Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:23-varanasi3 [2022/03/24 10:52] – [Edit section c3.1.2-4] marco | wiki:jatisamuddesa:23-varanasi3 [2022/04/06 04:14] (current) – [Edit section c3.1.2-1] marco |
---|
</lg> | </lg> |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvā<lb n= "3"/>reṇa padaṃ parītyatarati iti darśanedena prathamam apoddhārapadārthavicāraḥ || tathā hi— sarveṣām api śabdānāṃ pada<lb n= "4"/>trayāṇāṃ nāmākhyātādi<space/>svabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na<lb n= "5"/>jāti<space/>dvitīyena vā śabdena <unclear>dyadīm</unclear> ārthāntaraṃ sūcitaṃ jāviviśiṣṭadravyābhidhānam iti || ata sava tad eva saṃ¦<lb n= "6"/>kalanārūpaṃ padārthāv iti sphuṭīkṛtam || amathā cārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate || tadvad abhidhā<lb n= "7"/>ne tv abhidhānaṃ tāvad vapi samānam, viravya vyāpārābhāvāc chabdisya vārthas tu jātidravyayor guṇapradhānabhāvaḥ || ya<lb n= "8"/>d vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhāyaite ity ayam atra pakṣaḥ || padā<lb n= "9"/>rthāvisuktaḥ || tatra nāmapadasya gaudi ity āder gotvādijātiniyātakriyāviṣayasādhanaikārthasamavetasaṃkhyā<lb n= "10"/>jātiviśeṣaṇabhāvam āpannā abhidheyā manāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ || dravyāṃ | arthadvā<lb n= "3"/>reṇa padaṃ parītyatarati iti darśanedena prathamam apoddhārapadārthavicāraḥ || tathā hi— sarveṣām api śabdānāṃ pada<lb n= "4"/>trayāṇāṃ nāmākhyātādi<space/>svabhāvānāṃ jātivādimate jātir evārtho na <sic>da</sic>vyaṃ ravyavādimate tu dravyam eva na<lb n= "5"/>jāti<space/>dvitīyena vā śabdena <unclear>dyadīm</unclear> ārthāntaraṃ sūcitaṃ jāviviśiṣṭadravyābhidhānam iti || ata sava tad eva saṃ¦<lb n= "6"/>kalanārūpaṃ padārthāv iti sphuṭīkṛtam || amathā cārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate || tadvad abhidhā<lb n= "7"/>ne tv abhidhānaṃ tāvad vapi samānam, viravya vyāpārābhāvāc chabdisya vārthas tu jātidravyayor guṇapradhānabhāvaḥ || ya<lb n= "8"/>d vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhāyaite ity ayam atra pakṣaḥ || padā<lb n= "9"/>rthāvisuktaḥ || tatra nāmapadasya gaudi ity āder gotvādijātiniyātakriyāviṣayasādhanaikārthasamavetasaṃkhyā<lb n= "10"/>jātiviśeṣaṇabhāvam āpannā abhidheyā manāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ || dravyāṃ |
| |
</p> | </p> |
| |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārtha<space/> vyavasthopapadyatevyāḍima<pb n= "7v"/>te tu sarvaśabdānāṃ dravyam arthaḥ || tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāntargatayā codanāviṣaya<pb n= "2"/>tvāt || yathāha codanāsu ca tasyārambhāti | tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārtha<space/> vyavasthopapadyatevyāḍima<pb n= "7v"/>te tu sarvaśabdānāṃ dravyam arthaḥ || tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāntargatayā codanāviṣaya<lb n= "2"/>tvāt || yathāha codanāsu ca tasyārambhāti |
ekajātisamanvayavasena cātra saṃketopapattiḥ || anabhidhīya<lb n="3" />mānāpi jātir upalakṣaṇīkriyate || śabdārthe yathā gṛhīkṣaukādiḥ || ākhyāte 'pi ca sādhanādhāradravya<lb n= "4"/>prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ || kriyā tu guṇabhū<lb n= "5"/>tātra, vyāyārāviṣṭaṃ hi dravyam ākhyātārthaḥ || idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravya|| m iti sārvatri<lb n= "6"/>kīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti ||ata eva śuklādīnām api<lb n= "7"/> dravyapadārthatā siddhā |tattadupādhivyavacchinnaṃ || vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣa<lb n= "8"/>ta sarvavyaktiparyāyo vā dravyaśabda iti jātivyaktī vikalpena sarvaśabdaviṣayaḥ || tathā ca sarvaśabdānām<lb n= "9"/>ity abhidhānāt || padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyā<lb n= "10"/>dir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ || utyapasyāpi vā śabdāt pratīter <unclear>unayaṃ</unclear>na padārthaḥ || guṇa<pb n= "8r"/>pradhānabhāvabhedāśrayas tu matavikalpaḥ ||nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha | ekajātisamanvayavasena cātra saṃketopapattiḥ || anabhidhīya<lb n="3" />mānāpi jātir upalakṣaṇīkriyate || śabdārthe yathā gṛhīkṣaukādiḥ || ākhyāte 'pi ca sādhanādhāradravya<lb n= "4"/>prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ || kriyā tu guṇabhū<lb n= "5"/>tātra, vyāyārāviṣṭaṃ hi dravyam ākhyātārthaḥ || idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravya|| m iti sārvatri<lb n= "6"/>kīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti ||ata eva śuklādīnām api<lb n= "7"/>dravyapadārthatā siddhā |tattadupādhivyavacchinnaṃ || vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣa<lb n= "8"/>ta sarvavyaktiparyāyo vā dravyaśabda iti jātivyaktī vikalpena sarvaśabdaviṣayaḥ || tathā ca sarvaśabdānām<lb n= "9"/>ity abhidhānāt || padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyā<lb n= "10"/>dir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ || utyapasyāpi vā śabdāt pratīter <unclear>unayaṃ</unclear>na padārthaḥ || guṇa<pb n= "8r"/>pradhānabhāvabhedāśrayas tu matavikalpaḥ ||nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha |
ity atra bhāṣye yasmiṃs ta<lb n= "2"/>ttvaṃ na vihanyate’ iti dravyasyāpi nityatva pravāhanityatayā śabdāt pradaiva vā pratīteḥ | ity atra bhāṣye yasmiṃs ta<lb n= "2"/>ttvaṃ na vihanyate’ iti dravyasyāpi nityatva pravāhanityatayā śabdāt pradaiva vā pratīteḥ |
| |