User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:23-varanasi3 [2022/03/23 04:18] – [Edit section c3.1.2-2] marcowiki:jatisamuddesa:23-varanasi3 [2022/04/06 04:14] (current) – [Edit section c3.1.2-1] marco
Line 210: Line 210:
 </lg> </lg>
         <p xml:id="c3.1.2-1">         <p xml:id="c3.1.2-1">
-arthadvā<lb n= "3"/>reṇa padaṃ parītyatarati iti darśanedena prathamam apoddhārapadārthavicāraḥ || tathā hi— sarveṣām api śabdānāṃ pada<lb n= "4"/>trayāṇāṃ nāmākhyātādi<space/>svabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na<lb n= "5"/>jāti<space/>dvitīyena vā śabdena <unclear>dyadīm</unclear> ārthāntaraṃ sūcitaṃ jāviviśiṣṭadravyābhidhānam iti || ata sava tad eva saṃ¦<lb n= "6"/>kalanārūpaṃ padārthāv iti sphuṭīkṛtam || amathā cārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate || tadvad abhidhā<lb n= "7"/>ne tv abhidhānaṃ tāvad vapi samānam, viravya vyāpārābhāvāc chabdisya vārthas tu jātidravyayor guṇapradhānabhāvaḥ || ya<lb n= "8"/>d vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhāyaite ity ayam atra pakṣaḥ || padā<lb n= "9"/>rthāvisuktaḥ || tatra nāmapadasya gaudi ity āder gotvādijātiniyātakriyāviṣayasādhanaikārthasamavetasaṃkhyā<lb n= "10"/>jātiviśeṣaṇabhāvam āpannā abhidheyā manāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ || dravyāṃ+arthadvā<lb n= "3"/>reṇa padaṃ parītyatarati iti darśanedena prathamam apoddhārapadārthavicāraḥ || tathā hi— sarveṣām api śabdānāṃ pada<lb n= "4"/>trayāṇāṃ nāmākhyātādi<space/>svabhāvānāṃ jātivādimate jātir evārtho na <sic>da</sic>vyaṃ ravyavādimate tu dravyam eva na<lb n= "5"/>jāti<space/>dvitīyena vā śabdena <unclear>dyadīm</unclear> ārthāntaraṃ sūcitaṃ jāviviśiṣṭadravyābhidhānam iti || ata sava tad eva saṃ¦<lb n= "6"/>kalanārūpaṃ padārthāv iti sphuṭīkṛtam || amathā cārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate || tadvad abhidhā<lb n= "7"/>ne tv abhidhānaṃ tāvad vapi samānam, viravya vyāpārābhāvāc chabdisya vārthas tu jātidravyayor guṇapradhānabhāvaḥ || ya<lb n= "8"/>d vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhāyaite ity ayam atra pakṣaḥ || padā<lb n= "9"/>rthāvisuktaḥ || tatra nāmapadasya gaudi ity āder gotvādijātiniyātakriyāviṣayasādhanaikārthasamavetasaṃkhyā<lb n= "10"/>jātiviśeṣaṇabhāvam āpannā abhidheyā manāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ || dravyāṃ
                  
 </p> </p>
             <p xml:id="c3.1.2-2">             <p xml:id="c3.1.2-2">
-evam ākhyāta <pb n="7r"/>padasyāpi vibhivaktiyākṣaṇasamavettām atrātitātapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ<lb n="2"/> kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa<lb n="3"/>samanvayam eti dravyajātis tv ekārthasamavāyāt yādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy e<lb n="4"/>kārthasamavāyāt svavyaktamanā śaktimukhenaiva kriyātvayam etīti sarvapadārthasamanvayopapattau kalpate vā<lb n="5"/>kyārthaḥ yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyātkṣapaṇatvādijātir abhivyajyate tathā<lb n="6"/> adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktedvārakaṃ cāsyā nityā<lb n="7"/>yā api sādhyatvam upapadyate+evam ākhyāta <pb n="7r"/>padasyāpi vibhivaktiyākṣaṇasamavettām atrātitātapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ<lb n="2"/> kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa<lb n="3"/>samanvayam eti dravyajātis tv ekārthasamavāyāt yādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy e<lb n="4"/>kārthasamavāyāt svavyaktamanā śaktimukhenaiva kriyātvayam etīti sarvapadārthasamanvayopapattau kalpate vā<lb n="5"/>kyārthaḥ yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyātkṣapaṇatvādijātir abhivyajyate tathā<lb n="6"/>adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktedvārakaṃ cāsyā nityā<lb n="7"/>yā api sādhyatvam upapadyate
                  
 </p> </p>
         <p xml:id="c3.1.2-3">         <p xml:id="c3.1.2-3">
-(15) upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntarayaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | +upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotaka<lb n ="8"/>tvāj jātipadārtha sarvaviśeṣasya<space/> viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha e<lb n ="9"/>va guṇaśabdānām api śuklādīnāṃ<space/> guṇajātir vācyā saṃjñāśabdānām api<space/> ḍitthādiśabdānāṃ jātivācitvaṃ<lb n ="10"/>samarthayiṣyate<space/>  
-        </p>+</p> 
 +      
 +           <p xml:id="c3.1.2-4"> 
 +tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārtha<space/> vyavasthopapadyatevyāḍima<pb n= "7v"/>te tu sarvaśabdānāṃ dravyam arthaḥ || tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāntargatayā codanāviṣaya<lb n= "2"/>tvāt || yathāha codanāsu ca tasyārambhāti 
 + ekajātisamanvayavasena cātra saṃketopapattiḥ || anabhidhīya<lb n="3" />mānāpi jātir upalakṣaṇīkriyate || śabdārthe yathā gṛhīkṣaukādiḥ || ākhyāte 'pi ca sādhanādhāradravya<lb n= "4"/>prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ || kriyā tu guṇabhū<lb n= "5"/>tātra, vyāyārāviṣṭaṃ hi dravyam ākhyātārthaḥ || idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravya|| m iti sārvatri<lb n= "6"/>kīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti ||ata eva śuklādīnām api<lb n= "7"/>dravyapadārthatā siddhā |tattadupādhivyavacchinnaṃ || vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣa<lb n= "8"/>ta sarvavyaktiparyāyo vā dravyaśabda iti jātivyaktī vikalpena sarvaśabdaviṣayaḥ || tathā ca sarvaśabdānām<lb n= "9"/>ity abhidhānāt || padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyā<lb n= "10"/>dir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ || utyapasyāpi vā śabdāt pratīter <unclear>unayaṃ</unclear>na padārthaḥ || guṇa<pb n= "8r"/>pradhānabhāvabhedāśrayas tu matavikalpaḥ ||nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha 
 +ity atra bhāṣye yasmiṃs ta<lb n= "2"/>ttvaṃ na vihanyate’ iti dravyasyāpi nityatva pravāhanityatayā śabdāt pradaiva vā pratīteḥ  
 +         
 +  
 +</p>