Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:23-varanasi3 [2022/03/23 03:34] – [Edit section v3.1.2] marco | wiki:jatisamuddesa:23-varanasi3 [2022/04/06 04:14] (current) – [Edit section c3.1.2-1] marco |
---|
</lg> | </lg> |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi— sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena <hi rend="boldface">vā</hi><space/>śabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate | tadvad abhidhāne tu abhidhānaṃ tāvad_ dvayor api samānam, viramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā <hi rend="boldface">pāṇinidarśane</hi> jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ <hi rend="boldface">padārthau</hi> ity uktaḥ | tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ dravyam | | arthadvā<lb n= "3"/>reṇa padaṃ parītyatarati iti darśanedena prathamam apoddhārapadārthavicāraḥ || tathā hi— sarveṣām api śabdānāṃ pada<lb n= "4"/>trayāṇāṃ nāmākhyātādi<space/>svabhāvānāṃ jātivādimate jātir evārtho na <sic>da</sic>vyaṃ ravyavādimate tu dravyam eva na<lb n= "5"/>jāti<space/>dvitīyena vā śabdena <unclear>dyadīm</unclear> ārthāntaraṃ sūcitaṃ jāviviśiṣṭadravyābhidhānam iti || ata sava tad eva saṃ¦<lb n= "6"/>kalanārūpaṃ padārthāv iti sphuṭīkṛtam || amathā cārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate || tadvad abhidhā<lb n= "7"/>ne tv abhidhānaṃ tāvad vapi samānam, viravya vyāpārābhāvāc chabdisya vārthas tu jātidravyayor guṇapradhānabhāvaḥ || ya<lb n= "8"/>d vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhāyaite ity ayam atra pakṣaḥ || padā<lb n= "9"/>rthāvisuktaḥ || tatra nāmapadasya gaudi ity āder gotvādijātiniyātakriyāviṣayasādhanaikārthasamavetasaṃkhyā<lb n= "10"/>jātiviśeṣaṇabhāvam āpannā abhidheyā manāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ || dravyāṃ |
| |
| </p> |
| <p xml:id="c3.1.2-2"> |
| evam ākhyāta <pb n="7r"/>padasyāpi vibhivaktiyākṣaṇasamavettām atrātitātapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ<lb n="2"/> kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa<lb n="3"/>samanvayam eti dravyajātis tv ekārthasamavāyāt yādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy e<lb n="4"/>kārthasamavāyāt svavyaktamanā śaktimukhenaiva kriyātvayam etīti sarvapadārthasamanvayopapattau kalpate vā<lb n="5"/>kyārthaḥ yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyātkṣapaṇatvādijātir abhivyajyate tathā<lb n="6"/>adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktedvārakaṃ cāsyā nityā<lb n="7"/>yā api sādhyatvam upapadyate |
| |
| </p> |
| <p xml:id="c3.1.2-3"> |
| upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotaka<lb n ="8"/>tvāj jātipadārtha sarvaviśeṣasya<space/> viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha e<lb n ="9"/>va guṇaśabdānām api śuklādīnāṃ<space/> guṇajātir vācyā saṃjñāśabdānām api<space/> ḍitthādiśabdānāṃ jātivācitvaṃ<lb n ="10"/>samarthayiṣyate<space/> |
| </p> |
| |
| <p xml:id="c3.1.2-4"> |
| tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārtha<space/> vyavasthopapadyatevyāḍima<pb n= "7v"/>te tu sarvaśabdānāṃ dravyam arthaḥ || tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāntargatayā codanāviṣaya<lb n= "2"/>tvāt || yathāha codanāsu ca tasyārambhāti |
| ekajātisamanvayavasena cātra saṃketopapattiḥ || anabhidhīya<lb n="3" />mānāpi jātir upalakṣaṇīkriyate || śabdārthe yathā gṛhīkṣaukādiḥ || ākhyāte 'pi ca sādhanādhāradravya<lb n= "4"/>prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ || kriyā tu guṇabhū<lb n= "5"/>tātra, vyāyārāviṣṭaṃ hi dravyam ākhyātārthaḥ || idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravya|| m iti sārvatri<lb n= "6"/>kīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti ||ata eva śuklādīnām api<lb n= "7"/>dravyapadārthatā siddhā |tattadupādhivyavacchinnaṃ || vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣa<lb n= "8"/>ta sarvavyaktiparyāyo vā dravyaśabda iti jātivyaktī vikalpena sarvaśabdaviṣayaḥ || tathā ca sarvaśabdānām<lb n= "9"/>ity abhidhānāt || padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyā<lb n= "10"/>dir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ || utyapasyāpi vā śabdāt pratīter <unclear>unayaṃ</unclear>na padārthaḥ || guṇa<pb n= "8r"/>pradhānabhāvabhedāśrayas tu matavikalpaḥ ||nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha |
| ity atra bhāṣye yasmiṃs ta<lb n= "2"/>ttvaṃ na vihanyate’ iti dravyasyāpi nityatva pravāhanityatayā śabdāt pradaiva vā pratīteḥ |
| |
| |
</p> | </p> |
| |