User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:23-varanasi3 [2022/03/23 03:13] marcowiki:jatisamuddesa:23-varanasi3 [2022/04/06 04:14] (current) – [Edit section c3.1.2-1] marco
Line 194: Line 194:
 </p> </p>
                      
-              +           </div1> 
-               <p xml:id="c3.1.2-0"> +        <div1 n="2" type="commentary"> 
-(12) tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha +        <p xml:id="c3.1.2-0"> 
-        </p>+tad itthaṃ<lb n = "6v"/>padāpoddhāre pradarśite tadarthaḥsyāpoddhṛtasya siddhasākayadvayayogino matabhedena svaśarūpepadarśanārtha<lb n = "2"/>āha 
 +         
 +</p>
         <lg type="verse" id="3.1.2" xml:id="v3.1.2">         <lg type="verse" id="3.1.2" xml:id="v3.1.2">
             <l>             <l>
-            <pb n="8"/>padārthānām apoddhāre jātir vā dravyam eva vā |+            padārthānām apoddhāro jātir vā dravyam eva vā ||
             </l>             </l>
             <l>             <l>
-            padārthau sarvaśabdānāṃ nityāv evopavaritau || 2 ||+            padārthai sarvaśabdānāṃ nityāv edoyavarito || 2 ||
             </l>             </l>
-        </lg>+         
 +</lg>
         <p xml:id="c3.1.2-1">         <p xml:id="c3.1.2-1">
-(13) arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi— sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena <hi rend="boldface">vā</hi><space/>śabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate | tadvad abhidhāne tu abhidhānaṃ tāvad_ dvayor api samānam, viramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā <hi rend="boldface">pāṇinidarśane</hi> jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ <hi rend="boldface">padārthau</hi> ity uktaḥ | tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ dravyam +arthadvā<lb n= "3"/>reṇa padaṃ parītyatarati iti darśanedena prathamam apoddhārapadārthavicāraḥ || tathā hi— sarveṣām api śabdānāṃ pada<lb n= "4"/>trayāṇāṃ nāmākhyātādi<space/>svabhāvānāṃ jātivādimate jātir evārtho na <sic>da</sic>vyaṃ ravyavādimate tu dravyam eva na<lb n= "5"/>jāti<space/>dvitīyena vā śabdena <unclear>dyadīm</unclear> ārthāntaraṃ sūcitaṃ jāviviśiṣṭadravyābhidhānam iti || ata sava tad eva saṃ¦<lb n= "6"/>kalanārūpaṃ padārthāv iti sphuṭīkṛtam || amathā cārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate || tadvad abhidhā<lb n= "7"/>ne tv abhidhānaṃ tāvad vapi samānam, viravya vyāpārābhāvāc chabdisya vārthas tu jātidravyayor guṇapradhānabhāvaḥ || ya<lb n= "8"/>vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhāyaite ity ayam atra pakṣaḥ || padā<lb n= "9"/>rthāvisuktaḥ || tatra nāmapadasya gaudi ity āder gotvādijātiniyātakriyāviṣayasādhanaikārthasamavetasaṃkhyā<lb n= "10"/>jātiviśeṣaṇabhāvam āpannā abhidheyā manāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ || dravyāṃ 
-        </p> +         
-        <p xml:id="c3.1.2-2"> +</p> 
-(14) evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetu<sic>kriyājāti</sic>viṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | <pb n="9"/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkepaṇatvādijātir abhivyajyate tathā adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate | +            <p xml:id="c3.1.2-2"> 
-        </p>+evam ākhyāta <pb n="7r"/>padasyāpi vibhivaktiyākṣaṇasamavettām atrātitātapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ<lb n="2"/> kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa<lb n="3"/>samanvayam eti dravyajātis tv ekārthasamavāyāt yādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy e<lb n="4"/>kārthasamavāyāt svavyaktamanā śaktimukhenaiva kriyātvayam etīti sarvapadārthasamanvayopapattau kalpate vā<lb n="5"/>kyārthaḥ yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyātkapaṇatvādijātir abhivyajyate tathā<lb n="6"/>adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktedvārakaṃ cāsyā nityā<lb n="7"/>yā api sādhyatvam upapadyate 
 +         
 +</p>
         <p xml:id="c3.1.2-3">         <p xml:id="c3.1.2-3">
-(15) upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntarayaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | +upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotaka<lb n ="8"/>tvāj jātipadārtha sarvaviśeṣasya<space/> viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha e<lb n ="9"/>va guṇaśabdānām api śuklādīnāṃ<space/> guṇajātir vācyā saṃjñāśabdānām api<space/> ḍitthādiśabdānāṃ jātivācitvaṃ<lb n ="10"/>samarthayiṣyate<space/>  
-        </p> +</p> 
-        <p xml:id="c3.1.2-4"> +      
-(16) tad itthaṃ <hi rend="boldface">vājapyāyanācāryamatena</hi> sārvatrikī jātipadārthavyavasthopapadyate | <hi rend="boldface">vyāḍimate</hi> tu sarvaśabdānāṃ dravyam arthaḥtasyaiva sākṣāt kriyāsamanvayopapatteḥ vākyārthāṅgatayā codanāviṣayatvāt | yathāha— +           <p xml:id="c3.1.2-4"> 
-            <lg type="quote"> +tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārtha<space/vyavasthopapadyatevyāḍima<pb n= "7v"/>te tu sarvaśabdānāṃ dravyam arthaḥ || tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāntargatayā codanāviṣaya<lb n= "2"/>tvāt || yathāha codanāsu ca tasyārambhāti 
-                <l>codanāsu ca tasyārambhāt’ <note xml:lang="en" place="inline">(Vā. on P. 1.2.64)</note></l> + ekajātisamanvayavasena cātra saṃketopapattiḥ || anabhidhīya<lb n="3" />mānāpi jātir upalakṣaṇīkriyate || śabdārthe yathā gṛhīkṣaukādiḥ || ākhyāte 'pi ca sādhanādhāradravya<lb n= "4"/>prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ || kriyā tu guṇabhū<lb n= "5"/>tātra, vyāyārāviṣṭaṃ hi dravyam ākhyātārthaḥ || idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravya|| m iti sārvatri<lb n= "6"/>kīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti ||ata eva śuklādīnām api<lb n= "7"/>dravyapadārthatā siddhā |tattadupādhivyavacchinnaṃ || vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣa<lb n= "8"/>ta sarvavyaktiparyāyo vā dravyaśabda iti jātivyaktī vikalpena sarvaśabdaviṣayaḥ || tathā ca sarvaśabdānām<lb n= "9"/>ity abhidhānāt || padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyā<lb n= "10"/>dir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ || utyapasyāpi vā śabdāt pratīter <unclear>unaya</unclear>na padārthaḥ || guṇa<pb n= "8r"/>pradhānabhāvabhedāśrayas tu matavikalpaḥ ||nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha 
-            </lg> +ity atra bhāṣye yasmiṃs ta<lb n= "2"/>ttvaṃ na vihanyate’ iti dravyasyāpi nityatva pravāhanityatayā śabdāt pradaiva vā pratīteḥ  
-iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kā<sic>di</sic> | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥidaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati— +         
-            <lg type="quote"> +  
-                <l>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |</l> +</p> 
-            </lg> + 
-iti | ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre <pb n="10"/>prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanaṃ ca +
-            <lg type="quote"> +
-                <l>siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="en">(Vā. in <foreign xml:lang="sa">paspaśāhnika</foreign> of the M. Bh. Kiel. 1.6<sup>16</sup>)</note></l> +
-            </lg> +
-ity atra bhāṣye— +
-            <lg type="quote"> +
-                <l>‘yasmiṃs tattvaṃ na vihanyate’ <note place="inline" xml:lang="en">(M. Bh. Cf. Kiel. 1.7<sup>22</sup>)</note></l> +
-            </lg> +
-iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt sadaiva pratīteḥ || 2 ||  +
-          </p>+
                
-        </div1> 
-        <div1 n="2"> 
-            <p xml:id="c3.1.2-0"> 
-            </p> 
-            <lg xml:id="v3.1.2"> 
-            </lg> 
         </div1>         </div1>
         </body>         </body>