User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:13-mumbai [2022/03/10 03:51] – [Edit section c3.1.2-4] marcowiki:jatisamuddesa:13-mumbai [2022/03/12 00:41] (current) – [Edit section c3.1.2-4] marco
Line 265: Line 265:
             <p xml:id="c3.1.2-4">             <p xml:id="c3.1.2-4">
                      
-tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt | yathāha+tad itthaṃ vājapyāyanācāryamatena sārvatrikī<lb n= "2"/> jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthas tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāntargatayā codanāviṣayatvāt | yathāhaco<lb n= "3"/> 
             <lg type="quote">             <lg type="quote">
-                <l>‘codanāsu ca tasyārambhāt’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l>+                <l>‘codanāsu ca tasyārambhād’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l>
             </lg>             </lg>
-ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārtheyathā gṛhādau kākādiḥ | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātravyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥidaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati— +ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kā<lb n= "4"/>kādiḥ | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapatteḥ | kriyā tu guṇabhūtā | ātra vyāpārāviśiṣṭaṃ<lb n= "5"/>hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu sarvo<lb n= "6"/>'rtha ucyate ata eva ca śuklādīnām api dravyapadārthatā siddhā | tattad upādhivyavacchinnaṃ  vā brahma dravyaśabdavācyam | sarvaśābdānāṃ viṣaya iti vakṣyata e<lb n= "7"/>va | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayah | tathā ca sarvaśabdānām iti abhidhānāt  padād apy apoddhare pratyayarūpasyāpi<lb n= "8"/> śabdasya yathāyogaṃ kriyākārakasaṃkhyādi | apoddhārapadārthajātivyaktibhedena  samāmnataḥ | ubhayasyāpi va śabdāt pratiter ubhayaṃ padārthaḥ | guṇapradhā<lb n= "9"/>bhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanam  ca siddheśabdārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyata iti |dravyasyāpinityatvaṃ pravā<lb n= "10"/>hanityatayā śabdāsadaiva vā pratiteḥ   
-            <lg type="quote"> +
-                <l><lb n="18"/>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti | <note place="inlinexml:lang="sa">vā॰ kā॰ 3 jāti॰ 14)</note></l> +
-            </lg> +
-ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt_ padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt_ pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanaṃ ca— +
-            <lg type="quote"> +
-                <l>siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ paspaśa॰ 1|6)</note></l> +
-            </lg> +
-ity atra bhāṣye— +
-            <lg type="quote"> +
-                <l>yasmiṃs tattvaṃ na vihanyate’ <note place="inlinexml:lang="sa">(ma॰ bhā॰ 1|7)</note></l> +
-            </lg> +
-iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt_ sadaiva pratīteḥ || 2 ||  +
-        +
 </p> </p>
         </div1>         </div1>