Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:13-mumbai [2022/03/10 03:50] – [Edit section c3.1.2-3] marco | wiki:jatisamuddesa:13-mumbai [2022/03/12 00:41] (current) – [Edit section c3.1.2-4] marco |
---|
</p> | </p> |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
</p> | |
| tad itthaṃ vājapyāyanācāryamatena sārvatrikī<lb n= "2"/> jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthas tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāntargatayā codanāviṣayatvāt | yathāhaco<lb n= "3"/> — |
| <lg type="quote"> |
| <l>‘codanāsu ca tasyārambhād’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l> |
| </lg> |
| ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate | śabdārthe yathā gṛhādau kā<lb n= "4"/>kādiḥ | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapatteḥ | kriyā tu guṇabhūtā | ātra vyāpārāviśiṣṭaṃ<lb n= "5"/>hi dravyam ākhyātārthaḥ | idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati | dravyadharmā padārthe tu sarvo<lb n= "6"/>'rtha ucyate | ata eva ca śuklādīnām api dravyapadārthatā siddhā | tattad upādhivyavacchinnaṃ vā brahma dravyaśabdavācyam | sarvaśābdānāṃ viṣaya iti vakṣyata e<lb n= "7"/>va | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayah | tathā ca sarvaśabdānām iti abhidhānāt padād apy apoddhare pratyayarūpasyāpi<lb n= "8"/> śabdasya yathāyogaṃ kriyākārakasaṃkhyādi | apoddhārapadārthajātivyaktibhedena samāmnataḥ | ubhayasyāpi va śabdāt pratiter ubhayaṃ padārthaḥ | guṇapradhā<lb n= "9"/>bhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanam ca siddheśabdārthasaṃbandha ity atra bhāṣye | yasmiṃs tattvaṃ na vihanyata iti |dravyasyāpinityatvaṃ pravā<lb n= "10"/>hanityatayā | śabdāt sadaiva vā pratiteḥ |
| |
| </p> |
</div1> | </div1> |
<div1 n="6"> | <div1 n="6"> |