User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:13-mumbai [2022/03/10 03:45] – [Edit section c3.1.2-3] marcowiki:jatisamuddesa:13-mumbai [2022/03/12 00:41] (current) – [Edit section c3.1.2-4] marco
Line 243: Line 243:
         <div1 n="2">         <div1 n="2">
             <p xml:id="c3.1.2-0">             <p xml:id="c3.1.2-0">
-             tad itthaṃ pa<pb n="3r"/>dāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha ||+             tad itthaṃ pa<pb n="3v"/>dāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha ||
    
 </p> </p>
Line 259: Line 259:
 </p> </p>
             <p xml:id="c3.1.2-3">             <p xml:id="c3.1.2-3">
-upasargādibhir apy atra darśane nāmākhyātasaha<lb n= "13"/>bhāvī | tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandho jātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |+upasargādibhir apy atra darśane nāmākhyātasaha<lb n= "13"/>bhāvī | tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandho jātiniṣṭha eva | gu<pb n="4r"/>ṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātiśabdatvaṃ samarthayiṣyate |
                  
                      
 </p> </p>
             <p xml:id="c3.1.2-4">             <p xml:id="c3.1.2-4">
-          </p>+           
 +tad itthaṃ vājapyāyanācāryamatena sārvatrikī<lb n= "2"/> jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthas tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāntargatayā codanāviṣayatvāt | yathāhaco<lb n= "3"/> — 
 +            <lg type="quote"> 
 +                <l>‘codanāsu ca tasyārambhād’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l> 
 +            </lg> 
 +ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate | śabdārthe yathā gṛhādau kā<lb n= "4"/>kādiḥ | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapatteḥ | kriyā tu guṇabhūtā | ātra vyāpārāviśiṣṭaṃ<lb n= "5"/>hi dravyam ākhyātārthaḥ | idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati | dravyadharmā padārthe tu sarvo<lb n= "6"/>'rtha ucyate  | ata eva ca śuklādīnām api dravyapadārthatā siddhā | tattad upādhivyavacchinnaṃ  vā brahma dravyaśabdavācyam | sarvaśābdānāṃ viṣaya iti vakṣyata e<lb n= "7"/>va | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayah | tathā ca sarvaśabdānām iti abhidhānāt  padād apy apoddhare pratyayarūpasyāpi<lb n= "8"/> śabdasya yathāyogaṃ kriyākārakasaṃkhyādi | apoddhārapadārthajātivyaktibhedena  samāmnataḥ | ubhayasyāpi va śabdāt pratiter ubhayaṃ padārthaḥ | guṇapradhā<lb n= "9"/>bhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanam  ca siddheśabdārthasaṃbandha ity atra bhāṣye | yasmiṃs tattvaṃ na vihanyata iti |dravyasyāpinityatvaṃ pravā<lb n= "10"/>hanityatayā | śabdāt sadaiva vā pratiteḥ   
 + 
 +</p>
         </div1>         </div1>
         <div1 n="6">         <div1 n="6">