Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:13-mumbai [2022/02/21 09:50] – external edit 127.0.0.1 | wiki:jatisamuddesa:13-mumbai [2022/03/12 00:41] (current) – [Edit section c3.1.2-4] marco |
---|
<div1 n="2"> | <div1 n="2"> |
<p xml:id="c3.1.2-0"> | <p xml:id="c3.1.2-0"> |
tad itthaṃ pa<pb n="4r"/>dāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha || | tad itthaṃ pa<pb n="3v"/>dāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha || |
| |
</p> | </p> |
<l> padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 ||</l> | <l> padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 ||</l> |
</lg> | </lg> |
<p xml:id="c3.1.2-1"></p> | <p xml:id="c3.1.2-1"> |
<p xml:id="c3.1.2-2"></p> | arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi sa<lb n="3"/>rveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vā<lb n="4"/>śabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthav iti sphuṭīkṛtam | anyathā vārthe prakrānte cārtho<lb n="5"/>pasaṃhāro nopapadyate | tadvad abhidhāne tv anabhidhānaṃ tāvadvayor api samānam | viramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇabhāvaḥ | yad vā prādhā<lb n="6"/>nyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthau ity uktaḥ | tatra nāmadasya gaur ity āder gotvādijātir<lb n="7"/>niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣabhāvam sāpannā abhidheyā, anāśrayāyāṃ anupapatteḥ | sāmarthyāt pratītaṃ dravyam |
<p xml:id="c3.1.2-3"></p> | |
<p xml:id="c3.1.2-4"></p> | </p> |
| <p xml:id="c3.1.2-2"> |
| evam ākhyātapa<lb n="8"/>dasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jātiviṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā | nāma<lb n="9"/>padagatayā ca kakārakajātyādi kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt sādhanaśaktidvā<lb n="10"/>reṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktidvareṇa kriyāmukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapa<lb n="11"/>ttau kalpane vākyārthaḥ | yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate| tathā 'dhiśrayaṇādibhiḥ kriyā<lb n="12"/>kṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam ucyate | |
| |
| </p> |
| <p xml:id="c3.1.2-3"> |
| upasargādibhir apy atra darśane nāmākhyātasaha<lb n= "13"/>bhāvī | tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandho jātiniṣṭha eva | gu<pb n="4r"/>ṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātiśabdatvaṃ samarthayiṣyate | |
| |
| |
| </p> |
| <p xml:id="c3.1.2-4"> |
| |
| tad itthaṃ vājapyāyanācāryamatena sārvatrikī<lb n= "2"/> jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthas tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāntargatayā codanāviṣayatvāt | yathāhaco<lb n= "3"/> — |
| <lg type="quote"> |
| <l>‘codanāsu ca tasyārambhād’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l> |
| </lg> |
| ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate | śabdārthe yathā gṛhādau kā<lb n= "4"/>kādiḥ | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapatteḥ | kriyā tu guṇabhūtā | ātra vyāpārāviśiṣṭaṃ<lb n= "5"/>hi dravyam ākhyātārthaḥ | idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati | dravyadharmā padārthe tu sarvo<lb n= "6"/>'rtha ucyate | ata eva ca śuklādīnām api dravyapadārthatā siddhā | tattad upādhivyavacchinnaṃ vā brahma dravyaśabdavācyam | sarvaśābdānāṃ viṣaya iti vakṣyata e<lb n= "7"/>va | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayah | tathā ca sarvaśabdānām iti abhidhānāt padād apy apoddhare pratyayarūpasyāpi<lb n= "8"/> śabdasya yathāyogaṃ kriyākārakasaṃkhyādi | apoddhārapadārthajātivyaktibhedena samāmnataḥ | ubhayasyāpi va śabdāt pratiter ubhayaṃ padārthaḥ | guṇapradhā<lb n= "9"/>bhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanam ca siddheśabdārthasaṃbandha ity atra bhāṣye | yasmiṃs tattvaṃ na vihanyata iti |dravyasyāpinityatvaṃ pravā<lb n= "10"/>hanityatayā | śabdāt sadaiva vā pratiteḥ |
| |
| </p> |
</div1> | </div1> |
<div1 n="6"> | <div1 n="6"> |