User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

wiki:jatisamuddesa:03-iyer [2022/02/09 02:33] – external edit 127.0.0.1wiki:jatisamuddesa:03-iyer [2022/03/23 06:21] (current) marco
Line 243: Line 243:
         <p xml:id="c3.1.2-1">         <p xml:id="c3.1.2-1">
 (13) arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi— sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena <hi rend="boldface">vā</hi><space/>śabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate | tadvad abhidhāne tu abhidhānaṃ tāvad_ dvayor api samānam, viramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā <hi rend="boldface">pāṇinidarśane</hi> jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ <hi rend="boldface">padārthau</hi> ity uktaḥ | tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ dravyam | (13) arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi— sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena <hi rend="boldface">vā</hi><space/>śabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate | tadvad abhidhāne tu abhidhānaṃ tāvad_ dvayor api samānam, viramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā <hi rend="boldface">pāṇinidarśane</hi> jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ <hi rend="boldface">padārthau</hi> ity uktaḥ | tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ dravyam |
-        </p>+          </p>
         <p xml:id="c3.1.2-2">         <p xml:id="c3.1.2-2">
 (14) evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetu<sic>kriyājāti</sic>viṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | <pb n="9"/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate tathā adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate | (14) evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetu<sic>kriyājāti</sic>viṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | <pb n="9"/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate tathā adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate |