svā asādhāraṇī ātmīyā gośabdatvādikā, na tu sakalaśabdasādhāraṇī śabdatvādiḥ | evaṃ cāsādhāraṇatvena viśeṣaṇāt tayā saṃbandhāvyabhicāraḥ śabdasyārthajātyā saṃbandhavyabhicāre 'pīti
svā jātir eva mukhyam abhidheyam ity uktaṃ bhavati | tathā ca vākyakāraḥ―
na vā śabdapūrvako hy arthe saṃpratyayaḥ*
iti | ata evāvyabhicāriṇyāḥ svarūpajāter arthajātyabhidhāne śabdasya nāntarīyakam abhidhānam iti
prathamam ity āha | yadabhedena yatpratipattiḥ tad avaśyaṃ tatra pratipattavyam ity etāvatātra prāthamyam, na tu krameṇābhidhānāt | yad vā sambandhavyutpattikālāpekṣaṃ prāthamyam | tathā hi― sambandhavyutpattikāle 'rthajātyā nāsti sambandhaḥ |
* tathātve vācakatvena tatra viniyogo 'narthakaḥ syāt, arthasya pratipannatvād iti so 'rthas tāvat tena śabdena na pratipannaḥ | yadi ca svajātyabhidhānaṃ tadānīṃ na syāt, tadānarthakatvād vibhaktiyogo na syād iti |
*
prāk saṃjñinābhisambandhāt saṃjñā rūpapadārthikā*
ity uktam | rūpaṃ hi svarūpaṃ svā jātir vā, darśanabhedena kathyate |
sarvaiḥ iti | svarūpaparair arthaparaiś ca, tasyā eva svarūpatayā vyavahārāt | tathā'vyutpannair api śabdair avinābhāvāc chabdasvarūpatvenāvasthitā jātiḥ pratipādyate | arthasya jhaṭity eva śabdasvarūpābhedenāvabodhe 'pi yathāpratipāditakramāśrayeṇa
tataḥ svajātipratyāyanād anantaram
arthajātīnāṃ gotvādīnām ātmasu
tasyāḥ śabdajāteḥ samāropasya
kalpanā na paramārthaḥ, śabdavivartatvenārthasya śabdāt tattvato bhedābhāvāt |