User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
wiki:jatisamuddesa:00-edition [2022/06/08 03:26] – external edit 127.0.0.1wiki:jatisamuddesa:00-edition [2023/05/30 07:58] (current) – [Edit section c3.1.6-2-app] chuck
Line 704: Line 704:
             <div2 type="apparatus" xml:id="c3.1.6-2-app" target="#c3.1.6-2">             <div2 type="apparatus" xml:id="c3.1.6-2-app" target="#c3.1.6-2">
                 <list type="sources">                 <list type="sources">
-                        <item corresp="#c3.1.6-2-n1"><quote xml:lang="sa">svarūpādhyāropacikīrṣāyāṃ bāhyeṣv arthātmasu śabdārthānāṃ svarūpeṇadhiṣṭhānabhūtenārthatvāt prathamā vidhīyate | so 'yam iti ca saṃjñinā śaktyavacchedalakṣaṇaḥ saṃbandho niyamyate | tad yathā gaur vāhīkaḥ, siṃho māṇavaka iti</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.67, ed. Subramania Iyer 1966, 126).</item>+                        <item corresp="#c3.1.6-2-n1"><quote xml:lang="sa">svarūpādhyāropacikīrṣāyāṃ bāhyeṣv arthātmasu śabdārthānāṃ svarūpeṇādhiṣṭhānabhūtenārthatvāt prathamā vidhīyate | so 'yam iti ca saṃjñinā śaktyavacchedalakṣaṇaḥ saṃbandho niyamyate | tad yathā gaur vāhīkaḥ, siṃho māṇavaka iti</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.67, ed. Subramania Iyer 1966, 126).</item>
  
                 <item corresp="#c3.1.6-2-n1-1"><quote xml:lang="sa">yathaivotkṣepaṇabhramaṇarecanādīnām utpannāpavargiṇāṃ karmaviśeṣāṇāṃ na ca tāvad avayavaiḥ karmāntaram avayavisthānīyaṃ kiṃcid ārabhyate | na ca karmatvavyatirekeṇotkṣepaṇatvādīnāṃ jātiviśeṣaṇāṃ samavāyo nābhypagamyate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.23, ed. Subramania Iyer 1966, 54).</item>                 <item corresp="#c3.1.6-2-n1-1"><quote xml:lang="sa">yathaivotkṣepaṇabhramaṇarecanādīnām utpannāpavargiṇāṃ karmaviśeṣāṇāṃ na ca tāvad avayavaiḥ karmāntaram avayavisthānīyaṃ kiṃcid ārabhyate | na ca karmatvavyatirekeṇotkṣepaṇatvādīnāṃ jātiviśeṣaṇāṃ samavāyo nābhypagamyate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.23, ed. Subramania Iyer 1966, 54).</item>