User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:dravyasamuddesa:15-patan [2018/07/19 21:47] – [Edit section c3.2.4-1] chuckwiki:dravyasamuddesa:15-patan [2019/07/15 17:55] (current) chuck
Line 34: Line 34:
                         <title xml:lang="sa" type="commentary">Prakīrṇaprakāśa</title>                         <title xml:lang="sa" type="commentary">Prakīrṇaprakāśa</title>
  
-                            <rubric xml:lang="sa"><milestone n="1v1"/>oṁ namo bhagavate rgha<unclear>jñā</unclear>laśvaraśrīmadivya nṛ lakṣmī nṛ sahiyāya || śrīgurubhyo namaḥ ||<space/></rubric>+                            <rubric xml:lang="sa"><milestone n="1v1"/>oḿ namo bhagavater gha<unclear>jñā</unclear>laśvaraśrīmadivya nṛ lakṣmī nṛ sahiyāya || śrīgurubhyo namaḥ ||<space/></rubric>
                             <incipit xml:lang="sa"><milestone n="1v1"/>yasmin nāmmukhatāṃ prayāti ruciraḥ ko py aṃtarudyambhate nedīyān mahimā ma<lb n="2"/>nasy abhinavapuṃsaḥ prakāśātmanaḥ |</incipit>                             <incipit xml:lang="sa"><milestone n="1v1"/>yasmin nāmmukhatāṃ prayāti ruciraḥ ko py aṃtarudyambhate nedīyān mahimā ma<lb n="2"/>nasy abhinavapuṃsaḥ prakāśātmanaḥ |</incipit>
  
Line 298: Line 298:
         <div1 n="4" type="commentary">         <div1 n="4" type="commentary">
             <p xml:id="c3.2.4-1">             <p xml:id="c3.2.4-1">
-nanu kāko tivilakṣaṇo gṛhād bhedenāvadhāryamā<lb n="13"/>ṇo mā bhūta sāmānādhikaraṇyenāvachedaka|s tad yathā <unclear>i</unclear>ti hariḥ paśur ity atra paśur anyatraṃ viśeṣaṇam apṛtha<unclear>k_ccha</unclear>bdavācyam uparaṃjakaṃ tad yathā vāneyam udakam i<lb n="14"/>ti vanasaṃbaṃdhopādhīyamānarūpaviśeṣam udakaṃm abhidhīyata iti vanasaṃbaṃdho viśeṣaṇam uparaṃjakatayābhidheyakam āpadyata eva | tathā coktaṃ | arthavi<lb n="15"/>śeṣa upādhis tadaṃtavācyaḥ samānaśabdo yam anupādhir ahito nyasyāchlāghādiviśeṣaṇaṃ yadvad ey ity āśaṃkya sadṛśataram atra nidarśanam āha || ꣸ ||+nanu kāko tivilakṣaṇo gṛhād bhedenāvadhāryamā<lb n="13"/>ṇo mā bhūta sāmānādhikaraṇyenāvachedaka|s tad yathā <unclear>i</unclear>ti hariḥ paśur ity atra paśur anyatraṃ viśeṣaṇam apṛtha<unclear>k_ccha</unclear>bdavācyam uparaṃjakaṃ tad yathā vāneyam udakam i<lb n="14"/>ti vanasaṃbaṃdhopādhīyamānarūpaviśeṣam udakaṃm abhidhīyata iti vanasaṃbaṃdho viśeṣaṇam uparaṃjakatayābhidheyakam āpadyata eva | tathā coktaṃ | arthavi<lb n="15"/>śeṣa upādhis tadaṃtavācyaḥ samānaśabdo yam anupādhir ahito nyasyāchlāghādiviśeṣaṇaṃ yadvad ity āśaṃkya sadṛśataram atra nidarśanam āha || ꣸ ||
 </p> </p>
             <lg type="verse" id="3.2.4" xml:id="v3.2.4">             <lg type="verse" id="3.2.4" xml:id="v3.2.4">