User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
Last revisionBoth sides next revision
wiki:dravyasamuddesa:15-patan [2018/07/19 21:47] – [Edit section c3.2.4-1] chuckwiki:dravyasamuddesa:15-patan [2019/07/15 17:47] chuck
Line 34: Line 34:
                         <title xml:lang="sa" type="commentary">Prakīrṇaprakāśa</title>                         <title xml:lang="sa" type="commentary">Prakīrṇaprakāśa</title>
  
-                            <rubric xml:lang="sa"><milestone n="1v1"/>oṁ namo bhagavate rgha<unclear>jñā</unclear>laśvaraśrīmadivya nṛ lakṣmī nṛ sahiyāya || śrīgurubhyo namaḥ ||<space/></rubric>+                            <rubric xml:lang="sa"><milestone n="1v1"/>oḿ namo bhagavate rgha<unclear>jñā</unclear>laśvaraśrīmadivya nṛ lakṣmī nṛ sahiyāya || śrīgurubhyo namaḥ ||<space/></rubric>
                             <incipit xml:lang="sa"><milestone n="1v1"/>yasmin nāmmukhatāṃ prayāti ruciraḥ ko py aṃtarudyambhate nedīyān mahimā ma<lb n="2"/>nasy abhinavapuṃsaḥ prakāśātmanaḥ |</incipit>                             <incipit xml:lang="sa"><milestone n="1v1"/>yasmin nāmmukhatāṃ prayāti ruciraḥ ko py aṃtarudyambhate nedīyān mahimā ma<lb n="2"/>nasy abhinavapuṃsaḥ prakāśātmanaḥ |</incipit>
  
Line 298: Line 298:
         <div1 n="4" type="commentary">         <div1 n="4" type="commentary">
             <p xml:id="c3.2.4-1">             <p xml:id="c3.2.4-1">
-nanu kāko tivilakṣaṇo gṛhād bhedenāvadhāryamā<lb n="13"/>ṇo mā bhūta sāmānādhikaraṇyenāvachedaka|s tad yathā <unclear>i</unclear>ti hariḥ paśur ity atra paśur anyatraṃ viśeṣaṇam apṛtha<unclear>k_ccha</unclear>bdavācyam uparaṃjakaṃ tad yathā vāneyam udakam i<lb n="14"/>ti vanasaṃbaṃdhopādhīyamānarūpaviśeṣam udakaṃm abhidhīyata iti vanasaṃbaṃdho viśeṣaṇam uparaṃjakatayābhidheyakam āpadyata eva | tathā coktaṃ | arthavi<lb n="15"/>śeṣa upādhis tadaṃtavācyaḥ samānaśabdo yam anupādhir ahito nyasyāchlāghādiviśeṣaṇaṃ yadvad ey ity āśaṃkya sadṛśataram atra nidarśanam āha || ꣸ ||+nanu kāko tivilakṣaṇo gṛhād bhedenāvadhāryamā<lb n="13"/>ṇo mā bhūta sāmānādhikaraṇyenāvachedaka|s tad yathā <unclear>i</unclear>ti hariḥ paśur ity atra paśur anyatraṃ viśeṣaṇam apṛtha<unclear>k_ccha</unclear>bdavācyam uparaṃjakaṃ tad yathā vāneyam udakam i<lb n="14"/>ti vanasaṃbaṃdhopādhīyamānarūpaviśeṣam udakaṃm abhidhīyata iti vanasaṃbaṃdho viśeṣaṇam uparaṃjakatayābhidheyakam āpadyata eva | tathā coktaṃ | arthavi<lb n="15"/>śeṣa upādhis tadaṃtavācyaḥ samānaśabdo yam anupādhir ahito nyasyāchlāghādiviśeṣaṇaṃ yadvad ity āśaṃkya sadṛśataram atra nidarśanam āha || ꣸ ||
 </p> </p>
             <lg type="verse" id="3.2.4" xml:id="v3.2.4">             <lg type="verse" id="3.2.4" xml:id="v3.2.4">