This is an old revision of the document!


Critical Edition of Wilhelm Rau (kārikās only)

Bhartṛhari's Vākyapadīya: Die Mūlakārikās nach den Handschriften herausgegeben und mit einem Pāda-Index versehen

Edited by Wilhelm Rau

Published in 1977 by Steiner in Wiesbaden.

  • Siglum: REd

This is a transcription of the Drayvasamuddeśa from the 1977 edition by Wilhelm Rau.

More ▾
Title Dravyasamuddeśa
Author Bhartṛhari
Physical description
Language/Script Sanskrit in IAST transliteration. Prefatory material in German.
Format book
Material paper
Extent 359 pages. XXI + 338.
Dimensions
  • (leaf) 9 x 6 in
Foliation
  • (original) Arabic numerals, top-left or top-right corner.
History
Date of production 1977 CE
Place of origin Germany

  • REd
(From page 116)

III, 2

dravyasamuddeśaḥ

ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api |
dravyam ity asya paryāyās tac ca nityam iti smṛtam || 1 || 111
satyaṃ vastu tadākārair asatyair avadhāryate |
asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate || 2 || 112
adhruveṇa nimittena devadattagṛhaṃ yathā |
gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate || 3 || 113
suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ |
rucakādyabhidhānānāṃ śuddham evaiti vācyatām || 4 || 114
ākāraiś ca vyavacchedāt sārvārthyam avarudhyate |
yathaiva cakṣurādīnāṃ sāmarthyaṃ nālikādibhiḥ || 5 || 115
teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate |
tattvātmakatvāt tenāpi nityam evābhidhīyate || 6 || 116
na tattvātattvayor bheda iti vṛddhebhya āgamaḥ |
atattvam iti manyante tattvam evāvicāritam || 7 || 117
vikalparūpaṃ bhajate tattvam evāvikalpitam |
na cātra kālabhedo 'sti kālabhedaś ca gṛhyate || 8 || 118
yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |
tadātmeva ca tat siddham atyantam atadātmakam || 9 || 119
tathā vikārarūpāṇāṃ tattve 'tyantam asaṃbhavaḥ |
tadātmeva ca tat tattvam atyantam atadātmakam || 10 || 120
satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate |
tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate || 11 || 121
na tad asti na tan nāsti na tad ekaṃ na tat pṛthak |
na saṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na na cānyathā || 12 || 122
tan nāsti vidyate tac ca tad ekaṃ tat pṛthak pṛthak |
saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā || 13 || 123
tasya śabdārthasaṃbandharūpam ekasya dṛśyate |
tad dṛśyaṃ darśanaṃ draṣṭā darśane ca prayojanam || 14 || 124
vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā |
vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām || 15 || 125
Lvācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ |
apṛthaktve ca saṃbandhas tayor nānātmanor iva || 16 || 126
ātmā paraḥ priyo dveṣyo vaktā vācyaṃ prayojanam |
viruddhāni yathaikasya svapne rūpāṇi cetasaḥ || 17 || 127
ajanmani tathā nitye paurvāparyavivarjite |
tattve janmādirūpatvaṃ viruddham upalabhyate || 18 || 128
|| iti dravyasamuddeśaḥ ||