This is an old revision of the document!
Critical Edition of Wilhelm Rau (kārikās only)
Bhartṛhari's Vākyapadīya: Die Mūlakārikās nach den Handschriften herausgegeben und mit einem Pāda-Index versehen
Edited by Wilhelm Rau
Published in 1977 by Steiner in Wiesbaden.
This is a transcription of the Drayvasamuddeśa from the 1977 edition by Wilhelm Rau.
More ▾
Title |
Dravyasamuddeśa |
Author |
Bhartṛhari |
Physical description |
---|
Language/Script |
Sanskrit in IAST transliteration. Prefatory material in German. |
Format |
book |
Material |
paper |
Extent |
359 pages. XXI + 338. |
Dimensions |
|
Foliation |
- (original) Arabic numerals, top-left or top-right corner.
|
History |
---|
Date of production |
1977 CE |
Place of origin |
Germany |
(From page 116)
III, 2
dravyasamuddeśaḥ
aa ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api |
dravyam ity asya paryāyās tac ca nityam iti smṛtam || 1 || 111
satyaṃ vastu tadākārair asatyair avadhāryate |
asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate || 2 || 112
adhruveṇa nimittena devadattagṛhaṃ yathā |
gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate || 3 || 113
suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ |
rucakādyabhidhānānāṃ śuddham evaiti vācyatām || 4 || 114
ākāraiś ca vyavacchedāt sārvārthyam avarudhyate |
yathaiva cakṣurādīnāṃ sāmarthyaṃ nālikādibhiḥ || 5 || 115
teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate |
tattvātmakatvāt tenāpi nityam evābhidhīyate || 6 || 116
na tattvātattvayor bheda iti vṛddhebhya āgamaḥ |
atattvam iti manyante tattvam evāvicāritam || 7 || 117
vikalparūpaṃ bhajate tattvam evāvikalpitam |
na cātra kālabhedo 'sti kālabhedaś ca gṛhyate || 8 || 118
yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |
tadātmeva ca tat siddham atyantam atadātmakam || 9 || 119
tathā vikārarūpāṇāṃ tattve 'tyantam asaṃbhavaḥ |
tadātmeva ca tat tattvam atyantam atadātmakam || 10 || 120
satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate |
tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate || 11 || 121
na tad asti na tan nāsti na tad ekaṃ na tat pṛthak |
na saṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na na cānyathā || 12 || 122
⸤tan nāsti vidyate tac ca tad ekaṃ tat pṛthak pṛthak |
saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā || 13 || 123
tasya śabdārthasaṃbandharūpam ekasya dṛśyate |
tad dṛśyaṃ darśanaṃ draṣṭā darśane ca prayojanam || 14 || 124
vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā |
vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām || 15 || 125
Lvācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ |
apṛthaktve ca saṃbandhas tayor nānātmanor iva || 16 || 126
ātmā paraḥ priyo dveṣyo vaktā vācyaṃ prayojanam |
viruddhāni yathaikasya svapne rūpāṇi cetasaḥ || 17 || 127
ajanmani tathā nitye paurvāparyavivarjite |
tattve janmādirūpatvaṃ viruddham upalabhyate || 18 || 128
|| iti dravyasamuddeśaḥ ||