User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:dravyasamuddesa:00-edition [2018/08/04 11:56] – external edit 127.0.0.1wiki:dravyasamuddesa:00-edition [2021/06/04 16:11] (current) – old revision restored (2021/01/16 00:52) chuck
Line 8: Line 8:
             <editor>Charles Li</editor>             <editor>Charles Li</editor>
         </titleStmt>         </titleStmt>
-        <!--publicationStmt> +        <publicationStmt> 
-            <date calendar="Gregorian">2016</date>+            <date calendar="Gregorian">2018</date>
             <publisher></publisher>             <publisher></publisher>
             <pubPlace>Cambridge</pubPlace>             <pubPlace>Cambridge</pubPlace>
-        </publicationStmt-->+        </publicationStmt>
         <sourceDesc>         <sourceDesc>
  
Line 359: Line 359:
                       <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l>                        <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l> 
                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>
-                      <l>nāsti vai kalpito bhāvaḥ paratantras tu vidyate ||</l></lg></quote> (<title xml:lang="sa">Acintyastava</title> 44-45, ed. Tsuda, 50). Lindtner (154) also reads <quote xml:lang="sa">tu vidyate</quote>, while Tola &amp; Dragonetti, following Tibetan sources, read <quote>na vidyate</quote> (18). Both Lindtner and Tola &amp; Dragonetti read <quote xml:lang="sa">bhāvo</quote>, indicating an elided <quote xml:lang="sa">aparamārthas</quote> following it; however, this seems to be a typo, since they translate it as <quote xml:lang="en">relative</quote> (155) and <quote xml:lang="en">dependent</quote> (33), respectively.</item>+                      <l>nāsti vai kalpito bhāvaḥ paratantras tu vidyate ||</l></lg></quote> (<title xml:lang="sa">Acintyastava</title> 44-45, ed. Tsuda, 50). Lindtner (154) also reads <quote xml:lang="sa">tu vidyate</quote>, while Tola &amp; Dragonetti, following Tibetan sources, read <quote>na vidyate</quote> (18). Both Lindtner and Tola &amp; Dragonetti read <quote xml:lang="sa">bhāvo</quote>, indicating an elided <quote xml:lang="sa">aparatantras</quote> following it; however, this seems to be a typo, since they translate it as <quote xml:lang="en">relative</quote> (155) and <quote xml:lang="en">dependent</quote> (33), respectively.</item>
                 </list>                 </list>
 <list type="testimonia"> <list type="testimonia">
Line 372: Line 372:
 </div2> </div2>
 <p xml:id="c3.2.1-1"> <p xml:id="c3.2.1-1">
-ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti<anchor n="c3.2.1-1-n1"/> dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca |<anchor n="c3.2.1-1-n2"/> tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati― +ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti<anchor n="c3.2.1-1-n1"/> dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca |<anchor n="c3.2.1-1-n2"/> tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati― «vastūpalakṣaṇaṃ yatre»tyādinā<anchor n="c3.2.1-1-n3"/> | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | 
-<lg type="quote"> +
-  <l> +
-    vastūpalakṣaṇaṃ yatra<anchor n="c3.2.1-1-n3"/> +
-    </l> +
-  </lg> +
-ityādinā | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | +
 </p> </p>
             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">
Line 473: Line 467:
 </div2> </div2>
 <p xml:id="c3.2.1-8"> <p xml:id="c3.2.1-8">
-yady api śākyādidarśane nityaṃ na bhavati dravyaṃ<anchor n="c3.2.1-8-n1"/> tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam eveti sarvatra tat siddhiḥ || 1 ||+yady api śākyādidarśane nityaṃ na bhavati dravyaṃ<anchor n="c3.2.1-8-n1"/> tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam atreti sarvatra tatsiddhiḥ || 1 ||
 </p> </p>
         </div1>         </div1>
Line 737: Line 731:
             </lg>             </lg>
             <p xml:id="c3.2.8-1">             <p xml:id="c3.2.8-1">
-paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambate, jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśakti<anchor n="c3.2.8-1-n1"/>viniveśitapratibandhābhyanujñāvaśāj<anchor n="c3.2.8-1-n4"/> janmādi<anchor n="c3.2.8-1-n2"/>bhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||<anchor n="c3.2.8-1-n3"/>+paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpyamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambate, jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśakti<anchor n="c3.2.8-1-n1"/>viniveśitapratibandhābhyanujñāvaśāj<anchor n="c3.2.8-1-n4"/> janmādi<anchor n="c3.2.8-1-n2"/>bhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||<anchor n="c3.2.8-1-n3"/>
 </p> </p>
             <div2 type="apparatus" xml:id="c3.2.8-1-app" target="#c3.2.8-1">             <div2 type="apparatus" xml:id="c3.2.8-1-app" target="#c3.2.8-1">
Line 753: Line 747:
         </div1>         </div1>
         <div1 n="9" type="commentary">         <div1 n="9" type="commentary">
-            <p xml:id="c3.2.9-0">nanv avidyamānasya tattve pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati |</p>+            <p xml:id="c3.2.9-0"> 
 +nanv avidyamānasya tattvena pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati | 
 +</p>
             <lg type="verse" id="3.2.9" xml:id="v3.2.9">             <lg type="verse" id="3.2.9" xml:id="v3.2.9">
                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>
Line 760: Line 756:
 </lg> </lg>
             <p xml:id="c3.2.9-1">             <p xml:id="c3.2.9-1">
-vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe<anchor n="c3.2.9-1-n1"/> <hi rend="boldface">jñāne</hi> <hi rend="boldface">'saṃbhavī</hi> <hi rend="boldface">atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam―+vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe<anchor n="c3.2.9-1-n1"/> <hi rend="boldface">jñāne 'saṃbhavy atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam―
             <lg type="quote">             <lg type="quote">
                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>
Line 770: Line 766:
                 <list type="sources">                 <list type="sources">
                     <item target="#c3.2.9-1-n1"><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2000, ed. Krishnamacharya, I, 559).</item>                     <item target="#c3.2.9-1-n1"><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2000, ed. Krishnamacharya, I, 559).</item>
-                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote> (<title xml:lang="sa">Pramāṇavārttika</title> 3.434, ed. Tosaki, II, 115).</item>+                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote> (<title xml:lang="sa">Pramāṇavārttika</title> 3.434, ed. Tosaki, II, 115). Miyasaka reads <quote xml:lang="sa">kenacid aṅgena</quote> (98).</item>
                     <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>                     <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>
                   <item target="#c3.2.9-1-n2"><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>                   <item target="#c3.2.9-1-n2"><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>
Line 792: Line 788:
 </lg> </lg>
             <p xml:id="c3.2.10-1">             <p xml:id="c3.2.10-1">
-sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarda<anchor n="c3.2.10-1-n1"/>vaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo gṛhītaḥ || 10 ||+sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarda<anchor n="c3.2.10-1-n1"/>vaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo 'rthagṛhītaḥ || 10 ||
 </p> </p>
             <div2 type="apparatus" xml:id="c3.2.10-1-app" target="#c3.2.10-1">             <div2 type="apparatus" xml:id="c3.2.10-1-app" target="#c3.2.10-1">
Line 827: Line 823:
     </l>     </l>
   </lg>   </lg>
-ity anenaiva dṛṣṭāntena vikārāpekṣayā bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyam, evam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyam</hi>, <hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy abādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti<anchor n="c3.2.11-1-n3"/> bhāvanayā codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā<anchor n="c3.2.11-1-n4"/> vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati―+ity anenaiva dṛṣṭāntena vikārāpekṣayā'bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyam, evam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyam</hi>, <hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy abādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti<anchor n="c3.2.11-1-n3"/> bhāvanayā codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā<anchor n="c3.2.11-1-n4"/> vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati―
 <lg type="quote"> <lg type="quote">
   <l>   <l>
Line 871: Line 867:
 </p> </p>
             <p xml:id="c3.2.12-2">             <p xml:id="c3.2.12-2">
-ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinas tattvasya vastuto 'bhinnatvāt | tathā ca― <hi rend="boldface">ekam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |+ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinas tattvasya vastuto 'bhinnatvāt | tathā <hi rend="boldface">caikam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |
 </p> </p>
             <p xml:id="c3.2.12-3">             <p xml:id="c3.2.12-3">
Line 898: Line 894:
 </lg> </lg>
             <p xml:id="c3.2.13-1">             <p xml:id="c3.2.13-1">
-bhāvābhāvavikārāvabhāsajananaśakti tad eva asti nāsti’ iti ca sattāsattopādhikavyavahārasahambhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam apy anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas<anchor n="c3.2.13-1-n1"/> tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||+bhāvābhāvavikārāvabhāsajananaśakti tad evaasti nāstīti ca sattāsattopādhikavyavahārasaham bhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam apy anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas<anchor n="c3.2.13-1-n1"/> tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||
 </p> </p>
         <div2 type="apparatus" xml:id="c3.2.13-1-app" target="#c3.2.13-1">         <div2 type="apparatus" xml:id="c3.2.13-1-app" target="#c3.2.13-1">
             <list type="parallels">             <list type="parallels">
-                <item target="#c3.2.13-1-n1"><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote> (<title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad (<title xml:lang="sa">Pramāṇavārttika</title> 3.385, ed. Sāṅkṛtyāyana, 408).</item>+                <item target="#c3.2.13-1-n1"><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote> (<title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad <title xml:lang="sa">Pramāṇavārttika</title> 3.385, ed. Sāṅkṛtyāyana, 408).</item>
             </list>             </list>