User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:dravyasamuddesa:00-edition [2018/07/11 19:05] – old revision restored (2018/07/04 20:25) chuckwiki:dravyasamuddesa:00-edition [2021/06/04 16:11] (current) – old revision restored (2021/01/16 00:52) chuck
Line 8: Line 8:
             <editor>Charles Li</editor>             <editor>Charles Li</editor>
         </titleStmt>         </titleStmt>
-        <!--publicationStmt> +        <publicationStmt> 
-            <date calendar="Gregorian">2016</date>+            <date calendar="Gregorian">2018</date>
             <publisher></publisher>             <publisher></publisher>
             <pubPlace>Cambridge</pubPlace>             <pubPlace>Cambridge</pubPlace>
-        </publicationStmt-->+        </publicationStmt>
         <sourceDesc>         <sourceDesc>
  
Line 359: Line 359:
                       <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l>                        <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l> 
                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>
-                      <l>nāsti vai kalpito bhāvaḥ paratantras tu vidyate ||</l></lg></quote> (<title xml:lang="sa">Acintyastava</title> 44-45, ed. Tsuda, 50). Lindtner (154) also reads <quote xml:lang="sa">tu vidyate</quote>, while Tola &amp; Dragonetti, following Tibetan sources, read <quote>na vidyate</quote> (18).</item>+                      <l>nāsti vai kalpito bhāvaḥ paratantras tu vidyate ||</l></lg></quote> (<title xml:lang="sa">Acintyastava</title> 44-45, ed. Tsuda, 50). Lindtner (154) also reads <quote xml:lang="sa">tu vidyate</quote>, while Tola &amp; Dragonetti, following Tibetan sources, read <quote>na vidyate</quote> (18). Both Lindtner and Tola &amp; Dragonetti read <quote xml:lang="sa">bhāvo</quote>, indicating an elided <quote xml:lang="sa">aparatantras</quote> following it; however, this seems to be a typo, since they translate it as <quote xml:lang="en">relative</quote> (155) and <quote xml:lang="en">dependent</quote> (33), respectively.</item>
                 </list>                 </list>
 <list type="testimonia"> <list type="testimonia">
Line 372: Line 372:
 </div2> </div2>
 <p xml:id="c3.2.1-1"> <p xml:id="c3.2.1-1">
-ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti<anchor n="c3.2.1-1-n1"/> dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca |<anchor n="c3.2.1-1-n2"/> tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati― +ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti<anchor n="c3.2.1-1-n1"/> dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca |<anchor n="c3.2.1-1-n2"/> tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati― «vastūpalakṣaṇaṃ yatre»tyādinā<anchor n="c3.2.1-1-n3"/> | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | 
-<lg type="quote"> +
-  <l> +
-    vastūpalakṣaṇaṃ yatra<anchor n="c3.2.1-1-n3"/> +
-    </l> +
-  </lg> +
-ityādinā | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | +
 </p> </p>
             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">
Line 443: Line 437:
                 <list type="sources">                 <list type="sources">
                   <item target="#c3.2.1-6-n1"><quote xml:lang="sa">pṛthivy āpas tejo vāyur iti tattvāni | tatsamudāye śarīrendriyaviṣayasaṃjñāḥ</quote> (<title xml:lang="en">Cārvāka Fragments</title> I.2-3, Bhattacharya, 78).</item>                   <item target="#c3.2.1-6-n1"><quote xml:lang="sa">pṛthivy āpas tejo vāyur iti tattvāni | tatsamudāye śarīrendriyaviṣayasaṃjñāḥ</quote> (<title xml:lang="en">Cārvāka Fragments</title> I.2-3, Bhattacharya, 78).</item>
 +                   <item target="#c3.2.1-6-n1"><quote xml:lang="sa">pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi </quote> (<title xml:lang="sa">Vaiśeṣikasūtra</title> 1.1.4, ed. Jambūvijayajī, 2).</item>
                 </list>                 </list>
 </div2> </div2>
Line 472: Line 467:
 </div2> </div2>
 <p xml:id="c3.2.1-8"> <p xml:id="c3.2.1-8">
-yady api śākyādidarśane nityaṃ na bhavati dravyaṃ<anchor n="c3.2.1-8-n1"/> tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam eveti sarvatra tat siddhiḥ || 1 ||+yady api śākyādidarśane nityaṃ na bhavati dravyaṃ<anchor n="c3.2.1-8-n1"/> tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam atreti sarvatra tatsiddhiḥ || 1 ||
 </p> </p>
         </div1>         </div1>
Line 736: Line 731:
             </lg>             </lg>
             <p xml:id="c3.2.8-1">             <p xml:id="c3.2.8-1">
-paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambate, jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśakti<anchor n="c3.2.8-1-n1"/>viniveśitapratibandhābhyanujñāvaśāj<anchor n="c3.2.8-1-n4"/> janmādi<anchor n="c3.2.8-1-n2"/>bhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||<anchor n="c3.2.8-1-n3"/>+paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpyamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambate, jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśakti<anchor n="c3.2.8-1-n1"/>viniveśitapratibandhābhyanujñāvaśāj<anchor n="c3.2.8-1-n4"/> janmādi<anchor n="c3.2.8-1-n2"/>bhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||<anchor n="c3.2.8-1-n3"/>
 </p> </p>
             <div2 type="apparatus" xml:id="c3.2.8-1-app" target="#c3.2.8-1">             <div2 type="apparatus" xml:id="c3.2.8-1-app" target="#c3.2.8-1">
  <list type="sources">  <list type="sources">
-                  <item target="#c3.2.8-1-n2"><quote xml:lang="sa">ṣaḍ bhāvavikārā bhavanti iti vāryāyaṇiḥ jāyate 'sti vipariṇamate vardhate 'pakṣīyate vinaśyatīti</quote> (<title xml:lang="sa">Nirukta</title> 1.2, ed. Sarup29).</item> +                    <item target="#c3.2.8-1-n4"><quote xml:lang="sa">tam asya lokayantrasya sūtradhāraṃ pracakate pratibandhābhyanujñābhyāṃ tena viśvaṃ vibhajyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 4, ed. Subramania IyerIII, ii, 42).</item> 
- <item target="#c3.2.8-1-n4"><quote xml:lang="sa">tam asya lokayantrasya sūtradhāraṃ pracakate | pratibandhābhyanujñābhyāṃ tena viśvaṃ vibhajyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 4, ed. Subramania IyerIII, ii, 42).</item>+                    <item target="#c3.2.8-1-n2"><quote xml:lang="sa">aḍ bhāvavikārā bhavanti iti vārṣyāyaṇiḥ | jāyate 'sti vipariṇamate vardhate 'pakṣīyate vinaśyatīti</quote> (<title xml:lang="sa">Nirukta</title> 1.2, ed. Sarup29).</item>
                 </list>                 </list>
                 <list type="parallels">                 <list type="parallels">
Line 752: Line 747:
         </div1>         </div1>
         <div1 n="9" type="commentary">         <div1 n="9" type="commentary">
-            <p xml:id="c3.2.9-0">nanv avidyamānasya tattve pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati |</p>+            <p xml:id="c3.2.9-0"> 
 +nanv avidyamānasya tattvena pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati | 
 +</p>
             <lg type="verse" id="3.2.9" xml:id="v3.2.9">             <lg type="verse" id="3.2.9" xml:id="v3.2.9">
                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>
Line 759: Line 756:
 </lg> </lg>
             <p xml:id="c3.2.9-1">             <p xml:id="c3.2.9-1">
-vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe<anchor n="c3.2.9-1-n1"/> <hi rend="boldface">jñāne</hi> <hi rend="boldface">'saṃbhavī</hi> <hi rend="boldface">atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam―+vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe<anchor n="c3.2.9-1-n1"/> <hi rend="boldface">jñāne 'saṃbhavy atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam―
             <lg type="quote">             <lg type="quote">
                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>
Line 769: Line 766:
                 <list type="sources">                 <list type="sources">
                     <item target="#c3.2.9-1-n1"><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2000, ed. Krishnamacharya, I, 559).</item>                     <item target="#c3.2.9-1-n1"><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2000, ed. Krishnamacharya, I, 559).</item>
-                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote> (<title xml:lang="sa">Pramāṇavārttika</title> 3.434, ed. Tosaki, II, 115).</item>+                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote> (<title xml:lang="sa">Pramāṇavārttika</title> 3.434, ed. Tosaki, II, 115). Miyasaka reads <quote xml:lang="sa">kenacid aṅgena</quote> (98).</item>
                     <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>                     <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>
                   <item target="#c3.2.9-1-n2"><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>                   <item target="#c3.2.9-1-n2"><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>
Line 783: Line 780:
         <div1 n="10" type="commentary">         <div1 n="10" type="commentary">
             <p xml:id="c3.2.10-0">             <p xml:id="c3.2.10-0">
-atha cāsaṃbhavidharmācchuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre 'vabhāsata itīṣṭaṃ nidarśanāntaram āha—+atha cāsaṃbhavidharmācchuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre 'vabhāsata itīṣṭaṃ nidarśanāntaram apy āha—
 </p> </p>
             <lg type="verse" id="3.2.10" xml:id="v3.2.10">             <lg type="verse" id="3.2.10" xml:id="v3.2.10">
Line 791: Line 788:
 </lg> </lg>
             <p xml:id="c3.2.10-1">             <p xml:id="c3.2.10-1">
-sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarda<anchor n="c3.2.10-1-n1"/>vaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo gṛhītaḥ || 10 ||+sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarda<anchor n="c3.2.10-1-n1"/>vaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo 'rthagṛhītaḥ || 10 ||
 </p> </p>
             <div2 type="apparatus" xml:id="c3.2.10-1-app" target="#c3.2.10-1">             <div2 type="apparatus" xml:id="c3.2.10-1-app" target="#c3.2.10-1">
Line 826: Line 823:
     </l>     </l>
   </lg>   </lg>
-ity anenaiva dṛṣṭāntena vikārāpekṣayā bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyam, evam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyam</hi>, <hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy abādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti<anchor n="c3.2.11-1-n3"/> bhāvanayā codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā<anchor n="c3.2.11-1-n4"/> vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati―+ity anenaiva dṛṣṭāntena vikārāpekṣayā'bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyam, evam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyam</hi>, <hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy abādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti<anchor n="c3.2.11-1-n3"/> bhāvanayā codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā<anchor n="c3.2.11-1-n4"/> vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati―
 <lg type="quote"> <lg type="quote">
   <l>   <l>
Line 838: Line 835:
                 <item target="#c3.2.11-1-n1"><quote xml:lang="sa">tad api nityaṃ yasmiṃs tattvaṃ na vihanyate</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Kielhorn, I, 7).</item>                 <item target="#c3.2.11-1-n1"><quote xml:lang="sa">tad api nityaṃ yasmiṃs tattvaṃ na vihanyate</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Kielhorn, I, 7).</item>
                 <item target="#c3.2.11-1-n2"><quote xml:lang="sa">kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khaidrāṅgārasavarṇe kuṇḍale bhavataḥ</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Kielhorn, I, 7).</item>                 <item target="#c3.2.11-1-n2"><quote xml:lang="sa">kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khaidrāṅgārasavarṇe kuṇḍale bhavataḥ</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Kielhorn, I, 7).</item>
-                <item target="#c3.2.11-1-n3"><quote xml:lang="sa">athāta ādeśo neti neti | na hy etasmād iti nety anyat param asti</quote> (<title xml:lang="sa">Bṛhadāraṇyaka Upaniṣad</title> 2.3.6, ed.Olivelle, 66).</item>+                <item target="#c3.2.11-1-n3"><quote xml:lang="sa">athāta ādeśo neti neti | na hy etasmād iti nety anyat param asti | atha nāmadheyam̐ satyasya satyam iti</quote> (<title xml:lang="sa">Bṛhadāraṇyaka Upaniṣad</title> 2.3.6, ed.Olivelle, 66).</item>
               <item target="#c3.2.11-1-n4"><quote xml:lang="sa">athāyam āntaro jñātā sūkṣme vāgātmani sthitaḥ | vyaktaye svasya rūpasya śabdatvena vivartate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.107, ed. Subramania Iyer, I, 174). Verse 1.115 in the edition of Wilhelm Rau (47).</item>               <item target="#c3.2.11-1-n4"><quote xml:lang="sa">athāyam āntaro jñātā sūkṣme vāgātmani sthitaḥ | vyaktaye svasya rūpasya śabdatvena vivartate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.107, ed. Subramania Iyer, I, 174). Verse 1.115 in the edition of Wilhelm Rau (47).</item>
               <item target="#c3.2.11-1-n4"><quote xml:lang="sa">idam ity asya vicchinnavimarśasya kṛtārthatā | yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam</quote> (<title xml:lang="sa">Ajaḍapramātṛsiddhi</title> 15, ed. Kaul Shastri, 6).</item>               <item target="#c3.2.11-1-n4"><quote xml:lang="sa">idam ity asya vicchinnavimarśasya kṛtārthatā | yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam</quote> (<title xml:lang="sa">Ajaḍapramātṛsiddhi</title> 15, ed. Kaul Shastri, 6).</item>
Line 870: Line 867:
 </p> </p>
             <p xml:id="c3.2.12-2">             <p xml:id="c3.2.12-2">
-ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinas tattvasya vastuto 'bhinnatvāt | tathā ca <hi rend="boldface">ekam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |+ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinas tattvasya vastuto 'bhinnatvāt | tathā <hi rend="boldface">caikam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |
 </p> </p>
             <p xml:id="c3.2.12-3">             <p xml:id="c3.2.12-3">
Line 882: Line 879:
                 <item target="#c3.2.12-4-n1"><quote xml:lang="sa">atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam | bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate</quote> (<title xml:lang="sa">Sambandhasamuddeśa</title> 81, ed. Subramania Iyer, 177).</item>                 <item target="#c3.2.12-4-n1"><quote xml:lang="sa">atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam | bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate</quote> (<title xml:lang="sa">Sambandhasamuddeśa</title> 81, ed. Subramania Iyer, 177).</item>
                 <item target="#c3.2.12-4-n1"><quote xml:lang="sa">jātiprayuktā tasyāṃ tu phalavyaktiḥ pratīyate | kuto 'py ad_bhutayā vṛttyā śaktibhiḥ sā niyamyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 17, ed. Subramania Iyer, 46).</item>                 <item target="#c3.2.12-4-n1"><quote xml:lang="sa">jātiprayuktā tasyāṃ tu phalavyaktiḥ pratīyate | kuto 'py ad_bhutayā vṛttyā śaktibhiḥ sā niyamyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 17, ed. Subramania Iyer, 46).</item>
-                <item target="#c3.2.12-4-n1"><quote xml:lang="sa">yathāivādbhutayā vṛttyā niṣkramaṃ nirnibandhanam | apadaṃ jāyate sarvaṃ tathāsyātmā prahīyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 26, ed. Subramania Iyer, 49).</item>+                <item target="#c3.2.12-4-n1"><quote xml:lang="sa">yathaivādbhutayā vṛttyā niṣkramaṃ nirnibandhanam | apadaṃ jāyate sarvaṃ tathāsyātmā prahīyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 26, ed. Subramania Iyer, 49).</item>
             </list>             </list>
                  
Line 897: Line 894:
 </lg> </lg>
             <p xml:id="c3.2.13-1">             <p xml:id="c3.2.13-1">
-bhāvābhāvavikārāvabhāsajananaśakti tad eva asti nāsti’ iti ca sattāsattopādhikavyavahārasahambhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam apy anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas<anchor n="c3.2.13-1-n1"/> tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||+bhāvābhāvavikārāvabhāsajananaśakti tad evaasti nāstīti ca sattāsattopādhikavyavahārasaham bhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam apy anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas<anchor n="c3.2.13-1-n1"/> tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||
 </p> </p>
         <div2 type="apparatus" xml:id="c3.2.13-1-app" target="#c3.2.13-1">         <div2 type="apparatus" xml:id="c3.2.13-1-app" target="#c3.2.13-1">
             <list type="parallels">             <list type="parallels">
-                <item target="#c3.2.13-1-n1"><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote> (<title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad (<title xml:lang="sa">Pramāṇavārttika</title> 3.385, ed. Sāṅkṛtyāyana, 408).</item>+                <item target="#c3.2.13-1-n1"><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote> (<title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad <title xml:lang="sa">Pramāṇavārttika</title> 3.385, ed. Sāṅkṛtyāyana, 408).</item>
             </list>             </list>
                  
Line 926: Line 923:
 </div2> </div2>
             <p xml:id="c3.2.14-2">             <p xml:id="c3.2.14-2">
-draṣṭṛdṛśyarūpatayā ca tasyaiva vivartaḥ | tathā hi <hi rend="boldface">dṛśyaṃ</hi> tāvad bhāvajātaṃ saṃvidupārūḍhaṃ<anchor n="c3.2.14-2-n1"/> vedyamānaṃ vedyatvād eva vedanaikaparamārtham, aprakāśasya prakāśamānatāyogād iti pūrvakāṇḍe 'dvayasiddhau ca vitatya vicāritam | <hi rend="boldface">draṣṭā</hi>pi jīvātmā avidyākṛtāvacchedo niyataḥ saṃsārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditam | anena ca pradhānakartṛkarmarūpakārakanirdeśena kārakāntarasyāpy ākṣepāt siddharūpo vivartaḥ pratipāditaḥ |+draṣṭṛdṛśyarūpatayā ca tasyaiva vivartaḥ | tathā hi <hi rend="boldface">dṛśyaṃ</hi> tāvad bhāvajātaṃ saṃvidupārūḍhaṃ<anchor n="c3.2.14-2-n1"/> vedyamānaṃ vedyatvād eva vedanaikaparamārtham, aprakāśasya prakāśamānatāyogād iti pūrvakāṇḍe 'dvayasiddhau ca vitatya vicāritam | <hi rend="boldface">draṣṭā</hi>pi jīvātmā'vidyākṛtāvacchedo niyataḥ saṃsārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditam | anena ca pradhānakartṛkarmarūpakārakanirdeśena kārakāntarasyāpy ākṣepāt siddharūpo vivartaḥ pratipāditaḥ |
 </p> </p>
             <div2 type="apparatus" xml:id="c3.2.14-2-app" target="#c3.2.14-2">             <div2 type="apparatus" xml:id="c3.2.14-2-app" target="#c3.2.14-2">
Line 977: Line 974:
             </lg>             </lg>
             <div2 xml:id="v3.2.15-app" target="#v3.2.15" type="apparatus">             <div2 xml:id="v3.2.15-app" target="#v3.2.15" type="apparatus">
-                <list type="testmonia">+                <list type="testimonia">
                     <item target="#v3.2.15-n1"><quote xml:lang="sa">vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā | vikārāpagamo yatra tām āhuḥ prakṛtiṃ parām || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Abhyankar, 309).</item>                     <item target="#v3.2.15-n1"><quote xml:lang="sa">vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā | vikārāpagamo yatra tām āhuḥ prakṛtiṃ parām || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Abhyankar, 309).</item>
                 </list>                 </list>
Line 1024: Line 1021:
         <div2 type="apparatus" xml:id="v3.2.16-app" target="#v3.2.16">         <div2 type="apparatus" xml:id="v3.2.16-app" target="#v3.2.16">
             <list type="testimonia">             <list type="testimonia">
-                <item target="#v3.2.16-n1"><quote xml:lang="sa">abhyupagatādvitīyatvanirvāhāya vācyavācakayor avibhāgaḥ pradarśitaḥ— vācyā sā sarvaśabdānāṃ śabdāc ca na pṛthaktataḥ | apṛthaktvepi saṃbandhas tayor jīvātmanor iva || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Abhyankar, 309).</item>+                <item target="#3.2.16-n1"><quote xml:lang="sa">abhyupagatādvitīyatvanirvāhāya vācyavācakayor avibhāgaḥ pradarśitaḥ— vācyā sā sarvaśabdānāṃ śabdāc ca na pṛthaktataḥ | apṛthaktvepi saṃbandhas tayor jīvātmanor iva || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Abhyankar, 309).</item>
             </list>             </list>