User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:dravyasamuddesa:00-edition [2017/05/25 05:04] – [Edit this section] chuckwiki:dravyasamuddesa:00-edition [2021/06/04 16:11] (current) – old revision restored (2021/01/16 00:52) chuck
Line 8: Line 8:
             <editor>Charles Li</editor>             <editor>Charles Li</editor>
         </titleStmt>         </titleStmt>
-        <!--publicationStmt> +        <publicationStmt> 
-            <date calendar="Gregorian">2016</date>+            <date calendar="Gregorian">2018</date>
             <publisher></publisher>             <publisher></publisher>
             <pubPlace>Cambridge</pubPlace>             <pubPlace>Cambridge</pubPlace>
-        </publicationStmt-->+        </publicationStmt>
         <sourceDesc>         <sourceDesc>
  
-            <msDesc xml:id="Sanskrit" xml:lang="en">+            <msDesc xml:lang="en">
                 <msIdentifier>                 <msIdentifier>
                     <idno type="siglum">L<sup>Ed</sup></idno>                     <idno type="siglum">L<sup>Ed</sup></idno>
Line 25: Line 25:
                     <msItem n="1" defective="false">                     <msItem n="1" defective="false">
  
-                        <author+                        <author xml:lang="sa" role="author">Bhartṛhari</author> 
-                            <persName xml:lang="sa" role="author">Bhartṛhari</persName> +                        <author xml:lang="sa" role="commentator">Helārāja</author>
-                        </author> +
-                        <author+
-                            <persName xml:lang="sa" role="commentator">Helārāja</persName> +
-                        </author>+
  
-                        <title xml:lang="san">Dravyasamuddeśa</title> +                        <title xml:lang="sa">Dravyasamuddeśa</title> 
-                        <title xml:lang="san" type="commentary">Prakīrṇaprakāśa</title+                        <title xml:lang="sa" type="commentary">Prakīrṇaprakāśa</title>
- +
-                        <incipit xml:lang="san"></incipit> +
- +
-                        <explicit xml:lang="san"></explicit>+
  
                         <textLang mainLang="sa-Latn" >Sanskrit in IAST transliteration.</textLang>                         <textLang mainLang="sa-Latn" >Sanskrit in IAST transliteration.</textLang>
Line 45: Line 37:
  
                 <physDesc>                 <physDesc>
-                    <objectDesc form="book">+                    <objectDesc form="xml">
                         <supportDesc material="digital">                         <supportDesc material="digital">
                             <extent>                              <extent> 
-                                <dimensions type="leaf" unit="cm"> +                                <measure quantity="18" unit="verses">With commentary.</measure>
-                                    <height></height> +
-                                    <width></width> +
-                                </dimensions> +
-                                <dimensions type="written" unit="cm"> +
-                                    <height></height> +
-                                    <width atLeast="27" atMost="29"></width> +
-                                </dimensions>+
                             </extent>                             </extent>
- 
-                            <foliation n="1" type="original"></foliation> 
- 
-                            <condition> 
-                            </condition> 
                         </supportDesc>                         </supportDesc>
- 
-                       <layoutDesc> 
-                            <desc></desc> 
-                            <layout columns="1" ruledLines="X"> 
-                                <dimensions type="akṣara" unit="mm"> 
-                                    <height></height> 
-                                </dimensions> 
-                                <dimensions type="interlinear space" unit="mm"> 
-                                    <height></height> 
-                                </dimensions> 
-                            </layout> 
-                       </layoutDesc> 
                     </objectDesc>                     </objectDesc>
-                     
-                    <bindingDesc> 
-                        <desc></desc> 
-                    </bindingDesc> 
                 </physDesc>                 </physDesc>
  
                 <history>                 <history>
                     <origin>                     <origin>
-                        <date calendar="Gregorian" when="2016">2016 CE</date>+                        <origDate calendar="Gregorian" when="2018">2018 CE</origDate>
                         <origPlace>United Kingdom</origPlace>                         <origPlace>United Kingdom</origPlace>
                     </origin>                     </origin>
Line 102: Line 66:
         <stemma format="newick">((O,(L,(G1,G2))),(KEd,(D,(A,(K,V)))),((M,P),((LEd,(ŚEd,IEd)),(H,(T,CT)))));</stemma>         <stemma format="newick">((O,(L,(G1,G2))),(KEd,(D,(A,(K,V)))),((M,P),((LEd,(ŚEd,IEd)),(H,(T,CT)))));</stemma>
         <stemma format="nexml">         <stemma format="nexml">
-        <nex:nexml xmlns="http://www.nexml.org/2009" xsi:schemaLocation="http://www.nexml.org/2009 http://www.nexml.org/2009/nexml.xsd" xmlns:xsi="http://www.w3.org/2001/XMLSchema-instance" version="0.9" xmlns:map="http://phylomap.org/terms.owl#" xmlns:dc="http://purl.org/dc/elements/1.1/" xmlns:xsd="http://www.w3.org/2001/XMLSchema#" xmlns:xml="http://www.w3.org/XML/1998/namespace" xmlns:nex="http://www.nexml.org/2009" generator="Bio::Phylo::Project v.0.58" xmlns:rdf="http://www.w3.org/1999/02/22-rdf-syntax-ns#"><otus id="os37">+        <!--nex:nexml xmlns="http://www.nexml.org/2009" xsi:schemaLocation="http://www.nexml.org/2009 http://www.nexml.org/2009/nexml.xsd" xmlns:xsi="http://www.w3.org/2001/XMLSchema-instance" version="0.9" xmlns:map="http://phylomap.org/terms.owl#" xmlns:dc="http://purl.org/dc/elements/1.1/" xmlns:xsd="http://www.w3.org/2001/XMLSchema#" xmlns:xml="http://www.w3.org/XML/1998/namespace" xmlns:nex="http://www.nexml.org/2009" generator="Bio::Phylo::Project v.0.58" xmlns:rdf="http://www.w3.org/1999/02/22-rdf-syntax-ns#"><otus id="os37">
 <otu label="A" id="ou46"/> <otu label="A" id="ou46"/>
 <otu id="ou54" label="CT"/> <otu id="ou54" label="CT"/>
Line 183: Line 147:
 <edge source="ne29" id="edge31" target="ne31"/> <edge source="ne29" id="edge31" target="ne31"/>
 <edge target="ne35" source="ne34" id="edge35"/> <edge target="ne35" source="ne34" id="edge35"/>
-<edge source="ne34" id="edge36" target="ne36"/></tree></trees></nex:nexml> +<edge source="ne34" id="edge36" target="ne36"/></tree></trees></nex:nexml--
-        </stemma>+ 
 +<!-- tree with branch lengths --> 
 +<!--nex:nexml xmlns:dc="http://purl.org/dc/elements/1.1/" xmlns:xsd="http://www.w3.org/2001/XMLSchema#" version="0.9" xmlns:map="http://phylomap.org/terms.owl#" xmlns:rdf="http://www.w3.org/1999/02/22-rdf-syntax-ns#" xsi:schemaLocation="http://www.nexml.org/2009 http://www.nexml.org/2009/nexml.xsd" xmlns:xsi="http://www.w3.org/2001/XMLSchema-instance" generator="Bio::Phylo::Project v.0.58" xmlns:xml="http://www.w3.org/XML/1998/namespace" xmlns:nex="http://www.nexml.org/2009" xmlns="http://www.nexml.org/2009"><otus id="os37"> 
 +<otu label="A" id="ou50"/> 
 +<otu id="ou54" label="CT"/> 
 +<otu id="ou46" label="D"/> 
 +<otu id="ou38" label="G1"/> 
 +<otu id="ou39" label="G2"/> 
 +<otu id="ou48" label="H"/> 
 +<otu label="IEd" id="ou52"/> 
 +<otu id="ou44" label="K"/> 
 +<otu label="KEd" id="ou49"/> 
 +<otu id="ou40" label="L"/> 
 +<otu label="LEd" id="ou47"/> 
 +<otu label="M" id="ou42"/> 
 +<otu label="O" id="ou41"/> 
 +<otu id="ou43" label="P"/> 
 +<otu label="ŚEd" id="ou51"/> 
 +<otu id="ou53" label="T"/> 
 +<otu label="V" id="ou45"/></otus><trees id="ts2" otus="os37"> 
 +<tree id="te4" xsi:type="nex:FloatTree" label="&apos;NJ&apos;"> 
 +<node root="true" id="ne5"/> 
 +<node label="G1" otu="ou38" id="ne6"/> 
 +<node id="ne7" label="G2" otu="ou39"/> 
 +<node id="ne8"/> 
 +<node label="L" otu="ou40" id="ne9"/> 
 +<node id="ne10"/> 
 +<node otu="ou41" label="O" id="ne11"/> 
 +<node id="ne12"/> 
 +<node id="ne13"/> 
 +<node id="ne28"/> 
 +<node id="ne14"/> 
 +<node id="ne25"/> 
 +<node id="ne29"/> 
 +<node id="ne32"/> 
 +<node id="ne15"/> 
 +<node id="ne20"/> 
 +<node id="ne26" label="M" otu="ou42"/> 
 +<node otu="ou43" label="P" id="ne27"/> 
 +<node label="K" otu="ou44" id="ne30"/> 
 +<node id="ne31" label="V" otu="ou45"/> 
 +<node id="ne33"/> 
 +<node id="ne36" otu="ou46" label="D"/> 
 +<node id="ne16" label="LEd" otu="ou47"/> 
 +<node id="ne17"/> 
 +<node id="ne21" label="H" otu="ou48"/> 
 +<node id="ne22"/> 
 +<node label="KEd" otu="ou49" id="ne34"/> 
 +<node otu="ou50" label="A" id="ne35"/> 
 +<node id="ne18" label="ŚEd" otu="ou51"/> 
 +<node id="ne19" otu="ou52" label="IEd"/> 
 +<node label="T" otu="ou53" id="ne23"/> 
 +<node id="ne24" label="CT" otu="ou54"/> 
 +<edge id="edge6" target="ne6" length="0.0019942326" source="ne5"/> 
 +<edge id="edge7" target="ne7" length="0.0" source="ne5"/> 
 +<edge length="0.03504755" source="ne5" id="edge8" target="ne8"/> 
 +<edge target="ne9" id="edge9" length="0.008698954" source="ne8"/> 
 +<edge id="edge10" target="ne10" length="0.0018340953" source="ne8"/> 
 +<edge length="0.006063414" source="ne10" id="edge11" target="ne11"/> 
 +<edge id="edge12" target="ne12" source="ne10" length="0.0041254354"/> 
 +<edge length="0.0026605946" source="ne12" id="edge13" target="ne13"/> 
 +<edge id="edge28" target="ne28" length="0.0019849064" source="ne12"/> 
 +<edge target="ne14" id="edge14" source="ne13" length="0.0023121694"/> 
 +<edge source="ne13" length="0.016024848" target="ne25" id="edge25"/> 
 +<edge target="ne29" id="edge29" source="ne28" length="0.0101192305"/> 
 +<edge id="edge32" target="ne32" length="1.1384383E-4" source="ne28"/> 
 +<edge target="ne15" id="edge15" length="0.0018298231" source="ne14"/> 
 +<edge target="ne20" id="edge20" source="ne14" length="0.0015890087"/> 
 +<edge id="edge26" target="ne26" source="ne25" length="9.547547E-4"/> 
 +<edge source="ne25" length="0.008996702" id="edge27" target="ne27"/> 
 +<edge id="edge30" target="ne30" length="6.795082E-4" source="ne29"/> 
 +<edge length="0.0023552992" source="ne29" id="edge31" target="ne31"/> 
 +<edge length="4.3088227E-4" source="ne32" id="edge33" target="ne33"/> 
 +<edge id="edge36" target="ne36" length="0.0011499984" source="ne32"/> 
 +<edge id="edge16" target="ne16" source="ne15" length="0.0016101459"/> 
 +<edge length="0.0017294337" source="ne15" id="edge17" target="ne17"/> 
 +<edge target="ne21" id="edge21" source="ne20" length="0.012950887"/> 
 +<edge target="ne22" id="edge22" source="ne20" length="0.0028139213"/> 
 +<edge target="ne34" id="edge34" length="0.0027897127" source="ne33"/> 
 +<edge length="0.008893515" source="ne33" id="edge35" target="ne35"/> 
 +<edge id="edge18" target="ne18" source="ne17" length="5.9591973E-4"/> 
 +<edge id="edge19" target="ne19" length="2.972564E-4" source="ne17"/> 
 +<edge length="0.0032703872" source="ne22" id="edge23" target="ne23"/> 
 +<edge id="edge24" target="ne24" length="0.0062346933" source="ne22"/></tree></trees></nex:nexml--> 
 + 
 +<!-- tree with Gv --> 
 +<nex:nexml xmlns:xml="http://www.w3.org/XML/1998/namespace" xmlns:dc="http://purl.org/dc/elements/1.1/" xmlns:nex="http://www.nexml.org/2009" xmlns:rdf="http://www.w3.org/1999/02/22-rdf-syntax-ns#" generator="Bio::Phylo::Project v.0.58" xmlns="http://www.nexml.org/2009" xsi:schemaLocation="http://www.nexml.org/2009 http://www.nexml.org/2009/nexml.xsd" version="0.9" xmlns:map="http://phylomap.org/terms.owl#" xmlns:xsi="http://www.w3.org/2001/XMLSchema-instance" xmlns:xsd="http://www.w3.org/2001/XMLSchema#"><otus id="os39"> 
 +<otu label="A" id="ou53"/> 
 +<otu label="CT" id="ou57"/> 
 +<otu id="ou45" label="D"/> 
 +<otu label="G1" id="ou40"/> 
 +<otu label="G2" id="ou41"/> 
 +<otu id="ou51" label="GV"/> 
 +<otu label="H" id="ou49"/> 
 +<otu label="IEd" id="ou55"/> 
 +<otu id="ou46" label="K"/> 
 +<otu label="KEd" id="ou52"/> 
 +<otu id="ou42" label="L"/> 
 +<otu id="ou48" label="LEd"/> 
 +<otu label="M" id="ou44"/> 
 +<otu label="O" id="ou43"/> 
 +<otu id="ou50" label="P"/> 
 +<otu id="ou54" label="ŚEd"/> 
 +<otu id="ou56" label="T"/> 
 +<otu id="ou47" label="V"/></otus><trees id="ts2" otus="os39"> 
 +<tree xsi:type="nex:FloatTree" id="te4" label="&apos;NJ&apos;"> 
 +<node root="true" id="ne5"/> 
 +<node id="ne6" label="G1" otu="ou40"/> 
 +<node id="ne7" otu="ou41" label="G2"/> 
 +<node id="ne8"/> 
 +<node label="L" otu="ou42" id="ne9"/> 
 +<node id="ne10"/> 
 +<node id="ne11" otu="ou43" label="O"/> 
 +<node id="ne12"/> 
 +<node id="ne13"/> 
 +<node id="ne30"/> 
 +<node id="ne14"/> 
 +<node id="ne25"/> 
 +<node id="ne31"/> 
 +<node id="ne36"/> 
 +<node id="ne15"/> 
 +<node id="ne20"/> 
 +<node id="ne26" label="M" otu="ou44"/> 
 +<node id="ne27"/> 
 +<node id="ne32"/> 
 +<node id="ne35" otu="ou45" label="D"/> 
 +<node otu="ou46" label="K" id="ne37"/> 
 +<node id="ne38" otu="ou47" label="V"/> 
 +<node label="LEd" otu="ou48" id="ne16"/> 
 +<node id="ne17"/> 
 +<node id="ne21" otu="ou49" label="H"/> 
 +<node id="ne22"/> 
 +<node id="ne28" otu="ou50" label="P"/> 
 +<node id="ne29" otu="ou51" label="GV"/> 
 +<node id="ne33" otu="ou52" label="KEd"/> 
 +<node id="ne34" otu="ou53" label="A"/> 
 +<node otu="ou54" label="ŚEd" id="ne18"/> 
 +<node id="ne19" label="IEd" otu="ou55"/> 
 +<node otu="ou56" label="T" id="ne23"/> 
 +<node id="ne24" label="CT" otu="ou57"/> 
 +<edge length="0.0019817243" target="ne6" source="ne5" id="edge6"/> 
 +<edge length="0.0" target="ne7" source="ne5" id="edge7"/> 
 +<edge source="ne5" length="0.03505176" target="ne8" id="edge8"/> 
 +<edge id="edge9" target="ne9" length="0.008599509" source="ne8"/> 
 +<edge id="edge10" source="ne8" target="ne10" length="0.0018776999"/> 
 +<edge id="edge11" target="ne11" length="0.005985768" source="ne10"/> 
 +<edge id="edge12" length="0.0041939933" target="ne12" source="ne10"/> 
 +<edge id="edge13" length="0.0028189274" target="ne13" source="ne12"/> 
 +<edge id="edge30" source="ne12" target="ne30" length="0.0018811234"/> 
 +<edge target="ne14" length="0.002351993" source="ne13" id="edge14"/> 
 +<edge id="edge25" source="ne13" target="ne25" length="0.016651468"/> 
 +<edge id="edge31" source="ne30" target="ne31" length="2.1022733E-4"/> 
 +<edge target="ne36" length="0.010063942" source="ne30" id="edge36"/> 
 +<edge source="ne14" target="ne15" length="0.0010017393" id="edge15"/> 
 +<edge id="edge20" source="ne14" target="ne20" length="0.001420391"/> 
 +<edge target="ne26" length="3.8144205E-4" source="ne25" id="edge26"/> 
 +<edge id="edge27" source="ne25" target="ne27" length="0.0074464907"/> 
 +<edge id="edge32" source="ne31" length="4.2246864E-4" target="ne32"/> 
 +<edge id="edge35" length="0.0011485753" target="ne35" source="ne31"/> 
 +<edge id="edge37" source="ne36" target="ne37" length="6.798557E-4"/> 
 +<edge source="ne36" length="0.0023401752" target="ne38" id="edge38"/> 
 +<edge id="edge16" source="ne15" target="ne16" length="0.002125951"/> 
 +<edge source="ne15" target="ne17" length="0.0022701435" id="edge17"/> 
 +<edge source="ne20" length="0.012951022" target="ne21" id="edge21"/> 
 +<edge id="edge22" length="0.0026504274" target="ne22" source="ne20"/> 
 +<edge source="ne27" target="ne28" length="8.383856E-4" id="edge28"/> 
 +<edge source="ne27" length="0.004814785" target="ne29" id="edge29"/> 
 +<edge length="0.0027425075" target="ne33" source="ne32" id="edge33"/> 
 +<edge length="0.008887491" target="ne34" source="ne32" id="edge34"/> 
 +<edge length="5.9089134E-4" target="ne18" source="ne17" id="edge18"/> 
 +<edge id="edge19" source="ne17" length="2.9794485E-4" target="ne19"/> 
 +<edge id="edge23" length="0.0034014764" target="ne23" source="ne22"/> 
 +<edge source="ne22" target="ne24" length="0.0062095076" id="edge24"/></tree></trees></nex:nexml>        </stemma>
     </xenoData>     </xenoData>
 </teiHeader> </teiHeader>
Line 193: Line 329:
       <head type="sub">prakāśaḥ</head>       <head type="sub">prakāśaḥ</head>
             <div1 n="1" type="commentary">             <div1 n="1" type="commentary">
-            <p xml:id="c3.2.1-0">jātir vā dravyaṃ vā padārthāv ity uktam | tatra vājapyāyanadarśanena jātiṃ viśeṣaṇabhūtāṃ padārthaṃ vyavasthāpya vyāḍidarśanena viśeṣyarūpaṃ dravyam api padārthaṃ vyavasthāpayituṃ yathādarśanaṃ tad eva paryāyāntarair uddiśati |</p>+            <p xml:id="c3.2.1-0"> 
 +jātir vā dravyaṃ vā padārthāv ity uktam<anchor n="c3.2.1-0-n1"/> | tatra vājapyāyanadarśanena<anchor n="c3.2.1-0-n2"/> jātiṃ viśeṣaṇabhūtāṃ padārthaṃ vyavasthāpya vyāḍidarśanena<anchor n="c3.2.1-0-n3"/> viśeṣyabhūta<anchor n="c3.2.1-0-n4"/> dravyam api padārthaṃ vyavasthāpayituṃ yathādarśanaṃ tad eva paryāyāntarair uddiśati | 
 +</p>
             <div2 xml:id="c3.2.1-0-app" target="#c3.2.1-0" type="apparatus">             <div2 xml:id="c3.2.1-0-app" target="#c3.2.1-0" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">padārthānām apoddhāre jātir vā dravyam eva vā | padārthau sarvaśabdānāṃ nityāv evopavarṇitau ||</quote><title xml:lang="sa">Jātisamuddeśa</title>(ed. Subramania Iyer, III, i, 8).</item> +                    <item target="#c3.2.1-0-n1"><quote xml:lang="sa">padārthānām apoddhāre jātir vā dravyam eva vā | padārthau sarvaśabdānāṃ nityāv evopavarṇitau ||</quote> (<title xml:lang="sa">Jātisamuddeśa</title> 2ed. Subramania Iyer, III, i, 8).</item> 
-                                      <item><quote xml:lang="sa">ākṛtyabhidhānād vaikam vibhaktau vājapyāyanaḥ</quote><title xml:lang="sa">Vārttika</title> 34 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64 (ed. Kielhorn, I, 242).</item>+                                      <item target="#c3.2.1-0-n2"><quote xml:lang="sa">ākṛtyabhidhānād vaikam vibhaktau vājapyāyanaḥ</quote> (<title xml:lang="sa">Vārttika</title> 34 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64ed. Kielhorn, I, 242).</item>
                                      
-                  <item><quote xml:lang="sa">dravyābhidhānaṃ vyāḍiḥ</quote><title xml:lang="sa">Vārttika</title> 45 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64 (ed. Kielhorn, I, 244).</item>+                  <item target="#c3.2.1-0-n3"><quote xml:lang="sa">dravyābhidhānaṃ vyāḍiḥ</quote> (<title xml:lang="sa">Vārttika</title> 45 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64ed. Kielhorn, I, 244).</item>
                 </list>                 </list>
                 <list type="parallels">                 <list type="parallels">
-  <item><quote xml:lang="sa">jātir vā dravyaṃ vety evam ukta iti</quote><title xml:lang="sa">Ṭīkā</title> ad <title xml:lang="sa">Vākyapadīya</title> 2.79 (ed. Subramania Iyer, II, 39).</item>                   +                    <item target="#c3.2.1-0-n1"><quote xml:lang="sa">jātir vā dravyaṃ vety evam ukta iti</quote> (<title xml:lang="sa">Ṭīkā</title> ad <title xml:lang="sa">Vākyapadīya</title> 2.79ed. Subramania Iyer, II, 39).</item> 
-<item><quote xml:lang="sa">tatra vyāḍimate bhedo vākyārthaḥ, padavācyānāṃ dravyāṇāṃ dravyāntaranivṛttitātparyeṇābhidheyatvāt | jātivādino vājapyāyanasya tu mate saṃsargo vākyārthaḥ, samānyānāṃ padārthānāṃ saṃśleṣamātrarūpatvād vākyārthasya |</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title>(ed. Subramania Iyer, III, i, 15).</item> +                    <item target="#c3.2.1-0-n1"><quote xml:lang="sa">tatra vyāḍimate bhedo vākyārthaḥ, padavācyānāṃ dravyāṇāṃ dravyāntaranivṛttitātparyeṇābhidheyatvāt | jātivādino vājapyāyanasya tu mate saṃsargo vākyārthaḥ, samānyānāṃ padārthānāṃ saṃśleṣamātrarūpatvād vākyārthasya</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 5ed. Subramania Iyer, III, i, 15).</item> 
-                  <item><quote xml:lang="sa">guṇo jātir vā viśeṣaṇam idaṃ dravyaṃ viśeṣyam iti</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 92-93 (ed. Subramania Iyer, III, ii, 196).</item> +                    <item target="#c3.2.1-0-n4"><quote xml:lang="sa">guṇo jātir vā viśeṣaṇam idaṃ dravyaṃ viśeṣyam iti</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 92-93ed. Subramania Iyer, III, ii, 196).</item> 
-        <item><quote xml:lang="sa">tathā ca jātyādir api viśeṣyatvena ced_ vivakṣitas tadā dravyam iti tīrthāntarīyadravyalakṣaṇānādarāt_ vyāḍidarśanena sārvatrikī dravyapadārthavyavasthā siddhyati | yathā vājapyāyanadarśane jātir anvitapratyayanimittaṃ sarvaśabdānām arthaḥ |</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Bhuyodravyasamuddeśa</title>(ed. Subramania Iyer, III, i, 188).</item> +        <item target="#c3.2.1-0-n4"><quote xml:lang="sa">tathā ca jātyādir api viśeṣyatvena ced_ vivakṣitas tadā dravyam iti tīrthāntarīyadravyalakṣaṇānādarāt_ vyāḍidarśanena sārvatrikī dravyapadārthavyavasthā siddhyati | yathā vājapyāyanadarśane jātir anvitapratyayanimittaṃ sarvaśabdānām arthaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Bhūyodravyasamuddeśa</title> 3ed. Subramania Iyer, III, i, 188).</item> 
-                  <item><quote xml:lang="sa">jātiśabdārthavācino vājapyāyanasya mate gavādayaḥ śabdā bhinnadravyasamavetajātim abhidadhati.... dravyapadārthavādivyāḍinaye śabdasya vyaktir evābhidheyatayā pratibhāsate | jātis tūpalakṣaṇatayeti nānantyādidoṣāvakāśaḥ | pāṇinyācāryasyobhayaṃ saṃmatam</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 307-308).</item>+                  <item target="#c3.2.1-0-n2"><quote xml:lang="sa">jātiśabdārthavācino vājapyāyanasya mate gavādayaḥ śabdā bhinnadravyasamavetajātim abhidadhati.... dravyapadārthavādivyāḍinaye śabdasya vyaktir evābhidheyatayā pratibhāsate | jātis tūpalakṣaṇatayeti nānantyādidoṣāvakāśaḥ | pāṇinyācāryasyobhayaṃ saṃmatam</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 307-308).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <lg type="verse" id="3.2.1" xml:id="v3.2.1">             <lg type="verse" id="3.2.1" xml:id="v3.2.1">
-                <l>ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api |</l>+                <l>ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api |<anchor n="v3.2.1-n1"/></l>
                 <l>dravyam ity asya paryāyās tac ca nityam iti smṛtam || 1 ||</l>                 <l>dravyam ity asya paryāyās tac ca nityam iti smṛtam || 1 ||</l>
                          
Line 217: Line 355:
             <div2 xml:id="v3.2.1-app" target="#v3.2.1" type="apparatus">             <div2 xml:id="v3.2.1-app" target="#v3.2.1" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa"><lg>+                    <item target="#v3.2.1-n1"><quote xml:lang="sa"><lg>
                       <l>hetupratyayasaṃbhūtā paratantrā ca saṃvṛtiḥ |</l>                       <l>hetupratyayasaṃbhūtā paratantrā ca saṃvṛtiḥ |</l>
                       <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l>                        <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l> 
                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>
-                      <l>nāsti vai kalpito bhāvo paratantra<sic>s na</sic> vidyate ||</l></lg></quote> <title xml:lang="sa">Acintyastava</title> 44-45 (ed. Tola &amp; Dragonetti, 18). Lindtner (154reads <quote xml:lang="sa">tu vidyate</quote>.</item>+                      <l>nāsti vai kalpito bhāvaḥ paratantras tu vidyate ||</l></lg></quote> (<title xml:lang="sa">Acintyastava</title> 44-45ed. Tsuda, 50). Lindtner (154) also reads <quote xml:lang="sa">tu vidyate</quote>, while Tola &amp; Dragonetti, following Tibetan sources, read <quote>na vidyate</quote> (18). Both Lindtner and Tola &amp; Dragonetti read <quote xml:lang="sa">bhāvo</quote>, indicating an elided <quote xml:lang="sa">aparatantras</quote> following it; however, this seems to be a typo, since they translate it as <quote xml:lang="en">relative</quote> (155and <quote xml:lang="en">dependent</quote> (33), respectively.</item>
                 </list>                 </list>
 <list type="testimonia"> <list type="testimonia">
-  <item><quote xml:lang="sa">nanu sūtre <hi rend="boldface">‘svātmani’</hi> iti śuddham upāttam, vṛttau tu <hi rend="boldface">‘sarveṣām’</hi> iti saṃbandhipadaṃ yad uktam, tat_ kuta ānīyeti āśaṅkamāna āha <hi rend="boldface">‘sva’</hi> iti | ātmaśabdo 'pi yady api ‘ātmā vastu svabhāvaś ca....................|’ iti dṛṣṭyā svabhāvavācī saṃbandhiśabdaḥ, tathāpi vaiśeṣikādidṛśi svatantra eva ātmapadārtha iti śaṅketāpi; svaśabdopādāne tu svabhāvavacanatā asya gamyate</quote><title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title> (ed. Kaul Shāstrī, I, 41).</item>+  <item target="#v3.2.1-n1"><quote xml:lang="sa">nanu sūtre <hi rend="boldface">‘svātmani’</hi> iti śuddham upāttam, vṛttau tu <hi rend="boldface">‘sarveṣām’</hi> iti saṃbandhipadaṃ yad uktam, tat_ kuta ānīyeti āśaṅkamāna āha <hi rend="boldface">‘sva’</hi> iti | ātmaśabdo 'pi yady api ‘ātmā vastu svabhāvaś ca....................|’ iti dṛṣṭyā svabhāvavācī saṃbandhiśabdaḥ, tathāpi vaiśeṣikādidṛśi svatantra eva ātmapadārtha iti śaṅketāpi; svaśabdopādāne tu svabhāvavacanatā asya gamyate</quote> (<title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title>ed. Kaul Śāstrī, I, 41).</item>
  
-  <item><quote xml:lang="sa">nanu ātmaśabda eva ‘ātmā vastu svabhāvaś ca................|’ iti sthityā svabhāvavācī vyākhyāyiṣyate kiṃ svagrahaṇena iti | āha <hi rend="boldface">‘svaśabdaḥ’</hi> iti</quote><title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title> (ed. Kaul Shāstrī, I, 47-48).</item>+  <item target="#v3.2.1-n1"><quote xml:lang="sa">nanu ātmaśabda eva ‘ātmā vastu svabhāvaś ca................|’ iti sthityā svabhāvavācī vyākhyāyiṣyate kiṃ svagrahaṇena iti | āha <hi rend="boldface">‘svaśabdaḥ’</hi> iti</quote> (<title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title>ed. Kaul Śāstrī, I, 47-48).</item>
  
-  <item><quote xml:lang="sa"> <hi rend="boldface">‘vastu’</hi> iti pradhānaṃ dravyam.... yathā pūrvam uktaṃ ‘kiñcit_ vastu bhavati |’ iti ‘ātmā vastu svabhāvaś ca śarīram |’ iti ca</quote><title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title> (ed. Kaul Shāstrī, III, 78-79).</item>+  <item target="#v3.2.1-n1"><quote xml:lang="sa"> <hi rend="boldface">‘vastu’</hi> iti pradhānaṃ dravyam.... yathā pūrvam uktaṃ ‘kiñcit_ vastu bhavati |’ iti ‘ātmā vastu svabhāvaś ca śarīram |’ iti ca</quote> (<title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title>ed. Kaul Śāstrī, III, 78-79).</item>
  
 </list>             </list>            
Line 234: Line 372:
 </div2> </div2>
 <p xml:id="c3.2.1-1"> <p xml:id="c3.2.1-1">
-ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca | tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati +ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti<anchor n="c3.2.1-1-n1"/> dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca |<anchor n="c3.2.1-1-n2"/> tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati― «vastūpalakṣaṇaṃ yatre»tyādinā<anchor n="c3.2.1-1-n3"/> | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | 
-<lg type="quote"> +
-  <l> +
-    ‘vastūpalakṣaṇaṃ yatra...’ +
-    </l> +
-  </lg> +
-ityādinā | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | +
 </p> </p>
             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                  <item><quote xml:lang="sa">tatraikeṣāṃ mādhuryādayo 'tyantam anabhidhīyamānā guḍādibhiḥ śabdaiḥ tām arthān [sajante] iti</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābāṣya Paspaśāhnika</title> (ed. Bronkhorst, I, 15).+                  <item target="#c3.2.1-1-n1"><quote xml:lang="sa">tatraikeṣāṃ mādhuryādayo 'tyantam anabhidhīyamānā guḍādibhiḥ śabdaiḥ tām arthān [sajante] iti</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābāṣya Paspaśāhnika</title>ed. Bronkhorst, I, 15).
                   </item>                   </item>
-                  <item><quote xml:lang="sa">nityatā cāpi dvividhā | vyavahārāśrayā paramārthāśrayā ca | ....dravye 'pi padārthe vyavahāranityatā</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābāṣya Paspaśāhnika</title> (ed. Bronkhorst, I, 17-18).+                  <item target="#c3.2.1-1-n2"><quote xml:lang="sa">nityatā cāpi dvividhā | vyavahārāśrayā paramārthāśrayā ca | ....dravye 'pi padārthe vyavahāranityatā</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābāṣya Paspaśāhnika</title>ed. Bronkhorst, I, 17-18).
                   </item>                                     </item>                  
-                    <item><quote xml:lang="sa">vastūpalakṣaṇaṃ yatra sarvanāma prayujyate | dravyam ity ucyate so 'rtho bhedyatvena vivakṣitaḥ ||</quote> <title xml:lang="sa">Bhūyodravyasamuddeśa</title>(ed. Subramania Iyer, III, i, 187).</item>  +                    <item target="#c3.2.1-1-n3"><quote xml:lang="sa">vastūpalakṣaṇaṃ yatra sarvanāma prayujyate | dravyam ity ucyate so 'rtho bhedyatvena vivakṣitaḥ ||</quote> (<title xml:lang="sa">Bhūyodravyasamuddeśa</title> 3ed. Subramania Iyer, III, i, 187).</item>  
                 </list>                 </list>
                 <list type="parallels">                 <list type="parallels">
-                  <item><quote xml:lang="sa">darśanād yathā guḍam upalabhya mādhuryam indriyāntaraviṣayaṃ pratipadyate | śravaṇād yathā guḍaśabdaṃ śrutvā mādhuryam aśabdakaṃ pratipadyata iti</quote><title xml:lang="sa">Yuktidīpikā</title> ad <title xml:lang="sa">Sāṅkhyakārikā</title>(ed. Wezler &amp; Motegi, I, 73).</item> +                  <item target="#c3.2.1-1-n1"><quote xml:lang="sa">darśanād yathā guḍam upalabhya mādhuryam indriyāntaraviṣayaṃ pratipadyate | śravaṇād yathā guḍaśabdaṃ śrutvā mādhuryam aśabdakaṃ pratipadyata iti</quote> (<title xml:lang="sa">Yuktidīpikā</title> ad <title xml:lang="sa">Sāṅkhyakārikā</title> 4ed. Wezler &amp; Motegi, I, 73).</item> 
-                  <item><quote xml:lang="sa">yadā tu nābhidhīyate dravyam, tadānabhidhīyamānam abhidhīyamānāyā jāter guḍaśabda iva mādhuryāder bhedakam ity ātmādhāraliṅgasaṃkhyopahāreṇopakāritvād guṇa iti yujyate vaktum</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 336 (ed. Subramania Iyer, III, ii, 305).</item> +                  <item target="#c3.2.1-1-n1"><quote xml:lang="sa">yadā tu nābhidhīyate dravyam, tadānabhidhīyamānam abhidhīyamānāyā jāter guḍaśabda iva mādhuryāder bhedakam ity ātmādhāraliṅgasaṃkhyopahāreṇopakāritvād guṇa iti yujyate vaktum</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 336ed. Subramania Iyer, III, ii, 305).</item> 
-                  <item><quote xml:lang="sa">na caitad vācyaṃ vākyasyaiva pratyāyakatvaṃ na padānāṃ, yato yathā guḍaśabdo guḍadravyam abhidhatte tathā pratyāyayaty api tadavinābhāvi mādhuryam</quote><title xml:lang="sa">Śṛṅgāraprakāśa</title>(ed. Raghavan, I, 345).</item>+                  <item target="#c3.2.1-1-n1"><quote xml:lang="sa">na caitad vācyaṃ vākyasyaiva pratyāyakatvaṃ na padānāṃ, yato yathā guḍaśabdo guḍadravyam abhidhatte tathā pratyāyayaty api tadavinābhāvi mādhuryam</quote> (<title xml:lang="sa">Śṛṅgāraprakāśa</title> 6ed. Raghavan, I, 345).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.1-2">             <p xml:id="c3.2.1-2">
-iha tu pāramārthikaṃ dravyaṃ nirūpyate | tathā hi ātmādvaitavādibhir <hi rend="boldface">ātma</hi>śabdena tad dravyam uktam | ātmaiva hy upādhibhinnaṃ pratibhāsamānaṃ dravyaṃ padānām arthaḥ’ iti teṣāṃ darśanam ihaiva vakṣyamāṇam |+iha tu pāramārthikaṃ dravyaṃ nirūpyate | tathā hy ātmādvaitavādibhir <hi rend="boldface">ātma</hi>śabdena tad dravyam uktam | ātmaiva hy upādhibhinnaṃ pratibhāsamānaṃ dravyaṃ padānām artha iti teṣāṃ darśanam ihaiva vakṣyamāṇam |
 </p> </p>
  
             <p xml:id="c3.2.1-3">             <p xml:id="c3.2.1-3">
-<hi rend="boldface">vastu</hi> svalakṣaṇam arthakriyākāri dravyam iti śākyair uktam |+<hi rend="boldface">vastu</hi> svalakṣaṇam arthakriyākāri<anchor n="c3.2.1-3-n1"/> dravyam iti śākyair uktam |
 </p> </p>
             <div2 xml:id="c3.2.1-3-app" target="#c3.2.1-3" type="apparatus">             <div2 xml:id="c3.2.1-3-app" target="#c3.2.1-3" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">yad arthakriyākāri tad eva vastv ity uktam</quote><title xml:lang="sa">Pramāṇavārttikasvavṛtti</title> (ed. Sankrityayana, 330).</item>+                    <item target="#c3.2.1-3-n1"><quote xml:lang="sa">yad arthakriyākāri tad eva vastv ity uktam</quote> (<title xml:lang="sa">Pramāṇavārttikasvavṛtti</title>ed. Sankrityayana, 330).</item>
                 </list>                 </list>
             </div2>             </div2>
  
             <p xml:id="c3.2.1-4">             <p xml:id="c3.2.1-4">
-<hi rend="boldface">svabhāva</hi> iti sattādvaitavādibhiḥ svabhāva ātmabhūtā satteti kṛtvā | tathā hi kramarūpopasaṃhāre sattaiva sattvam iti svasaṃbandhibhir upādhibhir upahitabhedā saiva dravyam |+<hi rend="boldface">svabhāva</hi> iti sattādvaitavādibhiḥ svabhāva ātmabhūtā satteti kṛtvā | tathā hi kramarūpopasaṃhāre sattaiva sattvam iti<anchor n="c3.2.1-4-n1"/> svasaṃbandhibhir upādhibhir upahitabhedā saiva dravyam |
 </p> </p>
             <div2 xml:id="c3.2.1-4-app" target="#c3.2.1-4" type="apparatus">             <div2 xml:id="c3.2.1-4-app" target="#c3.2.1-4" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu.... kramarūpasya saṃhāre tat sattvam iti kathyate</quote><title xml:lang="sa">Jātisamuddeśa</title> 33-35 (ed. Subramania Iyer, III, i, 42).</item>+                    <item target="#c3.2.1-4-n1"><quote xml:lang="sa">saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu.... kramarūpasya saṃhāre tat sattvam iti kathyate</quote> (<title xml:lang="sa">Jātisamuddeśa</title> 33-35ed. Subramania Iyer, III, i, 42).</item>
                 </list>                 </list>
                          
Line 281: Line 413:
  
             <p xml:id="c3.2.1-5">             <p xml:id="c3.2.1-5">
-prakṛter ekadeśaḥ cetanaḥ puruṣaḥ, taddvāreṇa śarīraśarīriṇor avyatirekā<hi rend="boldface">śarīraṃ</hi> dravyaṃ pradhānam eveti prākṛtikaiḥ, śarīram evaika ātmā yeṣāṃ, taiḥ śarīrātmabhir ucyate |+prakṛter ekadeśaḥ cetanaḥ puruṣaḥ,<anchor n="c3.2.1-5-n1"/> taddvāreṇa śarīraśarīriṇor avyatirekā<hi rend="boldface">charīraṃ</hi> dravyaṃ pradhānam eveti prākṛtikaiḥ,<anchor n="c3.2.1-5-n2"/> śarīram evaika ātmā<anchor n="c3.2.1-5-n3"/> yeṣāṃ, taiḥ śarīrātmabhir<anchor n="c3.2.1-5-n4"/> ucyate |
 </p> </p>
             <div2 xml:id="c3.2.1-5-app" target="#c3.2.1-5" type="apparatus">             <div2 xml:id="c3.2.1-5-app" target="#c3.2.1-5" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                  <item><quote xml:lang="sa">tasmāt tatsaṃyogād acetanaḥ cetanāvad iva liṅgam | guṇakartṛtve ca tathā karteva bhavaty udāsīnaḥ ||</quote><title xml:lang="sa">Sāṅkhyakārikā</title> 20 (ed. Sharma, 22).</item> +                  <item target="#c3.2.1-5-n1"><quote xml:lang="sa">tasmāt tatsaṃyogād acetanaḥ cetanāvad iva liṅgam | guṇakartṛtve ca tathā karteva bhavaty udāsīnaḥ ||</quote> (<title xml:lang="sa">Sāṅkhyakārikā</title> 20ed. Sharma, 22).</item> 
-                    <item><quote xml:lang="sa">tatra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ</quote><title xml:lang="sa">Sāṅkhyakārikā</title> 55ab (ed. Sharma, 50).</item> +                    <item target="#c3.2.1-5-n1"><quote xml:lang="sa">tatra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ</quote> (<title xml:lang="sa">Sāṅkhyakārikā</title> 55abed. Sharma, 50).</item> 
-                    <item><quote xml:lang="sa">atrocyate 'cetanaṃ pradhānaṃ cetanaḥ puruṣaḥ iti...</quote><title xml:lang="sa">Gauḍapādabhāṣya</title> ad <title xml:lang="sa">Sāṅkhyakārikā</title> 57 (ed. Sharma, 52).</item> +                    <item target="#c3.2.1-5-n1"><quote xml:lang="sa">atrocyate 'cetanaṃ pradhānaṃ cetanaḥ puruṣaḥ iti...</quote> (<title xml:lang="sa">Gauḍapādabhāṣya</title> ad <title xml:lang="sa">Sāṅkhyakārikā</title> 57ed. Sharma, 52).</item> 
-                  <item><quote xml:lang="sa">pratipakṣāḥ punas tasya puruṣeśāṇuvādinaḥ | vaināśikāḥ prākṛtikā vikārapuruṣās tathā</quote><title xml:lang="sa">Yuktidīpikā</title> (ed. Wezler &amp; Motegi, I, 2).</item> +                  <item target="#c3.2.1-5-n2"><quote xml:lang="sa">pratipakṣāḥ punas tasya puruṣeśāṇuvādinaḥ | vaināśikāḥ prākṛtikā vikārapuruṣās tathā</quote> (<title xml:lang="sa">Yuktidīpikā</title>ed. Wezler &amp; Motegi, I, 2).</item> 
-                  <item><quote xml:lang="sa">dvāv ātmanau | antarātmā śarīrātmā ca | antarātmā tat karma karoti yena śarīrātmā sukhaduḥkhe 'nubhavati | śarīrātmā tat karma karoti yenāntarātmā sukhaduḥkhe 'nubhavatīti</quote><title xml:lang="sa">Mahābhāṣya</title> (ed. Kielhorn, I, 292).+                  <item target="#c3.2.1-5-n4"><quote xml:lang="sa">dvāv ātmanau | antarātmā śarīrātmā ca | antarātmā tat karma karoti yena śarīrātmā sukhaduḥkhe 'nubhavati | śarīrātmā tat karma karoti yenāntarātmā sukhaduḥkhe 'nubhavatīti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 9 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.3.67, ed. Kielhorn, I, 292).
                   </item>                   </item>
 +                </list>
 +                <list type="parallels">
 +                    <item target="#c3.2.1-5-n3"><quote xml:lang="sa">deham evātmeti bārhaspatyāḥ</quote> (<title xml:lang="sa">Siddhitraya Ātmasiddhi</title>, ed. Ramanujacharya, 3).
 +                    </item>
 +                    <item target="#c3.2.1-5-n3"><quote xml:lang="sa">tac caitanyaviśiṣṭadeha evātmā</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha Cārvākadarśana</title>, ed. Abhyankar, 3).
 +                    </item>
                 </list>                 </list>
 </div2> </div2>
             <p xml:id="c3.2.1-6">             <p xml:id="c3.2.1-6">
-<hi rend="boldface">tattvam</hi> iti caturbhūtatattvavādibhiś cārvākair dravyam ucyate | pṛthivy āpas tejo vāyur iti tattvāni, tatsamudāye śarīrendriyaviṣayasaṃjñā iti vacanāt | tad evam etaiḥ paramārthata ekam eva vastūcyate |+<hi rend="boldface">tattvam</hi> iti caturbhūtatattvavādibhiś cārvākair dravyam ucyate | pṛthivy āpas tejo vāyur iti tattvāni,<anchor n="c3.2.1-6-n1"/> tatsamudāye śarīrendriyaviṣayasaṃjñeti vacanāt | tad evam etaiḥ paramārthata ekam eva vastūcyate |
 </p> </p>
 <div2 xml:id="c3.2.1-6-app" target="#c3.2.1-6" type="apparatus"> <div2 xml:id="c3.2.1-6-app" target="#c3.2.1-6" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                  <item><quote xml:lang="sa">pṛthivy āpas tejo vāyur iti tattvāni | tatsamudāye śarīrendriyaviṣayasaṃjñāḥ</quote><title xml:lang="en">Cārvāka Fragments</title> I.2-3 (Bhattacharya, 78).</item>+                  <item target="#c3.2.1-6-n1"><quote xml:lang="sa">pṛthivy āpas tejo vāyur iti tattvāni | tatsamudāye śarīrendriyaviṣayasaṃjñāḥ</quote> (<title xml:lang="en">Cārvāka Fragments</title> I.2-3Bhattacharya, 78).</item> 
 +                   <item target="#c3.2.1-6-n1"><quote xml:lang="sa">pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi </quote> (<title xml:lang="sa">Vaiśeṣikasūtra</title> 1.1.4, ed. Jambūvijayajī, 2).</item>
                 </list>                 </list>
 </div2> </div2>
  
             <p xml:id="c3.2.1-7">             <p xml:id="c3.2.1-7">
-<hi rend="boldface">dravyam ity asya</hi> iti | dravyaṃ nāma yaḥ padārthaḥ, tasyaita eva <hi rend="boldface">paryāyāḥ</hi> | eteṣām eva pāramārthikarūpābhidhāyitvāt | nānye ghaṭādiśabdāḥ | saty api tadabhidhāyitve vakṣyamāṇanayenātmādiśabdānām eva sarvatra ghaṭādāv avyāhataprasaratvam | tathā ca bhāṣyam— +<hi rend="boldface">dravyam ity asye</hi>ti | dravyaṃ nāma yaḥ padārthaḥ, tasyaita eva <hi rend="boldface">paryāyāḥ</hi> | eteṣām eva pāramārthikarūpābhidhāyitvāt | nānye ghaṭādiśabdāḥ | saty api tadabhidhāyitve vakṣyamāṇanayenātmādiśabdānām eva sarvatra ghaṭādāv avyāhataprasaratvam | tathā ca bhāṣyam— 
 <lg type="quote"> <lg type="quote">
-  <l>eko 'yam ātmā udakaṃ nāma’ iti</l>+  <l>eko 'yam ātmā udakaṃ nāma<anchor n="c3.2.1-7-n1"/></l>
   </lg>   </lg>
-atrātmaśabda udake prayujyamāno dravyavacanaḥ | ākṛtidvāreṇa cānye śabdā dravye vartante | ime tu tatparityāgena mukhyayā vṛttyeti viśeṣaḥ | +ity atrātmaśabda udake prayujyamāno dravyavacanaḥ | ākṛtidvāreṇa cānye śabdā dravye vartante | ime tu tatparityāgena mukhyayā vṛttyeti viśeṣaḥ | 
 <lg type="quote"> <lg type="quote">
-  <l>siddhe śabdārthasaṃbandhe</l>+  <l>siddhe śabdārthasaṃbandhe<anchor n="c3.2.1-7-n2"/></l>
   </lg>   </lg>
 ity atra ity atra
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    dravyaṃ nityam ākṛtir anyā cānyā ca bhavati+    dravyaṃ nityam ākṛtir anyā cānyā ca bhavati<anchor n="c3.2.1-7-n3"/>
     </l>     </l>
   </lg>   </lg>
-iti vadatā bhāṣyakāreṇa <hi rend="boldface">nityaṃ</hi> dravyaṃ smṛtam | saṃgrahoktasya tasyārthasyānuvādāt <hi rend="boldface">smṛtam</hi> ity āha |+iti vadatā bhāṣyakāreṇa <hi rend="boldface">nityaṃ</hi> dravyaṃ smṛtam | saṃgrahoktasya<anchor n="c3.2.1-7-n4"/> tasyārthasyānuvādāt <hi rend="boldface">smṛtam</hi> ity āha |
 </p> </p>
             <div2 xml:id="c3.2.1-7-app" target="#c3.2.1-7" type="apparatus">             <div2 xml:id="c3.2.1-7-app" target="#c3.2.1-7" type="apparatus">
-                <list type="sources">                    <item><quote xml:lang="sa">kathaṃ punar jñāyate bhedakā guṇā iti | evaṃ hi dṛśyate loke | eko 'yam ātmodakaṃ nāma tasya guṇabhedād anyatvaṃ bhavati | anyad idaṃ śītam anyad idam uṣṇam iti</quote><title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.1 (ed. Kielhorn, I, 41-42).</item> +                <list type="sources">                    <item target="#c3.2.1-7-n1"><quote xml:lang="sa">kathaṃ punar jñāyate bhedakā guṇā iti | evaṃ hi dṛśyate loke | eko 'yam ātmodakaṃ nāma tasya guṇabhedād anyatvaṃ bhavati | anyad idaṃ śītam anyad idam uṣṇam iti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.1ed. Kielhorn, I, 41-42).</item> 
-              <item><quote xml:lang="sa">ākṛtir anyā cānyā ca bhavati dravyaṃ punas tad eva</quote>, <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (edKielhorn, I, 7).</item> +                    <item target="#c3.2.1-7-n2"><quote xml:lang="sa">siddhe śabdārthasaṃbandhe</quote> (<title xml:lang="sa">Vārttika</title> 1, <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 6).</item> 
-                    <item><quote xml:lang="sa">siddhe śabdārthasaṃbandhe</quote><title xml:lang="sa">Vārttika</title> 1, <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 6).</item> +              <item target="#c3.2.1-7-n3"><quote xml:lang="sa">ākṛtir anyā cānyā ca bhavati dravyaṃ punas tad eva</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 7).</item> 
-              <item><quote xml:lang="sa">ākṛtir anyā cānyā ca bhavati dravyaṃ punas tad eva</quote><title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 7).</item> +                  <item target="#c3.2.1-7-n4"><quote xml:lang="sa">saṅgraha etat prādhānyena parīkṣitaṃ nityo vā syāt kāryo veti | tatroktā doṣāḥ prayojanāny apy uktāni | tatra tv eṣa nirṇayo yatheva nityo 'thāpi kārya ubhayathāpi lakṣaṇaṃ pravartyam iti ||</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 6).</item>
-                  <item><quote xml:lang="sa">saṅgraha etat prādhānyena parīkṣitaṃ nityo vā syāt kāryo veti | tatroktā doṣāḥ prayojanāny apy uktāni | tatra tv eṣa nirṇayo yatheva nityo 'thāpi kārya ubhayathāpi lakṣaṇaṃ pravartyam iti ||</quote><title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 6).</item>+
                 </list>                 </list>
                          
 </div2> </div2>
 <p xml:id="c3.2.1-8"> <p xml:id="c3.2.1-8">
-yady api ca śākyādidarśane nityaṃ na bhavati dravyaṃ tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyam tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam eveti sarvatra tat siddhiḥ || 1 ||+yady api śākyādidarśane nityaṃ na bhavati dravyaṃ<anchor n="c3.2.1-8-n1"/> tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam atreti sarvatra tatsiddhiḥ || 1 ||
 </p> </p>
         </div1>         </div1>
-        <div2 type="apparatus" xml:id="c3.2.1-8-app" target="c3.2.1-8">+        <div2 type="apparatus" xml:id="c3.2.1-8-app" target="#c3.2.1-8">
             <list type="parallels">             <list type="parallels">
-                <item><quote xml:lang="sa">tatra kṣaṇikavādinām avicchedena pravṛttir yā sā nityatā</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Bronkhorst, I33).</item>+                <item target="#c3.2.1-8-n1"><quote xml:lang="sa">tatra kṣaṇikavādinām avicchedena pravṛttir yā sā nityatā</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Bronkhorst, IV, i23).</item>
             </list>             </list>
                  
Line 342: Line 480:
      <lg type="verse" id="3.2.2" xml:id="v3.2.2">      <lg type="verse" id="3.2.2" xml:id="v3.2.2">
              <l>satyaṃ vastu tadākārair asatyair avadhāryate |</l>              <l>satyaṃ vastu tadākārair asatyair avadhāryate |</l>
-             <l>asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate || 2 ||</l>+             <l>asatyopādhibhiḥ<anchor n="v3.2.2-n1"/> śabdaiḥ satyam evābhidhīyate || 2 ||<anchor n="v3.2.2-n2"/></l>
      </lg>      </lg>
             <div2 xml:id="v3.2.2-app" target="#v3.2.2" type="apparatus">             <div2 xml:id="v3.2.2-app" target="#v3.2.2" type="apparatus">
 <list type="parallels">             <list type="parallels">            
-                  <item><quote xml:lang="sa">asatyopādhi yat satyaṃ tad vā śabdanibandhanam</quote><title xml:lang="sa">Vākyapadīya</title> 2.127ab (ed. Subramania Iyer, 61).</item> +                  <item target="#v3.2.2-n1"><quote xml:lang="sa">asatyopādhi yat satyaṃ tad vā śabdanibandhanam</quote> (<title xml:lang="sa">Vākyapadīya</title> 2.127abed. Subramania Iyer, 61).</item> 
-                  <item><quote xml:lang="sa">jātyādayas tu bhedakā dravyasya sattvam vaktum | upādhibhūtās te śabdasyeti</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Bronkhorst, 15).</item>+                  <item target="#v3.2.2-n1"><quote xml:lang="sa">jātyādayas tu bhedakā dravyasya sattvam vaktum | upādhibhūtās te śabdasyeti</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Bronkhorst,IV, i, 15).</item>
  </list>  </list>
                 <list type="testimonia">                             <list type="testimonia">            
-                  <item><quote xml:lang="sa">asatyopādhi yat satyaṃ tad vā śabdanibandhanam</quote><title xml:lang="sa">Tattvasaṃgraha</title> 889ab (ed. Krishnamacharya, I, 284).</item> +                  <item target="#v3.2.2-n1"><quote xml:lang="sa">asatyopādhi yat satyaṃ tad vā śabdanibandhanam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 889abed. Krishnamacharya, I, 284).</item> 
-                  <item><quote xml:lang="sa">anye tu āhuḥ— yad asatyopādhi satyaṃ sa śabdārtha iti | tatra śabdārthatvenāsatyā upādhayo viśeṣā valayāṅgulīyakādayo yasya satyasya, sarvabhedānuyāyinaḥ suvarṇādes sāmānyātmanaḥ, tat satyam asatyopādhi | śabdanibandhanam iti | śabdapravṛttinimittam abhidheyam ity arthaḥ</quote><title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 889ab (ed. Krishnamacharya, I, 284).</item> +                  <item target="#v3.2.2-n1"><quote xml:lang="sa">anye tu āhuḥ— yad asatyopādhi satyaṃ sa śabdārtha iti | tatra śabdārthatvenāsatyā upādhayo viśeṣā valayāṅgulīyakādayo yasya satyasya, sarvabhedānuyāyinaḥ suvarṇādes sāmānyātmanaḥ, tat satyam asatyopādhi | śabdanibandhanam iti | śabdapravṛttinimittam abhidheyam ity arthaḥ</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 889abed. Krishnamacharya, I, 284).</item> 
-                    <item><quote xml:lang="sa">dravyapadārthavādino pi naye saṃvillakṣaṇaṃ tattvam eva sarvaśabdārtha iti saṃbandhasamuddeśe samarthitam -- satyaṃ vastu...</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 306).</item>+                    <item target="#v3.2.2-n2"><quote xml:lang="sa">dravyapadārthavādino pi naye saṃvillakṣaṇaṃ tattvam eva sarvaśabdārtha iti saṃbandhasamuddeśe samarthitam -- satyaṃ vastu...</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 306).</item>
                 </list>                 </list>
 </div2> </div2>
      <p xml:id="c3.2.2-1">      <p xml:id="c3.2.2-1">
-iha sarvaśabdānāṃ pāramārthikaṃ tattvaṃ sākṣāt spraṣṭum aśaktānām anekopādhiviṣayanihitapadānāṃ tadrūpāliṅganaṃ vyavahāre samālakṣyate | upādhīnāṃ cāgamāpāyavaśavidhuritanijasvarūpāṇām arthisārthasamāśāpūraṇapratihataśaktitvān na tāvaty eva paryavasānam ity upalakṣitarūpapṛṣṭhapātinaḥ śabdā vyavasthāpyante | avadhṛtarūpaniveśitvāc ca śabdānām avadhāraṇānusāram arthe pravṛttiḥ, avadhṛtiś cākāradvāreṇa | nirākārasya buddhyupārohāyogāt | yathāpratyayaṃ bhedāvasāyasya bādhyamānatvād anuyāyy abhinnam eva rūpaṃ paramārthataḥ | tad eva brahmarūpaṃ satyam || 2 ||+iha sarvaśabdānāṃ pāramārthikaṃ tattvaṃ sākṣāt spraṣṭum aśaktānām anekopādhiviṣayanihitapadānāṃ tadrūpolliṅganaṃ vyavahāre samālakṣyate | upādhīnāṃ cāgamāpāyavaśavidhuritanijasvarūpāṇām arthisārthasamāśāpūraṇapratihataśaktitvān na tāvaty eva paryavasānam ity upalakṣitarūpapṛṣṭhapātinaḥ śabdā vyavasthāpyante | avadhṛtarūpaniveśitvāc ca śabdānām avadhāraṇānusāram arthe pravṛttiḥ, avadhṛtiś cākāradvāreṇa | nirākārasya buddhyupārohāyogāt | yathāpratyayaṃ bhedāvasāyasya bādhyamānatvād anuyāyy abhinnam eva rūpaṃ paramārthataḥ | tad eva brahmarūpaṃ satyam || 2 ||
 </p> </p>
      </div1>      </div1>
Line 362: Line 500:
             <p xml:id="c3.2.3-0">syād etat | upādhiṣu śabdānāṃ viśrāntyabhāve śabdārthopādhitvaṃ teṣāṃ na syāt | avācyasya tadupādhitvāyogād ity etad vicārayitum āha—</p>             <p xml:id="c3.2.3-0">syād etat | upādhiṣu śabdānāṃ viśrāntyabhāve śabdārthopādhitvaṃ teṣāṃ na syāt | avācyasya tadupādhitvāyogād ity etad vicārayitum āha—</p>
             <lg type="verse" id="3.2.3" xml:id="v3.2.3">             <lg type="verse" id="3.2.3" xml:id="v3.2.3">
-                <l>adhruveṇa nimittena devadattagṛhaṃ yathā |</l>+                <l>adhruveṇa nimittena devadattagṛhaṃ yathā |<anchor n="v3.2.3-n1"/></l>
                 <l>gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate || 3 ||</l>                 <l>gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate || 3 ||</l>
             </lg>             </lg>
-            <div2 type="apparatus" xml:id="v3.2.3-app" target="v3.2.3">+            <div2 type="apparatus" xml:id="v3.2.3-app" target="#v3.2.3">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">tad yathā | katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke naṣṭaṃ tadgṛhaṃ bhavati.... tad yathā | itaratrāpi katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke yady api naṣṭaṃ tadgṛhaṃ bhavaty antatas tam uddeśaṃ jānāti.... tad yathā | itaratrāpi katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke yady api tam uddeśaṃ jānāti saṃdehas tu tasya bhavatīdaṃ tadgṛham idaṃ iti</quote><title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 3-4 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26 (ed. Kielhorn, I, 74-75).</item>+                    <item target="#v3.2.3-n1"><quote xml:lang="sa">tad yathā | katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke naṣṭaṃ tadgṛhaṃ bhavati.... tad yathā | itaratrāpi katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke yady api naṣṭaṃ tadgṛhaṃ bhavaty antatas tam uddeśaṃ jānāti.... tad yathā | itaratrāpi katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke yady api tam uddeśaṃ jānāti saṃdehas tu tasya bhavatīdaṃ tadgṛham idaṃ iti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 3-4 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26ed. Kielhorn, I, 74-75).</item> 
 +                </list> 
 +                <list type="parallels"> 
 +                    <item target="#v3.2.3-n1"><quote xml:lang="sa">gotvādayas tv anabhidhīyamānāḥ śabdasyopādhibhūtāḥ pravṛttinimittam | yathā svastikādayo devadattagṛhasyāvācakāḥ santa upalakṣaṇaṃ gṛhasya bhavanti</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Bronkhorst, IV, i, 22).</item>
                 </list>                 </list>
- 
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">adhruveṇa nimittena.... iti | bhāṣyakāreṇāpi siddhe śabdārthasaṃbandha ity etad vārtikavyākhyānāvasare dravyaṃ hi nityam ity anena granthenāsatyopādhyavacchinnaṃ brahmatattvaṃ dravyaśabdavācyaṃ sarvaśabdārtha iti nirūpitam</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 306-307).</item>+                    <item target="#v3.2.3-n1"><quote xml:lang="sa">adhruveṇa nimittena.... iti | bhāṣyakāreṇāpi siddhe śabdārthasaṃbandha ity etad vārtikavyākhyānāvasare dravyaṃ hi nityam ity anena granthenāsatyopādhyavacchinnaṃ brahmatattvaṃ dravyaśabdavācyaṃ sarvaśabdārtha iti nirūpitam</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 306-307).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.3-1">             <p xml:id="c3.2.3-1">
-‘ado devadattasya gṛhaṃ yatrāsau kākaḥ prativasati’ ity atra niyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasyotpatite 'pi, tasminn upalakṣaṇasya kṛtatvād <hi rend="boldface">adhruva</hi>tvam anityatvam iti tadanādareṇaiva tadupalakṣitaṃ gṛham abhidhīyate gṛhaśabdena yathā tathā prakṛtisaṃbandhād asatyopādhyupalakṣitaṃ satyam upādhirūpānādareṇa śabdair abhidhīyata ity anabhidhīyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvaṃ nidarśanena samarthitam | tathā hi— 
 <lg type="quote"> <lg type="quote">
-  <l>ktaktavatū niṣṭhā</l>+  <l>ado devadattasya gṛhaṃ yatrāsau kākaḥ prativasati</l> 
 +</lg> 
 +ity atra niyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya<anchor n="c3.2.3-1-n1"/> kākasyotpatite 'pi, tasminn upalakṣaṇasya kṛtatvād <hi rend="boldface">adhruva</hi>tvam anityatvam iti | tadanādareṇaiva tadupalakṣitaṃ <hi rend="boldface">gṛham abhidhīyate gṛhaśabdena yathā</hi> tathā prakṛtisaṃbandhād asatyopādhyupalakṣitaṃ satyam upādhirūpānādareṇa śabdair abhidhīyata ity anabhidhīyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvaṃ nidarśanena samarthitam | tathā hi— 
 +<lg type="quote"> 
 +  <l>ktaktavatū niṣṭhā<anchor n="c3.2.3-1-n2"/></l>
   </lg>   </lg>
-ity anubandhasyāprayogasamavāyitvād adhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayarūpasya saṃjñā'prasaṅga ity atredaṃ bhāṣye nidarśanam uktam || 3 ||+ity anubandhasyāprayogasamavāyitvād adhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayarūpasya saṃjñā'prasaṅga<anchor n="c3.2.3-1-n3"/> ity atredaṃ bhāṣye nidarśanam uktam || 3 ||
                  
 </p> </p>
-        <div2 type="apparatus" xml:id="c3.2.3-1-app" target="c3.2.3-1">+        <div2 type="apparatus" xml:id="c3.2.3-1-app" target="#c3.2.3-1">
             <list type="sources">             <list type="sources">
-              <item><quote xml:lang="sa">ktaktavatū niṣṭhā</quote><title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26.</item> +              <item target="#c3.2.3-1-n2"><quote xml:lang="sa">ktaktavatū niṣṭhā</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26, ed Böhtlingk, 4).</item> 
-              <item><quote xml:lang="sa">yady api lupyate jānāti tv asau sānubandhakasyeyaṃ saṃjñā kṛteti</quote><title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 3 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26 (ed. Kielhorn, I, 75).</item> +              <item target="#c3.2.3-1-n3"><quote xml:lang="sa">yady api lupyate jānāti tv asau sānubandhakasyeyaṃ saṃjñā kṛteti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 3 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26ed. Kielhorn, I, 75).</item> 
-              <item><quote xml:lang="sa">tathā dravyam api abhidhīyate upalakṣaṇaṃ gotvādaya iti vyāḍimatam</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Bronkhorst, I, 16).</item> +              <item target="#c3.2.3-1-n1"><quote xml:lang="sa">tathā dravyam api abhidhīyate upalakṣaṇaṃ gotvādaya iti vyāḍimatam</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Bronkhorst, IV, i, 16).</item>
-               <item><quote xml:lang="sa">gotvādayas tv anabhidhīyamānāḥ śabdasyopādhibhūtāḥ pravṛttinimittam | yathā svastikādayo devadattagṛhasyāvācakāḥ santa upalakṣaṇaṃ gṛhasya bhavanti</quote>, <title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Bronkhorst, I, 22).</item>+
  </list>  </list>
             <list type="parallels">             <list type="parallels">
-              <item><quote xml:lang="sa"><hi rend="boldface">ktaktavatū</hi> || 26 || ihānubandhāḥ kāryārtham upādīyante | prayogas tv eṣāṃ luptatvān nāsti | yatra ca sārūpyaṃ tatra sandehaḥ — katham asyānubandhakāryaṃ kṛtam asya tu na kṛtam iti pūrvapakṣābhiprāyaḥ || siddhāntavādī tu manyate — adhruveṇānubandhena niyatasannidhānā arthāḥ kārakakālādayo lakṣyante | taddarśanād anubandhasmṛtau ca tallakṣitānāṃ kāryāṇāṃ sādhutvaṃ vijñāyate</quote><title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26 (ed. Josi, I, 315).</item> +              <item target="#c3.2.3-1-n2"><quote xml:lang="sa"><hi rend="boldface">ktaktavatū</hi>॰ || 26 || ihānubandhāḥ kāryārtham upādīyante | prayogas tv eṣāṃ luptatvān nāsti | yatra ca sārūpyaṃ tatra sandehaḥ — katham asyānubandhakāryaṃ kṛtam asya tu na kṛtam iti pūrvapakṣābhiprāyaḥ || siddhāntavādī tu manyate — adhruveṇānubandhena niyatasannidhānā arthāḥ kārakakālādayo lakṣyante | taddarśanād anubandhasmṛtau ca tallakṣitānāṃ kāryāṇāṃ sādhutvaṃ vijñāyate</quote> (<title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26ed. Josi &amp; Sastri, I, 315).</item> 
-                <item><quote xml:lang="sa">kākavadupalakṣaṇamātratvād iti cet, na, paryāyatvāt | upalakṣaṇaṃ viśeṣaṇaṃ vyavacchedakam iti paryāyā eva | devadattagṛhaṃ kākīti pratītiprasaṅgād iti cet, na, uktatvāt | yathāsamayaṃ pratītir iti daṇḍena paribrājakaḥ, kākena devadattagṛham iti nānayor vyavacchedakatve viśeṣo 'sti</quote><title xml:lang="sa">Nyāyabhūṣaṇa</title>  (ed. Yogīndrānanda, 175).</item>                  <item><quote xml:lang="sa">bhaktiś ca dhvaniś ceti kiṃ paryāyavat tādrūpyam ? atha pṛthivītvam iva pṛthivyā anyato vyāvartakadharmarūpatayā lakṣaṇam ? uta kāka iva devadattagṛhasya sambhavabhāvād upalakṣaṇam ? </quote><title xml:lang="sa">Locana</title> ad <title xml:lang="sa">Dhvanyāloka</title> 1.14 (ed. Paṭṭābhirāma Śāstrī, 140).</item> +                <item target="#c3.2.3-1-n1"><quote xml:lang="sa">kākavadupalakṣaṇamātratvād iti cet, na, paryāyatvāt | upalakṣaṇaṃ viśeṣaṇaṃ vyavacchedakam iti paryāyā eva | devadattagṛhaṃ kākīti pratītiprasaṅgād iti cet, na, uktatvāt | yathāsamayaṃ pratītir iti daṇḍena paribrājakaḥ, kākena devadattagṛham iti nānayor vyavacchedakatve viśeṣo 'sti</quote> (<title xml:lang="sa">Nyāyabhūṣaṇa</title> ed. Yogīndrānanda, 175).</item> 
-                  <item><quote xml:lang="sa">ayaṃ bhāvaḥ viśeṣaṇaṃ caturvidhaṃ vyāvartakaviśeṣaṇaṃ uparañjakaviśeṣaṇaṃ upalakṣaṇaviśeṣaṇaṃ upadhānaviśeṣaṇaṃ ceti.... upalakṣaṇaviśeṣaṇaṃ kākavad devadattagṛham</quote><title xml:lang="sa">Lakṣmīdharavyākhyā</title> ad <title xml:lang="sa">Saundaryalaharī</title> (ed. Veṅkaṭanāthācārya, 132).</item> +                <item target="#c3.2.3-1-n1"><quote xml:lang="sa">bhaktiś ca dhvaniś ceti kiṃ paryāyavat tādrūpyam ? atha pṛthivītvam iva pṛthivyā anyato vyāvartakadharmarūpatayā lakṣaṇam ? uta kāka iva devadattagṛhasya sambhavabhāvād upalakṣaṇam ? </quote> (<title xml:lang="sa">Locana</title> ad <title xml:lang="sa">Dhvanyāloka</title> 1.14ed. Paṭṭābhirāma Śāstrī, 140).</item> 
-                  <item><quote xml:lang="sa">aindropalakṣitaṃ ‘idi paramaiśvarye’, paramaiśvaryavān indraḥ | atra śrutiḥ— “indro māyābhiḥ pururūpa īyate” iti | tatsambandhi aindraṃ karma tenopalakṣite | kākavad devadattagṛham itivad viśvasarjanādivyavahāro 'syopalakṣaṇam na tu svarūpadharma iti yāvat</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Yoginīhṛdaya</title> 2.19 (ed. Kaviraj, 105).</item>+                  <item target="#c3.2.3-1-n1"><quote xml:lang="sa">viśeṣaṇaṃ caturvidhaṃ vyāvartakaviśeṣaṇam uparañjakaviśeṣaṇam upalakṣaṇaviśeṣaṇam upadhānaviśeṣaṇaṃ ceti.... upalakṣaṇaviśeṣaṇaṃ kākavad devadattagṛham</quote> (<title xml:lang="sa">Lakṣmīdharavyākhyā</title> ad <title xml:lang="sa">Saundaryalaharī</title>ed. Veṅkaṭanāthācārya, 132).</item> 
 +                  <item target="#c3.2.3-1-n1"><quote xml:lang="sa">aindropalakṣitaṃ ‘idi paramaiśvarye’, paramaiśvaryavān indraḥ | atra śrutiḥ— “indro māyābhiḥ pururūpa īyate” iti | tatsambandhi aindraṃ karma tenopalakṣite | kākavad devadattagṛham itivad viśvasarjanādivyavahāro 'syopalakṣaṇam na tu svarūpadharma iti yāvat</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Yoginīhṛdaya</title> 2.19ed. Kaviraj, 105).</item> 
 +                 <item target="#c3.2.3-1-n1"><quote xml:lang="sa">yena ca svoparāgam udāsīnaṃ kurvatā viśeṣyagatavyāvartakadharmopasthāpanena vyāvṛttibuddhir janyate tad upalakṣaṇam, yathā kākādi</quote> (<title xml:lang="sa">Advaitasiddhi</title>, ed. Srinivasachar &amp; Venkatanarasimha Sastry, II, 32).</item>
             </list>             </list>
                  
Line 401: Line 545:
         <div1 n="4" type="commentary">         <div1 n="4" type="commentary">
             <p xml:id="c3.2.4-1">             <p xml:id="c3.2.4-1">
-nanu kāko 'tivilakṣaṇād gṛhād bhedenāvadhāryamāṇo mā bhūd gṛhaśabdābhidheyaḥ | ghaṭādayas tv ākārāḥ pṛthaganupalabhyamānatattvāḥ katham iva tacchabdair nābhidhīyeran | anyo hy upādhir upalakṣaṇabhūtaḥ sāmānādhikaraṇyenāvacchedakaḥ | tad yathā dṛtiharir ity atra paśuḥ | anyat tu viśeṣaṇam apṛthakśabdavācyam uparañjakam | tad yathā vāneyam udakam iti vanasaṃbandhopādhīyamānarūpaviśeṣam udakam abhidhīyate iti vanasaṃbandho viśeṣaṇam uparañjakatayābhidheyakam āpadyata iti | tathā coktam—+nanu kāko 'tivilakṣaṇād gṛhād bhedenāvadhāryamāṇo mā bhūd gṛhaśabdābhidheyaḥ | ghaṭādayas tv ākārāḥ pṛthaganupalabhyamānatattvāḥkatham iva tacchabdair nābhidhīyeran | anyo hy upādhir upalakṣaṇabhūtaḥ sāmānādhikaraṇyenāvacchedakaḥ | tad yathā dṛtiharir ity atra paśuḥ |<anchor n="c3.2.4-1-n1"/> anyat tu viśeṣaṇaṃ pṛthakśabdavācyam uparañjakam | tad yathā vāneyam udakam iti vanasaṃbandhopādhīyamānarūpaviśeṣam udakam abhidhīyata iti vanasaṃbandho viśeṣaṇam uparañjakatayābhidheyakam āpadyata iti | tathā coktam—
             <lg type="quote">             <lg type="quote">
                 <l>arthaviśeṣa upādhis tadantavācyaḥ samānaśabdo yaḥ |</l>                 <l>arthaviśeṣa upādhis tadantavācyaḥ samānaśabdo yaḥ |</l>
-                <l>anupādhir ato 'nyaḥ syāc chlāghādiviśeṣaṇaṃ yadvat ||</l>+                <l>anupādhir ato 'nyaḥ syāc chlāghādiviśeṣaṇaṃ yadvat ||<anchor n="c3.2.4-1-n2"/></l>
             </lg>             </lg>
             ity āśaṅkya sadṛśataram atra nidarśanam āha—             ity āśaṅkya sadṛśataram atra nidarśanam āha—
                          
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.4-1-app" target="c3.2.4-1">+            <div2 type="apparatus" xml:id="c3.2.4-1-app" target="#c3.2.4-1">
                 <list type="sources">                 <list type="sources">
-                  <item><quote xml:lang="sa">harater dṛtināthayoḥ paśau</quote><title xml:lang="sa">Aṣṭādhyāyī</title> 3.2.25.</item> +                  <item target="#c3.2.4-1-n1"><quote xml:lang="sa">harater dṛtināthayoḥ paśau</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 3.2.25, ed Böhtlingk, 95).</item> 
-                  <item><quote xml:lang="sa">gotracaraṇāc chlāghātyākāratadaveteṣu</quote><title xml:lang="sa">Aṣṭādhyāyī</title> 5.1.134.</item>+                  <item target="#c3.2.4-1-n2"><quote xml:lang="sa">gotracaraṇāc chlāghātyākāratadaveteṣu</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 5.1.134, ed. Böhtlingk, 236).</item>
  </list>  </list>
                 <list type="parallels">                 <list type="parallels">
-                  <item><quote xml:lang="sa">tadantatvāt tadvācyaḥ samānaśabdo 'yam_ iti ca smaraṇāt</quote><title xml:lang="sa">Vidhiviveka</title> (ed. Goswami, 318).</item> +                  <item target="#c3.2.4-1-n2"><quote xml:lang="sa">tadantatvāt tadvācyaḥ samānaśabdo 'yam_ iti ca smaraṇāt</quote> (<title xml:lang="sa">Vidhiviveka</title>ed. Goswami, 318).</item> 
-                  <item><quote xml:lang="sa">dvividho 'py upādhir upahitasamānādhikaraṇas tadvyadhi<sic>ka</sic>karaṇaś ca  | tad yathā | dṛtihariḥ paśuḥ, gārgikayā ślāghate iti ca | tatra yaḥ samānaśabdaḥ sa samānādhikaraṇopādhiḥ sa tadantavācyaḥ pratyayāntavācyo dṛtiharipaśvādiḥ | na tv asamānaśabdo 'samānādhikaraṇo gārgikayā ślāghate ity ādiḥ | na hi gārgikayeti ślāghādyadhikāravihite vuni tadantenā 'samānādhikaraṇaḥ, gārgikayā ślāghā 'bhidhīyata ity arthaḥ</quote><title xml:lang="sa">Nyāyakaṇikā</title> ad <title xml:lang="sa">Vidhiviveka</title> (ed. Goswami, 318).</item>  +                  <item target="#c3.2.4-1-n2"><quote xml:lang="sa">dvividho 'py upādhir upahitasamānādhikaraṇas tadvyadhi<sic>ka</sic>karaṇaś ca  | tad yathā | dṛtihariḥ paśuḥ, gārgikayā ślāghate iti ca | tatra yaḥ samānaśabdaḥ sa samānādhikaraṇopādhiḥ sa tadantavācyaḥ pratyayāntavācyo dṛtiharipaśvādiḥ | na tv asamānaśabdo 'samānādhikaraṇo gārgikayā ślāghate ity ādiḥ | na hi gārgikayeti ślāghādyadhikāravihite vuni tadantenā 'samānādhikaraṇaḥ, gārgikayā ślāghā 'bhidhīyata ity arthaḥ</quote> (<title xml:lang="sa">Nyāyakaṇikā</title> ad <title xml:lang="sa">Vidhiviveka</title>ed. Goswami, 318).</item>  
-                  <item><quote xml:lang="sa">upādhiśabdena ceha tulyanyāyatvād viśeṣaṇam apy ucyate | kvacit tu, tayor bhedena vyavahāro dṛśyate | yathā ‘nopādhir upādhir bhavati viśeṣaṇasya vā viśeṣaṇam iti || <hi rend="boldface">‘arthaviśeṣa upādhis tadantavācyaḥ samānaśabdo yaḥ | anupādhir atonyaḥ syāc chlāghādi viśeṣaṇaṃ yadvat ||’</hi> iti</quote><title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 3.1.1 (ed. Josi, III, 1).</item> +                  <item target="#c3.2.4-1-n2"><quote xml:lang="sa">upādhiśabdena ceha tulyanyāyatvād viśeṣaṇam apy ucyate | kvacit tu, tayor bhedena vyavahāro dṛśyate | yathā ‘nopādhir upādhir bhavati viśeṣaṇasya vā viśeṣaṇam iti || <hi rend="boldface">‘arthaviśeṣa upādhis tadantavācyaḥ samānaśabdo yaḥ | anupādhir atonyaḥ syāc chlāghādi viśeṣaṇaṃ yadvat ||’</hi> iti</quote> (<title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 3.1.1ed. Josi &amp; Shastri, III, 1).</item> 
-                <item><quote xml:lang="sa">gotvaṃ ca jātir upādhir bhaviṣyati | tena nātiprasaṅgaḥ | na copādher abhidhānam | anabhihitasyāpi tacchabdenopahitāvacchedakatvadarśanāt | yathā gārgikayā ślāghata ity atra ślāghopādhivihito <sic>buñ</sic> na ślāghām āheti bhāvaḥ | ....seyaṃ vyadhikaraṇe 'nupādhau gatiḥ | samānādhikaraṇe tu paśvādāv upādhau pratyayāntaraśabdavācyatvam eva, yathā dṛtihariḥ <sic>śveti</sic> | ....tathā ca smarati bhagavān_ <hi rend="boldface">kātyāyanaḥ</hi>— tadantavācyaḥ samānaśabdo 'yam_ iti | samānaśabdaḥ samānādhikaraṇaśabdaḥ, ya upādhir asau pratyayāntaśabdavācya ity arthaḥ | tasmād vyaktiniyame apratītā jātir aśaktā | na ca gośabdād anyad asyāḥ pratyāyakam astīti sā 'pi tena pratyāyanīyeti siddham na vyaktimātraṃ padārtha iti</quote><title xml:lang="sa">Nyāyavārttikatātparyaṭīkā</title> ad <title xml:lang="sa">Nyāyasūtra</title> 2.2.60-61 (ed. Thakur, 432-433).</item>+                <item target="#c3.2.4-1-n2"><quote xml:lang="sa">gotvaṃ ca jātir upādhir bhaviṣyati | tena nātiprasaṅgaḥ | na copādher abhidhānam | anabhihitasyāpi tacchabdenopahitāvacchedakatvadarśanāt | yathā gārgikayā ślāghata ity atra ślāghopādhivihito <sic>buñ</sic> na ślāghām āheti bhāvaḥ | ....seyaṃ vyadhikaraṇe 'nupādhau gatiḥ | samānādhikaraṇe tu paśvādāv upādhau pratyayāntaraśabdavācyatvam eva, yathā dṛtihariḥ <sic>śveti</sic> | ....tathā ca smarati bhagavān_ <hi rend="boldface">kātyāyanaḥ</hi>— tadantavācyaḥ samānaśabdo 'yam_ iti | samānaśabdaḥ samānādhikaraṇaśabdaḥ, ya upādhir asau pratyayāntaśabdavācya ity arthaḥ | tasmād vyaktiniyame apratītā jātir aśaktā | na ca gośabdād anyad asyāḥ pratyāyakam astīti sā 'pi tena pratyāyanīyeti siddham na vyaktimātraṃ padārtha iti</quote> (<title xml:lang="sa">Nyāyavārttikatātparyaṭīkā</title> ad <title xml:lang="sa">Nyāyasūtra</title> 2.2.60-61ed. Thakur, 432-433).</item>
                 </list>                 </list>
                          
Line 424: Line 568:
             <lg type="verse" id="3.2.4" xml:id="v3.2.4">             <lg type="verse" id="3.2.4" xml:id="v3.2.4">
                 <l>suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ |</l>                 <l>suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ |</l>
-                <l>rucakādyabhidhānānāṃ śuddham evaiti vācyatām || 4 ||</l>+                <l>rucakādyabhidhānānāṃ śuddham evaiti vācyatām || 4 ||<anchor n="v3.2.4-n1"/></l>
                          
 </lg> </lg>
-            <div2 type="apparatus" xml:id="v3.2.4-app" target="v3.2.4">+            <div2 type="apparatus" xml:id="v3.2.4-app" target="#v3.2.4">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">yathā somyaikena lohamaṇinā sarvaṃ loham ayaṃ vijñātam̐ syāt | vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam</quote><title xml:lang="sa">Chāndogya Upaniṣad</title> 6.1.5 (ed. Olivelle, 246).</item> +                    <item target="#v3.2.4-n1"><quote xml:lang="sa">yathā somyaikena lohamaṇinā sarvaṃ loham ayaṃ vijñātam̐ syāt | vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam</quote> (<title xml:lang="sa">Chāndogya Upaniṣad</title> 6.1.5ed. Olivelle, 246).</item> 
-                    <item><quote xml:lang="sa">tathā suvarṇaṃ kayācid ākṛtyā yuktaṃ piṇḍo bhavati | piṇḍākṛtim upamṛdya rucakāḥ kriyante | rucakākṛtim upamṛdya kaṭakāḥ kriyante | kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khadirāgārasavarṇe kuṇḍale bhavataḥ</quote><title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 7).</item>+                    <item target="#v3.2.4-n1"><quote xml:lang="sa">tathā suvarṇaṃ kayācid ākṛtyā yuktaṃ piṇḍo bhavati | piṇḍākṛtim upamṛdya rucakāḥ kriyante | rucakākṛtim upamṛdya kaṭakāḥ kriyante | kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khadirāgārasavarṇe kuṇḍale bhavataḥ</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 7).</item>
                 </list>                 </list>
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">tad yathā— katarat suvarṇaṃ, ya eṣa rucakaḥ svastiko vardhamānaka iti; na hy atra rucakādyākāradvāreṇa pravṛttas suvarṇaśabdo rucakādyākāram abhidhatte, uparateṣu vā rucakādyākāreṣu tadvyavacinnasvarṇārthaparatāṃ parityajati | tad uktam— <lg>+                    <item target="#v3.2.4-n1"><quote xml:lang="sa">tad yathā— katarat suvarṇaṃ, ya eṣa rucakaḥ svastiko vardhamānaka iti; na hy atra rucakādyākāradvāreṇa pravṛttas suvarṇaśabdo rucakādyākāram abhidhatte, uparateṣu vā rucakādyākāreṣu tadvyavacinnasvarṇārthaparatāṃ parityajati | tad uktam— <lg>
                       <l>adhruveṇa nimittena devadattagṛhaṃ yathā |</l>                        <l>adhruveṇa nimittena devadattagṛhaṃ yathā |</l> 
                       <l>gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate ||</l>                       <l>gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate ||</l>
Line 443: Line 587:
 <l>tathopalakṣaṇe jātāv ākṛtau vā samāśrite |</l> <l>tathopalakṣaṇe jātāv ākṛtau vā samāśrite |</l>
                         <l>vyaktayo yānti śabdānāṃ śuddhā evābhidheyatām ||</l>                         <l>vyaktayo yānti śabdānāṃ śuddhā evābhidheyatām ||</l>
-                    </lg></quote> <title xml:lang="sa">Śṛṅgāraprakāśa</title>(ed. Raghavan, I, 329).</item>+                    </lg></quote> (<title xml:lang="sa">Śṛṅgāraprakāśa</title> 6ed. Raghavan, I, 329).</item>
  </list>  </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.4-2">             <p xml:id="c3.2.4-2">
-rucakakuṇḍalādyākāraviśeṣopādhīyamānarūpabhedam api suvarṇam ity eva sarvatrānapāyirūpaṃ satyam iti apāyibhiḥ ākāraviśeṣais tatsādhyārthakriyā'karaṇān na tatraiva rucakādiśabdāḥ kṛtapadabandhāḥ | kiṃ tu tadatiricyamānam arthavastv abhidhāyakatvena samāviśanti, tadvat prakṛtisaṃbandhād ākāropahitanānātvam api paratattvaṃ śabdagocara ity arthaḥ | tatra ca <hi rend="boldface">apāyibhir</hi> iti hetunirdeśaḥ sādhyasamakakṣyatayā kṛtaḥ, tataś copādhīnām avācyatvam asatyatvaṃ ca siddhyati | asatyatvād evārthakriyā'karaṇāt tadarthaṃ ca śabdavyavahārād avācyatvaṃ teṣām ity arthaḥ |+rucakakuṇḍalādyākāraviśeṣopādhīyamānarūpabhedam api suvarṇam ity eva sarvatrānapāyirūpaṃ satyam ity <hi rend="boldface">apāyibhir</hi> <hi rend="boldface">ākāra</hi>viśeṣais tatsādhyārthakriyā'karaṇān<anchor n="c3.2.4-2-n1"/> na tatraiva rucakādiśabdāḥ kṛtapadabandhāḥ<anchor n="c3.2.4-2-n2"/> | kiṃ tu tadatiricyamānam arthavastv abhidhāyakatvena samāviśanti,<anchor n="c3.2.4-2-n3"/> tadvat prakṛtisaṃbandhād ākāropahitanānātvam api paratattvaṃ śabdagocara ity arthaḥ | tatra ca <hi rend="boldface">apāyibhir</hi> iti hetunirdeśaḥ sādhyasamakakṣyatayā kṛtaḥ, tataś copādhīnām avācyatvam asatyatvaṃ ca siddhyati | asatyatvād evārthakriyā'karaṇāt tadarthaṃ ca śabdavyavahārād avācyatvaṃ teṣām ity arthaḥ |
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.4-2-app" target="c3.2.4-2">+            <div2 type="apparatus" xml:id="c3.2.4-2-app" target="#c3.2.4-2">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">na ca tatsvalakṣaṇagrahaṇottarakālabhāvinīlavikalpasya viṣayeṇa nīlārthasādhyārthakriyā kriyate</quote><title xml:lang="sa">Hetubindu</title> (ed. Steinkellner, 35).</item> +                    <item target="#c3.2.4-2-n1"><quote xml:lang="sa">na ca tatsvalakṣaṇagrahaṇottarakālabhāvinīlavikalpasya viṣayeṇa nīlārthasādhyārthakriyā kriyate</quote> (<title xml:lang="sa">Hetubindu</title>ed. Steinkellner 1967, 35). Reconstructed from the Tibetan translation.</item> 
-                </list>+                    <item target="#c3.2.4-2-n1"><quote xml:lang="sa">na ca tatsvalakṣaṇagrahaṇottarakālabhāvino nīlavikalpasya viṣayeṇa nīlasādhyārthakriyā sādhyate</quote> (<title xml:lang="sa">Hetubindu</title>, ed. Steinkellner &amp; Krasser 2016, 3).</item> 
 + </list>
                 <list type="parallels">                 <list type="parallels">
-                    <item><quote xml:lang="sa">asatyeṣu bhedeṣv eva śabdāḥ kṛtapadabandhā nābhinnam advayaṃ tattvaṃ saṃspraṣṭuṃ śaktā iti vitatha eva śābdo vyavahāraḥ</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Saṃbandhasamuddeśa</title> 73 (ed. Subramania Iyer, III, i, 174). Subramania Iyer records the variant reading <quote xml:lang="sa">kṛtasaṃbandhā</quote> in K<sup>Ed</sup>, V, and <quote xml:lang="en">COL 2393 of the Travancore University Manuscripts Library</quote>which is not collated here.</item> +                    <item target="#c3.2.4-2-n2"><quote xml:lang="sa">asatyeṣu bhedeṣv eva śabdāḥ kṛtapadabandhā nābhinnam advayaṃ tattvaṃ saṃspraṣṭuṃ śaktā iti vitatha eva śābdo vyavahāraḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Saṃbandhasamuddeśa</title> 73ed. Subramania Iyer, III, i, 174). Subramania Iyer records the variant reading <quote xml:lang="sa">kṛtasaṃbandhā</quote> in K<sup>Ed</sup>, V, and <quote xml:lang="en">COL 2393 of the Travancore University Manuscripts Library</quote> which is not collated here.</item> 
-                    <item><quote xml:lang="sa">yato bahiḥsadasattvam anapekṣyaiva vivakṣāprāpitasaṃnidhāne 'rthe <sic>vṛ</sic>tapadabandhāḥ śabdāḥ</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 570 (ed. Subramania Iyer, III, ii, 405). No variants recorded for <quote xml:lang="sa">vṛtapadabandhāḥ</quote>Raghunath Sharma corrects <quote xml:lang="sa">vṛtapada</quote> to <quote xml:lang="sa">kṛtapada</quote> (III, iii, 602).</item>+                    <item target="#c3.2.4-2-n2"><quote xml:lang="sa">yato bahiḥsadasattvam anapekṣyaiva vivakṣāprāpitasaṃnidhāne 'rthe <sic>vṛ</sic>tapadabandhāḥ śabdāḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 570ed. Subramania Iyer, III, ii, 405). No variants recorded for <quote xml:lang="sa">vṛtapadabandhāḥ</quote>Raghunātha Śarmā corrects <quote xml:lang="sa">vṛta</quote> to <quote xml:lang="sa">kṛta</quote> (III, iii, 602).</item> 
 +                   <item target="#c3.2.4-2-n3"><quote xml:lang="sa">anyatra saṃjñāsamāveśo bhavati | kānyatra | loke vyākaraṇe ca | loke tāvat | indraḥ śakraḥ puruhūtaḥ puraṃdaraḥ | kanduḥ koṣṭhaḥ kuśūla iti | ekasya dravyasya bahyaḥ saṃjñā bhavanti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 1 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.4.1, ed. Kielhorn, I, 296).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.4-3">             <p xml:id="c3.2.4-3">
-nanu ca rucakādau prakṛtyanvayo 'vadhāryata eva | ihāpi vastūnāṃ jñāyamānatvena sattvāt, jñānasya vaikalpikākārānavasthānān nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād adoṣaḥ | nanu viśeṣaṇoparaktaṃ viśeṣyābhidhānaṃ yuktam ity upasarjanībhūtasyābhidhāne kā kṣatiḥ | na kācit, kevalam upādhiṣv evātra tātparyadṛṣṭyā padabandho nivāryate | guṇatvena tv abhidhānam astu, na tāvaty eva viśrāntir iti dravyaniṣṭhatāsiddhiḥ || 4 ||+nanu ca rucakādau prakṛtyanvayo<anchor n="c3.2.4-3-n1"/> 'vadhāryata eva | ihāpi vastūnāṃ jñāyamānatvena<anchor n="c3.2.4-3-n2"/> sattvājñānasya vaikalpikākārānavasthānān nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād adoṣaḥ | nanu viśeṣaṇoparaktaṃ<anchor n="c3.2.4-3-n3"/> viśeṣyābhidhānaṃ yuktam ity upasarjanībhūtasyābhidhāne kā kṣatiḥ | na kācit, kevalam upādhiṣv evātra tātparyadṛṣṭyā padabandho nivāryate | guṇatvena<anchor n="c3.2.4-3-n4"/> tv abhidhānam astu, na tāvaty eva viśrāntir iti dravyaniṣṭhatāsiddhiḥ || 4 ||
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.4-3-app" target="c3.2.4-3">+            <div2 type="apparatus" xml:id="c3.2.4-3-app" target="#c3.2.4-3">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">atha yo 'sāv ādyaḥ kapotaḥ salomakaḥ sapakṣo na ca saṃprati prāṇiti kathaṃ tatra prāṇiśabdo vartate iti | atha matam etat prakṛtyanvayā vikārā bhavantītīhāpi na doṣo bhavati</quote><title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 5 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 4.3.155 (ed. Kielhorn, II, 325).</item> +                    <item target="#c3.2.4-3-n1"><quote xml:lang="sa">atha yo 'sāv ādyaḥ kapotaḥ salomakaḥ sapakṣo na ca saṃprati prāṇiti kathaṃ tatra prāṇiśabdo vartate iti | atha matam etat prakṛtyanvayā vikārā bhavantītīhāpi na doṣo bhavati</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 5 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 4.3.155ed. Kielhorn, II, 325).</item> 
-                  <item><quote xml:lang="sa">yadi hy ekāntato bhinnaṃ viśeṣyāt_ syād_ viśeṣaṇam | svānurūpāṃ sadā buddhiṃ viśeṣye janayet_ katham</quote><title xml:lang="sa">Ślokavārttika</title> 142 (ed. Dvārikādāsa Śāstrī, 128).</item> +                  <item target="#c3.2.4-3-n3"><quote xml:lang="sa">yadi hy ekāntato bhinnaṃ viśeṣyāt_ syād_ viśeṣaṇam | svānurūpāṃ sadā buddhiṃ viśeṣye janayet_ katham</quote> (<title xml:lang="sa">Ślokavārttika</title> 142ed. Dvārikādāsa Śāstrī, 128).</item> 
-                  <item><quote xml:lang="sa"><hi rend="boldface">svānurūpā</hi>m iti | viśeṣaṇasvarūpoparaktām | yato viśeṣaṇoparaktaṃ viśeṣyaṃ grāhayad viśeṣaṇam ucyate, anyathā viśeṣaṇa(tva)syānupapannatvād iti bhāvaḥ | yathoktam -- svabuddhyā yena rajyeta viśeṣyaṃ tad viśeṣaṇam iti</quote><title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 1296 (ed. Krishnamacharya, I, 387), which is a quotation of <title xml:lang="sa">Ślokavārttika Pratyakṣasūtra</title> 142 (ed. Dvārikādāsa Śāstrī, 128).</item> +                  <item target="#c3.2.4-3-n3"><quote xml:lang="sa"><hi rend="boldface">svānurūpā</hi>m iti | viśeṣaṇasvarūpoparaktām | yato viśeṣaṇoparaktaṃ viśeṣyaṃ grāhayad viśeṣaṇam ucyate, anyathā viśeṣaṇa(tva)syānupapannatvād iti bhāvaḥ | yathoktam -- svabuddhyā yena rajyeta viśeṣyaṃ tad viśeṣaṇam iti</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 1296ed. Krishnamacharya, I, 387), which is a quotation of <title xml:lang="sa">Ślokavārttika Pratyakṣasūtra</title> 142ed. Dvārikādāsa Śāstrī, 128).</item> 
-                </list>+                  <item target="#c3.2.4-3-n4"><quote xml:lang="sa">na hy ākṛtipadārthikasya dravyaṃ na padārtho dravyapadārthikasya vākṛtir na padārthaḥ | ubhayor ubhayaṃ padārthaḥ | kasyacit tu kiṃcit pradhānabhūtaṃ kiṃcid guṇabhūtam | ākṛtipadārthikasyākṛtiḥ pradhānabhūtā dravyaṃ guṇabhūtam | dravyapadārthikasya dravyaṃ pradhānabhūtam ākṛtir guṇabhūtā</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika 53</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64, ed. Kielhorn, I, 246)</item> 
 + </list>
  <list type="parallels">  <list type="parallels">
- <item><quote xml:lang="sa">prakṛtyanvayā iti | prakṛter anvayo yeṣu te prakṛtyanvayāḥ | prakṛtir eva vikārarūpatām āpadyamānā vikārāvasthāyām api kvacit prakṛtiśabdenābhidhīyata ity arthaḥ</quote><title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 5 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 4.3.155 (ed. Josi, IV, 227).</item> + <item target="#c3.2.4-3-n1"><quote xml:lang="sa">prakṛtyanvayā iti | prakṛter anvayo yeṣu te prakṛtyanvayāḥ | prakṛtir eva vikārarūpatām āpadyamānā vikārāvasthāyām api kvacit prakṛtiśabdenābhidhīyata ity arthaḥ</quote> (<title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 5 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 4.3.155ed. Josi &amp; Shastri, IV, 227).</item> 
- <item><quote xml:lang="sa">bhāvānāṃ hi jñāyamānatvena jñānopārūḍhatayā sattvam eva, bahir adhyavasānāc cāpi sattvam</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Saṃbandhasamuddeśa</title> 63 (ed. Subramania Iyer, III, i, 169).</item>+ <item target="#c3.2.4-3-n2"><quote xml:lang="sa">bhāvānāṃ hi jñāyamānatvena jñānopārūḍhatayā sattvam eva, bahir adhyavasānāc cāpi sattvam</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Saṃbandhasamuddeśa</title> 63ed. Subramania Iyer, III, i, 169).</item>
  </list>  </list>
                          
Line 478: Line 625:
         <div1 n="5" type="commentary">         <div1 n="5" type="commentary">
             <p xml:id="c3.2.5-0">             <p xml:id="c3.2.5-0">
-ata eva viśeṣaṇoparāgāt sāṅkaryadoṣaṃ parihartum āha |+ata eva viśeṣaṇoparāgāt sāṅkaryadoṣaṃ parihartum āha
 </p> </p>
             <lg type="verse" id="3.2.5" xml:id="v3.2.5">             <lg type="verse" id="3.2.5" xml:id="v3.2.5">
-                <l>ākāraiś ca vyavacchedāt sārvārthyam avarudhyate |</l> +                <l>ākāraiś ca vyavacchedāt sārvārthyam<anchor n="v3.2.5-n1"/> avarudhyate |</l> 
-                <l>yathaiva cakṣurādīnāṃ sāmarthyaṃ nāḍikādibhiḥ || 5 ||</l>+                <l>yathaiva cakṣurādīnāṃ sāmarthyaṃ nāḍikādibhiḥ || 5 ||<anchor n="v3.2.5-n2"/></l>
                          
 </lg> </lg>
-            <div2 type="apparatus" xml:id="v3.2.5-app" target="v3.2.5">+            <div2 type="apparatus" xml:id="v3.2.5-app" target="#v3.2.5">
                 <list type="parallels">                 <list type="parallels">
-                    <item><quote xml:lang="sa">ekam āhur anekārthaṃ śabdam anye parīkṣakāḥ | +                    <item target="#v3.2.5-n1"><quote xml:lang="sa">ekam āhur anekārthaṃ śabdam anye parīkṣakāḥ | 
-nimittabhedād ekasya sārvārthyaṃ tasya bhidyate</quote><title xml:lang="sa">Vākyapadīya</title> 2.250 (ed. Subramania Iyer, II, 103).</item>+nimittabhedād ekasya sārvārthyaṃ tasya bhidyate</quote> (<title xml:lang="sa">Vākyapadīya</title> 2.250ed. Subramania Iyer, II, 103).</item>
                 </list>                 </list>
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">uktaṃ ca— <lg>+                    <item target="#v3.2.5-n2"><quote xml:lang="sa">uktaṃ ca— <lg>
                       <l>                       <l>
                         ākāraiś ca vyavacchedāt sārvārtham avarudhyate |                         ākāraiś ca vyavacchedāt sārvārtham avarudhyate |
Line 497: Line 644:
                       <l>                       <l>
                         yathaiva cakṣurādīnāṃ sāmarthyaṃ nalikādibhiḥ ||</l>                         yathaiva cakṣurādīnāṃ sāmarthyaṃ nalikādibhiḥ ||</l>
-                      </lg></quote> <title xml:lang="sa">Śṛṅgāraprakāśa</title>(ed. Raghavan, I, 329-330).</item>+                      </lg></quote> (<title xml:lang="sa">Śṛṅgāraprakāśa</title> 6ed. Raghavan, I, 329-330).</item>
                 </list>                             </list>            
 </div2> </div2>
Line 504: Line 651:
 </p> </p>
             <p xml:id="c3.2.5-2">             <p xml:id="c3.2.5-2">
-ghaṭākāropadhānapuraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate, paṭākāropadhānena tu paṭaśabdenetyādy upādhirūpopahitavivekitvam abhidhānīyam | tad yathā nāḍikāśuṣiravartmanihitanayanās tadavakāśāvasthitam evārthabhāgaṃ paśyanti, tathāvidyāvacchinnadṛkśaktibhir ākārabhedair eva vastūpalakṣyate | tathaiva ca yathādhyavasāyaṃ śabdaniveśāc chabdair abhidhīyata ity arthaḥ |+ghaṭākāropadhānapuraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate, paṭākāropadhānena tu paṭaśabdenetyādy upādhirūpopahitavivekitvam abhidhānīyam | tad yathā nāḍikāśuṣiravartmanihitanayanās tadavakāśāvasthitam evārthabhāgaṃ paśyanti, tathāvidyāvacchinnadṛkśaktibhir ākārabhedair eva vastūpalakṣyate |<anchor n="c3.2.5-2-n1"/> tathaiva ca yathādhyavasāyaṃ śabdaniveśāc chabdair abhidhīyata ity arthaḥ |
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.5-2-app" target="c3.2.5-2">+            <div2 type="apparatus" xml:id="c3.2.5-2-app" target="#c3.2.5-2">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">tathā hi— yathā cakṣurādiśabdānām aśeṣarūpādiprakāśanasāmarthyaṃ nalikādisuṣiravartmani yuktaṃ darśanasya tadavakāśāvasthitarūpabhedoparuddhatayā viṣayāntareṣu na viprakīryate, tathā jātyākṛtibhyām avaruddhaviṣayā gavādiśabdānām abhidhānaśaktir nāśvādiṣv atiprasajyata iti</quote><title xml:lang="sa">Śṛṅgāraprakāśa</title>(ed. Raghavan, I, 329).</item>+                    <item target="#c3.2.5-2-n1"><quote xml:lang="sa">tathā hi— yathā cakṣurādiśabdānām aśeṣarūpādiprakāśanasāmarthyaṃ nalikādisuṣiravartmani yuktaṃ darśanasya tadavakāśāvasthitarūpabhedoparuddhatayā viṣayāntareṣu na viprakīryate, tathā jātyākṛtibhyām avaruddhaviṣayā gavādiśabdānām abhidhānaśaktir nāśvādiṣv atiprasajyata iti</quote> (<title xml:lang="sa">Śṛṅgāraprakāśa</title> 6ed. Raghavan, I, 329).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.5-3">             <p xml:id="c3.2.5-3">
-yathāvaraṇādinendriyasyaiva prakāśaśaktiḥ pratibadhyate, na viṣayo vikriyate, tathānādyavidyāvacchedaprakalpitavibhāgānāṃ jīvānām eva saṃvedanaśaktir niyamyate, yena vicchinnārthābhidhānena bhedaviṣayāṇy abhidhānāni prayujyante, na tu tattvam avidyayāvilīkriyata iti nāḍikānidarśanena sūcayati | nāḍikādibhir ity <hi rend="boldface">ādi</hi>grahaṇād avadhānapratighātamūrtyabhijanādyavarodhaḥ | yatraiva hy avadhānaṃ tad evāvadhāryate | mūrtyabhijano rūpasaundaryaṃ tenāpahṛto 'nyaṃ na paśyati || 5 ||+yathāvaraṇādinendriyasyaiva prakāśaśaktiḥ pratibadhyate, na viṣayo vikriyate, tathānādyavidyāvacchedaprakalpitavibhāgānāṃ<anchor n="c3.2.5-3-n1"/> jīvānām eva saṃvedanaśaktir niyamyate, yena vicchinnārthābhidhānena bhedaviṣayāṇy abhidhānāni prayujyante, na tu tattvam avidyayāvilīkriyata iti <hi rend="boldface">nāḍikā</hi>nidarśanena sūcayati | nāḍikādibhir ity <hi rend="boldface">ādi</hi>grahaṇād avadhānapratighātamūrtyabhijanādyavarodhaḥ | yatraiva hy avadhānaṃ tad evāvadhāryate | mūrtyabhijano rūpasaundaryaṃ tenāpahṛto 'nyaṃ na paśyati || 5 ||
 </p>    </p>   
 +        <div2 type="apparatus" xml:id="c3.2.5-3-app" target="#c3.2.5-3">
 +            <list type="parallels">
 +                <item target="#c3.2.5-3-n1"><quote xml:lang="sa">iha hi vijñānātmano brahmaṇo vibhaktāḥ syuḥ, avibhaktā vā, svato brahmaṇaiva vā vibhajyeran_ bhogārthaṃ krīḍārthaṃ vibhūtikhyāpanārthaṃ vā svabhāvād vā; avidyānibandhano vā tadvibhāgaḥ</quote> (<title xml:lang="sa">Brahmasiddhi</title>, ed. Kuppuswami Sastri, 21).</item>
 + </list>
 +</div2>
         </div1>         </div1>
         <div1 n="6" type="commentary">         <div1 n="6" type="commentary">
-            <p xml:id="c3.2.6-0">ye tarhy ākāramātraniveśinaḥ sanniveśādiśabdāḥ te dharmamātram abhidadhyur iti sārvatrikī dravyapadārthavyavasthā viśīryetety āśaṅkyāha |</p>+            <p xml:id="c3.2.6-0"> 
 +ye tarhy ākāramātraniveśinaḥ sanniveśādiśabdāte dharmamātram abhidadhyur iti sārvatrikī dravyapadārthavyavasthā viśīryetety āśaṅkyāha― 
 +</p>
             <lg type="verse" id="3.2.6" xml:id="v3.2.6">             <lg type="verse" id="3.2.6" xml:id="v3.2.6">
                 <l>teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate |</l>                 <l>teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate |</l>
Line 523: Line 677:
             </lg>             </lg>
             <p xml:id="c3.2.6-1">             <p xml:id="c3.2.6-1">
-upādhimātrasvabhāveṣv api sanniveśādy<hi rend="boldface">ākāreṣu</hi> sanniveśādi<hi rend="boldface">śabdā</hi> <hi rend="boldface">vartamānāḥ</hi> paramārthatas tattvād avyatirekād upādhīnāṃ tanniṣkarṣe svarūpasyāsvarūpatvāt tadātmanaiva sattvāt_ tad eva nityam upādhimaddravyam evam apy abhidhāne 'bhihitaṃ bhavati | tattvam ātmā hy upādhīnām, na tu te tasyātmāna iti vyāpakatvāt sarva evopādhayas tadātmanā santas tathaivābhidhīyante | yadā hy upādhimallīnatā tadopādhaya upādhayo na bhavanti | tatas tu niṣkarṣe dharmāntarāśrayatayā svātantryād upādhimattvam eva nopādhitvam ity āśayaḥ || 6 ||+upādhimātrasvabhāveṣv api sanniveśādy<hi rend="boldface">ākāreṣu</hi><anchor n="c3.2.6-1-n1"/> sanniveśādi<hi rend="boldface">śabdā</hi> <hi rend="boldface">vartamānāḥ</hi>paramārthatas tattvād avyatirekād upādhīnāṃ tanniṣkarṣe svarūpasyāsvarūpatvāt tadātmanaiva sattvātad eva <hi rend="boldface">nityam</hi> upādhimad dravyam, evam apy abhidhāne 'bhihitaṃ bhavati | tattvam ātmā hy upādhīnām, na tu te tasyātmāna iti vyāpakatvāt sarva evopādhayas tadātmanā santas tathaivābhidhīyante | yadā hy upādhimallīnatā tadopādhaya upādhayo na bhavanti | tatas tu niṣkarṣe dharmāntarāśrayatayā svātantryād upādhimattvam eva nopādhitvam<anchor n="c3.2.6-1-n2"/> ity āśayaḥ || 6 ||
 </p> </p>
-        </div1> +        <div2 type="apparatus" xml:id="c3.2.6-1-app" target="#c3.2.6-1">
-        <div2 type="apparatus" xml:id="c3.2.6-1-app" target="c3.2.6-1">+
             <list type="sources">             <list type="sources">
-                <item><quote xml:lang="sa">yo vā saṃniveśaviśeṣaḥ saṃyogaviśeṣaṇaṃ ca hastyādiṣv iva sākṛtir eva</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Bronkhorst, I, 15).</item>+                <item target="#c3.2.6-1-n1"><quote xml:lang="sa">yo vā saṃniveśaviśeṣaḥ saṃyogaviśeṣaṇaṃ ca hastyādiṣv iva sākṛtir eva</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Bronkhorst, IV, i, 15).</item>
  </list>  </list>
  <list type="parallels">  <list type="parallels">
-                <item><quote xml:lang="sa">yathā ca nirupādhino dravyasya prakarṣo nāsti tathā dravyān niṣkṛṣṭasya svatantrasya guṇasyāpi śuklataraṃ rūpataraṃ rūpam iti svataḥ prakarṣo nāsti, api tu tadavasthāyāṃ dravyāyamāṇatvād_ guṇasyāparasaṃsargidharmāntaranimitta eva prakarṣa iti</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Guṇasamuddeśa</title>(ed. Subramania Iyer, III, i, 204).</item>            +                <item target="#c3.2.6-1-n2"><quote xml:lang="sa">yathā ca nirupādhino dravyasya prakarṣo nāsti tathā dravyān niṣkṛṣṭasya svatantrasya guṇasyāpi śuklataraṃ rūpataraṃ rūpam iti svataḥ prakarṣo nāsti, api tu tadavasthāyāṃ dravyāyamāṇatvād_ guṇasyāparasaṃsargidharmāntaranimitta eva prakarṣa iti</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Guṇasamuddeśa</title> 3ed. Subramania Iyer, III, i, 204).</item>            
  </list>  </list>
                  
 </div2> </div2>
 +        </div1>
         <div1 n="7" type="commentary">         <div1 n="7" type="commentary">
             <p xml:id="c3.2.7-0">             <p xml:id="c3.2.7-0">
-yady evaṃ dharmāṇām apy avasthāntare dharmirūpatvān nityatve satyatve cākārāṇām asatyatvam, dravyasya tu satyatvam ity etasya niyamasyānupapattir ity āśaṅkyāha |+yady evaṃ dharmāṇām apy avasthāntare dharmirūpatvān nityatve satyatve cākārāṇām asatyatvam, dravyasya tu satyatvam ity etasya niyamasyānupapattir ity āśaṅkyāha
 </p> </p>
             <lg type="verse" id="3.2.7" xml:id="v3.2.7">             <lg type="verse" id="3.2.7" xml:id="v3.2.7">
Line 544: Line 698:
             </lg>             </lg>
             <p xml:id="c3.2.7-1">             <p xml:id="c3.2.7-1">
-ayam atrārthaḥ | nehādvaitanaye satyāsatye dve rūpe staḥ, advaitahāniprasaṅgāt | kiṃ tu pāramārthikam ekam evādvayaṃ tattvam | tac cānādisiddhāvidyāvilasitasahaṃ pramātṛviṣayatayā yathātattvam anavabhāsamānam ity anekavikalpaparighaṭitākārarūpatayā vyavahāram avatarati | tathā ca tad evākāranānātvonnīyamānasvarūpabhedaṃ cakāsti, nānyat | tadvyatiriktasyānyasyābhāvāt |+ayam atrārthaḥ | nehādvaitanaye satyāsatye dve rūpe staḥ, advaitahāniprasaṅgāt | kiṃ tu pāramārthikam ekam evādvayaṃ tattvam | tac cānādisiddhāvidyāvilasitasahaṃ<anchor n="c3.2.7-1-n1"/> pramātṛviṣayatayā yathātattvam anavabhāsamānam ity anekavikalpaparighaṭitākārarūpatayā vyavahāram avatarati | tathā ca tad evākāranānātvonnīyamānasvarūpabhedaṃ<anchor n="c3.2.7-1-n2"/> cakāsti, nānyat | tadvyatiriktasyānyasyābhāvāt |
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.7-1-app" target="c3.2.7-1">+            <div2 type="apparatus" xml:id="c3.2.7-1-app" target="#c3.2.7-1">
                 <list type="parallels">                 <list type="parallels">
-                    <item><quote xml:lang="sa">ekam eva brahma sarvaśaktīti pramāṇena siddhe 'sminn arthe 'vidyāparikalpitasya bhāvabhedasyāpāramārthikatvāt kāryanānātvonnīyamānaḥ śaktibheda evaiksya yukto na tu svarūpabhedaḥ</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 22 (ed. Subramania Iyer, III, i, 34).</item> +                     <item target="#c3.2.7-1-n1"><quote xml:lang="sa">tad yathā cintāmair arthināṃ yathāśayam ākāranānātvam uddarśayati tathānantaśakti sanmātraṃ brahma avidyāvilasitasahaṃ sāmsārikapramātṛviṣaye nārūpaṃ cakāstīty ante vastusatattvam uddhāṭitam</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 40, ed. Subramania Iyer, III, i, 47).</item> 
-                     <item><quote xml:lang="sa">tad yathā cintāmair arthināṃ yathāśayam ākāranānātvam uddarśayati tathānantaśakti sanmātraṃ brahma avidyāvilasitasahaṃ sāmsārikapramātṛviṣaye nārūpaṃ cakāstīty ante vastusatattvam uddhāṭitam</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 40 (ed. Subramania Iyer, III, i, 47).</item>+                    <item target="#c3.2.7-1-n2"><quote xml:lang="sa">ekam eva brahma sarvaśaktīti pramāṇena siddhe 'sminn arthe 'vidyāparikalpitasya bhāvabhedasyāpāramārthikatvāt kāryanānātvonnīyamānaḥ śaktibheda evaiksya yukto na tu svarūpabhedaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 22, ed. Subramania Iyer, III, i, 34).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.7-2">             <p xml:id="c3.2.7-2">
-tatra ca yo 'yaṃ prakāśaḥ sā vidyā | aprakāśas tu tamo 'vidyā | na ca prakāśābhāvo 'prakāśo nāma kaścit pramāṇasiddho nirūpyaḥ | tataś ca yo 'yaṃ bhedaprakāśaḥ saivaikaghanaprakāśābhāvaḥ prakāśavicchedo 'vidyā | tatra ca vicchinnānvayo vicchedo 'vadhāryata iti vicchinnaprakāśaḥ satyo vidyaiva | vicchedamātraṃ tv apradhānasvabhāvaṃ na kiṃcid avidyeti paramārthavicāre na kiṃcid atattvaṃ vyavatiṣṭhate | tattvam eva yathāpratibhāsaṃ bhedena cakāsad avicāritaramaṇīyaṃ prapañco 'tattvam iti vyavahriyata iti brahmavidaḥ | tathā cāvicāritaramaṇīyaṃ parīkṣayā vyavasthāpitaṃ <hi rend="boldface">tattvam</hi> <hi rend="boldface">evā</hi>bhinnaṃ tīrthikā bhedadarśanavyavasthitā bhedātmakam <hi rend="boldface">atattvaṃ</hi> <hi rend="boldface">manyanta</hi> iti vicāreṇāvidyāvilaye brahmaikaniṣṭhatā darśanānām | tad uktam |+tatra ca yo 'yaṃ prakāśaḥ sā vidyā | aprakāśas tu tamo 'vidyā | na ca prakāśābhāvo 'prakāśo nāma kaścit pramāṇasiddho nirūpyaḥ | tataś ca yo 'yaṃ bhedaprakāśaḥ saivaikaghanaprakāśābhāvaḥ prakāśavicchedo 'vidyā | tatra ca vicchinnānvayo vicchedo 'vadhāryata iti vicchinnaprakāśaḥ satyo vidyaiva | vicchedamātraṃ tv apradhānasvabhāvaṃ na kiṃcid avidyeti paramārthatvavicāre na kiṃcid atattvaṃ vyavatiṣṭhate | tattvam eva yathāpratibhāsaṃ bhedena cakāsad avicāritaramaṇīyaṃ prapañco 'tattvam iti vyavahriyata iti brahmavidaḥ | tathā cāvicāritaramaṇīyaṃ parīkṣayā vyavasthāpitaṃ <hi rend="boldface">tattvam</hi> <hi rend="boldface">evā</hi>bhinnaṃ tīrthikā bhedadarśanavyavasthitā bhedātmakam <hi rend="boldface">atattvaṃ</hi> <hi rend="boldface">manyanta</hi> iti vicāreṇāvidyāvilaye brahmaikaniṣṭhatā darśanānām | tad uktam
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    satyā viśuddhis tatroktā vidyaiva+    satyā viśuddhis tatroktā vidyaiva<anchor n="c3.2.7-2-n1"/>
     </l>     </l>
   </lg>   </lg>
Line 563: Line 717:
                          
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.7-2-app" target="c3.2.7-2">+            <div2 type="apparatus" xml:id="c3.2.7-2-app" target="#c3.2.7-2">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">tasyārthavādarūpāṇi niśritāḥ svavikalpajāḥ | ekatvināṃ dvaitināṃ ca pravādā bahudhā matāḥ || satyā viśuddhis tatroktā vidyaivaikapadāgamā | yuktā praṇavarūpeṇa sarvavādāvirodhinā</quote><title xml:lang="sa">Vākyapadīya</title> 1.8-9 (ed. Subramania Iyer, I, 30-36). Rau reads <quote xml:lang="sa">bahudhāgatāḥ</quote>.</item>+                    <item target="#c3.2.7-2-n1"><quote xml:lang="sa">tasyārthavādarūpāṇi niśritāḥ svavikalpajāḥ | ekatvināṃ dvaitināṃ ca pravādā bahudhā matāḥ || satyā viśuddhis tatroktā vidyaivaikapadāgamā | yuktā praṇavarūpeṇa sarvavādāvirodhinā</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.8-9ed. Subramania Iyer, I, 30-36). Rau reads <quote xml:lang="sa">bahudhāgatāḥ</quote> (38).</item>
                 </list>                 </list>
                          
Line 577: Line 731:
             </lg>             </lg>
             <p xml:id="c3.2.8-1">             <p xml:id="c3.2.8-1">
-paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambate jīvātmabhāvenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśaktiviniveśitapratibandhābhyanujñāvaśāj janmādibhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||+paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpyamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambatejīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśakti<anchor n="c3.2.8-1-n1"/>viniveśitapratibandhābhyanujñāvaśāj<anchor n="c3.2.8-1-n4"/> janmādi<anchor n="c3.2.8-1-n2"/>bhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||<anchor n="c3.2.8-1-n3"/>
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.8-1-app" target="c3.2.8-1">+            <div2 type="apparatus" xml:id="c3.2.8-1-app" target="#c3.2.8-1">
  <list type="sources">  <list type="sources">
-                  <item><quote xml:lang="sa">ṣaḍ bhāvavikārā bhavanti iti vārṣyāyaṇiḥ | jāyate 'sti vipariṇamate vardhate 'pakṣīyate vinaśyatīti</quote><title xml:lang="sa">Nirukta</title> 1.2 (ed. Sarup, 29).</item> +                    <item target="#c3.2.8-1-n4"><quote xml:lang="sa">tam asya lokayantrasya sūtradhāraṃ pracakṣate | pratibandhābhyanujñābhyāṃ tena viśvaṃ vibhajyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 4, ed. Subramania Iyer, III, ii, 42).</item> 
- </list>+                    <item target="#c3.2.8-1-n2"><quote xml:lang="sa">ṣaḍ bhāvavikārā bhavanti iti vārṣyāyaṇiḥ | jāyate 'sti vipariṇamate vardhate 'pakṣīyate vinaśyatīti</quote> (<title xml:lang="sa">Nirukta</title> 1.2ed. Sarup, 29).</item> 
 +                </list>
                 <list type="parallels">                 <list type="parallels">
-                    <item><quote xml:lang="sa">sarvaparikalpātītam api brahma samāviṣṭasarvaśaktitvāt_ sarvarūpeṇāvabhāsamānaṃ kālākhyasvātantryaśaktipravartitakramāvabhāsaṃ pūrvāparībhūtāvayavasamāhārātmikāṃ kriyāpratītim upajanayati sādhyasvabhāvabhāvaviṣayām | siddhasvabhāvabhāvaviṣaye tu dik_śaktiprakalpitabhāgabhedaprakalpanān mūrtivibhāgam āracayati | tathā cāpravibhāgam api deśakālābhyāṃ pravibhaktam iva cakāstīti</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kriyāsamuddeśa</title> 34 (ed. Subramania Iyer, III, ii, 25-26).</item> +                    <item target="#c3.2.8-1-n3"><quote xml:lang="sa">sarvaparikalpātītam api brahma samāviṣṭasarvaśaktitvāt_ sarvarūpeṇāvabhāsamānaṃ kālākhyasvātantryaśaktipravartitakramāvabhāsaṃ pūrvāparībhūtāvayavasamāhārātmikāṃ kriyāpratītim upajanayati sādhyasvabhāvabhāvaviṣayām | siddhasvabhāvabhāvaviṣaye tu dik_śaktiprakalpitabhāgabhedaprakalpanān mūrtivibhāgam āracayati | tathā cāpravibhāgam api deśakālābhyāṃ pravibhaktam iva cakāstīti</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kriyāsamuddeśa</title> 34ed. Subramania Iyer, III, ii, 25-26).</item> 
-                  <item><quote xml:lang="sa">ata eva svātantryaśaktiḥ kāla iti vākyapadīye siddhāntitam</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kālasamuddeśa</title> 14 (ed. Subramania Iyer, III, ii, 14).</item> +                  <item target="#c3.2.8-1-n1"><quote xml:lang="sa">ata eva svātantryaśaktiḥ kāla iti vākyapadīye siddhāntitam</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kālasamuddeśa</title> 14ed. Subramania Iyer, III, ii, 14).</item> 
-                    <item><quote xml:lang="sa">kālākhyā svātantryaśaktir brahmaṇa iti tatrabhavadbhartṛharer abhiprāyaḥ</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kālasamuddeśa</title> 62 (ed. Subramania Iyer, III, ii, 64).</item>+                    <item target="#c3.2.8-1-n1"><quote xml:lang="sa">kālākhyā svātantryaśaktir brahmaṇa iti tatrabhavadbhartṛharer abhiprāyaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kālasamuddeśa</title> 62ed. Subramania Iyer, III, ii, 64).</item>
                 </list>                 </list>
                          
Line 592: Line 747:
         </div1>         </div1>
         <div1 n="9" type="commentary">         <div1 n="9" type="commentary">
-            <p xml:id="c3.2.9-0">nanv avidyamānasya tattve pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati |</p>+            <p xml:id="c3.2.9-0"> 
 +nanv avidyamānasya tattvena pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati | 
 +</p>
             <lg type="verse" id="3.2.9" xml:id="v3.2.9">             <lg type="verse" id="3.2.9" xml:id="v3.2.9">
                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>
Line 599: Line 756:
 </lg> </lg>
             <p xml:id="c3.2.9-1">             <p xml:id="c3.2.9-1">
-vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe <hi rend="boldface">jñāne</hi> <hi rend="boldface">'saṃbhavī</hi> <hi rend="boldface">atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam+vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe<anchor n="c3.2.9-1-n1"/> <hi rend="boldface">jñāne 'saṃbhavy atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam
             <lg type="quote">             <lg type="quote">
                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>
-                <l>sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||</l>+                <l>sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||<anchor n="c3.2.9-1-n2"/></l>
             </lg>             </lg>
             iti || 9 ||             iti || 9 ||
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.9-1-app" target="c3.2.9-1">+            <div2 type="apparatus" xml:id="c3.2.9-1-app" target="#c3.2.9-1">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote><title xml:lang="sa">Pramāṇavārttika</title> 3.434 (ed. Tosaki, II, 115).</item> +                    <item target="#c3.2.9-1-n1"><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2000, ed. Krishnamacharya, I, 559).</item> 
-                    <item><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote>, <title xml:lang="sa">Tattvasaṃgraha</title> 2000 (ed. Krishnamacharya, I, 559).</item> +                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote> (<title xml:lang="sa">Pramāṇavārttika</title> 3.434ed. Tosaki, II, 115). Miyasaka reads <quote xml:lang="sa">kenacid aṅgena</quote> (98).</item> 
-                    <item><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote><title xml:lang="sa">Tattvasaṃgraha</title> 2039 (ed. Krishnamacharya, I, 571).</item> +                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2039ed. Krishnamacharya, I, 571).</item> 
-                  <item><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote><title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039 (ed. Krishnamacharya, I, 571).</item>+                  <item target="#c3.2.9-1-n2"><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039ed. Krishnamacharya, I, 571).</item>
                 </list>                 </list>
  <list type="parallels">  <list type="parallels">
-                    <item><quote xml:lang="sa">sārūpyaṃ grāhyatvam iti cet, asaṃnihito 'pi nīlārtho nīlajñānagrāhyaḥ syāt | kiṃ ca kathaṃcit sārūpyaṃ sarvajñānānāṃ sarvārthair aviśiṣṭam, sarveṣāṃ kṣaṇikatvāt; tataś ca saiva sarvajñatāpattiḥ | sarvātmanā tu sārūpye 'rthavajjñānasyāpi jaḍatvaṃ syāt | yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||” iti</quote><title xml:lang="sa">Tātparyaṭīkā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20, (ed. Rāmanātha Śāstrī, 246).</item> +                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sārūpyaṃ grāhyatvam iti cet, asaṃnihito 'pi nīlārtho nīlajñānagrāhyaḥ syāt | kiṃ ca kathaṃcit sārūpyaṃ sarvajñānānāṃ sarvārthair aviśiṣṭam, sarveṣāṃ kṣaṇikatvāt; tataś ca saiva sarvajñatāpattiḥ | sarvātmanā tu sārūpye 'rthavajjñānasyāpi jaḍatvaṃ syāt | yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||” iti</quote> (<title xml:lang="sa">Tātparyaṭīkā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20,ed. Rāmanātha Śāstrī, 246).</item> 
-                   <item><quote xml:lang="sa">kiñ ca idam ekena vā kenacid ātmanā jñānārthayoḥ sārūpyaṃ sarvātmanā vā | ekadeśasārūpye nīlam api pītasaṃvidaḥ sarūpam_ ubhayoḥ kṣaṇikatvād asādhāraṇatvāc ceti tad api grāhyaṃ bhavet | evaṃ ca sarvo sarvavit_ syāt | atadutpatter agrāhyatvam iti ced, na | pramāṇābhāvād_ nīlabuddhir nīlapītābhyāṃ sadṛśī nīlād evotpadyata iti na naḥ pramāṇaṃ kramate | api ca nīlād apy utpattau na pramāṇam ity anantaram eva vakṣyāmaḥ | samaṃ ca sārūpyam iti na grāhyetaravivekaḥ | sarvātmanā tu sarūpyam ātiṣṭhamāno jaḍatvam apy arthasya buddhāv ādadhyāt | evaṃ cāndhyam eva jagataḥ | yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||” iti </quote><title xml:lang="sa">Kāśikā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20, (ed. Sāmbaśivaśāstrī, II, 101).</item> +                   <item target="#c3.2.9-1-n2"><quote xml:lang="sa">kiñ ca idam ekena vā kenacid ātmanā jñānārthayoḥ sārūpyaṃ sarvātmanā vā | ekadeśasārūpye nīlam api pītasaṃvidaḥ sarūpam_ ubhayoḥ kṣaṇikatvād asādhāraṇatvāc ceti tad api grāhyaṃ bhavet | evaṃ ca sarvo sarvavit_ syāt | atadutpatter agrāhyatvam iti ced, na | pramāṇābhāvād_ nīlabuddhir nīlapītābhyāṃ sadṛśī nīlād evotpadyata iti na naḥ pramāṇaṃ kramate | api ca nīlād apy utpattau na pramāṇam ity anantaram eva vakṣyāmaḥ | samaṃ ca sārūpyam iti na grāhyetaravivekaḥ | sarvātmanā tu sarūpyam ātiṣṭhamāno jaḍatvam apy arthasya buddhāv ādadhyāt | evaṃ cāndhyam eva jagataḥ | yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||” iti </quote> (<title xml:lang="sa">Kāśikā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20,ed. Sāmbaśivaśāstrī, II, 101).</item> 
-                  <item><quote xml:lang="sa">kiñ ca, kathañcit_ sārūpyaṃ sarvajñānāṃ sarvārthair aviśiṣṭam, sarveṣāṃ kṣaṇikatvāt, tataś ca saiva sarvajñatāpatti | sarvātmanā tu sārūpye 'rthavajjñānasyāpi jaḍatvaṃ syāt |  yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet” || iti </quote><title xml:lang="sa">Nyāyaratnākara</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20, (ed. Dvārikadāsa Śāstrī, 196).</item>+                  <item target="#c3.2.9-1-n2"><quote xml:lang="sa">kiñ ca, kathañcit_ sārūpyaṃ sarvajñānāṃ sarvārthair aviśiṣṭam, sarveṣāṃ kṣaṇikatvāt, tataś ca saiva sarvajñatāpatti | sarvātmanā tu sārūpye 'rthavajjñānasyāpi jaḍatvaṃ syāt |  yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet” || iti </quote> (<title xml:lang="sa">Nyāyaratnākara</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20,ed. Dvārikadāsa Śāstrī, 196).</item>
                 </list>                 </list>
                          
Line 623: Line 780:
         <div1 n="10" type="commentary">         <div1 n="10" type="commentary">
             <p xml:id="c3.2.10-0">             <p xml:id="c3.2.10-0">
-athavā 'saṃbhavidharmācchuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre 'vabhāsata itīṣṭaṃ nidarśanāntaram āha—+atha cāsaṃbhavidharmācchuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre 'vabhāsata itīṣṭaṃ nidarśanāntaram apy āha—
 </p> </p>
             <lg type="verse" id="3.2.10" xml:id="v3.2.10">             <lg type="verse" id="3.2.10" xml:id="v3.2.10">
Line 631: Line 788:
 </lg> </lg>
             <p xml:id="c3.2.10-1">             <p xml:id="c3.2.10-1">
-sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimardavaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo 'rthagṛhītaḥ || 10 ||+sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarda<anchor n="c3.2.10-1-n1"/>vaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo 'rthagṛhītaḥ || 10 ||
 </p> </p>
 +            <div2 type="apparatus" xml:id="c3.2.10-1-app" target="#c3.2.10-1">
 +                <list type="sources">
 +                    <item target="#c3.2.10-1-n1"><quote xml:lang="sa">guṇavaiṣamyavimardāt tasya ca bhedās tu pañcāśat</quote> (<title xml:lang="sa">Sāṃkhyakārikā</title> 46cd, ed. Prasad Sarma, 4).</item>
 +                </list>
 +            
 +</div2>
         </div1>         </div1>
         <div1 n="11" type="commentary">         <div1 n="11" type="commentary">
             <p xml:id="c3.2.11-0">             <p xml:id="c3.2.11-0">
-kathaṃ punar etad avagamyate ākārā asatyāḥ, tato 'nyat satyam ity āha |+kathaṃ punar etad avagamyateākārā asatyāḥ, tato 'nyat satyam ity āha
 </p> </p>
             <lg type="verse" id="3.2.11" xml:id="v3.2.11">             <lg type="verse" id="3.2.11" xml:id="v3.2.11">
-                <l>satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate |</l>+                <l>satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate |<anchor n="v3.2.11-n1"/></l>
                 <l>tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate || 11 ||</l>                 <l>tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate || 11 ||</l>
                          
 </lg> </lg>
-            <div2 type="apparatus" xml:id="v3.2.11-app" target="v3.2.11">+            <div2 type="apparatus" xml:id="v3.2.11-app" target="#v3.2.11">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">atha cādṛṣṭasaṃsthānabhedopaplavavivekam api buddhyā bhedāpohadvāreṇa svayaṃ pratīyate, parasmai ca pratipādyate, sa eṣa pratipattikramaḥ śrutyaiva darśitaḥ— “sa eṣa neti neti” iti, tathānyaiḥ— “satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate”</quote><title xml:lang="sa">Brahmasiddhi</title> (ed. Śāstrī, 26).</item>+                    <item target="#v3.2.11-n1"><quote xml:lang="sa">atha cādṛṣṭasaṃsthānabhedopaplavavivekam api buddhyā bhedāpohadvāreṇa svayaṃ pratīyate, parasmai ca pratipādyate, sa eṣa pratipattikramaḥ śrutyaiva darśitaḥ— “sa eṣa neti neti” iti, tathānyaiḥ— “satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate”</quote> (<title xml:lang="sa">Brahmasiddhi</title>ed. Kuppuswami Sastri, 26).</item>
                 </list>                 </list>
             </div2>             </div2>
Line 651: Line 814:
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    tad eva hi nityaṃ yasmiṃs tattvaṃ na vihanyate+    tad eva hi nityaṃ yasmiṃs tattvaṃ na vihanyate<anchor n="c3.2.11-1-n1"/>
     </l>     </l>
   </lg>   </lg>
-iti bhāṣyānusāreṇaitad ucyate | tathā hi tatroktam | +iti bhāṣyānusāreṇaitad ucyate | tathā hi tatroktaṃ― 
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    kanakam ity eva satyaṃ punar aparayākṛtyā yuktaṃ khadirāṅgārasavarṇe suvarṇakuṇḍale bhavataḥ+    kanakam ity eva satyaṃ punar aparayākṛtyā yuktaṃ khadirāṅgārasavarṇe kuṇḍale bhavataḥ<anchor n="c3.2.11-1-n2"/>
     </l>     </l>
   </lg>   </lg>
-ity anenaiva dṛṣṭāntena vikārāpekṣayā bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyam evam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyaṃ</hi> <hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy aptvādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti bhāvanāya codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati— +ity anenaiva dṛṣṭāntena vikārāpekṣayā'bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyamevam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyam</hi><hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy abādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti<anchor n="c3.2.11-1-n3"/> bhāvanayā codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā<anchor n="c3.2.11-1-n4"/> vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    tasya śabdārthasaṃbandharūpam ekasya dṛśyate+    tasya śabdārthasaṃbandharūpam ekasya dṛśyate<anchor n="c3.2.11-1-n5"/>
   </l>   </l>
 </lg> </lg>
 iti || 11 || iti || 11 ||
 </p> </p>
-        <div2 type="apparatus" xml:id="c3.2.11-1-app" target="c3.2.11-1">+        <div2 type="apparatus" xml:id="c3.2.11-1-app" target="#c3.2.11-1">
             <list type="sources">             <list type="sources">
-                <item><quote xml:lang="sa">tad api nityaṃ yasmiṃs tattvaṃ na vihanyate</quote><title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 7).</item> +                <item target="#c3.2.11-1-n1"><quote xml:lang="sa">tad api nityaṃ yasmiṃs tattvaṃ na vihanyate</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 7).</item> 
-                <item><quote xml:lang="sa">kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khaidrāṅgārasavarṇe kuṇḍale bhavataḥ</quote><title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 7).</item> +                <item target="#c3.2.11-1-n2"><quote xml:lang="sa">kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khaidrāṅgārasavarṇe kuṇḍale bhavataḥ</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 7).</item> 
-                <item><quote xml:lang="sa">athāta ādeśo neti neti | na hy etasmād iti nety anyat param asti</quote><title xml:lang="sa">Bṛhadāraṇyaka Upaniṣad</title> 2.3.6 (ed Olivelle, 66).</item> +                <item target="#c3.2.11-1-n3"><quote xml:lang="sa">athāta ādeśo neti neti | na hy etasmād iti nety anyat param asti | atha nāmadheyam̐ satyasya satyam iti</quote> (<title xml:lang="sa">Bṛhadāraṇyaka Upaniṣad</title> 2.3.6ed.Olivelle, 66).</item> 
-              <item><quote xml:lang="sa">athāyam āntaro jñātā sūkṣme vāgātmani sthitaḥ | vyaktaye svasya rūpasya śabdatvena vivartate</quote><title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.107 (ed. Subramania Iyer, I, 174). Verse 1.115 in the edition of Wilhelm Rau.</item> +              <item target="#c3.2.11-1-n4"><quote xml:lang="sa">athāyam āntaro jñātā sūkṣme vāgātmani sthitaḥ | vyaktaye svasya rūpasya śabdatvena vivartate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.107ed. Subramania Iyer, I, 174). Verse 1.115 in the edition of Wilhelm Rau (47).</item> 
-              <item><quote xml:lang="sa">tasya śabdārthasaṃbandharūpam ekasya dṛśyate</quote><title xml:lang="sa">Dravyasamuddeśa</title> 14.</item>+              <item target="#c3.2.11-1-n4"><quote xml:lang="sa">idam ity asya vicchinnavimarśasya kṛtārthatā | yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam</quote> (<title xml:lang="sa">Ajaḍapramātṛsiddhi</title> 15, ed. Kaul Shastri, 6).</item> 
 +              <item target="#c3.2.11-1-n5"><quote xml:lang="sa">tasya śabdārthasaṃbandharūpam ekasya dṛśyate</quote> (<title xml:lang="sa">Dravyasamuddeśa</title> 14ab).</item>
  </list>  </list>
                  
Line 681: Line 845:
         <div1 n="12" type="commentary">         <div1 n="12" type="commentary">
             <p xml:id="c3.2.12-0">             <p xml:id="c3.2.12-0">
-yad uktaṃ tadātmeva ca tat tattvam atyantam atadātmakam’ iti tatrātyantam atadātmakatāṃ tāvad vyācaṣṭe |+yad uktaṃ― 
 +<lg type="quote"> 
 +  <l>tadātmeva ca tat tattvam atyantam atadātmakam</l> 
 +</lg> 
 +iti tatrātyantam atadātmakatāṃ tāvad vyācaṣṭe |
 </p> </p>
             <lg type="verse" id="3.2.12" xml:id="v3.2.12">             <lg type="verse" id="3.2.12" xml:id="v3.2.12">
                 <l>na tad asti na tan nāsti na tad ekaṃ na tat pṛthak |</l>                 <l>na tad asti na tan nāsti na tad ekaṃ na tat pṛthak |</l>
-                <l>na saṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na ca nānyathā || 12 ||</l>+                <l>na saṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na ca nānyathā || 12 ||<anchor n="v3.2.12-n1"/></l>
                          
 </lg> </lg>
-            <div2 type="apparatus" xml:id="v3.2.12-app" target="v3.2.12">+            <div2 type="apparatus" xml:id="v3.2.12-app" target="#v3.2.12">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">tāni ca vākyāni pratiśākhaṃ sarvopaniṣadbhyo 'vagantavyāni | pramāṇāntarāṇām apy ekatvapratipādanaparatvād eva grāhiṇaḥ pratyakṣasya miśraiḥ kṛta eva kleśaḥ | uktaṃ ca vākyapadīye ‘na tad asti <sic>ca tan nāmni</sic>’ ityādi | vidhyavagamyatā ca śarīrāvarakād avasātavyā</quote><title xml:lang="sa">Manubhāṣya</title> ad <title xml:lang="sa">Manusmṛti</title> (ed. Jha, 490).</item> +                    <item target="#v3.2.12-n1"><quote xml:lang="sa">tāni ca vākyāni pratiśākhaṃ sarvopaniṣadbhyo 'vagantavyāni | pramāṇāntarāṇām apy ekatvapratipādanaparatvād eva grāhiṇaḥ pratyakṣasya miśraiḥ kṛta eva kleśaḥ | uktaṃ ca vākyapadīye ‘na tad asti <sic>ca tan nāmni</sic>’ ityādi | vidhyavagamyatā ca śarīrāvarakād avasātavyā</quote> (<title xml:lang="sa">Manubhāṣya</title> ad <title xml:lang="sa">Manusmṛti</title>ed. Jha, 490).</item> 
-                    <item><quote xml:lang="sa">na tad asti na tan nāsti na vāggocaram eva tat</quote><title xml:lang="sa">Yogavāsiṣṭha Nirvāṇaprakaraṇa Uttarārdha</title> 31.36cd (ed. Śāstrī Paṇśīkar, II, 1129).</item>+                    <item target="#v3.2.12-n1"><quote xml:lang="sa">na tad asti na tan nāsti na vāggocaram eva tat</quote> (<title xml:lang="sa">Yogavāsiṣṭha Nirvāṇaprakaraṇa Uttarārdha</title> 31.36cded. Śāstrī Paṇśīkar, II, 1129).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.12-1">             <p xml:id="c3.2.12-1">
-vaikārikasarvavyavahārātītatvāt pāramārthikena rūpeṇa vikārātmakaṃ tattvaṃ na bhavati | tathā hi <hi rend="boldface">asti</hi> iti na śakyate vyavahartum | sattvopādhikasya svarūpasya tattvasvabhāvāyogāt, tenātmanā vyavahārānavatārāt | nāpi <hi rend="boldface">sti</hi> iti abhāvopādhikasyāpy atattvāt pramāṇena bhāvātmakasya tattvasyāveditatvāt |+vaikārikasarvavyavahārātītatvāt pāramārthikena rūpeṇa vikārātmakaṃ tattvaṃ na bhavati | tathā hy <hi rend="boldface">astī</hi>ti na śakyate vyavahartum | sattvopādhikasya svarūpasya tattvasvabhāvāyogāt, tenātmanā vyavahārānavatārāt | nāpi <hi rend="boldface">stī</hi>ty abhāvopādhikasyāpy atattvāt pramāṇena bhāvātmakasya tattvasyāveditatvāt |
 </p> </p>
             <p xml:id="c3.2.12-2">             <p xml:id="c3.2.12-2">
-ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinaḥ tattvasya vastuto 'bhinnatvāt | tathā ca <hi rend="boldface">ekam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |+ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinas tattvasya vastuto 'bhinnatvāt | tathā <hi rend="boldface">caikam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |
 </p> </p>
             <p xml:id="c3.2.12-3">             <p xml:id="c3.2.12-3">
-nāpi saṃsargopādhikaṃ vibhāgopādhikaṃ vā, tato dvitīyasya pramāṇenānupapatteḥ | kuto 'bhinnaṃ <hi rend="boldace">vibhaktaṃ</hi> ca, kena vā <hi rend="boldface">saṃsṛṣṭaṃ</hi> syāt |+nāpi saṃsargopādhikaṃ vibhāgopādhikaṃ vā, tato dvitīyasya pramāṇenānupapatteḥ | kuto bhinnaṃ <hi rend="boldace">vibhaktaṃ</hi> ca, kena vā <hi rend="boldface">saṃsṛṣṭaṃ</hi> syāt |
 </p> </p>
             <p xml:id="c3.2.12-4">             <p xml:id="c3.2.12-4">
-pariṇāmaniṣedhena vivartābhyupagamān na <hi rend="boldface">vikṛtam</hi> | anekabhāvagrāmarūpatayā cātyadbhutayā vṛttyā vivartanād avikṛtam ity api na śakyate vyavahartum iti sarvavyapadeśātītaṃ tattvaṃ paraṃ brahma || 12 ||+pariṇāmaniṣedhena vivartābhyupagamān na <hi rend="boldface">vikṛtam</hi> | anekabhāvagrāmarūpatayā cādbhutayā vṛttyā<anchor n="c3.2.12-4-n1"/> vivartanād avikṛtam ity api na śakyate vyavahartum iti sarvavyapadeśātītaṃ tattvaṃ paraṃ brahma || 12 ||
 </p> </p>
-        <div2 type="apparatus" xml:id="c3.2.12-4-app" target="c3.2.12-4">+        <div2 type="apparatus" xml:id="c3.2.12-4-app" target="#c3.2.12-4">
             <list type="sources">             <list type="sources">
-                <item><quote xml:lang="sa">atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam | bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate</quote><title xml:lang="sa">Sambandhasamuddeśa</title> 81 (ed. Subramania Iyer, 177).</item>+                <item target="#c3.2.12-4-n1"><quote xml:lang="sa">atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam | bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate</quote> (<title xml:lang="sa">Sambandhasamuddeśa</title> 81ed. Subramania Iyer, 177).</item> 
 +                <item target="#c3.2.12-4-n1"><quote xml:lang="sa">jātiprayuktā tasyāṃ tu phalavyaktiḥ pratīyate | kuto 'py ad_bhutayā vṛttyā śaktibhiḥ sā niyamyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 17, ed. Subramania Iyer, 46).</item> 
 +                <item target="#c3.2.12-4-n1"><quote xml:lang="sa">yathaivādbhutayā vṛttyā niṣkramaṃ nirnibandhanam | apadaṃ jāyate sarvaṃ tathāsyātmā prahīyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 26, ed. Subramania Iyer, 49).</item>
             </list>             </list>
                  
Line 716: Line 886:
         <div1 n="13" type="commentary">         <div1 n="13" type="commentary">
             <p xml:id="c3.2.13-0">             <p xml:id="c3.2.13-0">
-atha ca tadātmevāvidyāyām avadhāryata ity āha |+atha ca tadātmevāvidyāyām avadhāryata ity āha
 </p> </p>
             <lg type="verse" id="3.2.13" xml:id="v3.2.13">             <lg type="verse" id="3.2.13" xml:id="v3.2.13">
Line 724: Line 894:
 </lg> </lg>
             <p xml:id="c3.2.13-1">             <p xml:id="c3.2.13-1">
-bhāvābhāvavikārāvabhāsajananaśakti tad eva asti nāsti’ iti ca sattāsattopādhikavyavahārasahaṃ, bhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam api anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||+bhāvābhāvavikārāvabhāsajananaśakti tad evaasti nāstīti ca sattāsattopādhikavyavahārasaham | bhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam apy anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas<anchor n="c3.2.13-1-n1"/> tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||
 </p> </p>
-        <div2 type="apparatus" xml:id="c3.2.13-1-app" target="c3.2.13-1">+        <div2 type="apparatus" xml:id="c3.2.13-1-app" target="#c3.2.13-1">
             <list type="parallels">             <list type="parallels">
-                <item><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote><title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad <title xml:lang="sa">Pramāṇavārttika</title> 3.385 (ed. Sāṅkṛtyāyana, 408).</item>+                <item target="#c3.2.13-1-n1"><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote> (<title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad <title xml:lang="sa">Pramāṇavārttika</title> 3.385ed. Sāṅkṛtyāyana, 408).</item>
             </list>             </list>
                  
Line 735: Line 905:
         <div1 n="14" type="commentary">         <div1 n="14" type="commentary">
             <p xml:id="c3.2.14-0">             <p xml:id="c3.2.14-0">
-evaṃ ca kṛtvā sarvasya tanmayatvād virodhino 'pi vyavahārās tad evopalīyanta ity āha—+evaṃ ca kṛtvā sarvasya tanmayatvād virodhino 'pi vyavahārās tatraivopalīyanta ity āha—
 </p> </p>
             <lg type="verse" id="3.2.14" xml:id="v3.2.14">             <lg type="verse" id="3.2.14" xml:id="v3.2.14">
Line 743: Line 913:
 </lg> </lg>
             <p xml:id="c3.2.14-1">             <p xml:id="c3.2.14-1">
-vācyavācakasambandhānāṃ bhāvato 'dvayarūpatā | tatra hy āntare tattve śrutyarthaśaktī saṃsṛjyeta iti vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedāvabhāsau | jñānajñeyarūpatayaivāvidyeti | brahmakāṇḍa eva prapañcenāyam artho 'smābhir nirṇīta iti tata evāvadhāryam |+vācyavācakasambandhānāṃ bhāvato 'dvayarūpatā | tatra hy āntare tattve śrutyarthaśaktī saṃsṛjyeta iti<anchor n="c3.2.14-1-n1"/> vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedāvabhāsau | jñānajñeyarūpatayaivāvidyeti | brahmakāṇḍa eva prapañcenāyam artho 'smābhir nirṇīta iti tata evāvadhāryam |
                          
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.14-1-app" target="c3.2.14-1">+            <div2 type="apparatus" xml:id="c3.2.14-1-app" target="#c3.2.14-1">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">apara āha— kramavān akramanimittam | akrame tu vāgātmani śrutyarthaśaktī saṃsṛjyete</quote><title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.44 (ed. Subramania Iyer, I, 102).</item>+                    <item target="#c3.2.14-1-n1"><quote xml:lang="sa">apara āha— kramavān akramanimittam | akrame tu vāgātmani śrutyarthaśaktī saṃsṛjyete</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.44ed. Subramania Iyer, I, 102).</item>
 </list> </list>
                  
 </div2> </div2>
             <p xml:id="c3.2.14-2">             <p xml:id="c3.2.14-2">
-draṣṭadṛśyarūpatayā ca tasyaiva vivartaḥ | tathā hi <hi rend="boldface">dṛśyaṃ</hi> tāvad bhāvajātaṃ saṃvidupārūḍhaṃ vedyamānam vedyatvād eva vedanaikaparamārtham, aprakāśasya prakāśamānatāyogād iti pūrvakāṇḍe advayasiddhau ca vitatya vicāritam | <hi rend="boldface">draṣṭā</hi>pi jīvātmā avidyākṛtāvacchedo niyataḥ saṃsārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditam | anena ca pradhānakartṛkarmarūpakārakanirdeśena kārakāntarasyāpy ākṣepāt siddharūpo vivartaḥ pratipāditaḥ |+draṣṭṛdṛśyarūpatayā ca tasyaiva vivartaḥ | tathā hi <hi rend="boldface">dṛśyaṃ</hi> tāvad bhāvajātaṃ saṃvidupārūḍhaṃ<anchor n="c3.2.14-2-n1"/> vedyamānaṃ vedyatvād eva vedanaikaparamārtham, aprakāśasya prakāśamānatāyogād iti pūrvakāṇḍe 'dvayasiddhau ca vitatya vicāritam | <hi rend="boldface">draṣṭā</hi>pi jīvātmā'vidyākṛtāvacchedo niyataḥ saṃsārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditam | anena ca pradhānakartṛkarmarūpakārakanirdeśena kārakāntarasyāpy ākṣepāt siddharūpo vivartaḥ pratipāditaḥ |
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.14-2-app" target="c3.2.14-2">+            <div2 type="apparatus" xml:id="c3.2.14-2-app" target="#c3.2.14-2">
                 <list type="parallels">                 <list type="parallels">
-                     <item><quote xml:lang="sa">ataḥ saṃvitprakāśa eva dvaitaṃ sādhayatīti kiṃ siddhasādhanena | saṃvidupārūḍho hi nīlādir advaitam āpādayati</quote><title xml:lang="sa">Kāśikā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 31 (ed. Śāmbaśiva Śāstrī, II, 106).</item>+                     <item target="#c3.2.14-2-n1"><quote xml:lang="sa">ataḥ saṃvitprakāśa eva dvaitaṃ sādhayatīti kiṃ siddhasādhanena | saṃvidupārūḍho hi nīlādir advaitam āpādayati</quote> (<title xml:lang="sa">Kāśikā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 31ed. Śāmbaśiva Śāstrī, II, 106).</item>
                 </list>                 </list>
             </div2>             </div2>
Line 764: Line 934:
 </p> </p>
             <p xml:id="c3.2.14-4">             <p xml:id="c3.2.14-4">
-<hi rend="boldface">prayojana</hi>śabdena ca samastakriyāphalanirdeśa iti sādhyasādhanaphalarūpatayā viśvasaṃkalanāyām aśeṣavivartānuguṇyaṃ brahmaṇaḥ pratipāditam | etac ca—+<hi rend="boldface">prayojana</hi>śabdena ca samastakriyāphalanirdeśa<anchor n="c3.2.14-4-n1"/> iti sādhyasādhanaphalarūpatayā viśvasaṃkalanāyām aśeṣavivartānuguṇyaṃ brahmaṇaḥ pratipāditam | etac ca—
             <lg type="quote">             <lg type="quote">
                 <l>ekasya sarvabījasya yasya ceyam anekadhā |</l>                 <l>ekasya sarvabījasya yasya ceyam anekadhā |</l>
-                <l>bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ ||</l>+                <l>bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ ||<anchor n="c3.2.14-4-n2"/></l>
             </lg>             </lg>
-            iti brahmakāṇḍe pratipāditam | tatraiva ca satattvanirṇayo 'smābhir vyadhāyi | prakhyopākhyātmakatvāc ca vyavahārasya dvitve <hi rend="boldface">śabdārthasambandharūpam</hi> | <hi rend="boldface">tad dṛśyaṃ darśanaṃ ca</hi> iti bhedenātra nirdeśaḥ | etac cāvidyāmayaṃ rūpaṃ kathyate | pāramārthikaṃ tu praśāntaprapañcarūpaṃ vakṣyati |+            iti brahmakāṇḍe pratipāditam | tatraiva ca satattvanirṇayo 'smābhir vyadhāyi | prakhyopākhyātmakatvāc<anchor n="c3.2.14-4-n3"/> ca vyavahārasya dvitve <hi rend="boldface">śabdārthasambandharūpam</hi> | <hi rend="boldface">tad dṛśyaṃ darśanaṃ ce</hi>ti bhedenātra nirdeśaḥ | etac cāvidyāmayaṃ rūpaṃ kathyate | pāramārthikaṃ tu praśāntaprapañcarūpaṃ vakṣyati
             <lg type="quote">             <lg type="quote">
                 <l>yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam |</l>                 <l>yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam |</l>
-                <l>tasyaivārthasya satyatvaṃ śritās trayyantavedinaḥ ||</l>+                <l>tasyaivārthasya satyatvaṃ śritās trayyantavedinaḥ ||<anchor n="c3.2.14-4-n4"/></l>
             </lg>             </lg>
             iti || 14 ||             iti || 14 ||
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.14-4-app" target="c3.2.14-4">+            <div2 type="apparatus" xml:id="c3.2.14-4-app" target="#c3.2.14-4">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">ekasya sarvabījasya yasya ceyam anekadhā | bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ</quote><title xml:lang="sa">Vākyapadīya</title> 1.4 (ed. Subramania Iyer, I, 21).</item> +                    <item target="#c3.2.14-4-n1"><quote xml:lang="sa">adhiśrayaṇārambha eva phalābhisandheḥ samastakriyākalāpas tatraivādhyasyate</quote> (<title xml:lang="sa">Kriyāsamuddeśa</title> 5, ed. Subramania Iyer, III, ii, 9).</item> 
- <item><quote xml:lang="sa">yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam | tasaivārthasya satyatvaṃ śritās trayyantavedinaḥ</quote><title xml:lang="sa">Saṃbandhasamuddeśa</title> 72 (ed. Rau). Subramania Iyer reads <quote xml:lang="sa">vā vikalpitam</quote>(III, i, 173).</item>+                    <item target="#c3.2.14-4-n2"><quote xml:lang="sa">ekasya sarvabījasya yasya ceyam anekadhā | bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.4ed. Subramania Iyer, I, 21).</item> 
 + <item target="#c3.2.14-4-n4"><quote xml:lang="sa">yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam | tasaivārthasya satyatvaṃ śritās trayyantavedinaḥ</quote> (<title xml:lang="sa">Saṃbandhasamuddeśa</title> 72ed. Rau, 125). Subramania Iyer reads <quote xml:lang="sa">vā vikalpitam</quote> (III, i, 173).</item>
  </list>  </list>
                 <list type="parallels">                 <list type="parallels">
-                    <item><quote xml:lang="sa">prakhyopākhyātmako dvividho vyavahāraḥ</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 100 (ed. Subramania Iyer, III, i, 99).</item> +                    <item target="#c3.2.14-4-n3"><quote xml:lang="sa">prakhyopākhyātmako dvividho vyavahāraḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 100ed. Subramania Iyer, III, i, 99).</item> 
- <item><quote xml:lang="sa">prakhyopākhyā ca sattā yadyadasattā viparyayaḥ </quote><title xml:lang="sa">Ajaḍapramātṛsiddhi</title> 2ab (ed. Kaul Shastri, 1).</item>+                    <item target="#c3.2.14-4-n3"><quote xml:lang="sa">tathā hi — audāsīnyāvasthāyāṃ satsv api sādhaneṣu pacatītyādiprakhyopākhyayor abhāvād arthāntaraviṣayatvaṃ tayoḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kriyāsamuddeśa</title> 1, ed. Subramania Iyer, III, ii, 4).</item> 
 +                    <item target="#c3.2.14-4-n3"><quote xml:lang="sa">asaṃrabdhasādhanasādhyā ca sattā niyatam eva sādhanānāṃ sannihiteti prakhyopākhyayoḥ kadācitkatvābhāvaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kriyāsamuddeśa</title> 1, ed. Subramania Iyer, III, ii, 6).</item> 
 +                  <item target="#c3.2.14-4-n3"><quote xml:lang="sa">prakhyopākhyā ca sattā yadyadasattā viparyayaḥ </quote> (<title xml:lang="sa">Ajaḍapramātṛsiddhi</title> 2abed. Kaul Shastri, 1).</item>
  </list>  </list>
                          
Line 790: Line 963:
         <div1 n="15" type="commentary">         <div1 n="15" type="commentary">
             <p xml:id="c3.2.15-0">             <p xml:id="c3.2.15-0">
-uktam idam ākṛtisaṃhāre 'nte yad avatiṣṭhate tat satyam’ iti | tatraitat syāt | ante na kiñcid avatiṣṭhate | asad apadam evaitad viśvam āvirbhavatīty āśaṅkyāpi hetunā'bhinnakāraṇapūrvakatvam anvayamukhena dṛṣṭāntopakramaṃ sādhayitum āha—+uktam idam― 
 +<lg type="quote"> 
 +  <l>ākṛtisaṃhāre 'nte yad avatiṣṭhate tat satyam</l> 
 +</lg> 
 +iti | tatraitat syāt | ante na kiñcid avatiṣṭhate | asad apadam evaitad viśvam āvirbhavatīty āśaṅkyāpi hetunā'bhinnakāraṇapūrvakatvam anvayamukhena dṛṣṭāntopakramaṃ sādhayitum āha—
 </p> </p>
             <lg type="verse" id="3.2.15" xml:id="v3.2.15">             <lg type="verse" id="3.2.15" xml:id="v3.2.15">
                 <l>vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā |</l>                 <l>vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā |</l>
-                <l>vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām || 15 ||</l>+                <l>vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām || 15 ||<anchor n="v3.2.15-n1"/></l>
             </lg>             </lg>
-            <div2 xml:id="v3.2.15-app" target="v3.2.15" type="apparatus"> +            <div2 xml:id="v3.2.15-app" target="#v3.2.15" type="apparatus"> 
-                <list type="testmonia"> +                <list type="testimonia"> 
-                    <item><quote xml:lang="sa">vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā | vikārāpagamo yatra tām āhuḥ prakṛtiṃ parām || iti</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 309).</item>+                    <item target="#v3.2.15-n1"><quote xml:lang="sa">vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā | vikārāpagamo yatra tām āhuḥ prakṛtiṃ parām || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 309).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.15-1">             <p xml:id="c3.2.15-1">
-kuṇḍalāvasthātmakavikārāpāye <hi rend="boldface">kuṇḍale</hi> <hi rend="boldface">suvarṇam</hi> ekaṃ <hi rend="boldface">satyam</hi> avatiṣṭhate <hi rend="boldface">yathā</hi>, <hi rend="boldface">tathā</hi> pṛthivyādivikāravigame 'nvayinī <hi rend="boldface">prakṛtir</hi> abhinnā <hi rend="boldface">satyā</hi>vatiṣṭhate ity upeyam | <hi rend="boldface">āhur</hi> iti āgamapramāṇasiddhatāṃ dhvanati brahmaṇaḥ | tathā coktam— +kuṇḍalāvasthātmakavikārāpāye <hi rend="boldface">kuṇḍale</hi> <hi rend="boldface">suvarṇam</hi> ekaṃ <hi rend="boldface">satyam</hi> avatiṣṭhate <hi rend="boldface">yathā</hi>, <hi rend="boldface">tathā</hi> pṛthivyādivikāravigame 'nvayinī <hi rend="boldface">prakṛtir</hi> abhinnā <hi rend="boldface">satyā</hi>vatiṣṭhate ity upeyam | <hi rend="boldface">āhur</hi> iti āgamapramāṇasiddhatāṃ dhvanati brahmaṇaḥ | tathā coktam
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    ekam eva yad āmnātam’ iti |+    ekam eva yad āmnātam<anchor n="c3.2.15-1-n1"/>
   </l>   </l>
 +</lg>
 +iti |
 +<lg type="quote">
   <l>   <l>
-    ātmaivedaṃ satyam’ iti hi śrutiḥ |+    ātmaivedaṃ satyam<anchor n="c3.2.15-1-n2"/>
   </l>   </l>
 </lg> </lg>
-upodbalamātraṃ cānumānam | tathā hi— nirupākhyād asato 'padād vikāraprādurbhāvo na yuktaḥ, abhāvasya bhāvarūpatvavirodhāt | na hi śaśaśṛṅgāt kasyacid udbhavo dṛśyate | asti ca vijñānarūpatayā jagaty anvaya iti tatpūrvakam evaitat | tathā ca vakṣyati—  +iti hi śrutiḥ | upodbalamātraṃ cānumānam | tathā hi nirupākhyād asato 'padād vikāraprādurbhāvo na yuktaḥ, abhāvasya bhāvarūpatvavirodhāt | na hi śaśaśṛṅgāt kasyacid udbhavo dṛśyate | asti ca vijñānarūpatayā jagaty anvaya iti tatpūrvakam evaitat | tathā ca vakṣyati―  
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām’ iti |+    nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām<anchor n="c3.2.15-1-n3"/>
   </l>   </l>
 </lg> </lg>
-tasya cidrūpasya cicchaktir apariṇāminīti vikārābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanam, api tu vivartapakṣaḥ | viśeṣaś cānayor vākyapadīye 'smābhir vyākhyāta iti tata evāvadhāryaḥ | ihāpi sambandhasamuddeśe vakṣyate | kāraṇāntaravyudāsaś cādvayasiddhāv abhihita iti saty arthitve tata evāvagantavyaḥ || 15 ||+iti | tasya cidrūpasya cicchaktir apariṇāminīti vikārābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanam, api tu vivartapakṣaḥ | viśeṣaś cānayor vākyapadīye 'smābhir vyākhyāta iti tata evāvadhāryaḥ | ihāpi sambandhasamuddeśe vakṣyate | kāraṇāntaravyudāsaś cādvayasiddhāv abhihita iti saty arthitve tata evāvagantavyaḥ || 15 ||
 </p> </p>
-        <div2 type="apparatus" xml:id="c3.2.15-1-app" target="c3.2.15-1">+        <div2 type="apparatus" xml:id="c3.2.15-1-app" target="#c3.2.15-1">
             <list type="sources">             <list type="sources">
-                <item><quote xml:lang="sa">ekam eva yad āmnātam bhinnaśaktivyapāśrayāt | apṛthak_tve 'pi śaktibhyaḥ pṛthak_tveneva vartate</quote><title xml:lang="sa">Vākyapadīya</title> 1.2 (ed. Subramania Iyer, I, 14).</item> +                <item target="#c3.2.15-1-n1"><quote xml:lang="sa">ekam eva yad āmnātam bhinnaśaktivyapāśrayāt | apṛthak_tve 'pi śaktibhyaḥ pṛthak_tveneva vartate</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.2ed. Subramania Iyer, I, 14).</item> 
-                <item><quote xml:lang="sa">athāta ātmādeśa eva | ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedam̐ sarvam iti</quote><title xml:lang="sa">Chāndogya Upaniṣad</title> 7.25.2 (ed . Olivelle, 272).</item> +                <item target="#c3.2.15-1-n2"><quote xml:lang="sa">athāta ātmādeśa eva | ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedam̐ sarvam iti</quote> (<title xml:lang="sa">Chāndogya Upaniṣad</title> 7.25.2ed. Olivelle, 272).</item> 
-                <item><quote xml:lang="sa">nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām | ekasmād ātmano 'nanyau bhāvābhāvau vikalpitau</quote><title xml:lang="sa">Saṃbandhasamuddeśa</title> 61 (ed. Subramania Iyer, III, i, 166).</item>+                 <item target="#c3.2.15-1-n2"><quote xml:lang="sa">sa ya eṣo 'ṇim aitadātmyam idam̐ sarvam | tat satyam | sa ātmā | tat tvam asi śvetaketo iti</quote> (<title xml:lang="sa">Chāndogya Upaniṣad</title> 6.8.7, ed. Olivelle, 252).</item> 
 +                <item target="#c3.2.15-1-n3"><quote xml:lang="sa">nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām | ekasmād ātmano 'nanyau bhāvābhāvau vikalpitau</quote> (<title xml:lang="sa">Saṃbandhasamuddeśa</title> 61ed. Subramania Iyer, III, i, 166).</item>
             </list>             </list>
                  
Line 835: Line 1016:
         <lg type="verse" id="3.2.16" xml:id="v3.2.16">         <lg type="verse" id="3.2.16" xml:id="v3.2.16">
                 <l>vācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ |</l>                 <l>vācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ |</l>
-                <l>apṛthaktve ca saṃbandhas tayor nānātmanor iva || 16 ||</l>+                <l>apṛthaktve ca saṃbandhas tayor nānātmanor iva || 16 ||<anchor n="3.2.16-n1"/></l>
                          
 </lg> </lg>
 +        <div2 type="apparatus" xml:id="v3.2.16-app" target="#v3.2.16">
 +            <list type="testimonia">
 +                <item target="#3.2.16-n1"><quote xml:lang="sa">abhyupagatādvitīyatvanirvāhāya vācyavācakayor avibhāgaḥ pradarśitaḥ— vācyā sā sarvaśabdānāṃ śabdāc ca na pṛthaktataḥ | apṛthaktvepi saṃbandhas tayor jīvātmanor iva || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Abhyankar, 309).</item>
 +            </list>
 +        
 +</div2>
             <p xml:id="c3.2.16-1">             <p xml:id="c3.2.16-1">
-tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyābhūyastve pratiniyatākāropādhīyamānarūpabhedaṃ brahmaiva sarvaśabdaviṣaya ity ukto 'rthaḥ | ātmā, brahma, tattvam ityādayo 'pi hi śabdāḥ samavalambitopādhayo 'pi dravyātmānam anu parivartante nirupādhino vāgviṣayātītatvāt | vāṅmanasātītaṃ hi tattvam ity upadiśanti brahmavidaḥ | ghaṭādiśabdāpekṣayā tv ātmādiśabdāḥ pratyāsannāḥ | sarvasya ca tanmayatvāc chabdā api tadātmakāḥ yathā vibhaktaṃ prāk | abhede 'pi ca pāramārthike sāṃvṛto lokayātrāyāṃ bhedo 'satya iti <hi rend="boldface">iva</hi>śabdaḥ | ata eva dviṣṭhasambandhopapattiḥ || 16 ||+tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyābhūyastve pratiniyatākāropādhīyamānarūpabhedaṃ brahmaiva sarvaśabdaviṣaya<anchor n="c3.2.16-1-n1"/> ity ukto 'rthaḥ | ātmā, brahma, tattvam ityādayo 'pi hi śabdāḥ samavalambitopādhayo 'pi dravyātmānam anu parivartantenirupādhino vāgviṣayātītatvāt | vāṅmanasātītaṃ hi tattvam ity upadiśanti brahmavidaḥ | ghaṭādiśabdāpekṣayā tv ātmādiśabdāḥ pratyāsannāḥ | sarvasya ca tanmayatvāc chabdā api tadātmakāḥyathā'vibhaktaṃ prāk | abhede 'pi ca pāramārthike sāṃvṛto lokayātrāyāṃ bhedo 'satya iti <hi rend="boldface">iva</hi>śabdaḥ | ata eva dviṣṭhasambandhopapattiḥ || 16 ||
 </p> </p>
-            <div2 xml:id="c3.2.16-1-app" target="c3.2.16-1" type="apparatus">+            <div2 xml:id="c3.2.16-1-app" target="#c3.2.16-1" type="apparatus">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyāmātrakalpitatvena pratiniyatākāropadhīyamānarūpabhedaṃ brahmatattvaṃ sarvaśabdaviṣayaḥ | abhede ca pāramārthike saṃvṛtivaśād vyavahāradaśāyāṃ svapnāvasthāvaduccāvacaḥ prapañco vivartata iti kārikārthaḥ</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 309).</item>+                    <item target="#c3.2.16-1-n1"><quote xml:lang="sa">tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyāmātrakalpitatvena pratiniyatākāropadhīyamānarūpabhedaṃ brahmatattvaṃ sarvaśabdaviṣayaḥ | abhede ca pāramārthike saṃvṛtivaśād vyavahāradaśāyāṃ svapnāvasthāvaduccāvacaḥ prapañco vivartata iti kārikārthaḥ</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 309).</item>
                 </list>                 </list>
                          
Line 851: Line 1038:
         <div1 n="17" type="commentary">         <div1 n="17" type="commentary">
             <p xml:id="c3.2.17-0">             <p xml:id="c3.2.17-0">
-nanu cendrajālam idaṃ, yad avadhṛtarūpabhedānām api bhāvānām anādṛtya tattvam anavasīyamānābhedaparamārthatopadeśanam ity āśaṅkya dṛṣṭāntenaitat sādhayitum āha |+nanu cendrajālam idaṃ, yad avadhṛtarūpabhedānām api bhāvānām anādṛtya tattvam anavasīyamānābhedaparamārthatopadeśanam ity āśaṅkya dṛṣṭāntenaitat sādhayitum āha
 </p> </p>
             <lg type="verse" id="3.2.17" xml:id="v3.2.17">             <lg type="verse" id="3.2.17" xml:id="v3.2.17">
Line 859: Line 1046:
             <lg type="verse" id="3.2.18" xml:id="v3.2.18">             <lg type="verse" id="3.2.18" xml:id="v3.2.18">
                 <l>ajanmani tathā nitye paurvāparyavivarjite |</l>                 <l>ajanmani tathā nitye paurvāparyavivarjite |</l>
-                <l>tattve janmādirūpatvaṃ viruddham upalabhyate || 18 ||</l>+                <l>tattve janmādirūpatvaṃ viruddham upalabhyate || 18 ||<anchor n="v3.2.18-n1"/></l>
             </lg>             </lg>
-            <div2 type="apparatus" xml:id="v3.2.18-app" target="v3.2.18">+            <div2 type="apparatus" xml:id="v3.2.18-app" target="#v3.2.18">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">janmamaraṇādikaṃ tadvat_ prapañcaś ca tatrāvidyākalpita iti vedāntatattvam asmākam apīṣṭam eva | uktaṃ hi <hi rend="boldface">vākyapadīye</hi>— ‘ajanmani tathā nitye paurvāparyavivarjite | tattve janmādirūpatvaṃ viruddham upalabhyate ||’ iti | tasmād avidyādaśāyām uktarītyā jātir eva sphoṭaḥ</quote><title xml:lang="sa">Vaiyākaraṇabhūṣaṇa</title> (ed. Trivedi, 259).</item>+                    <item target="#v3.2.18-n1"><quote xml:lang="sa">janmamaraṇādikaṃ tadvat_ prapañcaś ca tatrāvidyākalpita iti vedāntatattvam asmākam apīṣṭam eva | uktaṃ hi <hi rend="boldface">vākyapadīye</hi>— ‘ajanmani tathā nitye paurvāparyavivarjite | tattve janmādirūpatvaṃ viruddham upalabhyate ||’ iti | tasmād avidyādaśāyām uktarītyā jātir eva sphoṭaḥ</quote> (<title xml:lang="sa">Vaiyākaraṇabhūṣaṇa</title>ed. Trivedi, 259).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.18-1">             <p xml:id="c3.2.18-1">
-svapnāvasthāgataḥ prapañco jāgarayā bādhyamānatvād asatya iti sarvavādyabhyupagamaḥ | tenaiva dṛṣṭāntena jāgarāyām api bhāvabhedas turīyadaśāyām ananuvṛtter asatyo 'vasthāpyate | yat kila sarvāvasthāsv anugataṃ tad eva satyam | tac ca saṃvinmātrarūpam abādhyamānam | avasthābhedas tv āgamāpāyitvād bādhito 'san, sukhaduḥkhādivat | tathā hi rāgādayaḥ sukhādayaś cāsvabhāvatvāt saṃvinmātrarūpaṃ na vikurvanti | tathāvasthābhedo 'py anekākārakāluṣyopahitaḥ |+svapnāvasthāgataḥ prapañco jāgarayā bādhyamānatvād asatya iti sarvavādyabhyupagamaḥ | tenaiva dṛṣṭāntena jāgarāyām api bhāvabhedas turīyadaśāyām ananuvṛtter asatyo 'vasthāpyate | yat kila sarvāvasthāsv anugataṃ tad eva satyam | tac ca saṃvinmātrarūpam abādhyamānam | avasthābhedas tv āgamāpāyitvād bādhito 'san, sukhaduḥkhādivat | tathā hi rāgādayaḥ sukhādayaś cāsvabhāvatvāt saṃvinmātrarūpaṃ na vikurvanti | tathāvasthābhedo 'py anekākārakāluṣyopahataḥ |
 </p> </p>
             <p xml:id="c3.2.18-2">             <p xml:id="c3.2.18-2">
-tatra svapne viruddhākārollekho vaikalpikī dṛṣṭiḥ pratipramātṛniyatā | vaikalpiko hi manovyāpārānusārī saṃsārī bhoktā, sa ca bhāvataś cetanatvād_ brahmaiva | tathā ca tāvati svātantryān nirmitāv īśvaro 'nanyopādānāt, bhāvān ābhāsyopabhuṅkte priyāpriyarūpatayā rāgadveṣādimayena saṃsāramohena svaparavibhāgānusārī parasaṃkathādiṣu | tad āhur vedāntatattvanipuṇāḥ—+tatra svapne viruddhākārollekho vaikalpikī dṛṣṭiḥ pratipramātṛniyatā | vaikalpiko hi manovyāpārānusārī saṃsārī bhoktā, sa ca bhāvataś cetanatvābrahmaiva | tathā ca tāvati svātantryān nirmitāv īśvaro 'nanyopādānāt, bhāvān ābhāsyopabhuṅkte priyāpriyarūpatayā rāgadveṣādimayena saṃsāramohena svaparavibhāgānusārī parasaṃkathādiṣu | tadāhur vedāntatattvanipuṇāḥ—
             <lg type="quote">             <lg type="quote">
                 <l>pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān pṛthagvidhān |</l>                 <l>pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān pṛthagvidhān |</l>
-                <l>sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate || iti |</l>+                <l>sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate ||<anchor n="c3.2.18-2-n1"/></l>
             </lg>             </lg>
-bhokteti vacanāt pratyagātmasṛṣṭir iyam uktā | tasya ca sarveśvaratvāt_ brahmarūpatve sṛṣṭisāmarthyam uktam | sarvamayatvāc cānanyopādānavicitrabhāvaracanām ātmopādānām āhuḥ | ata eva pravibhajyātmanātmānam iti kartṛkarmabhedābhāvāc ca vaikalpikatvam asyāḥ sṛṣṭeḥ sphuṭam uktam | bāhyopādānā tu jāgarāyām aiśvarī sṛṣṭir viśvaśabdavācyā sarvapramātṛsādhāraṇī |+iti | bhokteti vacanāt pratyagātmasṛṣṭir iyam uktā | tasya ca sarveśvaratvābrahmarūpatve sṛṣṭisāmarthyam uktam | sarvamayatvāc cānanyopādānavicitrabhāvaracanām ātmopādānām āhuḥ | ata eva pravibhajyātmanātmānam iti kartṛkarmabhedābhāvāc ca vaikalpikatvam asyāḥ sṛṣṭeḥ sphuṭam uktam | bāhyopādānā tu jāgarāyām aiśvarī sṛṣṭir viśvaśabdavācyā sarvapramātṛsādhāraṇī |<anchor n="c3.2.18-2-n2"/>
 </p> </p>
-            <div2 xml:id="c3.2.18-2-app" target="c3.2.18-2" type="apparatus">+            <div2 xml:id="c3.2.18-2-app" target="#c3.2.18-2" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                  <item><quote xml:lang="sa">pravibhajyātmanātmānaṃ sṛṣṭ_vā bhāvān_ pṛthagvidhān | sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate</quote><title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.119 (ed. Subramania Iyer, I, 195). Verse 1.140 in the edition of Wilhelm Rau.</item> +                  <item target="#c3.2.18-2-n1"><quote xml:lang="sa">pravibhajyātmanātmānaṃ sṛṣṭ_vā bhāvān_ pṛthagvidhān | sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.119ed. Subramania Iyer, I, 195). Verse 1.140 in the edition of Wilhelm Rau (51).</item> 
-                  <item><quote xml:lang="sa">jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhug vaiśvānaraḥ prathamaḥ pādaḥ</quote><title xml:lang="sa">Māṇḍūkyopaniṣad</title>(ed. Olivelle, 474).</item> +                  <item target="#c3.2.18-2-n2"><quote xml:lang="sa">jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhug vaiśvānaraḥ prathamaḥ pādaḥ</quote> (<title xml:lang="sa">Māṇḍūkyopaniṣad</title> 3ed. Olivelle, 474).</item> 
-                  <item><quote xml:lang="sa">bahiḥprajño vibhuḥ viśvo hy antaḥprajñas tu taijasaḥ | +                  <item target="#c3.2.18-2-n2"><quote xml:lang="sa">bahiḥprajño vibhuḥ viśvo hy antaḥprajñas tu taijasaḥ | 
-                    ghanaprajñaḥ tathā prājña eka eva tridhā smṛtaḥ</quote><title xml:lang="sa">Āgamaśāstra (Gauḍapadakārikā)</title> 1.1 (ed. Bhattacharya, 1).</item>+                    ghanaprajñaḥ tathā prājña eka eva tridhā smṛtaḥ</quote> (<title xml:lang="sa">Āgamaśāstra (Gauḍapādakārikā)</title> 1.1ed. Bhattacharya, 1).</item>
                 </list>                 </list>
-            +                <list type="parallels"> 
 +                  <item target="#c3.2.18-2-n1"><quote xml:lang="sa">na tasya svapnapadārthāḥ svātantryeṇa pravartamānāḥ sarvakartṛtvalakṣaṇasvaśaktipratibandham udbhāvayanti asaṃsāritvāt; kiṃtu svatantraḥ svaśaktyā yatheṣṭaṃ tān_ sṛjati | yathāha bhartṛhariḥ 
 +<lg> 
 +  <l>‘pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān |</l> 
 +  <l>sarveśvaraḥ sarvaśaktiḥ svapne bhoktā prapadyate ||’</l> 
 +</lg> 
 +iti | ata eva svapnasvātantryam etat — ity uktam | tasya svapnajāgarayor viśeṣo nāsti, — iti tamovaraṇanirbhedaḥ sa evoktaḥ</quote> (<title xml:lang="sa">Vivṛti</title> ad <title xml:lang="sa">Spandakārikā</title> 4.4, ed. Chatterji, 102).</item> 
 +                  <item target="#c3.2.18-2-n1"><quote xml:lang="sa">tathā ‘svapnaḥ’ tejo'vasthā brahmaṇaḥ | kutaḥ ? ity āha ‘prakāśamāhātmyāt’ iti... idam arthabalād āyātaṃ yat sa eva bhagavān_ svasvabhāvo devaḥ tattatpramātṛtāṃ samāviṣṭaḥ svapnāyamānaḥ svātmānam eva prakāśasvātantryāt_ gṛha-nagarāṭṭālādi-anekapramātṛvaicitryarūpatayā pravibhajya pratipramātṛ svapne asādhāraṇam eva viśvaṃ prakāśayaty eva, — iti brahmaṇaḥ svātantryaṃ svapna eva brahmavādibhiḥ abhyupagatam | yato vedānteṣu idam uktam  
 +                    <lg>                 <l>‘pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān |</l>                       <l>sarveśvaraḥ sarvamayaḥ svapne bhoktā prakāśate ||’</l> 
 +                    </lg> 
 +iti prakāśamāhātmyam eva atra hetuḥ, ataḥ svapno brahmaṇaḥ tejo'vasthā — iti</quote> (<title xml:lang="sa">Vivṛti</title> ad <title xml:lang="sa">Paramārthasāra</title> 35, ed. Chatterji, 77-78).</item> 
 +                </list>            
 </div2> </div2>
             <p xml:id="c3.2.18-3">             <p xml:id="c3.2.18-3">
-sthiratvāsthiratvagrahāveśanimittas tu bhedaḥ | avidyāpravṛttirūpatvāt_ punar asatyatā samānaiva | kevalaṃ satyām avidyāyām ayam aparo mohaś cicchakter āvārako nidrā nāma | tadvaśād atraiva bhrāntatvābhimāno 'rvāgdṛśām | paramārthadṛśāṃ tu jananamaraṇarahite 'pravibhakte kūṭasthe parasmin_ brahmaṇi cidānandarūpe sarvam eva jagaj jāgratsvapnādyavasthāgataṃ mūrtikriyāvivartarūpam asatyam | anvayicitsāmānyamātraṃ tu paramārtha iti siddham | <hi rend="boldface">viruddham upalabhyate</hi> iti vadann avidyāyāṃ virodham abhyupaiti | etad eva hy avidyāyāḥ svarūpaṃ yad anupapadyamānam apy ābhāsopagamaṃ nayati, upapannatve vidyaiva syāt | tasmād asatprapañcaprakāśanaśaktir brahmaṇo 'nādisiddhā grāhyagrāhakayugalaṃ svānurūpam uparacayya jagannāṭyam ātanotīty avicāritaramaṇīyām imām apanayanti tattvadṛśaḥ || 17-18 ||+sthiratvāsthiratvagrahāveśanimittas tu bhedaḥ |<anchor n="c3.2.18-3-n1"/> avidyāpravṛttirūpatvāpunar asatyatā samānaiva | kevalaṃ satyām avidyāyām aparo mohaś cicchakter āvārako nidrā<anchor n="c3.2.18-3-n2"/> nāma | tadvaśād atraiva bhrāntatvābhimāno 'rvāgdṛśām | paramārthadṛśāṃ tu jananamaraṇarahite 'pravibhakte kūṭasthe parasmin brahmaṇi cidānandarūpe sarvam eva jagaj jāgratsvapnādyavasthāgataṃ mūrtikriyāvivartarūpam asatyam |<anchor n="c3.2.18-3-n3"/> anvayicitsāmānyamātraṃ tu paramārtha iti siddham | <hi rend="boldface">viruddham upalabhyata</hi> iti vadann avidyāyāṃ virodham abhyupaiti | etad eva hy avidyāyāḥ svarūpaṃ yad anupapadyamānam apy ābhāsopagamaṃ nayati, upapannatve vidyaiva syāt | tasmād asatyaprapañcaprakāśanaśaktir brahmaṇo 'nādisiddhā grāhyagrāhakayugalaṃ svānurūpam uparacayya jagannāṭyam<anchor n="c3.2.18-3-n4"/> ātanotīty avicāritaramaṇīyām imām apanayanti tattvadṛśaḥ || 17-18 ||
 </p> </p>
-            <div2 xml:id="c3.2.18-3-app" target="c3.2.18-3" type="apparatus">+            <div2 xml:id="c3.2.18-3-app" target="#c3.2.18-3" type="apparatus">
  <list type="sources">  <list type="sources">
-                  <item><quote xml:lang="sa">anyathā gṛhṇataḥ svapno nidrā tattvam ajānataḥ | +                  <item target="#c3.2.18-3-n2"><quote xml:lang="sa">anyathā gṛhṇataḥ svapno nidrā tattvam ajānataḥ | 
-                    viparyāse tayoḥ kṣīṇe turīyaṃ padam aśnute</quote><title xml:lang="sa">Āgamaśāstra (Gauḍapadakārikā)</title> 1.15 (ed. Bhattacharya, 7).</item>+                    viparyāse tayoḥ kṣīṇe turīyaṃ padam aśnute</quote> (<title xml:lang="sa">Āgamaśāstra (Gauḍapādakārikā)</title> 1.15ed. Bhattacharya, 7).</item>
                 </list>                 </list>
                 <list type="parallels">                 <list type="parallels">
-                  <item><quote xml:lang="sa">nanu svapnakāraṇatve 'pi jāgaritavastuno na svapnavadavastutvam | atyantacalo hi svapno jāgaritan tu sthiraṃ lakṣyate</quote><title xml:lang="sa">Śaṅkarabhāṣya</title> ad <title xml:lang="sa">Gauḍapadakārikā</title> 4.38 (ed. Röer, 547).</item>+                  <item target="#c3.2.18-3-n1"><quote xml:lang="sa">nanu svapnakāraṇatve 'pi jāgaritavastuno na svapnavadavastutvam | atyantacalo hi svapno jāgaritan tu sthiraṃ lakṣyate</quote> (<title xml:lang="sa">Śaṅkarabhāṣya</title> ad <title xml:lang="sa">Gauḍapādakārikā</title> 4.38ed. Röer, 547).</item> 
 +                    <item target="#c3.2.18-3-n4"><quote xml:lang="sa">yathā hi kalpanāmātrasāraṃ tata evānavasthitaikarūpaṃ kṣaṇena kalpanāśatasahasrasahaṃ svapnādivilakṣaṇam api suṣṭhutarāṃ hṛdayagrahanidānam atyaktasvālambanabrahmakalpanaṭoparacitaṃ rāmarāvaṇādi ceṣṭitam asatyaṃ kuto 'py abhūtāt_ bhūtavṛttyā bhāti | tathā bhāsanam api ca pumarthopadeśopāyatām eti | tathā tādṛg eva viśvam idam asatyanāmarūpaprapañcātmakam</quote> (<title xml:lang="sa">Abhinavabhāratī</title>, quoting from a lost work by Bhaṭṭanāyaka: <title xml:lang="sa">Fragments of Bhaṭṭanāyaka</title>, ed. Chintamani, 268). Pollock reads <quote xml:lang="sa">atyaktasvālambanaṃ</quote> (2016, 458, note 17).</item>
                 </list>                 </list>
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">tad āhur vedāntavādanipuṇāḥ:— yathā svapnaprapañcoyaṃ mayi māyāvijṛmbhitaḥ | evaṃ jāgratprapañcopi mayi māyāvijṛmbhitaḥ || iti | tad itthaṃ kūṭasthe parasmin brahmaṇi saccidānandarūpe pratyagabhinne vagate nādyavidyānivṛttau tādṛgbrahmātmanāvasthānalakṣaṇaṃ niḥśreyasaṃ setsyati |</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 309-310).</item>+                    <item target="#c3.2.18-3-n3"><quote xml:lang="sa">tad āhur vedāntavādanipuṇāḥ:— yathā svapnaprapañcoyaṃ mayi māyāvijṛmbhitaḥ | evaṃ jāgratprapañcopi mayi māyāvijṛmbhitaḥ || iti | tad itthaṃ kūṭasthe parasmin brahmaṇi saccidānandarūpe pratyagabhinne vagate nādyavidyānivṛttau tādṛgbrahmātmanāvasthānalakṣaṇaṃ niḥśreyasaṃ setsyati</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 309-310).</item>
                 </list>                 </list>