User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
Last revisionBoth sides next revision
wiki:dravyasamuddesa:00-edition [2018/08/04 11:56] – external edit 127.0.0.1wiki:dravyasamuddesa:00-edition [2021/06/04 16:09] – test chuck
Line 8: Line 8:
             <editor>Charles Li</editor>             <editor>Charles Li</editor>
         </titleStmt>         </titleStmt>
-        <!--publicationStmt> +        <publicationStmt> 
-            <date calendar="Gregorian">2016</date>+            <date calendar="Gregorian">2018</date>
             <publisher></publisher>             <publisher></publisher>
-            <pubPlace>Cambridge</pubPlace> +            <pubPlace>Cambridge </pubPlace> 
-        </publicationStmt-->+        </publicationStmt>
         <sourceDesc>         <sourceDesc>
  
Line 359: Line 359:
                       <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l>                        <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l> 
                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>
-                      <l>nāsti vai kalpito bhāvaḥ paratantras tu vidyate ||</l></lg></quote> (<title xml:lang="sa">Acintyastava</title> 44-45, ed. Tsuda, 50). Lindtner (154) also reads <quote xml:lang="sa">tu vidyate</quote>, while Tola &amp; Dragonetti, following Tibetan sources, read <quote>na vidyate</quote> (18). Both Lindtner and Tola &amp; Dragonetti read <quote xml:lang="sa">bhāvo</quote>, indicating an elided <quote xml:lang="sa">aparamārthas</quote> following it; however, this seems to be a typo, since they translate it as <quote xml:lang="en">relative</quote> (155) and <quote xml:lang="en">dependent</quote> (33), respectively.</item>+                      <l>nāsti vai kalpito bhāvaḥ paratantras tu vidyate ||</l></lg></quote> (<title xml:lang="sa">Acintyastava</title> 44-45, ed. Tsuda, 50). Lindtner (154) also reads <quote xml:lang="sa">tu vidyate</quote>, while Tola &amp; Dragonetti, following Tibetan sources, read <quote>na vidyate</quote> (18). Both Lindtner and Tola &amp; Dragonetti read <quote xml:lang="sa">bhāvo</quote>, indicating an elided <quote xml:lang="sa">aparatantras</quote> following it; however, this seems to be a typo, since they translate it as <quote xml:lang="en">relative</quote> (155) and <quote xml:lang="en">dependent</quote> (33), respectively.</item>
                 </list>                 </list>
 <list type="testimonia"> <list type="testimonia">
Line 372: Line 372:
 </div2> </div2>
 <p xml:id="c3.2.1-1"> <p xml:id="c3.2.1-1">
-ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti<anchor n="c3.2.1-1-n1"/> dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca |<anchor n="c3.2.1-1-n2"/> tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati― +ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti<anchor n="c3.2.1-1-n1"/> dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca |<anchor n="c3.2.1-1-n2"/> tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati― «vastūpalakṣaṇaṃ yatre»tyādinā<anchor n="c3.2.1-1-n3"/> | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | 
-<lg type="quote"> +
-  <l> +
-    vastūpalakṣaṇaṃ yatra<anchor n="c3.2.1-1-n3"/> +
-    </l> +
-  </lg> +
-ityādinā | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | +
 </p> </p>
             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">
Line 473: Line 467:
 </div2> </div2>
 <p xml:id="c3.2.1-8"> <p xml:id="c3.2.1-8">
-yady api śākyādidarśane nityaṃ na bhavati dravyaṃ<anchor n="c3.2.1-8-n1"/> tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam eveti sarvatra tat siddhiḥ || 1 ||+yady api śākyādidarśane nityaṃ na bhavati dravyaṃ<anchor n="c3.2.1-8-n1"/> tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam atreti sarvatra tatsiddhiḥ || 1 ||
 </p> </p>
         </div1>         </div1>
Line 737: Line 731:
             </lg>             </lg>
             <p xml:id="c3.2.8-1">             <p xml:id="c3.2.8-1">
-paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambate, jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśakti<anchor n="c3.2.8-1-n1"/>viniveśitapratibandhābhyanujñāvaśāj<anchor n="c3.2.8-1-n4"/> janmādi<anchor n="c3.2.8-1-n2"/>bhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||<anchor n="c3.2.8-1-n3"/>+paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpyamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambate, jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśakti<anchor n="c3.2.8-1-n1"/>viniveśitapratibandhābhyanujñāvaśāj<anchor n="c3.2.8-1-n4"/> janmādi<anchor n="c3.2.8-1-n2"/>bhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||<anchor n="c3.2.8-1-n3"/>
 </p> </p>
             <div2 type="apparatus" xml:id="c3.2.8-1-app" target="#c3.2.8-1">             <div2 type="apparatus" xml:id="c3.2.8-1-app" target="#c3.2.8-1">
Line 753: Line 747:
         </div1>         </div1>
         <div1 n="9" type="commentary">         <div1 n="9" type="commentary">
-            <p xml:id="c3.2.9-0">nanv avidyamānasya tattve pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati |</p>+            <p xml:id="c3.2.9-0"> 
 +nanv avidyamānasya tattvena pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati | 
 +</p>
             <lg type="verse" id="3.2.9" xml:id="v3.2.9">             <lg type="verse" id="3.2.9" xml:id="v3.2.9">
                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>
Line 760: Line 756:
 </lg> </lg>
             <p xml:id="c3.2.9-1">             <p xml:id="c3.2.9-1">
-vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe<anchor n="c3.2.9-1-n1"/> <hi rend="boldface">jñāne</hi> <hi rend="boldface">'saṃbhavī</hi> <hi rend="boldface">atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam―+vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe<anchor n="c3.2.9-1-n1"/> <hi rend="boldface">jñāne 'saṃbhavy atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam―
             <lg type="quote">             <lg type="quote">
                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>
Line 770: Line 766:
                 <list type="sources">                 <list type="sources">
                     <item target="#c3.2.9-1-n1"><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2000, ed. Krishnamacharya, I, 559).</item>                     <item target="#c3.2.9-1-n1"><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2000, ed. Krishnamacharya, I, 559).</item>
-                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote> (<title xml:lang="sa">Pramāṇavārttika</title> 3.434, ed. Tosaki, II, 115).</item>+                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote> (<title xml:lang="sa">Pramāṇavārttika</title> 3.434, ed. Tosaki, II, 115). Miyasaka reads <quote xml:lang="sa">kenacid aṅgena</quote> (98).</item>
                     <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>                     <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>
                   <item target="#c3.2.9-1-n2"><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>                   <item target="#c3.2.9-1-n2"><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>
Line 792: Line 788:
 </lg> </lg>
             <p xml:id="c3.2.10-1">             <p xml:id="c3.2.10-1">
-sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarda<anchor n="c3.2.10-1-n1"/>vaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo gṛhītaḥ || 10 ||+sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarda<anchor n="c3.2.10-1-n1"/>vaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo 'rthagṛhītaḥ || 10 ||
 </p> </p>
             <div2 type="apparatus" xml:id="c3.2.10-1-app" target="#c3.2.10-1">             <div2 type="apparatus" xml:id="c3.2.10-1-app" target="#c3.2.10-1">
Line 827: Line 823:
     </l>     </l>
   </lg>   </lg>
-ity anenaiva dṛṣṭāntena vikārāpekṣayā bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyam, evam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyam</hi>, <hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy abādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti<anchor n="c3.2.11-1-n3"/> bhāvanayā codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā<anchor n="c3.2.11-1-n4"/> vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati―+ity anenaiva dṛṣṭāntena vikārāpekṣayā'bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyam, evam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyam</hi>, <hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy abādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti<anchor n="c3.2.11-1-n3"/> bhāvanayā codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā<anchor n="c3.2.11-1-n4"/> vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati―
 <lg type="quote"> <lg type="quote">
   <l>   <l>
Line 871: Line 867:
 </p> </p>
             <p xml:id="c3.2.12-2">             <p xml:id="c3.2.12-2">
-ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinas tattvasya vastuto 'bhinnatvāt | tathā ca― <hi rend="boldface">ekam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |+ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinas tattvasya vastuto 'bhinnatvāt | tathā <hi rend="boldface">caikam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |
 </p> </p>
             <p xml:id="c3.2.12-3">             <p xml:id="c3.2.12-3">
Line 898: Line 894:
 </lg> </lg>
             <p xml:id="c3.2.13-1">             <p xml:id="c3.2.13-1">
-bhāvābhāvavikārāvabhāsajananaśakti tad eva asti nāsti’ iti ca sattāsattopādhikavyavahārasahambhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam apy anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas<anchor n="c3.2.13-1-n1"/> tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||+bhāvābhāvavikārāvabhāsajananaśakti tad evaasti nāstīti ca sattāsattopādhikavyavahārasaham bhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam apy anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas<anchor n="c3.2.13-1-n1"/> tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||
 </p> </p>
         <div2 type="apparatus" xml:id="c3.2.13-1-app" target="#c3.2.13-1">         <div2 type="apparatus" xml:id="c3.2.13-1-app" target="#c3.2.13-1">
             <list type="parallels">             <list type="parallels">
-                <item target="#c3.2.13-1-n1"><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote> (<title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad (<title xml:lang="sa">Pramāṇavārttika</title> 3.385, ed. Sāṅkṛtyāyana, 408).</item>+                <item target="#c3.2.13-1-n1"><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote> (<title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad <title xml:lang="sa">Pramāṇavārttika</title> 3.385, ed. Sāṅkṛtyāyana, 408).</item>
             </list>             </list>