User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
Last revisionBoth sides next revision
wiki:dravyasamuddesa:00-edition [2018/07/11 19:05] – old revision restored (2018/07/04 20:25) chuckwiki:dravyasamuddesa:00-edition [2021/06/04 16:09] – test chuck
Line 8: Line 8:
             <editor>Charles Li</editor>             <editor>Charles Li</editor>
         </titleStmt>         </titleStmt>
-        <!--publicationStmt> +        <publicationStmt> 
-            <date calendar="Gregorian">2016</date>+            <date calendar="Gregorian">2018</date>
             <publisher></publisher>             <publisher></publisher>
-            <pubPlace>Cambridge</pubPlace> +            <pubPlace>Cambridge </pubPlace> 
-        </publicationStmt-->+        </publicationStmt>
         <sourceDesc>         <sourceDesc>
  
Line 359: Line 359:
                       <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l>                        <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l> 
                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>
-                      <l>nāsti vai kalpito bhāvaḥ paratantras tu vidyate ||</l></lg></quote> (<title xml:lang="sa">Acintyastava</title> 44-45, ed. Tsuda, 50). Lindtner (154) also reads <quote xml:lang="sa">tu vidyate</quote>, while Tola &amp; Dragonetti, following Tibetan sources, read <quote>na vidyate</quote> (18).</item>+                      <l>nāsti vai kalpito bhāvaḥ paratantras tu vidyate ||</l></lg></quote> (<title xml:lang="sa">Acintyastava</title> 44-45, ed. Tsuda, 50). Lindtner (154) also reads <quote xml:lang="sa">tu vidyate</quote>, while Tola &amp; Dragonetti, following Tibetan sources, read <quote>na vidyate</quote> (18). Both Lindtner and Tola &amp; Dragonetti read <quote xml:lang="sa">bhāvo</quote>, indicating an elided <quote xml:lang="sa">aparatantras</quote> following it; however, this seems to be a typo, since they translate it as <quote xml:lang="en">relative</quote> (155) and <quote xml:lang="en">dependent</quote> (33), respectively.</item>
                 </list>                 </list>
 <list type="testimonia"> <list type="testimonia">
Line 372: Line 372:
 </div2> </div2>
 <p xml:id="c3.2.1-1"> <p xml:id="c3.2.1-1">
-ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti<anchor n="c3.2.1-1-n1"/> dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca |<anchor n="c3.2.1-1-n2"/> tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati― +ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti<anchor n="c3.2.1-1-n1"/> dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca |<anchor n="c3.2.1-1-n2"/> tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati― «vastūpalakṣaṇaṃ yatre»tyādinā<anchor n="c3.2.1-1-n3"/> | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | 
-<lg type="quote"> +
-  <l> +
-    vastūpalakṣaṇaṃ yatra<anchor n="c3.2.1-1-n3"/> +
-    </l> +
-  </lg> +
-ityādinā | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | +
 </p> </p>
             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">
Line 443: Line 437:
                 <list type="sources">                 <list type="sources">
                   <item target="#c3.2.1-6-n1"><quote xml:lang="sa">pṛthivy āpas tejo vāyur iti tattvāni | tatsamudāye śarīrendriyaviṣayasaṃjñāḥ</quote> (<title xml:lang="en">Cārvāka Fragments</title> I.2-3, Bhattacharya, 78).</item>                   <item target="#c3.2.1-6-n1"><quote xml:lang="sa">pṛthivy āpas tejo vāyur iti tattvāni | tatsamudāye śarīrendriyaviṣayasaṃjñāḥ</quote> (<title xml:lang="en">Cārvāka Fragments</title> I.2-3, Bhattacharya, 78).</item>
 +                   <item target="#c3.2.1-6-n1"><quote xml:lang="sa">pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi </quote> (<title xml:lang="sa">Vaiśeṣikasūtra</title> 1.1.4, ed. Jambūvijayajī, 2).</item>
                 </list>                 </list>
 </div2> </div2>
Line 472: Line 467:
 </div2> </div2>
 <p xml:id="c3.2.1-8"> <p xml:id="c3.2.1-8">
-yady api śākyādidarśane nityaṃ na bhavati dravyaṃ<anchor n="c3.2.1-8-n1"/> tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam eveti sarvatra tat siddhiḥ || 1 ||+yady api śākyādidarśane nityaṃ na bhavati dravyaṃ<anchor n="c3.2.1-8-n1"/> tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam atreti sarvatra tatsiddhiḥ || 1 ||
 </p> </p>
         </div1>         </div1>
Line 736: Line 731:
             </lg>             </lg>
             <p xml:id="c3.2.8-1">             <p xml:id="c3.2.8-1">
-paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambate, jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśakti<anchor n="c3.2.8-1-n1"/>viniveśitapratibandhābhyanujñāvaśāj<anchor n="c3.2.8-1-n4"/> janmādi<anchor n="c3.2.8-1-n2"/>bhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||<anchor n="c3.2.8-1-n3"/>+paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpyamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambate, jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśakti<anchor n="c3.2.8-1-n1"/>viniveśitapratibandhābhyanujñāvaśāj<anchor n="c3.2.8-1-n4"/> janmādi<anchor n="c3.2.8-1-n2"/>bhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||<anchor n="c3.2.8-1-n3"/>
 </p> </p>
             <div2 type="apparatus" xml:id="c3.2.8-1-app" target="#c3.2.8-1">             <div2 type="apparatus" xml:id="c3.2.8-1-app" target="#c3.2.8-1">
  <list type="sources">  <list type="sources">
-                  <item target="#c3.2.8-1-n2"><quote xml:lang="sa">ṣaḍ bhāvavikārā bhavanti iti vāryāyaṇiḥ jāyate 'sti vipariṇamate vardhate 'pakṣīyate vinaśyatīti</quote> (<title xml:lang="sa">Nirukta</title> 1.2, ed. Sarup29).</item> +                    <item target="#c3.2.8-1-n4"><quote xml:lang="sa">tam asya lokayantrasya sūtradhāraṃ pracakate pratibandhābhyanujñābhyāṃ tena viśvaṃ vibhajyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 4, ed. Subramania IyerIII, ii, 42).</item> 
- <item target="#c3.2.8-1-n4"><quote xml:lang="sa">tam asya lokayantrasya sūtradhāraṃ pracakate | pratibandhābhyanujñābhyāṃ tena viśvaṃ vibhajyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 4, ed. Subramania IyerIII, ii, 42).</item>+                    <item target="#c3.2.8-1-n2"><quote xml:lang="sa">aḍ bhāvavikārā bhavanti iti vārṣyāyaṇiḥ | jāyate 'sti vipariṇamate vardhate 'pakṣīyate vinaśyatīti</quote> (<title xml:lang="sa">Nirukta</title> 1.2, ed. Sarup29).</item>
                 </list>                 </list>
                 <list type="parallels">                 <list type="parallels">
Line 752: Line 747:
         </div1>         </div1>
         <div1 n="9" type="commentary">         <div1 n="9" type="commentary">
-            <p xml:id="c3.2.9-0">nanv avidyamānasya tattve pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati |</p>+            <p xml:id="c3.2.9-0"> 
 +nanv avidyamānasya tattvena pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati | 
 +</p>
             <lg type="verse" id="3.2.9" xml:id="v3.2.9">             <lg type="verse" id="3.2.9" xml:id="v3.2.9">
                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>
Line 759: Line 756:
 </lg> </lg>
             <p xml:id="c3.2.9-1">             <p xml:id="c3.2.9-1">
-vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe<anchor n="c3.2.9-1-n1"/> <hi rend="boldface">jñāne</hi> <hi rend="boldface">'saṃbhavī</hi> <hi rend="boldface">atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam―+vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe<anchor n="c3.2.9-1-n1"/> <hi rend="boldface">jñāne 'saṃbhavy atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam―
             <lg type="quote">             <lg type="quote">
                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>
Line 769: Line 766:
                 <list type="sources">                 <list type="sources">
                     <item target="#c3.2.9-1-n1"><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2000, ed. Krishnamacharya, I, 559).</item>                     <item target="#c3.2.9-1-n1"><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2000, ed. Krishnamacharya, I, 559).</item>
-                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote> (<title xml:lang="sa">Pramāṇavārttika</title> 3.434, ed. Tosaki, II, 115).</item>+                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote> (<title xml:lang="sa">Pramāṇavārttika</title> 3.434, ed. Tosaki, II, 115). Miyasaka reads <quote xml:lang="sa">kenacid aṅgena</quote> (98).</item>
                     <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>                     <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>
                   <item target="#c3.2.9-1-n2"><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>                   <item target="#c3.2.9-1-n2"><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039, ed. Krishnamacharya, I, 571).</item>
Line 783: Line 780:
         <div1 n="10" type="commentary">         <div1 n="10" type="commentary">
             <p xml:id="c3.2.10-0">             <p xml:id="c3.2.10-0">
-atha cāsaṃbhavidharmācchuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre 'vabhāsata itīṣṭaṃ nidarśanāntaram āha—+atha cāsaṃbhavidharmācchuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre 'vabhāsata itīṣṭaṃ nidarśanāntaram apy āha—
 </p> </p>
             <lg type="verse" id="3.2.10" xml:id="v3.2.10">             <lg type="verse" id="3.2.10" xml:id="v3.2.10">
Line 791: Line 788:
 </lg> </lg>
             <p xml:id="c3.2.10-1">             <p xml:id="c3.2.10-1">
-sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarda<anchor n="c3.2.10-1-n1"/>vaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo gṛhītaḥ || 10 ||+sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarda<anchor n="c3.2.10-1-n1"/>vaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo 'rthagṛhītaḥ || 10 ||
 </p> </p>
             <div2 type="apparatus" xml:id="c3.2.10-1-app" target="#c3.2.10-1">             <div2 type="apparatus" xml:id="c3.2.10-1-app" target="#c3.2.10-1">
Line 826: Line 823:
     </l>     </l>
   </lg>   </lg>
-ity anenaiva dṛṣṭāntena vikārāpekṣayā bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyam, evam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyam</hi>, <hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy abādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti<anchor n="c3.2.11-1-n3"/> bhāvanayā codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā<anchor n="c3.2.11-1-n4"/> vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati―+ity anenaiva dṛṣṭāntena vikārāpekṣayā'bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyam, evam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyam</hi>, <hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy abādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti<anchor n="c3.2.11-1-n3"/> bhāvanayā codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā<anchor n="c3.2.11-1-n4"/> vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati―
 <lg type="quote"> <lg type="quote">
   <l>   <l>
Line 838: Line 835:
                 <item target="#c3.2.11-1-n1"><quote xml:lang="sa">tad api nityaṃ yasmiṃs tattvaṃ na vihanyate</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Kielhorn, I, 7).</item>                 <item target="#c3.2.11-1-n1"><quote xml:lang="sa">tad api nityaṃ yasmiṃs tattvaṃ na vihanyate</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Kielhorn, I, 7).</item>
                 <item target="#c3.2.11-1-n2"><quote xml:lang="sa">kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khaidrāṅgārasavarṇe kuṇḍale bhavataḥ</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Kielhorn, I, 7).</item>                 <item target="#c3.2.11-1-n2"><quote xml:lang="sa">kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khaidrāṅgārasavarṇe kuṇḍale bhavataḥ</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Kielhorn, I, 7).</item>
-                <item target="#c3.2.11-1-n3"><quote xml:lang="sa">athāta ādeśo neti neti | na hy etasmād iti nety anyat param asti</quote> (<title xml:lang="sa">Bṛhadāraṇyaka Upaniṣad</title> 2.3.6, ed.Olivelle, 66).</item>+                <item target="#c3.2.11-1-n3"><quote xml:lang="sa">athāta ādeśo neti neti | na hy etasmād iti nety anyat param asti | atha nāmadheyam̐ satyasya satyam iti</quote> (<title xml:lang="sa">Bṛhadāraṇyaka Upaniṣad</title> 2.3.6, ed.Olivelle, 66).</item>
               <item target="#c3.2.11-1-n4"><quote xml:lang="sa">athāyam āntaro jñātā sūkṣme vāgātmani sthitaḥ | vyaktaye svasya rūpasya śabdatvena vivartate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.107, ed. Subramania Iyer, I, 174). Verse 1.115 in the edition of Wilhelm Rau (47).</item>               <item target="#c3.2.11-1-n4"><quote xml:lang="sa">athāyam āntaro jñātā sūkṣme vāgātmani sthitaḥ | vyaktaye svasya rūpasya śabdatvena vivartate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.107, ed. Subramania Iyer, I, 174). Verse 1.115 in the edition of Wilhelm Rau (47).</item>
               <item target="#c3.2.11-1-n4"><quote xml:lang="sa">idam ity asya vicchinnavimarśasya kṛtārthatā | yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam</quote> (<title xml:lang="sa">Ajaḍapramātṛsiddhi</title> 15, ed. Kaul Shastri, 6).</item>               <item target="#c3.2.11-1-n4"><quote xml:lang="sa">idam ity asya vicchinnavimarśasya kṛtārthatā | yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam</quote> (<title xml:lang="sa">Ajaḍapramātṛsiddhi</title> 15, ed. Kaul Shastri, 6).</item>
Line 870: Line 867:
 </p> </p>
             <p xml:id="c3.2.12-2">             <p xml:id="c3.2.12-2">
-ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinas tattvasya vastuto 'bhinnatvāt | tathā ca <hi rend="boldface">ekam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |+ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinas tattvasya vastuto 'bhinnatvāt | tathā <hi rend="boldface">caikam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |
 </p> </p>
             <p xml:id="c3.2.12-3">             <p xml:id="c3.2.12-3">
Line 882: Line 879:
                 <item target="#c3.2.12-4-n1"><quote xml:lang="sa">atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam | bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate</quote> (<title xml:lang="sa">Sambandhasamuddeśa</title> 81, ed. Subramania Iyer, 177).</item>                 <item target="#c3.2.12-4-n1"><quote xml:lang="sa">atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam | bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate</quote> (<title xml:lang="sa">Sambandhasamuddeśa</title> 81, ed. Subramania Iyer, 177).</item>
                 <item target="#c3.2.12-4-n1"><quote xml:lang="sa">jātiprayuktā tasyāṃ tu phalavyaktiḥ pratīyate | kuto 'py ad_bhutayā vṛttyā śaktibhiḥ sā niyamyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 17, ed. Subramania Iyer, 46).</item>                 <item target="#c3.2.12-4-n1"><quote xml:lang="sa">jātiprayuktā tasyāṃ tu phalavyaktiḥ pratīyate | kuto 'py ad_bhutayā vṛttyā śaktibhiḥ sā niyamyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 17, ed. Subramania Iyer, 46).</item>
-                <item target="#c3.2.12-4-n1"><quote xml:lang="sa">yathāivādbhutayā vṛttyā niṣkramaṃ nirnibandhanam | apadaṃ jāyate sarvaṃ tathāsyātmā prahīyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 26, ed. Subramania Iyer, 49).</item>+                <item target="#c3.2.12-4-n1"><quote xml:lang="sa">yathaivādbhutayā vṛttyā niṣkramaṃ nirnibandhanam | apadaṃ jāyate sarvaṃ tathāsyātmā prahīyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 26, ed. Subramania Iyer, 49).</item>
             </list>             </list>
                  
Line 897: Line 894:
 </lg> </lg>
             <p xml:id="c3.2.13-1">             <p xml:id="c3.2.13-1">
-bhāvābhāvavikārāvabhāsajananaśakti tad eva asti nāsti’ iti ca sattāsattopādhikavyavahārasahambhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam apy anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas<anchor n="c3.2.13-1-n1"/> tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||+bhāvābhāvavikārāvabhāsajananaśakti tad evaasti nāstīti ca sattāsattopādhikavyavahārasaham bhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam apy anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas<anchor n="c3.2.13-1-n1"/> tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||
 </p> </p>
         <div2 type="apparatus" xml:id="c3.2.13-1-app" target="#c3.2.13-1">         <div2 type="apparatus" xml:id="c3.2.13-1-app" target="#c3.2.13-1">
             <list type="parallels">             <list type="parallels">
-                <item target="#c3.2.13-1-n1"><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote> (<title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad (<title xml:lang="sa">Pramāṇavārttika</title> 3.385, ed. Sāṅkṛtyāyana, 408).</item>+                <item target="#c3.2.13-1-n1"><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote> (<title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad <title xml:lang="sa">Pramāṇavārttika</title> 3.385, ed. Sāṅkṛtyāyana, 408).</item>
             </list>             </list>
                  
Line 926: Line 923:
 </div2> </div2>
             <p xml:id="c3.2.14-2">             <p xml:id="c3.2.14-2">
-draṣṭṛdṛśyarūpatayā ca tasyaiva vivartaḥ | tathā hi <hi rend="boldface">dṛśyaṃ</hi> tāvad bhāvajātaṃ saṃvidupārūḍhaṃ<anchor n="c3.2.14-2-n1"/> vedyamānaṃ vedyatvād eva vedanaikaparamārtham, aprakāśasya prakāśamānatāyogād iti pūrvakāṇḍe 'dvayasiddhau ca vitatya vicāritam | <hi rend="boldface">draṣṭā</hi>pi jīvātmā avidyākṛtāvacchedo niyataḥ saṃsārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditam | anena ca pradhānakartṛkarmarūpakārakanirdeśena kārakāntarasyāpy ākṣepāt siddharūpo vivartaḥ pratipāditaḥ |+draṣṭṛdṛśyarūpatayā ca tasyaiva vivartaḥ | tathā hi <hi rend="boldface">dṛśyaṃ</hi> tāvad bhāvajātaṃ saṃvidupārūḍhaṃ<anchor n="c3.2.14-2-n1"/> vedyamānaṃ vedyatvād eva vedanaikaparamārtham, aprakāśasya prakāśamānatāyogād iti pūrvakāṇḍe 'dvayasiddhau ca vitatya vicāritam | <hi rend="boldface">draṣṭā</hi>pi jīvātmā'vidyākṛtāvacchedo niyataḥ saṃsārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditam | anena ca pradhānakartṛkarmarūpakārakanirdeśena kārakāntarasyāpy ākṣepāt siddharūpo vivartaḥ pratipāditaḥ |
 </p> </p>
             <div2 type="apparatus" xml:id="c3.2.14-2-app" target="#c3.2.14-2">             <div2 type="apparatus" xml:id="c3.2.14-2-app" target="#c3.2.14-2">
Line 977: Line 974:
             </lg>             </lg>
             <div2 xml:id="v3.2.15-app" target="#v3.2.15" type="apparatus">             <div2 xml:id="v3.2.15-app" target="#v3.2.15" type="apparatus">
-                <list type="testmonia">+                <list type="testimonia">
                     <item target="#v3.2.15-n1"><quote xml:lang="sa">vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā | vikārāpagamo yatra tām āhuḥ prakṛtiṃ parām || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Abhyankar, 309).</item>                     <item target="#v3.2.15-n1"><quote xml:lang="sa">vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā | vikārāpagamo yatra tām āhuḥ prakṛtiṃ parām || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Abhyankar, 309).</item>
                 </list>                 </list>
Line 1024: Line 1021:
         <div2 type="apparatus" xml:id="v3.2.16-app" target="#v3.2.16">         <div2 type="apparatus" xml:id="v3.2.16-app" target="#v3.2.16">
             <list type="testimonia">             <list type="testimonia">
-                <item target="#v3.2.16-n1"><quote xml:lang="sa">abhyupagatādvitīyatvanirvāhāya vācyavācakayor avibhāgaḥ pradarśitaḥ— vācyā sā sarvaśabdānāṃ śabdāc ca na pṛthaktataḥ | apṛthaktvepi saṃbandhas tayor jīvātmanor iva || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Abhyankar, 309).</item>+                <item target="#3.2.16-n1"><quote xml:lang="sa">abhyupagatādvitīyatvanirvāhāya vācyavācakayor avibhāgaḥ pradarśitaḥ— vācyā sā sarvaśabdānāṃ śabdāc ca na pṛthaktataḥ | apṛthaktvepi saṃbandhas tayor jīvātmanor iva || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Abhyankar, 309).</item>
             </list>             </list>