User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
Last revisionBoth sides next revision
wiki:dravyasamuddesa:00-edition [2017/05/28 10:04] – [Edit this section] chuckwiki:dravyasamuddesa:00-edition [2021/06/04 16:09] – test chuck
Line 8: Line 8:
             <editor>Charles Li</editor>             <editor>Charles Li</editor>
         </titleStmt>         </titleStmt>
-        <!--publicationStmt> +        <publicationStmt> 
-            <date calendar="Gregorian">2016</date>+            <date calendar="Gregorian">2018</date>
             <publisher></publisher>             <publisher></publisher>
-            <pubPlace>Cambridge</pubPlace> +            <pubPlace>Cambridge </pubPlace> 
-        </publicationStmt-->+        </publicationStmt>
         <sourceDesc>         <sourceDesc>
  
-            <msDesc xml:id="Sanskrit" xml:lang="en">+            <msDesc xml:lang="en">
                 <msIdentifier>                 <msIdentifier>
                     <idno type="siglum">L<sup>Ed</sup></idno>                     <idno type="siglum">L<sup>Ed</sup></idno>
Line 25: Line 25:
                     <msItem n="1" defective="false">                     <msItem n="1" defective="false">
  
-                        <author+                        <author xml:lang="sa" role="author">Bhartṛhari</author> 
-                            <persName xml:lang="sa" role="author">Bhartṛhari</persName> +                        <author xml:lang="sa" role="commentator">Helārāja</author>
-                        </author> +
-                        <author+
-                            <persName xml:lang="sa" role="commentator">Helārāja</persName> +
-                        </author>+
  
-                        <title xml:lang="san">Dravyasamuddeśa</title> +                        <title xml:lang="sa">Dravyasamuddeśa</title> 
-                        <title xml:lang="san" type="commentary">Prakīrṇaprakāśa</title+                        <title xml:lang="sa" type="commentary">Prakīrṇaprakāśa</title>
- +
-                        <incipit xml:lang="san"></incipit> +
- +
-                        <explicit xml:lang="san"></explicit>+
  
                         <textLang mainLang="sa-Latn" >Sanskrit in IAST transliteration.</textLang>                         <textLang mainLang="sa-Latn" >Sanskrit in IAST transliteration.</textLang>
Line 45: Line 37:
  
                 <physDesc>                 <physDesc>
-                    <objectDesc form="book">+                    <objectDesc form="xml">
                         <supportDesc material="digital">                         <supportDesc material="digital">
                             <extent>                              <extent> 
-                                <dimensions type="leaf" unit="cm"> +                                <measure quantity="18" unit="verses">With commentary.</measure>
-                                    <height></height> +
-                                    <width></width> +
-                                </dimensions> +
-                                <dimensions type="written" unit="cm"> +
-                                    <height></height> +
-                                    <width atLeast="27" atMost="29"></width> +
-                                </dimensions>+
                             </extent>                             </extent>
- 
-                            <foliation n="1" type="original"></foliation> 
- 
-                            <condition> 
-                            </condition> 
                         </supportDesc>                         </supportDesc>
- 
-                       <layoutDesc> 
-                            <desc></desc> 
-                            <layout columns="1" ruledLines="X"> 
-                                <dimensions type="akṣara" unit="mm"> 
-                                    <height></height> 
-                                </dimensions> 
-                                <dimensions type="interlinear space" unit="mm"> 
-                                    <height></height> 
-                                </dimensions> 
-                            </layout> 
-                       </layoutDesc> 
                     </objectDesc>                     </objectDesc>
-                     
-                    <bindingDesc> 
-                        <desc></desc> 
-                    </bindingDesc> 
                 </physDesc>                 </physDesc>
  
                 <history>                 <history>
                     <origin>                     <origin>
-                        <date calendar="Gregorian" when="2016">2016 CE</date>+                        <origDate calendar="Gregorian" when="2018">2018 CE</origDate>
                         <origPlace>United Kingdom</origPlace>                         <origPlace>United Kingdom</origPlace>
                     </origin>                     </origin>
Line 102: Line 66:
         <stemma format="newick">((O,(L,(G1,G2))),(KEd,(D,(A,(K,V)))),((M,P),((LEd,(ŚEd,IEd)),(H,(T,CT)))));</stemma>         <stemma format="newick">((O,(L,(G1,G2))),(KEd,(D,(A,(K,V)))),((M,P),((LEd,(ŚEd,IEd)),(H,(T,CT)))));</stemma>
         <stemma format="nexml">         <stemma format="nexml">
-        <nex:nexml xmlns="http://www.nexml.org/2009" xsi:schemaLocation="http://www.nexml.org/2009 http://www.nexml.org/2009/nexml.xsd" xmlns:xsi="http://www.w3.org/2001/XMLSchema-instance" version="0.9" xmlns:map="http://phylomap.org/terms.owl#" xmlns:dc="http://purl.org/dc/elements/1.1/" xmlns:xsd="http://www.w3.org/2001/XMLSchema#" xmlns:xml="http://www.w3.org/XML/1998/namespace" xmlns:nex="http://www.nexml.org/2009" generator="Bio::Phylo::Project v.0.58" xmlns:rdf="http://www.w3.org/1999/02/22-rdf-syntax-ns#"><otus id="os37">+        <!--nex:nexml xmlns="http://www.nexml.org/2009" xsi:schemaLocation="http://www.nexml.org/2009 http://www.nexml.org/2009/nexml.xsd" xmlns:xsi="http://www.w3.org/2001/XMLSchema-instance" version="0.9" xmlns:map="http://phylomap.org/terms.owl#" xmlns:dc="http://purl.org/dc/elements/1.1/" xmlns:xsd="http://www.w3.org/2001/XMLSchema#" xmlns:xml="http://www.w3.org/XML/1998/namespace" xmlns:nex="http://www.nexml.org/2009" generator="Bio::Phylo::Project v.0.58" xmlns:rdf="http://www.w3.org/1999/02/22-rdf-syntax-ns#"><otus id="os37">
 <otu label="A" id="ou46"/> <otu label="A" id="ou46"/>
 <otu id="ou54" label="CT"/> <otu id="ou54" label="CT"/>
Line 183: Line 147:
 <edge source="ne29" id="edge31" target="ne31"/> <edge source="ne29" id="edge31" target="ne31"/>
 <edge target="ne35" source="ne34" id="edge35"/> <edge target="ne35" source="ne34" id="edge35"/>
-<edge source="ne34" id="edge36" target="ne36"/></tree></trees></nex:nexml> +<edge source="ne34" id="edge36" target="ne36"/></tree></trees></nex:nexml--
-        </stemma>+ 
 +<!-- tree with branch lengths --> 
 +<!--nex:nexml xmlns:dc="http://purl.org/dc/elements/1.1/" xmlns:xsd="http://www.w3.org/2001/XMLSchema#" version="0.9" xmlns:map="http://phylomap.org/terms.owl#" xmlns:rdf="http://www.w3.org/1999/02/22-rdf-syntax-ns#" xsi:schemaLocation="http://www.nexml.org/2009 http://www.nexml.org/2009/nexml.xsd" xmlns:xsi="http://www.w3.org/2001/XMLSchema-instance" generator="Bio::Phylo::Project v.0.58" xmlns:xml="http://www.w3.org/XML/1998/namespace" xmlns:nex="http://www.nexml.org/2009" xmlns="http://www.nexml.org/2009"><otus id="os37"> 
 +<otu label="A" id="ou50"/> 
 +<otu id="ou54" label="CT"/> 
 +<otu id="ou46" label="D"/> 
 +<otu id="ou38" label="G1"/> 
 +<otu id="ou39" label="G2"/> 
 +<otu id="ou48" label="H"/> 
 +<otu label="IEd" id="ou52"/> 
 +<otu id="ou44" label="K"/> 
 +<otu label="KEd" id="ou49"/> 
 +<otu id="ou40" label="L"/> 
 +<otu label="LEd" id="ou47"/> 
 +<otu label="M" id="ou42"/> 
 +<otu label="O" id="ou41"/> 
 +<otu id="ou43" label="P"/> 
 +<otu label="ŚEd" id="ou51"/> 
 +<otu id="ou53" label="T"/> 
 +<otu label="V" id="ou45"/></otus><trees id="ts2" otus="os37"> 
 +<tree id="te4" xsi:type="nex:FloatTree" label="&apos;NJ&apos;"> 
 +<node root="true" id="ne5"/> 
 +<node label="G1" otu="ou38" id="ne6"/> 
 +<node id="ne7" label="G2" otu="ou39"/> 
 +<node id="ne8"/> 
 +<node label="L" otu="ou40" id="ne9"/> 
 +<node id="ne10"/> 
 +<node otu="ou41" label="O" id="ne11"/> 
 +<node id="ne12"/> 
 +<node id="ne13"/> 
 +<node id="ne28"/> 
 +<node id="ne14"/> 
 +<node id="ne25"/> 
 +<node id="ne29"/> 
 +<node id="ne32"/> 
 +<node id="ne15"/> 
 +<node id="ne20"/> 
 +<node id="ne26" label="M" otu="ou42"/> 
 +<node otu="ou43" label="P" id="ne27"/> 
 +<node label="K" otu="ou44" id="ne30"/> 
 +<node id="ne31" label="V" otu="ou45"/> 
 +<node id="ne33"/> 
 +<node id="ne36" otu="ou46" label="D"/> 
 +<node id="ne16" label="LEd" otu="ou47"/> 
 +<node id="ne17"/> 
 +<node id="ne21" label="H" otu="ou48"/> 
 +<node id="ne22"/> 
 +<node label="KEd" otu="ou49" id="ne34"/> 
 +<node otu="ou50" label="A" id="ne35"/> 
 +<node id="ne18" label="ŚEd" otu="ou51"/> 
 +<node id="ne19" otu="ou52" label="IEd"/> 
 +<node label="T" otu="ou53" id="ne23"/> 
 +<node id="ne24" label="CT" otu="ou54"/> 
 +<edge id="edge6" target="ne6" length="0.0019942326" source="ne5"/> 
 +<edge id="edge7" target="ne7" length="0.0" source="ne5"/> 
 +<edge length="0.03504755" source="ne5" id="edge8" target="ne8"/> 
 +<edge target="ne9" id="edge9" length="0.008698954" source="ne8"/> 
 +<edge id="edge10" target="ne10" length="0.0018340953" source="ne8"/> 
 +<edge length="0.006063414" source="ne10" id="edge11" target="ne11"/> 
 +<edge id="edge12" target="ne12" source="ne10" length="0.0041254354"/> 
 +<edge length="0.0026605946" source="ne12" id="edge13" target="ne13"/> 
 +<edge id="edge28" target="ne28" length="0.0019849064" source="ne12"/> 
 +<edge target="ne14" id="edge14" source="ne13" length="0.0023121694"/> 
 +<edge source="ne13" length="0.016024848" target="ne25" id="edge25"/> 
 +<edge target="ne29" id="edge29" source="ne28" length="0.0101192305"/> 
 +<edge id="edge32" target="ne32" length="1.1384383E-4" source="ne28"/> 
 +<edge target="ne15" id="edge15" length="0.0018298231" source="ne14"/> 
 +<edge target="ne20" id="edge20" source="ne14" length="0.0015890087"/> 
 +<edge id="edge26" target="ne26" source="ne25" length="9.547547E-4"/> 
 +<edge source="ne25" length="0.008996702" id="edge27" target="ne27"/> 
 +<edge id="edge30" target="ne30" length="6.795082E-4" source="ne29"/> 
 +<edge length="0.0023552992" source="ne29" id="edge31" target="ne31"/> 
 +<edge length="4.3088227E-4" source="ne32" id="edge33" target="ne33"/> 
 +<edge id="edge36" target="ne36" length="0.0011499984" source="ne32"/> 
 +<edge id="edge16" target="ne16" source="ne15" length="0.0016101459"/> 
 +<edge length="0.0017294337" source="ne15" id="edge17" target="ne17"/> 
 +<edge target="ne21" id="edge21" source="ne20" length="0.012950887"/> 
 +<edge target="ne22" id="edge22" source="ne20" length="0.0028139213"/> 
 +<edge target="ne34" id="edge34" length="0.0027897127" source="ne33"/> 
 +<edge length="0.008893515" source="ne33" id="edge35" target="ne35"/> 
 +<edge id="edge18" target="ne18" source="ne17" length="5.9591973E-4"/> 
 +<edge id="edge19" target="ne19" length="2.972564E-4" source="ne17"/> 
 +<edge length="0.0032703872" source="ne22" id="edge23" target="ne23"/> 
 +<edge id="edge24" target="ne24" length="0.0062346933" source="ne22"/></tree></trees></nex:nexml--> 
 + 
 +<!-- tree with Gv --> 
 +<nex:nexml xmlns:xml="http://www.w3.org/XML/1998/namespace" xmlns:dc="http://purl.org/dc/elements/1.1/" xmlns:nex="http://www.nexml.org/2009" xmlns:rdf="http://www.w3.org/1999/02/22-rdf-syntax-ns#" generator="Bio::Phylo::Project v.0.58" xmlns="http://www.nexml.org/2009" xsi:schemaLocation="http://www.nexml.org/2009 http://www.nexml.org/2009/nexml.xsd" version="0.9" xmlns:map="http://phylomap.org/terms.owl#" xmlns:xsi="http://www.w3.org/2001/XMLSchema-instance" xmlns:xsd="http://www.w3.org/2001/XMLSchema#"><otus id="os39"> 
 +<otu label="A" id="ou53"/> 
 +<otu label="CT" id="ou57"/> 
 +<otu id="ou45" label="D"/> 
 +<otu label="G1" id="ou40"/> 
 +<otu label="G2" id="ou41"/> 
 +<otu id="ou51" label="GV"/> 
 +<otu label="H" id="ou49"/> 
 +<otu label="IEd" id="ou55"/> 
 +<otu id="ou46" label="K"/> 
 +<otu label="KEd" id="ou52"/> 
 +<otu id="ou42" label="L"/> 
 +<otu id="ou48" label="LEd"/> 
 +<otu label="M" id="ou44"/> 
 +<otu label="O" id="ou43"/> 
 +<otu id="ou50" label="P"/> 
 +<otu id="ou54" label="ŚEd"/> 
 +<otu id="ou56" label="T"/> 
 +<otu id="ou47" label="V"/></otus><trees id="ts2" otus="os39"> 
 +<tree xsi:type="nex:FloatTree" id="te4" label="&apos;NJ&apos;"> 
 +<node root="true" id="ne5"/> 
 +<node id="ne6" label="G1" otu="ou40"/> 
 +<node id="ne7" otu="ou41" label="G2"/> 
 +<node id="ne8"/> 
 +<node label="L" otu="ou42" id="ne9"/> 
 +<node id="ne10"/> 
 +<node id="ne11" otu="ou43" label="O"/> 
 +<node id="ne12"/> 
 +<node id="ne13"/> 
 +<node id="ne30"/> 
 +<node id="ne14"/> 
 +<node id="ne25"/> 
 +<node id="ne31"/> 
 +<node id="ne36"/> 
 +<node id="ne15"/> 
 +<node id="ne20"/> 
 +<node id="ne26" label="M" otu="ou44"/> 
 +<node id="ne27"/> 
 +<node id="ne32"/> 
 +<node id="ne35" otu="ou45" label="D"/> 
 +<node otu="ou46" label="K" id="ne37"/> 
 +<node id="ne38" otu="ou47" label="V"/> 
 +<node label="LEd" otu="ou48" id="ne16"/> 
 +<node id="ne17"/> 
 +<node id="ne21" otu="ou49" label="H"/> 
 +<node id="ne22"/> 
 +<node id="ne28" otu="ou50" label="P"/> 
 +<node id="ne29" otu="ou51" label="GV"/> 
 +<node id="ne33" otu="ou52" label="KEd"/> 
 +<node id="ne34" otu="ou53" label="A"/> 
 +<node otu="ou54" label="ŚEd" id="ne18"/> 
 +<node id="ne19" label="IEd" otu="ou55"/> 
 +<node otu="ou56" label="T" id="ne23"/> 
 +<node id="ne24" label="CT" otu="ou57"/> 
 +<edge length="0.0019817243" target="ne6" source="ne5" id="edge6"/> 
 +<edge length="0.0" target="ne7" source="ne5" id="edge7"/> 
 +<edge source="ne5" length="0.03505176" target="ne8" id="edge8"/> 
 +<edge id="edge9" target="ne9" length="0.008599509" source="ne8"/> 
 +<edge id="edge10" source="ne8" target="ne10" length="0.0018776999"/> 
 +<edge id="edge11" target="ne11" length="0.005985768" source="ne10"/> 
 +<edge id="edge12" length="0.0041939933" target="ne12" source="ne10"/> 
 +<edge id="edge13" length="0.0028189274" target="ne13" source="ne12"/> 
 +<edge id="edge30" source="ne12" target="ne30" length="0.0018811234"/> 
 +<edge target="ne14" length="0.002351993" source="ne13" id="edge14"/> 
 +<edge id="edge25" source="ne13" target="ne25" length="0.016651468"/> 
 +<edge id="edge31" source="ne30" target="ne31" length="2.1022733E-4"/> 
 +<edge target="ne36" length="0.010063942" source="ne30" id="edge36"/> 
 +<edge source="ne14" target="ne15" length="0.0010017393" id="edge15"/> 
 +<edge id="edge20" source="ne14" target="ne20" length="0.001420391"/> 
 +<edge target="ne26" length="3.8144205E-4" source="ne25" id="edge26"/> 
 +<edge id="edge27" source="ne25" target="ne27" length="0.0074464907"/> 
 +<edge id="edge32" source="ne31" length="4.2246864E-4" target="ne32"/> 
 +<edge id="edge35" length="0.0011485753" target="ne35" source="ne31"/> 
 +<edge id="edge37" source="ne36" target="ne37" length="6.798557E-4"/> 
 +<edge source="ne36" length="0.0023401752" target="ne38" id="edge38"/> 
 +<edge id="edge16" source="ne15" target="ne16" length="0.002125951"/> 
 +<edge source="ne15" target="ne17" length="0.0022701435" id="edge17"/> 
 +<edge source="ne20" length="0.012951022" target="ne21" id="edge21"/> 
 +<edge id="edge22" length="0.0026504274" target="ne22" source="ne20"/> 
 +<edge source="ne27" target="ne28" length="8.383856E-4" id="edge28"/> 
 +<edge source="ne27" length="0.004814785" target="ne29" id="edge29"/> 
 +<edge length="0.0027425075" target="ne33" source="ne32" id="edge33"/> 
 +<edge length="0.008887491" target="ne34" source="ne32" id="edge34"/> 
 +<edge length="5.9089134E-4" target="ne18" source="ne17" id="edge18"/> 
 +<edge id="edge19" source="ne17" length="2.9794485E-4" target="ne19"/> 
 +<edge id="edge23" length="0.0034014764" target="ne23" source="ne22"/> 
 +<edge source="ne22" target="ne24" length="0.0062095076" id="edge24"/></tree></trees></nex:nexml>        </stemma>
     </xenoData>     </xenoData>
 </teiHeader> </teiHeader>
Line 194: Line 330:
             <div1 n="1" type="commentary">             <div1 n="1" type="commentary">
             <p xml:id="c3.2.1-0">             <p xml:id="c3.2.1-0">
-jātir vā dravyaṃ vā padārthāv ity uktam | tatra vājapyāyanadarśanena jātiṃ viśeṣaṇabhūtāṃ padārthaṃ vyavasthāpya vyāḍidarśanena viśeṣyarūpaṃ dravyam api padārthaṃ vyavasthāpayituṃ yathādarśanaṃ tad eva paryāyāntarair uddiśati | +jātir vā dravyaṃ vā padārthāv ity uktam<anchor n="c3.2.1-0-n1"/> | tatra vājapyāyanadarśanena<anchor n="c3.2.1-0-n2"/> jātiṃ viśeṣaṇabhūtāṃ padārthaṃ vyavasthāpya vyāḍidarśanena<anchor n="c3.2.1-0-n3"/> viśeṣyabhūta<anchor n="c3.2.1-0-n4"/> dravyam api padārthaṃ vyavasthāpayituṃ yathādarśanaṃ tad eva paryāyāntarair uddiśati |
 </p> </p>
             <div2 xml:id="c3.2.1-0-app" target="#c3.2.1-0" type="apparatus">             <div2 xml:id="c3.2.1-0-app" target="#c3.2.1-0" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">padārthānām apoddhāre jātir vā dravyam eva vā | padārthau sarvaśabdānāṃ nityāv evopavarṇitau ||</quote><title xml:lang="sa">Jātisamuddeśa</title>(ed. Subramania Iyer, III, i, 8).</item> +                    <item target="#c3.2.1-0-n1"><quote xml:lang="sa">padārthānām apoddhāre jātir vā dravyam eva vā | padārthau sarvaśabdānāṃ nityāv evopavarṇitau ||</quote> (<title xml:lang="sa">Jātisamuddeśa</title> 2ed. Subramania Iyer, III, i, 8).</item> 
-                                      <item><quote xml:lang="sa">ākṛtyabhidhānād vaikam vibhaktau vājapyāyanaḥ</quote><title xml:lang="sa">Vārttika</title> 34 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64 (ed. Kielhorn, I, 242).</item>+                                      <item target="#c3.2.1-0-n2"><quote xml:lang="sa">ākṛtyabhidhānād vaikam vibhaktau vājapyāyanaḥ</quote> (<title xml:lang="sa">Vārttika</title> 34 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64ed. Kielhorn, I, 242).</item>
                                      
-                  <item><quote xml:lang="sa">dravyābhidhānaṃ vyāḍiḥ</quote><title xml:lang="sa">Vārttika</title> 45 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64 (ed. Kielhorn, I, 244).</item>+                  <item target="#c3.2.1-0-n3"><quote xml:lang="sa">dravyābhidhānaṃ vyāḍiḥ</quote> (<title xml:lang="sa">Vārttika</title> 45 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64ed. Kielhorn, I, 244).</item>
                 </list>                 </list>
                 <list type="parallels">                 <list type="parallels">
-  <item><quote xml:lang="sa">jātir vā dravyaṃ vety evam ukta iti</quote><title xml:lang="sa">Ṭīkā</title> ad <title xml:lang="sa">Vākyapadīya</title> 2.79 (ed. Subramania Iyer, II, 39).</item>                   +                    <item target="#c3.2.1-0-n1"><quote xml:lang="sa">jātir vā dravyaṃ vety evam ukta iti</quote> (<title xml:lang="sa">Ṭīkā</title> ad <title xml:lang="sa">Vākyapadīya</title> 2.79ed. Subramania Iyer, II, 39).</item> 
-<item><quote xml:lang="sa">tatra vyāḍimate bhedo vākyārthaḥ, padavācyānāṃ dravyāṇāṃ dravyāntaranivṛttitātparyeṇābhidheyatvāt | jātivādino vājapyāyanasya tu mate saṃsargo vākyārthaḥ, samānyānāṃ padārthānāṃ saṃśleṣamātrarūpatvād vākyārthasya |</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title>(ed. Subramania Iyer, III, i, 15).</item> +                    <item target="#c3.2.1-0-n1"><quote xml:lang="sa">tatra vyāḍimate bhedo vākyārthaḥ, padavācyānāṃ dravyāṇāṃ dravyāntaranivṛttitātparyeṇābhidheyatvāt | jātivādino vājapyāyanasya tu mate saṃsargo vākyārthaḥ, samānyānāṃ padārthānāṃ saṃśleṣamātrarūpatvād vākyārthasya</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 5ed. Subramania Iyer, III, i, 15).</item> 
-                  <item><quote xml:lang="sa">guṇo jātir vā viśeṣaṇam idaṃ dravyaṃ viśeṣyam iti</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 92-93 (ed. Subramania Iyer, III, ii, 196).</item> +                    <item target="#c3.2.1-0-n4"><quote xml:lang="sa">guṇo jātir vā viśeṣaṇam idaṃ dravyaṃ viśeṣyam iti</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 92-93ed. Subramania Iyer, III, ii, 196).</item> 
-        <item><quote xml:lang="sa">tathā ca jātyādir api viśeṣyatvena ced_ vivakṣitas tadā dravyam iti tīrthāntarīyadravyalakṣaṇānādarāt_ vyāḍidarśanena sārvatrikī dravyapadārthavyavasthā siddhyati | yathā vājapyāyanadarśane jātir anvitapratyayanimittaṃ sarvaśabdānām arthaḥ |</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Bhuyodravyasamuddeśa</title>(ed. Subramania Iyer, III, i, 188).</item> +        <item target="#c3.2.1-0-n4"><quote xml:lang="sa">tathā ca jātyādir api viśeṣyatvena ced_ vivakṣitas tadā dravyam iti tīrthāntarīyadravyalakṣaṇānādarāt_ vyāḍidarśanena sārvatrikī dravyapadārthavyavasthā siddhyati | yathā vājapyāyanadarśane jātir anvitapratyayanimittaṃ sarvaśabdānām arthaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Bhūyodravyasamuddeśa</title> 3ed. Subramania Iyer, III, i, 188).</item> 
-                  <item><quote xml:lang="sa">jātiśabdārthavācino vājapyāyanasya mate gavādayaḥ śabdā bhinnadravyasamavetajātim abhidadhati.... dravyapadārthavādivyāḍinaye śabdasya vyaktir evābhidheyatayā pratibhāsate | jātis tūpalakṣaṇatayeti nānantyādidoṣāvakāśaḥ | pāṇinyācāryasyobhayaṃ saṃmatam</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 307-308).</item>+                  <item target="#c3.2.1-0-n2"><quote xml:lang="sa">jātiśabdārthavācino vājapyāyanasya mate gavādayaḥ śabdā bhinnadravyasamavetajātim abhidadhati.... dravyapadārthavādivyāḍinaye śabdasya vyaktir evābhidheyatayā pratibhāsate | jātis tūpalakṣaṇatayeti nānantyādidoṣāvakāśaḥ | pāṇinyācāryasyobhayaṃ saṃmatam</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 307-308).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <lg type="verse" id="3.2.1" xml:id="v3.2.1">             <lg type="verse" id="3.2.1" xml:id="v3.2.1">
-                <l>ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api |</l>+                <l>ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api |<anchor n="v3.2.1-n1"/></l>
                 <l>dravyam ity asya paryāyās tac ca nityam iti smṛtam || 1 ||</l>                 <l>dravyam ity asya paryāyās tac ca nityam iti smṛtam || 1 ||</l>
                          
Line 219: Line 355:
             <div2 xml:id="v3.2.1-app" target="#v3.2.1" type="apparatus">             <div2 xml:id="v3.2.1-app" target="#v3.2.1" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa"><lg>+                    <item target="#v3.2.1-n1"><quote xml:lang="sa"><lg>
                       <l>hetupratyayasaṃbhūtā paratantrā ca saṃvṛtiḥ |</l>                       <l>hetupratyayasaṃbhūtā paratantrā ca saṃvṛtiḥ |</l>
                       <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l>                        <l>paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||</l> 
                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>                       <l>svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |</l>
-                      <l>nāsti vai kalpito bhāvo paratantra<sic>s na</sic> vidyate ||</l></lg></quote> <title xml:lang="sa">Acintyastava</title> 44-45 (ed. Tola &amp; Dragonetti, 18). Lindtner (154reads <quote xml:lang="sa">tu vidyate</quote>.</item>+                      <l>nāsti vai kalpito bhāvaḥ paratantras tu vidyate ||</l></lg></quote> (<title xml:lang="sa">Acintyastava</title> 44-45ed. Tsuda, 50). Lindtner (154) also reads <quote xml:lang="sa">tu vidyate</quote>, while Tola &amp; Dragonetti, following Tibetan sources, read <quote>na vidyate</quote> (18). Both Lindtner and Tola &amp; Dragonetti read <quote xml:lang="sa">bhāvo</quote>, indicating an elided <quote xml:lang="sa">aparatantras</quote> following it; however, this seems to be a typo, since they translate it as <quote xml:lang="en">relative</quote> (155and <quote xml:lang="en">dependent</quote> (33), respectively.</item>
                 </list>                 </list>
 <list type="testimonia"> <list type="testimonia">
-  <item><quote xml:lang="sa">nanu sūtre <hi rend="boldface">‘svātmani’</hi> iti śuddham upāttam, vṛttau tu <hi rend="boldface">‘sarveṣām’</hi> iti saṃbandhipadaṃ yad uktam, tat_ kuta ānīyeti āśaṅkamāna āha <hi rend="boldface">‘sva’</hi> iti | ātmaśabdo 'pi yady api ‘ātmā vastu svabhāvaś ca....................|’ iti dṛṣṭyā svabhāvavācī saṃbandhiśabdaḥ, tathāpi vaiśeṣikādidṛśi svatantra eva ātmapadārtha iti śaṅketāpi; svaśabdopādāne tu svabhāvavacanatā asya gamyate</quote><title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title> (ed. Kaul Shāstrī, I, 41).</item>+  <item target="#v3.2.1-n1"><quote xml:lang="sa">nanu sūtre <hi rend="boldface">‘svātmani’</hi> iti śuddham upāttam, vṛttau tu <hi rend="boldface">‘sarveṣām’</hi> iti saṃbandhipadaṃ yad uktam, tat_ kuta ānīyeti āśaṅkamāna āha <hi rend="boldface">‘sva’</hi> iti | ātmaśabdo 'pi yady api ‘ātmā vastu svabhāvaś ca....................|’ iti dṛṣṭyā svabhāvavācī saṃbandhiśabdaḥ, tathāpi vaiśeṣikādidṛśi svatantra eva ātmapadārtha iti śaṅketāpi; svaśabdopādāne tu svabhāvavacanatā asya gamyate</quote> (<title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title>ed. Kaul Śāstrī, I, 41).</item>
  
-  <item><quote xml:lang="sa">nanu ātmaśabda eva ‘ātmā vastu svabhāvaś ca................|’ iti sthityā svabhāvavācī vyākhyāyiṣyate kiṃ svagrahaṇena iti | āha <hi rend="boldface">‘svaśabdaḥ’</hi> iti</quote><title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title> (ed. Kaul Shāstrī, I, 47-48).</item>+  <item target="#v3.2.1-n1"><quote xml:lang="sa">nanu ātmaśabda eva ‘ātmā vastu svabhāvaś ca................|’ iti sthityā svabhāvavācī vyākhyāyiṣyate kiṃ svagrahaṇena iti | āha <hi rend="boldface">‘svaśabdaḥ’</hi> iti</quote> (<title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title>ed. Kaul Śāstrī, I, 47-48).</item>
  
-  <item><quote xml:lang="sa"> <hi rend="boldface">‘vastu’</hi> iti pradhānaṃ dravyam.... yathā pūrvam uktaṃ ‘kiñcit_ vastu bhavati |’ iti ‘ātmā vastu svabhāvaś ca śarīram |’ iti ca</quote><title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title> (ed. Kaul Shāstrī, III, 78-79).</item>+  <item target="#v3.2.1-n1"><quote xml:lang="sa"> <hi rend="boldface">‘vastu’</hi> iti pradhānaṃ dravyam.... yathā pūrvam uktaṃ ‘kiñcit_ vastu bhavati |’ iti ‘ātmā vastu svabhāvaś ca śarīram |’ iti ca</quote> (<title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title>ed. Kaul Śāstrī, III, 78-79).</item>
  
 </list>             </list>            
Line 236: Line 372:
 </div2> </div2>
 <p xml:id="c3.2.1-1"> <p xml:id="c3.2.1-1">
-ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca | tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati +ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti<anchor n="c3.2.1-1-n1"/> dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca |<anchor n="c3.2.1-1-n2"/> tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati― «vastūpalakṣaṇaṃ yatre»tyādinā<anchor n="c3.2.1-1-n3"/> | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | 
-<lg type="quote"> +
-  <l> +
-    ‘vastūpalakṣaṇaṃ yatra...’ +
-    </l> +
-  </lg> +
-ityādinā | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti | +
 </p> </p>
             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">             <div2 xml:id="c3.2.1-1-app" target="#c3.2.1-1" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                  <item><quote xml:lang="sa">tatraikeṣāṃ mādhuryādayo 'tyantam anabhidhīyamānā guḍādibhiḥ śabdaiḥ tām arthān [sajante] iti</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābāṣya Paspaśāhnika</title> (ed. Bronkhorst, I, 15).+                  <item target="#c3.2.1-1-n1"><quote xml:lang="sa">tatraikeṣāṃ mādhuryādayo 'tyantam anabhidhīyamānā guḍādibhiḥ śabdaiḥ tām arthān [sajante] iti</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābāṣya Paspaśāhnika</title>ed. Bronkhorst, I, 15).
                   </item>                   </item>
-                  <item><quote xml:lang="sa">nityatā cāpi dvividhā | vyavahārāśrayā paramārthāśrayā ca | ....dravye 'pi padārthe vyavahāranityatā</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābāṣya Paspaśāhnika</title> (ed. Bronkhorst, I, 17-18).+                  <item target="#c3.2.1-1-n2"><quote xml:lang="sa">nityatā cāpi dvividhā | vyavahārāśrayā paramārthāśrayā ca | ....dravye 'pi padārthe vyavahāranityatā</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābāṣya Paspaśāhnika</title>ed. Bronkhorst, I, 17-18).
                   </item>                                     </item>                  
-                    <item><quote xml:lang="sa">vastūpalakṣaṇaṃ yatra sarvanāma prayujyate | dravyam ity ucyate so 'rtho bhedyatvena vivakṣitaḥ ||</quote> <title xml:lang="sa">Bhūyodravyasamuddeśa</title>(ed. Subramania Iyer, III, i, 187).</item>  +                    <item target="#c3.2.1-1-n3"><quote xml:lang="sa">vastūpalakṣaṇaṃ yatra sarvanāma prayujyate | dravyam ity ucyate so 'rtho bhedyatvena vivakṣitaḥ ||</quote> (<title xml:lang="sa">Bhūyodravyasamuddeśa</title> 3ed. Subramania Iyer, III, i, 187).</item>  
                 </list>                 </list>
                 <list type="parallels">                 <list type="parallels">
-                  <item><quote xml:lang="sa">darśanād yathā guḍam upalabhya mādhuryam indriyāntaraviṣayaṃ pratipadyate | śravaṇād yathā guḍaśabdaṃ śrutvā mādhuryam aśabdakaṃ pratipadyata iti</quote><title xml:lang="sa">Yuktidīpikā</title> ad <title xml:lang="sa">Sāṅkhyakārikā</title>(ed. Wezler &amp; Motegi, I, 73).</item> +                  <item target="#c3.2.1-1-n1"><quote xml:lang="sa">darśanād yathā guḍam upalabhya mādhuryam indriyāntaraviṣayaṃ pratipadyate | śravaṇād yathā guḍaśabdaṃ śrutvā mādhuryam aśabdakaṃ pratipadyata iti</quote> (<title xml:lang="sa">Yuktidīpikā</title> ad <title xml:lang="sa">Sāṅkhyakārikā</title> 4ed. Wezler &amp; Motegi, I, 73).</item> 
-                  <item><quote xml:lang="sa">yadā tu nābhidhīyate dravyam, tadānabhidhīyamānam abhidhīyamānāyā jāter guḍaśabda iva mādhuryāder bhedakam ity ātmādhāraliṅgasaṃkhyopahāreṇopakāritvād guṇa iti yujyate vaktum</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 336 (ed. Subramania Iyer, III, ii, 305).</item> +                  <item target="#c3.2.1-1-n1"><quote xml:lang="sa">yadā tu nābhidhīyate dravyam, tadānabhidhīyamānam abhidhīyamānāyā jāter guḍaśabda iva mādhuryāder bhedakam ity ātmādhāraliṅgasaṃkhyopahāreṇopakāritvād guṇa iti yujyate vaktum</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 336ed. Subramania Iyer, III, ii, 305).</item> 
-                  <item><quote xml:lang="sa">na caitad vācyaṃ vākyasyaiva pratyāyakatvaṃ na padānāṃ, yato yathā guḍaśabdo guḍadravyam abhidhatte tathā pratyāyayaty api tadavinābhāvi mādhuryam</quote><title xml:lang="sa">Śṛṅgāraprakāśa</title>(ed. Raghavan, I, 345).</item>+                  <item target="#c3.2.1-1-n1"><quote xml:lang="sa">na caitad vācyaṃ vākyasyaiva pratyāyakatvaṃ na padānāṃ, yato yathā guḍaśabdo guḍadravyam abhidhatte tathā pratyāyayaty api tadavinābhāvi mādhuryam</quote> (<title xml:lang="sa">Śṛṅgāraprakāśa</title> 6ed. Raghavan, I, 345).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.1-2">             <p xml:id="c3.2.1-2">
-iha tu pāramārthikaṃ dravyaṃ nirūpyate | tathā hi ātmādvaitavādibhir <hi rend="boldface">ātma</hi>śabdena tad dravyam uktam | ātmaiva hy upādhibhinnaṃ pratibhāsamānaṃ dravyaṃ padānām arthaḥ’ iti teṣāṃ darśanam ihaiva vakṣyamāṇam |+iha tu pāramārthikaṃ dravyaṃ nirūpyate | tathā hy ātmādvaitavādibhir <hi rend="boldface">ātma</hi>śabdena tad dravyam uktam | ātmaiva hy upādhibhinnaṃ pratibhāsamānaṃ dravyaṃ padānām artha iti teṣāṃ darśanam ihaiva vakṣyamāṇam |
 </p> </p>
  
             <p xml:id="c3.2.1-3">             <p xml:id="c3.2.1-3">
-<hi rend="boldface">vastu</hi> svalakṣaṇam arthakriyākāri dravyam iti śākyair uktam |+<hi rend="boldface">vastu</hi> svalakṣaṇam arthakriyākāri<anchor n="c3.2.1-3-n1"/> dravyam iti śākyair uktam |
 </p> </p>
             <div2 xml:id="c3.2.1-3-app" target="#c3.2.1-3" type="apparatus">             <div2 xml:id="c3.2.1-3-app" target="#c3.2.1-3" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">yad arthakriyākāri tad eva vastv ity uktam</quote><title xml:lang="sa">Pramāṇavārttikasvavṛtti</title> (ed. Sankrityayana, 330).</item>+                    <item target="#c3.2.1-3-n1"><quote xml:lang="sa">yad arthakriyākāri tad eva vastv ity uktam</quote> (<title xml:lang="sa">Pramāṇavārttikasvavṛtti</title>ed. Sankrityayana, 330).</item>
                 </list>                 </list>
             </div2>             </div2>
  
             <p xml:id="c3.2.1-4">             <p xml:id="c3.2.1-4">
-<hi rend="boldface">svabhāva</hi> iti sattādvaitavādibhiḥ svabhāva ātmabhūtā satteti kṛtvā | tathā hi kramarūpopasaṃhāre sattaiva sattvam iti svasaṃbandhibhir upādhibhir upahitabhedā saiva dravyam |+<hi rend="boldface">svabhāva</hi> iti sattādvaitavādibhiḥ svabhāva ātmabhūtā satteti kṛtvā | tathā hi kramarūpopasaṃhāre sattaiva sattvam iti<anchor n="c3.2.1-4-n1"/> svasaṃbandhibhir upādhibhir upahitabhedā saiva dravyam |
 </p> </p>
             <div2 xml:id="c3.2.1-4-app" target="#c3.2.1-4" type="apparatus">             <div2 xml:id="c3.2.1-4-app" target="#c3.2.1-4" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu.... kramarūpasya saṃhāre tat sattvam iti kathyate</quote><title xml:lang="sa">Jātisamuddeśa</title> 33-35 (ed. Subramania Iyer, III, i, 42).</item>+                    <item target="#c3.2.1-4-n1"><quote xml:lang="sa">saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu.... kramarūpasya saṃhāre tat sattvam iti kathyate</quote> (<title xml:lang="sa">Jātisamuddeśa</title> 33-35ed. Subramania Iyer, III, i, 42).</item>
                 </list>                 </list>
                          
Line 283: Line 413:
  
             <p xml:id="c3.2.1-5">             <p xml:id="c3.2.1-5">
-prakṛter ekadeśaḥ cetanaḥ puruṣaḥ, taddvāreṇa śarīraśarīriṇor avyatirekā<hi rend="boldface">śarīraṃ</hi> dravyaṃ pradhānam eveti prākṛtikaiḥ, śarīram evaika ātmā yeṣāṃ, taiḥ śarīrātmabhir ucyate |+prakṛter ekadeśaḥ cetanaḥ puruṣaḥ,<anchor n="c3.2.1-5-n1"/> taddvāreṇa śarīraśarīriṇor avyatirekā<hi rend="boldface">charīraṃ</hi> dravyaṃ pradhānam eveti prākṛtikaiḥ,<anchor n="c3.2.1-5-n2"/> śarīram evaika ātmā<anchor n="c3.2.1-5-n3"/> yeṣāṃ, taiḥ śarīrātmabhir<anchor n="c3.2.1-5-n4"/> ucyate |
 </p> </p>
             <div2 xml:id="c3.2.1-5-app" target="#c3.2.1-5" type="apparatus">             <div2 xml:id="c3.2.1-5-app" target="#c3.2.1-5" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                  <item><quote xml:lang="sa">tasmāt tatsaṃyogād acetanaḥ cetanāvad iva liṅgam | guṇakartṛtve ca tathā karteva bhavaty udāsīnaḥ ||</quote><title xml:lang="sa">Sāṅkhyakārikā</title> 20 (ed. Sharma, 22).</item> +                  <item target="#c3.2.1-5-n1"><quote xml:lang="sa">tasmāt tatsaṃyogād acetanaḥ cetanāvad iva liṅgam | guṇakartṛtve ca tathā karteva bhavaty udāsīnaḥ ||</quote> (<title xml:lang="sa">Sāṅkhyakārikā</title> 20ed. Sharma, 22).</item> 
-                    <item><quote xml:lang="sa">tatra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ</quote><title xml:lang="sa">Sāṅkhyakārikā</title> 55ab (ed. Sharma, 50).</item> +                    <item target="#c3.2.1-5-n1"><quote xml:lang="sa">tatra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ</quote> (<title xml:lang="sa">Sāṅkhyakārikā</title> 55abed. Sharma, 50).</item> 
-                    <item><quote xml:lang="sa">atrocyate 'cetanaṃ pradhānaṃ cetanaḥ puruṣaḥ iti...</quote><title xml:lang="sa">Gauḍapādabhāṣya</title> ad <title xml:lang="sa">Sāṅkhyakārikā</title> 57 (ed. Sharma, 52).</item> +                    <item target="#c3.2.1-5-n1"><quote xml:lang="sa">atrocyate 'cetanaṃ pradhānaṃ cetanaḥ puruṣaḥ iti...</quote> (<title xml:lang="sa">Gauḍapādabhāṣya</title> ad <title xml:lang="sa">Sāṅkhyakārikā</title> 57ed. Sharma, 52).</item> 
-                  <item><quote xml:lang="sa">pratipakṣāḥ punas tasya puruṣeśāṇuvādinaḥ | vaināśikāḥ prākṛtikā vikārapuruṣās tathā</quote><title xml:lang="sa">Yuktidīpikā</title> (ed. Wezler &amp; Motegi, I, 2).</item> +                  <item target="#c3.2.1-5-n2"><quote xml:lang="sa">pratipakṣāḥ punas tasya puruṣeśāṇuvādinaḥ | vaināśikāḥ prākṛtikā vikārapuruṣās tathā</quote> (<title xml:lang="sa">Yuktidīpikā</title>ed. Wezler &amp; Motegi, I, 2).</item> 
-                  <item><quote xml:lang="sa">dvāv ātmanau | antarātmā śarīrātmā ca | antarātmā tat karma karoti yena śarīrātmā sukhaduḥkhe 'nubhavati | śarīrātmā tat karma karoti yenāntarātmā sukhaduḥkhe 'nubhavatīti</quote><title xml:lang="sa">Mahābhāṣya</title> (ed. Kielhorn, I, 292).+                  <item target="#c3.2.1-5-n4"><quote xml:lang="sa">dvāv ātmanau | antarātmā śarīrātmā ca | antarātmā tat karma karoti yena śarīrātmā sukhaduḥkhe 'nubhavati | śarīrātmā tat karma karoti yenāntarātmā sukhaduḥkhe 'nubhavatīti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 9 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.3.67, ed. Kielhorn, I, 292).
                   </item>                   </item>
 +                </list>
 +                <list type="parallels">
 +                    <item target="#c3.2.1-5-n3"><quote xml:lang="sa">deham evātmeti bārhaspatyāḥ</quote> (<title xml:lang="sa">Siddhitraya Ātmasiddhi</title>, ed. Ramanujacharya, 3).
 +                    </item>
 +                    <item target="#c3.2.1-5-n3"><quote xml:lang="sa">tac caitanyaviśiṣṭadeha evātmā</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha Cārvākadarśana</title>, ed. Abhyankar, 3).
 +                    </item>
                 </list>                 </list>
 </div2> </div2>
             <p xml:id="c3.2.1-6">             <p xml:id="c3.2.1-6">
-<hi rend="boldface">tattvam</hi> iti caturbhūtatattvavādibhiś cārvākair dravyam ucyate | pṛthivy āpas tejo vāyur iti tattvāni, tatsamudāye śarīrendriyaviṣayasaṃjñā iti vacanāt | tad evam etaiḥ paramārthata ekam eva vastūcyate |+<hi rend="boldface">tattvam</hi> iti caturbhūtatattvavādibhiś cārvākair dravyam ucyate | pṛthivy āpas tejo vāyur iti tattvāni,<anchor n="c3.2.1-6-n1"/> tatsamudāye śarīrendriyaviṣayasaṃjñeti vacanāt | tad evam etaiḥ paramārthata ekam eva vastūcyate |
 </p> </p>
 <div2 xml:id="c3.2.1-6-app" target="#c3.2.1-6" type="apparatus"> <div2 xml:id="c3.2.1-6-app" target="#c3.2.1-6" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                  <item><quote xml:lang="sa">pṛthivy āpas tejo vāyur iti tattvāni | tatsamudāye śarīrendriyaviṣayasaṃjñāḥ</quote><title xml:lang="en">Cārvāka Fragments</title> I.2-3 (Bhattacharya, 78).</item>+                  <item target="#c3.2.1-6-n1"><quote xml:lang="sa">pṛthivy āpas tejo vāyur iti tattvāni | tatsamudāye śarīrendriyaviṣayasaṃjñāḥ</quote> (<title xml:lang="en">Cārvāka Fragments</title> I.2-3Bhattacharya, 78).</item> 
 +                   <item target="#c3.2.1-6-n1"><quote xml:lang="sa">pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi </quote> (<title xml:lang="sa">Vaiśeṣikasūtra</title> 1.1.4, ed. Jambūvijayajī, 2).</item>
                 </list>                 </list>
 </div2> </div2>
  
             <p xml:id="c3.2.1-7">             <p xml:id="c3.2.1-7">
-<hi rend="boldface">dravyam ity asya</hi> iti | dravyaṃ nāma yaḥ padārthaḥ, tasyaita eva <hi rend="boldface">paryāyāḥ</hi> | eteṣām eva pāramārthikarūpābhidhāyitvāt | nānye ghaṭādiśabdāḥ | saty api tadabhidhāyitve vakṣyamāṇanayenātmādiśabdānām eva sarvatra ghaṭādāv avyāhataprasaratvam | tathā ca bhāṣyam— +<hi rend="boldface">dravyam ity asye</hi>ti | dravyaṃ nāma yaḥ padārthaḥ, tasyaita eva <hi rend="boldface">paryāyāḥ</hi> | eteṣām eva pāramārthikarūpābhidhāyitvāt | nānye ghaṭādiśabdāḥ | saty api tadabhidhāyitve vakṣyamāṇanayenātmādiśabdānām eva sarvatra ghaṭādāv avyāhataprasaratvam | tathā ca bhāṣyam— 
 <lg type="quote"> <lg type="quote">
-  <l>eko 'yam ātmā udakaṃ nāma’ iti</l>+  <l>eko 'yam ātmā udakaṃ nāma<anchor n="c3.2.1-7-n1"/></l>
   </lg>   </lg>
-atrātmaśabda udake prayujyamāno dravyavacanaḥ | ākṛtidvāreṇa cānye śabdā dravye vartante | ime tu tatparityāgena mukhyayā vṛttyeti viśeṣaḥ | +ity atrātmaśabda udake prayujyamāno dravyavacanaḥ | ākṛtidvāreṇa cānye śabdā dravye vartante | ime tu tatparityāgena mukhyayā vṛttyeti viśeṣaḥ | 
 <lg type="quote"> <lg type="quote">
-  <l>siddhe śabdārthasaṃbandhe</l>+  <l>siddhe śabdārthasaṃbandhe<anchor n="c3.2.1-7-n2"/></l>
   </lg>   </lg>
 ity atra ity atra
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    dravyaṃ nityam ākṛtir anyā cānyā ca bhavati+    dravyaṃ nityam ākṛtir anyā cānyā ca bhavati<anchor n="c3.2.1-7-n3"/>
     </l>     </l>
   </lg>   </lg>
-iti vadatā bhāṣyakāreṇa <hi rend="boldface">nityaṃ</hi> dravyaṃ smṛtam | saṃgrahoktasya tasyārthasyānuvādāt <hi rend="boldface">smṛtam</hi> ity āha |+iti vadatā bhāṣyakāreṇa <hi rend="boldface">nityaṃ</hi> dravyaṃ smṛtam | saṃgrahoktasya<anchor n="c3.2.1-7-n4"/> tasyārthasyānuvādāt <hi rend="boldface">smṛtam</hi> ity āha |
 </p> </p>
             <div2 xml:id="c3.2.1-7-app" target="#c3.2.1-7" type="apparatus">             <div2 xml:id="c3.2.1-7-app" target="#c3.2.1-7" type="apparatus">
-                <list type="sources">                    <item><quote xml:lang="sa">kathaṃ punar jñāyate bhedakā guṇā iti | evaṃ hi dṛśyate loke | eko 'yam ātmodakaṃ nāma tasya guṇabhedād anyatvaṃ bhavati | anyad idaṃ śītam anyad idam uṣṇam iti</quote><title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.1 (ed. Kielhorn, I, 41-42).</item> +                <list type="sources">                    <item target="#c3.2.1-7-n1"><quote xml:lang="sa">kathaṃ punar jñāyate bhedakā guṇā iti | evaṃ hi dṛśyate loke | eko 'yam ātmodakaṃ nāma tasya guṇabhedād anyatvaṃ bhavati | anyad idaṃ śītam anyad idam uṣṇam iti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.1ed. Kielhorn, I, 41-42).</item> 
-              <item><quote xml:lang="sa">ākṛtir anyā cānyā ca bhavati dravyaṃ punas tad eva</quote>, <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (edKielhorn, I, 7).</item> +                    <item target="#c3.2.1-7-n2"><quote xml:lang="sa">siddhe śabdārthasaṃbandhe</quote> (<title xml:lang="sa">Vārttika</title> 1, <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 6).</item> 
-                    <item><quote xml:lang="sa">siddhe śabdārthasaṃbandhe</quote><title xml:lang="sa">Vārttika</title> 1, <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 6).</item> +              <item target="#c3.2.1-7-n3"><quote xml:lang="sa">ākṛtir anyā cānyā ca bhavati dravyaṃ punas tad eva</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 7).</item> 
-              <item><quote xml:lang="sa">ākṛtir anyā cānyā ca bhavati dravyaṃ punas tad eva</quote><title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 7).</item> +                  <item target="#c3.2.1-7-n4"><quote xml:lang="sa">saṅgraha etat prādhānyena parīkṣitaṃ nityo vā syāt kāryo veti | tatroktā doṣāḥ prayojanāny apy uktāni | tatra tv eṣa nirṇayo yatheva nityo 'thāpi kārya ubhayathāpi lakṣaṇaṃ pravartyam iti ||</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 6).</item>
-                  <item><quote xml:lang="sa">saṅgraha etat prādhānyena parīkṣitaṃ nityo vā syāt kāryo veti | tatroktā doṣāḥ prayojanāny apy uktāni | tatra tv eṣa nirṇayo yatheva nityo 'thāpi kārya ubhayathāpi lakṣaṇaṃ pravartyam iti ||</quote><title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 6).</item>+
                 </list>                 </list>
                          
 </div2> </div2>
 <p xml:id="c3.2.1-8"> <p xml:id="c3.2.1-8">
-yady api ca śākyādidarśane nityaṃ na bhavati dravyaṃ tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyam tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam eveti sarvatra tat siddhiḥ || 1 ||+yady api śākyādidarśane nityaṃ na bhavati dravyaṃ<anchor n="c3.2.1-8-n1"/> tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam atreti sarvatra tatsiddhiḥ || 1 ||
 </p> </p>
         </div1>         </div1>
-        <div2 type="apparatus" xml:id="c3.2.1-8-app" target="c3.2.1-8">+        <div2 type="apparatus" xml:id="c3.2.1-8-app" target="#c3.2.1-8">
             <list type="parallels">             <list type="parallels">
-                <item><quote xml:lang="sa">tatra kṣaṇikavādinām avicchedena pravṛttir yā sā nityatā</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Bronkhorst, I33).</item>+                <item target="#c3.2.1-8-n1"><quote xml:lang="sa">tatra kṣaṇikavādinām avicchedena pravṛttir yā sā nityatā</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Bronkhorst, IV, i23).</item>
             </list>             </list>
                  
Line 344: Line 480:
      <lg type="verse" id="3.2.2" xml:id="v3.2.2">      <lg type="verse" id="3.2.2" xml:id="v3.2.2">
              <l>satyaṃ vastu tadākārair asatyair avadhāryate |</l>              <l>satyaṃ vastu tadākārair asatyair avadhāryate |</l>
-             <l>asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate || 2 ||</l>+             <l>asatyopādhibhiḥ<anchor n="v3.2.2-n1"/> śabdaiḥ satyam evābhidhīyate || 2 ||<anchor n="v3.2.2-n2"/></l>
      </lg>      </lg>
             <div2 xml:id="v3.2.2-app" target="#v3.2.2" type="apparatus">             <div2 xml:id="v3.2.2-app" target="#v3.2.2" type="apparatus">
 <list type="parallels">             <list type="parallels">            
-                  <item><quote xml:lang="sa">asatyopādhi yat satyaṃ tad vā śabdanibandhanam</quote><title xml:lang="sa">Vākyapadīya</title> 2.127ab (ed. Subramania Iyer, 61).</item> +                  <item target="#v3.2.2-n1"><quote xml:lang="sa">asatyopādhi yat satyaṃ tad vā śabdanibandhanam</quote> (<title xml:lang="sa">Vākyapadīya</title> 2.127abed. Subramania Iyer, 61).</item> 
-                  <item><quote xml:lang="sa">jātyādayas tu bhedakā dravyasya sattvam vaktum | upādhibhūtās te śabdasyeti</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Bronkhorst, 15).</item>+                  <item target="#v3.2.2-n1"><quote xml:lang="sa">jātyādayas tu bhedakā dravyasya sattvam vaktum | upādhibhūtās te śabdasyeti</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Bronkhorst,IV, i, 15).</item>
  </list>  </list>
                 <list type="testimonia">                             <list type="testimonia">            
-                  <item><quote xml:lang="sa">asatyopādhi yat satyaṃ tad vā śabdanibandhanam</quote><title xml:lang="sa">Tattvasaṃgraha</title> 889ab (ed. Krishnamacharya, I, 284).</item> +                  <item target="#v3.2.2-n1"><quote xml:lang="sa">asatyopādhi yat satyaṃ tad vā śabdanibandhanam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 889abed. Krishnamacharya, I, 284).</item> 
-                  <item><quote xml:lang="sa">anye tu āhuḥ— yad asatyopādhi satyaṃ sa śabdārtha iti | tatra śabdārthatvenāsatyā upādhayo viśeṣā valayāṅgulīyakādayo yasya satyasya, sarvabhedānuyāyinaḥ suvarṇādes sāmānyātmanaḥ, tat satyam asatyopādhi | śabdanibandhanam iti | śabdapravṛttinimittam abhidheyam ity arthaḥ</quote><title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 889ab (ed. Krishnamacharya, I, 284).</item> +                  <item target="#v3.2.2-n1"><quote xml:lang="sa">anye tu āhuḥ— yad asatyopādhi satyaṃ sa śabdārtha iti | tatra śabdārthatvenāsatyā upādhayo viśeṣā valayāṅgulīyakādayo yasya satyasya, sarvabhedānuyāyinaḥ suvarṇādes sāmānyātmanaḥ, tat satyam asatyopādhi | śabdanibandhanam iti | śabdapravṛttinimittam abhidheyam ity arthaḥ</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 889abed. Krishnamacharya, I, 284).</item> 
-                    <item><quote xml:lang="sa">dravyapadārthavādino pi naye saṃvillakṣaṇaṃ tattvam eva sarvaśabdārtha iti saṃbandhasamuddeśe samarthitam -- satyaṃ vastu...</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 306).</item>+                    <item target="#v3.2.2-n2"><quote xml:lang="sa">dravyapadārthavādino pi naye saṃvillakṣaṇaṃ tattvam eva sarvaśabdārtha iti saṃbandhasamuddeśe samarthitam -- satyaṃ vastu...</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 306).</item>
                 </list>                 </list>
 </div2> </div2>
      <p xml:id="c3.2.2-1">      <p xml:id="c3.2.2-1">
-iha sarvaśabdānāṃ pāramārthikaṃ tattvaṃ sākṣāt spraṣṭum aśaktānām anekopādhiviṣayanihitapadānāṃ tadrūpāliṅganaṃ vyavahāre samālakṣyate | upādhīnāṃ cāgamāpāyavaśavidhuritanijasvarūpāṇām arthisārthasamāśāpūraṇapratihataśaktitvān na tāvaty eva paryavasānam ity upalakṣitarūpapṛṣṭhapātinaḥ śabdā vyavasthāpyante | avadhṛtarūpaniveśitvāc ca śabdānām avadhāraṇānusāram arthe pravṛttiḥ, avadhṛtiś cākāradvāreṇa | nirākārasya buddhyupārohāyogāt | yathāpratyayaṃ bhedāvasāyasya bādhyamānatvād anuyāyy abhinnam eva rūpaṃ paramārthataḥ | tad eva brahmarūpaṃ satyam || 2 ||+iha sarvaśabdānāṃ pāramārthikaṃ tattvaṃ sākṣāt spraṣṭum aśaktānām anekopādhiviṣayanihitapadānāṃ tadrūpolliṅganaṃ vyavahāre samālakṣyate | upādhīnāṃ cāgamāpāyavaśavidhuritanijasvarūpāṇām arthisārthasamāśāpūraṇapratihataśaktitvān na tāvaty eva paryavasānam ity upalakṣitarūpapṛṣṭhapātinaḥ śabdā vyavasthāpyante | avadhṛtarūpaniveśitvāc ca śabdānām avadhāraṇānusāram arthe pravṛttiḥ, avadhṛtiś cākāradvāreṇa | nirākārasya buddhyupārohāyogāt | yathāpratyayaṃ bhedāvasāyasya bādhyamānatvād anuyāyy abhinnam eva rūpaṃ paramārthataḥ | tad eva brahmarūpaṃ satyam || 2 ||
 </p> </p>
      </div1>      </div1>
Line 364: Line 500:
             <p xml:id="c3.2.3-0">syād etat | upādhiṣu śabdānāṃ viśrāntyabhāve śabdārthopādhitvaṃ teṣāṃ na syāt | avācyasya tadupādhitvāyogād ity etad vicārayitum āha—</p>             <p xml:id="c3.2.3-0">syād etat | upādhiṣu śabdānāṃ viśrāntyabhāve śabdārthopādhitvaṃ teṣāṃ na syāt | avācyasya tadupādhitvāyogād ity etad vicārayitum āha—</p>
             <lg type="verse" id="3.2.3" xml:id="v3.2.3">             <lg type="verse" id="3.2.3" xml:id="v3.2.3">
-                <l>adhruveṇa nimittena devadattagṛhaṃ yathā |</l>+                <l>adhruveṇa nimittena devadattagṛhaṃ yathā |<anchor n="v3.2.3-n1"/></l>
                 <l>gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate || 3 ||</l>                 <l>gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate || 3 ||</l>
             </lg>             </lg>
-            <div2 type="apparatus" xml:id="v3.2.3-app" target="v3.2.3">+            <div2 type="apparatus" xml:id="v3.2.3-app" target="#v3.2.3">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">tad yathā | katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke naṣṭaṃ tadgṛhaṃ bhavati.... tad yathā | itaratrāpi katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke yady api naṣṭaṃ tadgṛhaṃ bhavaty antatas tam uddeśaṃ jānāti.... tad yathā | itaratrāpi katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke yady api tam uddeśaṃ jānāti saṃdehas tu tasya bhavatīdaṃ tadgṛham idaṃ iti</quote><title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 3-4 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26 (ed. Kielhorn, I, 74-75).</item>+                    <item target="#v3.2.3-n1"><quote xml:lang="sa">tad yathā | katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke naṣṭaṃ tadgṛhaṃ bhavati.... tad yathā | itaratrāpi katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke yady api naṣṭaṃ tadgṛhaṃ bhavaty antatas tam uddeśaṃ jānāti.... tad yathā | itaratrāpi katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke yady api tam uddeśaṃ jānāti saṃdehas tu tasya bhavatīdaṃ tadgṛham idaṃ iti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 3-4 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26ed. Kielhorn, I, 74-75).</item> 
 +                </list> 
 +                <list type="parallels"> 
 +                    <item target="#v3.2.3-n1"><quote xml:lang="sa">gotvādayas tv anabhidhīyamānāḥ śabdasyopādhibhūtāḥ pravṛttinimittam | yathā svastikādayo devadattagṛhasyāvācakāḥ santa upalakṣaṇaṃ gṛhasya bhavanti</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Bronkhorst, IV, i, 22).</item>
                 </list>                 </list>
- 
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">adhruveṇa nimittena.... iti | bhāṣyakāreṇāpi siddhe śabdārthasaṃbandha ity etad vārtikavyākhyānāvasare dravyaṃ hi nityam ity anena granthenāsatyopādhyavacchinnaṃ brahmatattvaṃ dravyaśabdavācyaṃ sarvaśabdārtha iti nirūpitam</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 306-307).</item>+                    <item target="#v3.2.3-n1"><quote xml:lang="sa">adhruveṇa nimittena.... iti | bhāṣyakāreṇāpi siddhe śabdārthasaṃbandha ity etad vārtikavyākhyānāvasare dravyaṃ hi nityam ity anena granthenāsatyopādhyavacchinnaṃ brahmatattvaṃ dravyaśabdavācyaṃ sarvaśabdārtha iti nirūpitam</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 306-307).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.3-1">             <p xml:id="c3.2.3-1">
-‘ado devadattasya gṛhaṃ yatrāsau kākaḥ prativasati’ ity atra niyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasyotpatite 'pi, tasminn upalakṣaṇasya kṛtatvād <hi rend="boldface">adhruva</hi>tvam anityatvam iti tadanādareṇaiva tadupalakṣitaṃ gṛham abhidhīyate gṛhaśabdena yathā tathā prakṛtisaṃbandhād asatyopādhyupalakṣitaṃ satyam upādhirūpānādareṇa śabdair abhidhīyata ity anabhidhīyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvaṃ nidarśanena samarthitam | tathā hi— 
 <lg type="quote"> <lg type="quote">
-  <l>ktaktavatū niṣṭhā</l>+  <l>ado devadattasya gṛhaṃ yatrāsau kākaḥ prativasati</l> 
 +</lg> 
 +ity atra niyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya<anchor n="c3.2.3-1-n1"/> kākasyotpatite 'pi, tasminn upalakṣaṇasya kṛtatvād <hi rend="boldface">adhruva</hi>tvam anityatvam iti | tadanādareṇaiva tadupalakṣitaṃ <hi rend="boldface">gṛham abhidhīyate gṛhaśabdena yathā</hi> tathā prakṛtisaṃbandhād asatyopādhyupalakṣitaṃ satyam upādhirūpānādareṇa śabdair abhidhīyata ity anabhidhīyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvaṃ nidarśanena samarthitam | tathā hi— 
 +<lg type="quote"> 
 +  <l>ktaktavatū niṣṭhā<anchor n="c3.2.3-1-n2"/></l>
   </lg>   </lg>
-ity anubandhasyāprayogasamavāyitvād adhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayarūpasya saṃjñā'prasaṅga ity atredaṃ bhāṣye nidarśanam uktam || 3 ||+ity anubandhasyāprayogasamavāyitvād adhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayarūpasya saṃjñā'prasaṅga<anchor n="c3.2.3-1-n3"/> ity atredaṃ bhāṣye nidarśanam uktam || 3 ||
                  
 </p> </p>
-        <div2 type="apparatus" xml:id="c3.2.3-1-app" target="c3.2.3-1">+        <div2 type="apparatus" xml:id="c3.2.3-1-app" target="#c3.2.3-1">
             <list type="sources">             <list type="sources">
-              <item><quote xml:lang="sa">ktaktavatū niṣṭhā</quote><title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26.</item> +              <item target="#c3.2.3-1-n2"><quote xml:lang="sa">ktaktavatū niṣṭhā</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26, ed Böhtlingk, 4).</item> 
-              <item><quote xml:lang="sa">yady api lupyate jānāti tv asau sānubandhakasyeyaṃ saṃjñā kṛteti</quote><title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 3 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26 (ed. Kielhorn, I, 75).</item> +              <item target="#c3.2.3-1-n3"><quote xml:lang="sa">yady api lupyate jānāti tv asau sānubandhakasyeyaṃ saṃjñā kṛteti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 3 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26ed. Kielhorn, I, 75).</item> 
-              <item><quote xml:lang="sa">tathā dravyam api abhidhīyate upalakṣaṇaṃ gotvādaya iti vyāḍimatam</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Bronkhorst, I, 16).</item> +              <item target="#c3.2.3-1-n1"><quote xml:lang="sa">tathā dravyam api abhidhīyate upalakṣaṇaṃ gotvādaya iti vyāḍimatam</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Bronkhorst, IV, i, 16).</item>
-               <item><quote xml:lang="sa">gotvādayas tv anabhidhīyamānāḥ śabdasyopādhibhūtāḥ pravṛttinimittam | yathā svastikādayo devadattagṛhasyāvācakāḥ santa upalakṣaṇaṃ gṛhasya bhavanti</quote>, <title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Bronkhorst, I, 22).</item>+
  </list>  </list>
             <list type="parallels">             <list type="parallels">
-              <item><quote xml:lang="sa"><hi rend="boldface">ktaktavatū</hi> || 26 || ihānubandhāḥ kāryārtham upādīyante | prayogas tv eṣāṃ luptatvān nāsti | yatra ca sārūpyaṃ tatra sandehaḥ — katham asyānubandhakāryaṃ kṛtam asya tu na kṛtam iti pūrvapakṣābhiprāyaḥ || siddhāntavādī tu manyate — adhruveṇānubandhena niyatasannidhānā arthāḥ kārakakālādayo lakṣyante | taddarśanād anubandhasmṛtau ca tallakṣitānāṃ kāryāṇāṃ sādhutvaṃ vijñāyate</quote><title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26 (ed. Josi, I, 315).</item> +              <item target="#c3.2.3-1-n2"><quote xml:lang="sa"><hi rend="boldface">ktaktavatū</hi>॰ || 26 || ihānubandhāḥ kāryārtham upādīyante | prayogas tv eṣāṃ luptatvān nāsti | yatra ca sārūpyaṃ tatra sandehaḥ — katham asyānubandhakāryaṃ kṛtam asya tu na kṛtam iti pūrvapakṣābhiprāyaḥ || siddhāntavādī tu manyate — adhruveṇānubandhena niyatasannidhānā arthāḥ kārakakālādayo lakṣyante | taddarśanād anubandhasmṛtau ca tallakṣitānāṃ kāryāṇāṃ sādhutvaṃ vijñāyate</quote> (<title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.26ed. Josi &amp; Sastri, I, 315).</item> 
-                <item><quote xml:lang="sa">kākavadupalakṣaṇamātratvād iti cet, na, paryāyatvāt | upalakṣaṇaṃ viśeṣaṇaṃ vyavacchedakam iti paryāyā eva | devadattagṛhaṃ kākīti pratītiprasaṅgād iti cet, na, uktatvāt | yathāsamayaṃ pratītir iti daṇḍena paribrājakaḥ, kākena devadattagṛham iti nānayor vyavacchedakatve viśeṣo 'sti</quote><title xml:lang="sa">Nyāyabhūṣaṇa</title>  (ed. Yogīndrānanda, 175).</item>                  <item><quote xml:lang="sa">bhaktiś ca dhvaniś ceti kiṃ paryāyavat tādrūpyam ? atha pṛthivītvam iva pṛthivyā anyato vyāvartakadharmarūpatayā lakṣaṇam ? uta kāka iva devadattagṛhasya sambhavabhāvād upalakṣaṇam ? </quote><title xml:lang="sa">Locana</title> ad <title xml:lang="sa">Dhvanyāloka</title> 1.14 (ed. Paṭṭābhirāma Śāstrī, 140).</item> +                <item target="#c3.2.3-1-n1"><quote xml:lang="sa">kākavadupalakṣaṇamātratvād iti cet, na, paryāyatvāt | upalakṣaṇaṃ viśeṣaṇaṃ vyavacchedakam iti paryāyā eva | devadattagṛhaṃ kākīti pratītiprasaṅgād iti cet, na, uktatvāt | yathāsamayaṃ pratītir iti daṇḍena paribrājakaḥ, kākena devadattagṛham iti nānayor vyavacchedakatve viśeṣo 'sti</quote> (<title xml:lang="sa">Nyāyabhūṣaṇa</title> ed. Yogīndrānanda, 175).</item> 
-                  <item><quote xml:lang="sa">ayaṃ bhāvaḥ viśeṣaṇaṃ caturvidhaṃ vyāvartakaviśeṣaṇaṃ uparañjakaviśeṣaṇaṃ upalakṣaṇaviśeṣaṇaṃ upadhānaviśeṣaṇaṃ ceti.... upalakṣaṇaviśeṣaṇaṃ kākavad devadattagṛham</quote><title xml:lang="sa">Lakṣmīdharavyākhyā</title> ad <title xml:lang="sa">Saundaryalaharī</title> (ed. Veṅkaṭanāthācārya, 132).</item> +                <item target="#c3.2.3-1-n1"><quote xml:lang="sa">bhaktiś ca dhvaniś ceti kiṃ paryāyavat tādrūpyam ? atha pṛthivītvam iva pṛthivyā anyato vyāvartakadharmarūpatayā lakṣaṇam ? uta kāka iva devadattagṛhasya sambhavabhāvād upalakṣaṇam ? </quote> (<title xml:lang="sa">Locana</title> ad <title xml:lang="sa">Dhvanyāloka</title> 1.14ed. Paṭṭābhirāma Śāstrī, 140).</item> 
-                  <item><quote xml:lang="sa">aindropalakṣitaṃ ‘idi paramaiśvarye’, paramaiśvaryavān indraḥ | atra śrutiḥ— “indro māyābhiḥ pururūpa īyate” iti | tatsambandhi aindraṃ karma tenopalakṣite | kākavad devadattagṛham itivad viśvasarjanādivyavahāro 'syopalakṣaṇam na tu svarūpadharma iti yāvat</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Yoginīhṛdaya</title> 2.19 (ed. Kaviraj, 105).</item>+                  <item target="#c3.2.3-1-n1"><quote xml:lang="sa">viśeṣaṇaṃ caturvidhaṃ vyāvartakaviśeṣaṇam uparañjakaviśeṣaṇam upalakṣaṇaviśeṣaṇam upadhānaviśeṣaṇaṃ ceti.... upalakṣaṇaviśeṣaṇaṃ kākavad devadattagṛham</quote> (<title xml:lang="sa">Lakṣmīdharavyākhyā</title> ad <title xml:lang="sa">Saundaryalaharī</title>ed. Veṅkaṭanāthācārya, 132).</item> 
 +                  <item target="#c3.2.3-1-n1"><quote xml:lang="sa">aindropalakṣitaṃ ‘idi paramaiśvarye’, paramaiśvaryavān indraḥ | atra śrutiḥ— “indro māyābhiḥ pururūpa īyate” iti | tatsambandhi aindraṃ karma tenopalakṣite | kākavad devadattagṛham itivad viśvasarjanādivyavahāro 'syopalakṣaṇam na tu svarūpadharma iti yāvat</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Yoginīhṛdaya</title> 2.19ed. Kaviraj, 105).</item> 
 +                 <item target="#c3.2.3-1-n1"><quote xml:lang="sa">yena ca svoparāgam udāsīnaṃ kurvatā viśeṣyagatavyāvartakadharmopasthāpanena vyāvṛttibuddhir janyate tad upalakṣaṇam, yathā kākādi</quote> (<title xml:lang="sa">Advaitasiddhi</title>, ed. Srinivasachar &amp; Venkatanarasimha Sastry, II, 32).</item>
             </list>             </list>
                  
Line 403: Line 545:
         <div1 n="4" type="commentary">         <div1 n="4" type="commentary">
             <p xml:id="c3.2.4-1">             <p xml:id="c3.2.4-1">
-nanu kāko 'tivilakṣaṇād gṛhād bhedenāvadhāryamāṇo mā bhūd gṛhaśabdābhidheyaḥ | ghaṭādayas tv ākārāḥ pṛthaganupalabhyamānatattvāḥ katham iva tacchabdair nābhidhīyeran | anyo hy upādhir upalakṣaṇabhūtaḥ sāmānādhikaraṇyenāvacchedakaḥ | tad yathā dṛtiharir ity atra paśuḥ | anyat tu viśeṣaṇam apṛthakśabdavācyam uparañjakam | tad yathā vāneyam udakam iti vanasaṃbandhopādhīyamānarūpaviśeṣam udakam abhidhīyate iti vanasaṃbandho viśeṣaṇam uparañjakatayābhidheyakam āpadyata iti | tathā coktam—+nanu kāko 'tivilakṣaṇād gṛhād bhedenāvadhāryamāṇo mā bhūd gṛhaśabdābhidheyaḥ | ghaṭādayas tv ākārāḥ pṛthaganupalabhyamānatattvāḥkatham iva tacchabdair nābhidhīyeran | anyo hy upādhir upalakṣaṇabhūtaḥ sāmānādhikaraṇyenāvacchedakaḥ | tad yathā dṛtiharir ity atra paśuḥ |<anchor n="c3.2.4-1-n1"/> anyat tu viśeṣaṇaṃ pṛthakśabdavācyam uparañjakam | tad yathā vāneyam udakam iti vanasaṃbandhopādhīyamānarūpaviśeṣam udakam abhidhīyata iti vanasaṃbandho viśeṣaṇam uparañjakatayābhidheyakam āpadyata iti | tathā coktam—
             <lg type="quote">             <lg type="quote">
                 <l>arthaviśeṣa upādhis tadantavācyaḥ samānaśabdo yaḥ |</l>                 <l>arthaviśeṣa upādhis tadantavācyaḥ samānaśabdo yaḥ |</l>
-                <l>anupādhir ato 'nyaḥ syāc chlāghādiviśeṣaṇaṃ yadvat ||</l>+                <l>anupādhir ato 'nyaḥ syāc chlāghādiviśeṣaṇaṃ yadvat ||<anchor n="c3.2.4-1-n2"/></l>
             </lg>             </lg>
             ity āśaṅkya sadṛśataram atra nidarśanam āha—             ity āśaṅkya sadṛśataram atra nidarśanam āha—
                          
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.4-1-app" target="c3.2.4-1">+            <div2 type="apparatus" xml:id="c3.2.4-1-app" target="#c3.2.4-1">
                 <list type="sources">                 <list type="sources">
-                  <item><quote xml:lang="sa">harater dṛtināthayoḥ paśau</quote><title xml:lang="sa">Aṣṭādhyāyī</title> 3.2.25.</item> +                  <item target="#c3.2.4-1-n1"><quote xml:lang="sa">harater dṛtināthayoḥ paśau</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 3.2.25, ed Böhtlingk, 95).</item> 
-                  <item><quote xml:lang="sa">gotracaraṇāc chlāghātyākāratadaveteṣu</quote><title xml:lang="sa">Aṣṭādhyāyī</title> 5.1.134.</item>+                  <item target="#c3.2.4-1-n2"><quote xml:lang="sa">gotracaraṇāc chlāghātyākāratadaveteṣu</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 5.1.134, ed. Böhtlingk, 236).</item>
  </list>  </list>
                 <list type="parallels">                 <list type="parallels">
-                  <item><quote xml:lang="sa">tadantatvāt tadvācyaḥ samānaśabdo 'yam_ iti ca smaraṇāt</quote><title xml:lang="sa">Vidhiviveka</title> (ed. Goswami, 318).</item> +                  <item target="#c3.2.4-1-n2"><quote xml:lang="sa">tadantatvāt tadvācyaḥ samānaśabdo 'yam_ iti ca smaraṇāt</quote> (<title xml:lang="sa">Vidhiviveka</title>ed. Goswami, 318).</item> 
-                  <item><quote xml:lang="sa">dvividho 'py upādhir upahitasamānādhikaraṇas tadvyadhi<sic>ka</sic>karaṇaś ca  | tad yathā | dṛtihariḥ paśuḥ, gārgikayā ślāghate iti ca | tatra yaḥ samānaśabdaḥ sa samānādhikaraṇopādhiḥ sa tadantavācyaḥ pratyayāntavācyo dṛtiharipaśvādiḥ | na tv asamānaśabdo 'samānādhikaraṇo gārgikayā ślāghate ity ādiḥ | na hi gārgikayeti ślāghādyadhikāravihite vuni tadantenā 'samānādhikaraṇaḥ, gārgikayā ślāghā 'bhidhīyata ity arthaḥ</quote><title xml:lang="sa">Nyāyakaṇikā</title> ad <title xml:lang="sa">Vidhiviveka</title> (ed. Goswami, 318).</item>  +                  <item target="#c3.2.4-1-n2"><quote xml:lang="sa">dvividho 'py upādhir upahitasamānādhikaraṇas tadvyadhi<sic>ka</sic>karaṇaś ca  | tad yathā | dṛtihariḥ paśuḥ, gārgikayā ślāghate iti ca | tatra yaḥ samānaśabdaḥ sa samānādhikaraṇopādhiḥ sa tadantavācyaḥ pratyayāntavācyo dṛtiharipaśvādiḥ | na tv asamānaśabdo 'samānādhikaraṇo gārgikayā ślāghate ity ādiḥ | na hi gārgikayeti ślāghādyadhikāravihite vuni tadantenā 'samānādhikaraṇaḥ, gārgikayā ślāghā 'bhidhīyata ity arthaḥ</quote> (<title xml:lang="sa">Nyāyakaṇikā</title> ad <title xml:lang="sa">Vidhiviveka</title>ed. Goswami, 318).</item>  
-                  <item><quote xml:lang="sa">upādhiśabdena ceha tulyanyāyatvād viśeṣaṇam apy ucyate | kvacit tu, tayor bhedena vyavahāro dṛśyate | yathā ‘nopādhir upādhir bhavati viśeṣaṇasya vā viśeṣaṇam iti || <hi rend="boldface">‘arthaviśeṣa upādhis tadantavācyaḥ samānaśabdo yaḥ | anupādhir atonyaḥ syāc chlāghādi viśeṣaṇaṃ yadvat ||’</hi> iti</quote><title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 3.1.1 (ed. Josi, III, 1).</item> +                  <item target="#c3.2.4-1-n2"><quote xml:lang="sa">upādhiśabdena ceha tulyanyāyatvād viśeṣaṇam apy ucyate | kvacit tu, tayor bhedena vyavahāro dṛśyate | yathā ‘nopādhir upādhir bhavati viśeṣaṇasya vā viśeṣaṇam iti || <hi rend="boldface">‘arthaviśeṣa upādhis tadantavācyaḥ samānaśabdo yaḥ | anupādhir atonyaḥ syāc chlāghādi viśeṣaṇaṃ yadvat ||’</hi> iti</quote> (<title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 3.1.1ed. Josi &amp; Shastri, III, 1).</item> 
-                <item><quote xml:lang="sa">gotvaṃ ca jātir upādhir bhaviṣyati | tena nātiprasaṅgaḥ | na copādher abhidhānam | anabhihitasyāpi tacchabdenopahitāvacchedakatvadarśanāt | yathā gārgikayā ślāghata ity atra ślāghopādhivihito <sic>buñ</sic> na ślāghām āheti bhāvaḥ | ....seyaṃ vyadhikaraṇe 'nupādhau gatiḥ | samānādhikaraṇe tu paśvādāv upādhau pratyayāntaraśabdavācyatvam eva, yathā dṛtihariḥ <sic>śveti</sic> | ....tathā ca smarati bhagavān_ <hi rend="boldface">kātyāyanaḥ</hi>— tadantavācyaḥ samānaśabdo 'yam_ iti | samānaśabdaḥ samānādhikaraṇaśabdaḥ, ya upādhir asau pratyayāntaśabdavācya ity arthaḥ | tasmād vyaktiniyame apratītā jātir aśaktā | na ca gośabdād anyad asyāḥ pratyāyakam astīti sā 'pi tena pratyāyanīyeti siddham na vyaktimātraṃ padārtha iti</quote><title xml:lang="sa">Nyāyavārttikatātparyaṭīkā</title> ad <title xml:lang="sa">Nyāyasūtra</title> 2.2.60-61 (ed. Thakur, 432-433).</item>+                <item target="#c3.2.4-1-n2"><quote xml:lang="sa">gotvaṃ ca jātir upādhir bhaviṣyati | tena nātiprasaṅgaḥ | na copādher abhidhānam | anabhihitasyāpi tacchabdenopahitāvacchedakatvadarśanāt | yathā gārgikayā ślāghata ity atra ślāghopādhivihito <sic>buñ</sic> na ślāghām āheti bhāvaḥ | ....seyaṃ vyadhikaraṇe 'nupādhau gatiḥ | samānādhikaraṇe tu paśvādāv upādhau pratyayāntaraśabdavācyatvam eva, yathā dṛtihariḥ <sic>śveti</sic> | ....tathā ca smarati bhagavān_ <hi rend="boldface">kātyāyanaḥ</hi>— tadantavācyaḥ samānaśabdo 'yam_ iti | samānaśabdaḥ samānādhikaraṇaśabdaḥ, ya upādhir asau pratyayāntaśabdavācya ity arthaḥ | tasmād vyaktiniyame apratītā jātir aśaktā | na ca gośabdād anyad asyāḥ pratyāyakam astīti sā 'pi tena pratyāyanīyeti siddham na vyaktimātraṃ padārtha iti</quote> (<title xml:lang="sa">Nyāyavārttikatātparyaṭīkā</title> ad <title xml:lang="sa">Nyāyasūtra</title> 2.2.60-61ed. Thakur, 432-433).</item>
                 </list>                 </list>
                          
Line 426: Line 568:
             <lg type="verse" id="3.2.4" xml:id="v3.2.4">             <lg type="verse" id="3.2.4" xml:id="v3.2.4">
                 <l>suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ |</l>                 <l>suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ |</l>
-                <l>rucakādyabhidhānānāṃ śuddham evaiti vācyatām || 4 ||</l>+                <l>rucakādyabhidhānānāṃ śuddham evaiti vācyatām || 4 ||<anchor n="v3.2.4-n1"/></l>
                          
 </lg> </lg>
-            <div2 type="apparatus" xml:id="v3.2.4-app" target="v3.2.4">+            <div2 type="apparatus" xml:id="v3.2.4-app" target="#v3.2.4">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">yathā somyaikena lohamaṇinā sarvaṃ loham ayaṃ vijñātam̐ syāt | vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam</quote><title xml:lang="sa">Chāndogya Upaniṣad</title> 6.1.5 (ed. Olivelle, 246).</item> +                    <item target="#v3.2.4-n1"><quote xml:lang="sa">yathā somyaikena lohamaṇinā sarvaṃ loham ayaṃ vijñātam̐ syāt | vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam</quote> (<title xml:lang="sa">Chāndogya Upaniṣad</title> 6.1.5ed. Olivelle, 246).</item> 
-                    <item><quote xml:lang="sa">tathā suvarṇaṃ kayācid ākṛtyā yuktaṃ piṇḍo bhavati | piṇḍākṛtim upamṛdya rucakāḥ kriyante | rucakākṛtim upamṛdya kaṭakāḥ kriyante | kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khadirāgārasavarṇe kuṇḍale bhavataḥ</quote><title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 7).</item>+                    <item target="#v3.2.4-n1"><quote xml:lang="sa">tathā suvarṇaṃ kayācid ākṛtyā yuktaṃ piṇḍo bhavati | piṇḍākṛtim upamṛdya rucakāḥ kriyante | rucakākṛtim upamṛdya kaṭakāḥ kriyante | kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khadirāgārasavarṇe kuṇḍale bhavataḥ</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 7).</item>
                 </list>                 </list>
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">tad yathā— katarat suvarṇaṃ, ya eṣa rucakaḥ svastiko vardhamānaka iti; na hy atra rucakādyākāradvāreṇa pravṛttas suvarṇaśabdo rucakādyākāram abhidhatte, uparateṣu vā rucakādyākāreṣu tadvyavacinnasvarṇārthaparatāṃ parityajati | tad uktam— <lg>+                    <item target="#v3.2.4-n1"><quote xml:lang="sa">tad yathā— katarat suvarṇaṃ, ya eṣa rucakaḥ svastiko vardhamānaka iti; na hy atra rucakādyākāradvāreṇa pravṛttas suvarṇaśabdo rucakādyākāram abhidhatte, uparateṣu vā rucakādyākāreṣu tadvyavacinnasvarṇārthaparatāṃ parityajati | tad uktam— <lg>
                       <l>adhruveṇa nimittena devadattagṛhaṃ yathā |</l>                        <l>adhruveṇa nimittena devadattagṛhaṃ yathā |</l> 
                       <l>gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate ||</l>                       <l>gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate ||</l>
Line 445: Line 587:
 <l>tathopalakṣaṇe jātāv ākṛtau vā samāśrite |</l> <l>tathopalakṣaṇe jātāv ākṛtau vā samāśrite |</l>
                         <l>vyaktayo yānti śabdānāṃ śuddhā evābhidheyatām ||</l>                         <l>vyaktayo yānti śabdānāṃ śuddhā evābhidheyatām ||</l>
-                    </lg></quote> <title xml:lang="sa">Śṛṅgāraprakāśa</title>(ed. Raghavan, I, 329).</item>+                    </lg></quote> (<title xml:lang="sa">Śṛṅgāraprakāśa</title> 6ed. Raghavan, I, 329).</item>
  </list>  </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.4-2">             <p xml:id="c3.2.4-2">
-rucakakuṇḍalādyākāraviśeṣopādhīyamānarūpabhedam api suvarṇam ity eva sarvatrānapāyirūpaṃ satyam iti apāyibhiḥ ākāraviśeṣais tatsādhyārthakriyā'karaṇān na tatraiva rucakādiśabdāḥ kṛtapadabandhāḥ | kiṃ tu tadatiricyamānam arthavastv abhidhāyakatvena samāviśanti, tadvat prakṛtisaṃbandhād ākāropahitanānātvam api paratattvaṃ śabdagocara ity arthaḥ | tatra ca <hi rend="boldface">apāyibhir</hi> iti hetunirdeśaḥ sādhyasamakakṣyatayā kṛtaḥ, tataś copādhīnām avācyatvam asatyatvaṃ ca siddhyati | asatyatvād evārthakriyā'karaṇāt tadarthaṃ ca śabdavyavahārād avācyatvaṃ teṣām ity arthaḥ |+rucakakuṇḍalādyākāraviśeṣopādhīyamānarūpabhedam api suvarṇam ity eva sarvatrānapāyirūpaṃ satyam ity <hi rend="boldface">apāyibhir</hi> <hi rend="boldface">ākāra</hi>viśeṣais tatsādhyārthakriyā'karaṇān<anchor n="c3.2.4-2-n1"/> na tatraiva rucakādiśabdāḥ kṛtapadabandhāḥ<anchor n="c3.2.4-2-n2"/> | kiṃ tu tadatiricyamānam arthavastv abhidhāyakatvena samāviśanti,<anchor n="c3.2.4-2-n3"/> tadvat prakṛtisaṃbandhād ākāropahitanānātvam api paratattvaṃ śabdagocara ity arthaḥ | tatra ca <hi rend="boldface">apāyibhir</hi> iti hetunirdeśaḥ sādhyasamakakṣyatayā kṛtaḥ, tataś copādhīnām avācyatvam asatyatvaṃ ca siddhyati | asatyatvād evārthakriyā'karaṇāt tadarthaṃ ca śabdavyavahārād avācyatvaṃ teṣām ity arthaḥ |
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.4-2-app" target="c3.2.4-2">+            <div2 type="apparatus" xml:id="c3.2.4-2-app" target="#c3.2.4-2">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">na ca tatsvalakṣaṇagrahaṇottarakālabhāvinīlavikalpasya viṣayeṇa nīlārthasādhyārthakriyā kriyate</quote><title xml:lang="sa">Hetubindu</title> (ed. Steinkellner, 35).</item> +                    <item target="#c3.2.4-2-n1"><quote xml:lang="sa">na ca tatsvalakṣaṇagrahaṇottarakālabhāvinīlavikalpasya viṣayeṇa nīlārthasādhyārthakriyā kriyate</quote> (<title xml:lang="sa">Hetubindu</title>ed. Steinkellner 1967, 35). Reconstructed from the Tibetan translation.</item> 
-                </list>+                    <item target="#c3.2.4-2-n1"><quote xml:lang="sa">na ca tatsvalakṣaṇagrahaṇottarakālabhāvino nīlavikalpasya viṣayeṇa nīlasādhyārthakriyā sādhyate</quote> (<title xml:lang="sa">Hetubindu</title>, ed. Steinkellner &amp; Krasser 2016, 3).</item> 
 + </list>
                 <list type="parallels">                 <list type="parallels">
-                    <item><quote xml:lang="sa">asatyeṣu bhedeṣv eva śabdāḥ kṛtapadabandhā nābhinnam advayaṃ tattvaṃ saṃspraṣṭuṃ śaktā iti vitatha eva śābdo vyavahāraḥ</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Saṃbandhasamuddeśa</title> 73 (ed. Subramania Iyer, III, i, 174). Subramania Iyer records the variant reading <quote xml:lang="sa">kṛtasaṃbandhā</quote> in K<sup>Ed</sup>, V, and <quote xml:lang="en">COL 2393 of the Travancore University Manuscripts Library</quote>which is not collated here.</item> +                    <item target="#c3.2.4-2-n2"><quote xml:lang="sa">asatyeṣu bhedeṣv eva śabdāḥ kṛtapadabandhā nābhinnam advayaṃ tattvaṃ saṃspraṣṭuṃ śaktā iti vitatha eva śābdo vyavahāraḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Saṃbandhasamuddeśa</title> 73ed. Subramania Iyer, III, i, 174). Subramania Iyer records the variant reading <quote xml:lang="sa">kṛtasaṃbandhā</quote> in K<sup>Ed</sup>, V, and <quote xml:lang="en">COL 2393 of the Travancore University Manuscripts Library</quote> which is not collated here.</item> 
-                    <item><quote xml:lang="sa">yato bahiḥsadasattvam anapekṣyaiva vivakṣāprāpitasaṃnidhāne 'rthe <sic>vṛ</sic>tapadabandhāḥ śabdāḥ</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 570 (ed. Subramania Iyer, III, ii, 405). No variants recorded for <quote xml:lang="sa">vṛtapadabandhāḥ</quote>Raghunath Sharma corrects <quote xml:lang="sa">vṛtapada</quote> to <quote xml:lang="sa">kṛtapada</quote> (III, iii, 602).</item>+                    <item target="#c3.2.4-2-n2"><quote xml:lang="sa">yato bahiḥsadasattvam anapekṣyaiva vivakṣāprāpitasaṃnidhāne 'rthe <sic>vṛ</sic>tapadabandhāḥ śabdāḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 570ed. Subramania Iyer, III, ii, 405). No variants recorded for <quote xml:lang="sa">vṛtapadabandhāḥ</quote>Raghunātha Śarmā corrects <quote xml:lang="sa">vṛta</quote> to <quote xml:lang="sa">kṛta</quote> (III, iii, 602).</item> 
 +                   <item target="#c3.2.4-2-n3"><quote xml:lang="sa">anyatra saṃjñāsamāveśo bhavati | kānyatra | loke vyākaraṇe ca | loke tāvat | indraḥ śakraḥ puruhūtaḥ puraṃdaraḥ | kanduḥ koṣṭhaḥ kuśūla iti | ekasya dravyasya bahyaḥ saṃjñā bhavanti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 1 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.4.1, ed. Kielhorn, I, 296).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.4-3">             <p xml:id="c3.2.4-3">
-nanu ca rucakādau prakṛtyanvayo 'vadhāryata eva | ihāpi vastūnāṃ jñāyamānatvena sattvāt, jñānasya vaikalpikākārānavasthānān nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād adoṣaḥ | nanu viśeṣaṇoparaktaṃ viśeṣyābhidhānaṃ yuktam ity upasarjanībhūtasyābhidhāne kā kṣatiḥ | na kācit, kevalam upādhiṣv evātra tātparyadṛṣṭyā padabandho nivāryate | guṇatvena tv abhidhānam astu, na tāvaty eva viśrāntir iti dravyaniṣṭhatāsiddhiḥ || 4 ||+nanu ca rucakādau prakṛtyanvayo<anchor n="c3.2.4-3-n1"/> 'vadhāryata eva | ihāpi vastūnāṃ jñāyamānatvena<anchor n="c3.2.4-3-n2"/> sattvājñānasya vaikalpikākārānavasthānān nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād adoṣaḥ | nanu viśeṣaṇoparaktaṃ<anchor n="c3.2.4-3-n3"/> viśeṣyābhidhānaṃ yuktam ity upasarjanībhūtasyābhidhāne kā kṣatiḥ | na kācit, kevalam upādhiṣv evātra tātparyadṛṣṭyā padabandho nivāryate | guṇatvena<anchor n="c3.2.4-3-n4"/> tv abhidhānam astu, na tāvaty eva viśrāntir iti dravyaniṣṭhatāsiddhiḥ || 4 ||
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.4-3-app" target="c3.2.4-3">+            <div2 type="apparatus" xml:id="c3.2.4-3-app" target="#c3.2.4-3">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">atha yo 'sāv ādyaḥ kapotaḥ salomakaḥ sapakṣo na ca saṃprati prāṇiti kathaṃ tatra prāṇiśabdo vartate iti | atha matam etat prakṛtyanvayā vikārā bhavantītīhāpi na doṣo bhavati</quote><title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 5 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 4.3.155 (ed. Kielhorn, II, 325).</item> +                    <item target="#c3.2.4-3-n1"><quote xml:lang="sa">atha yo 'sāv ādyaḥ kapotaḥ salomakaḥ sapakṣo na ca saṃprati prāṇiti kathaṃ tatra prāṇiśabdo vartate iti | atha matam etat prakṛtyanvayā vikārā bhavantītīhāpi na doṣo bhavati</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 5 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 4.3.155ed. Kielhorn, II, 325).</item> 
-                  <item><quote xml:lang="sa">yadi hy ekāntato bhinnaṃ viśeṣyāt_ syād_ viśeṣaṇam | svānurūpāṃ sadā buddhiṃ viśeṣye janayet_ katham</quote><title xml:lang="sa">Ślokavārttika</title> 142 (ed. Dvārikādāsa Śāstrī, 128).</item> +                  <item target="#c3.2.4-3-n3"><quote xml:lang="sa">yadi hy ekāntato bhinnaṃ viśeṣyāt_ syād_ viśeṣaṇam | svānurūpāṃ sadā buddhiṃ viśeṣye janayet_ katham</quote> (<title xml:lang="sa">Ślokavārttika</title> 142ed. Dvārikādāsa Śāstrī, 128).</item> 
-                  <item><quote xml:lang="sa"><hi rend="boldface">svānurūpā</hi>m iti | viśeṣaṇasvarūpoparaktām | yato viśeṣaṇoparaktaṃ viśeṣyaṃ grāhayad viśeṣaṇam ucyate, anyathā viśeṣaṇa(tva)syānupapannatvād iti bhāvaḥ | yathoktam -- svabuddhyā yena rajyeta viśeṣyaṃ tad viśeṣaṇam iti</quote><title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 1296 (ed. Krishnamacharya, I, 387), which is a quotation of <title xml:lang="sa">Ślokavārttika Pratyakṣasūtra</title> 142 (ed. Dvārikādāsa Śāstrī, 128).</item> +                  <item target="#c3.2.4-3-n3"><quote xml:lang="sa"><hi rend="boldface">svānurūpā</hi>m iti | viśeṣaṇasvarūpoparaktām | yato viśeṣaṇoparaktaṃ viśeṣyaṃ grāhayad viśeṣaṇam ucyate, anyathā viśeṣaṇa(tva)syānupapannatvād iti bhāvaḥ | yathoktam -- svabuddhyā yena rajyeta viśeṣyaṃ tad viśeṣaṇam iti</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 1296ed. Krishnamacharya, I, 387), which is a quotation of <title xml:lang="sa">Ślokavārttika Pratyakṣasūtra</title> 142ed. Dvārikādāsa Śāstrī, 128).</item> 
-                </list>+                  <item target="#c3.2.4-3-n4"><quote xml:lang="sa">na hy ākṛtipadārthikasya dravyaṃ na padārtho dravyapadārthikasya vākṛtir na padārthaḥ | ubhayor ubhayaṃ padārthaḥ | kasyacit tu kiṃcit pradhānabhūtaṃ kiṃcid guṇabhūtam | ākṛtipadārthikasyākṛtiḥ pradhānabhūtā dravyaṃ guṇabhūtam | dravyapadārthikasya dravyaṃ pradhānabhūtam ākṛtir guṇabhūtā</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika 53</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64, ed. Kielhorn, I, 246)</item> 
 + </list>
  <list type="parallels">  <list type="parallels">
- <item><quote xml:lang="sa">prakṛtyanvayā iti | prakṛter anvayo yeṣu te prakṛtyanvayāḥ | prakṛtir eva vikārarūpatām āpadyamānā vikārāvasthāyām api kvacit prakṛtiśabdenābhidhīyata ity arthaḥ</quote><title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 5 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 4.3.155 (ed. Josi, IV, 227).</item> + <item target="#c3.2.4-3-n1"><quote xml:lang="sa">prakṛtyanvayā iti | prakṛter anvayo yeṣu te prakṛtyanvayāḥ | prakṛtir eva vikārarūpatām āpadyamānā vikārāvasthāyām api kvacit prakṛtiśabdenābhidhīyata ity arthaḥ</quote> (<title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 5 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 4.3.155ed. Josi &amp; Shastri, IV, 227).</item> 
- <item><quote xml:lang="sa">bhāvānāṃ hi jñāyamānatvena jñānopārūḍhatayā sattvam eva, bahir adhyavasānāc cāpi sattvam</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Saṃbandhasamuddeśa</title> 63 (ed. Subramania Iyer, III, i, 169).</item>+ <item target="#c3.2.4-3-n2"><quote xml:lang="sa">bhāvānāṃ hi jñāyamānatvena jñānopārūḍhatayā sattvam eva, bahir adhyavasānāc cāpi sattvam</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Saṃbandhasamuddeśa</title> 63ed. Subramania Iyer, III, i, 169).</item>
  </list>  </list>
                          
Line 480: Line 625:
         <div1 n="5" type="commentary">         <div1 n="5" type="commentary">
             <p xml:id="c3.2.5-0">             <p xml:id="c3.2.5-0">
-ata eva viśeṣaṇoparāgāt sāṅkaryadoṣaṃ parihartum āha |+ata eva viśeṣaṇoparāgāt sāṅkaryadoṣaṃ parihartum āha
 </p> </p>
             <lg type="verse" id="3.2.5" xml:id="v3.2.5">             <lg type="verse" id="3.2.5" xml:id="v3.2.5">
-                <l>ākāraiś ca vyavacchedāt sārvārthyam avarudhyate |</l> +                <l>ākāraiś ca vyavacchedāt sārvārthyam<anchor n="v3.2.5-n1"/> avarudhyate |</l> 
-                <l>yathaiva cakṣurādīnāṃ sāmarthyaṃ nāḍikādibhiḥ || 5 ||</l>+                <l>yathaiva cakṣurādīnāṃ sāmarthyaṃ nāḍikādibhiḥ || 5 ||<anchor n="v3.2.5-n2"/></l>
                          
 </lg> </lg>
-            <div2 type="apparatus" xml:id="v3.2.5-app" target="v3.2.5">+            <div2 type="apparatus" xml:id="v3.2.5-app" target="#v3.2.5">
                 <list type="parallels">                 <list type="parallels">
-                    <item><quote xml:lang="sa">ekam āhur anekārthaṃ śabdam anye parīkṣakāḥ | +                    <item target="#v3.2.5-n1"><quote xml:lang="sa">ekam āhur anekārthaṃ śabdam anye parīkṣakāḥ | 
-nimittabhedād ekasya sārvārthyaṃ tasya bhidyate</quote><title xml:lang="sa">Vākyapadīya</title> 2.250 (ed. Subramania Iyer, II, 103).</item>+nimittabhedād ekasya sārvārthyaṃ tasya bhidyate</quote> (<title xml:lang="sa">Vākyapadīya</title> 2.250ed. Subramania Iyer, II, 103).</item>
                 </list>                 </list>
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">uktaṃ ca— <lg>+                    <item target="#v3.2.5-n2"><quote xml:lang="sa">uktaṃ ca— <lg>
                       <l>                       <l>
                         ākāraiś ca vyavacchedāt sārvārtham avarudhyate |                         ākāraiś ca vyavacchedāt sārvārtham avarudhyate |
Line 499: Line 644:
                       <l>                       <l>
                         yathaiva cakṣurādīnāṃ sāmarthyaṃ nalikādibhiḥ ||</l>                         yathaiva cakṣurādīnāṃ sāmarthyaṃ nalikādibhiḥ ||</l>
-                      </lg></quote> <title xml:lang="sa">Śṛṅgāraprakāśa</title>(ed. Raghavan, I, 329-330).</item>+                      </lg></quote> (<title xml:lang="sa">Śṛṅgāraprakāśa</title> 6ed. Raghavan, I, 329-330).</item>
                 </list>                             </list>            
 </div2> </div2>
Line 506: Line 651:
 </p> </p>
             <p xml:id="c3.2.5-2">             <p xml:id="c3.2.5-2">
-ghaṭākāropadhānapuraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate, paṭākāropadhānena tu paṭaśabdenetyādy upādhirūpopahitavivekitvam abhidhānīyam | tad yathā nāḍikāśuṣiravartmanihitanayanās tadavakāśāvasthitam evārthabhāgaṃ paśyanti, tathāvidyāvacchinnadṛkśaktibhir ākārabhedair eva vastūpalakṣyate | tathaiva ca yathādhyavasāyaṃ śabdaniveśāc chabdair abhidhīyata ity arthaḥ |+ghaṭākāropadhānapuraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate, paṭākāropadhānena tu paṭaśabdenetyādy upādhirūpopahitavivekitvam abhidhānīyam | tad yathā nāḍikāśuṣiravartmanihitanayanās tadavakāśāvasthitam evārthabhāgaṃ paśyanti, tathāvidyāvacchinnadṛkśaktibhir ākārabhedair eva vastūpalakṣyate |<anchor n="c3.2.5-2-n1"/> tathaiva ca yathādhyavasāyaṃ śabdaniveśāc chabdair abhidhīyata ity arthaḥ |
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.5-2-app" target="c3.2.5-2">+            <div2 type="apparatus" xml:id="c3.2.5-2-app" target="#c3.2.5-2">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">tathā hi— yathā cakṣurādiśabdānām aśeṣarūpādiprakāśanasāmarthyaṃ nalikādisuṣiravartmani yuktaṃ darśanasya tadavakāśāvasthitarūpabhedoparuddhatayā viṣayāntareṣu na viprakīryate, tathā jātyākṛtibhyām avaruddhaviṣayā gavādiśabdānām abhidhānaśaktir nāśvādiṣv atiprasajyata iti</quote><title xml:lang="sa">Śṛṅgāraprakāśa</title>(ed. Raghavan, I, 329).</item>+                    <item target="#c3.2.5-2-n1"><quote xml:lang="sa">tathā hi— yathā cakṣurādiśabdānām aśeṣarūpādiprakāśanasāmarthyaṃ nalikādisuṣiravartmani yuktaṃ darśanasya tadavakāśāvasthitarūpabhedoparuddhatayā viṣayāntareṣu na viprakīryate, tathā jātyākṛtibhyām avaruddhaviṣayā gavādiśabdānām abhidhānaśaktir nāśvādiṣv atiprasajyata iti</quote> (<title xml:lang="sa">Śṛṅgāraprakāśa</title> 6ed. Raghavan, I, 329).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.5-3">             <p xml:id="c3.2.5-3">
-yathāvaraṇādinendriyasyaiva prakāśaśaktiḥ pratibadhyate, na viṣayo vikriyate, tathānādyavidyāvacchedaprakalpitavibhāgānāṃ jīvānām eva saṃvedanaśaktir niyamyate, yena vicchinnārthābhidhānena bhedaviṣayāṇy abhidhānāni prayujyante, na tu tattvam avidyayāvilīkriyata iti nāḍikānidarśanena sūcayati | nāḍikādibhir ity <hi rend="boldface">ādi</hi>grahaṇād avadhānapratighātamūrtyabhijanādyavarodhaḥ | yatraiva hy avadhānaṃ tad evāvadhāryate | mūrtyabhijano rūpasaundaryaṃ tenāpahṛto 'nyaṃ na paśyati || 5 ||+yathāvaraṇādinendriyasyaiva prakāśaśaktiḥ pratibadhyate, na viṣayo vikriyate, tathānādyavidyāvacchedaprakalpitavibhāgānāṃ<anchor n="c3.2.5-3-n1"/> jīvānām eva saṃvedanaśaktir niyamyate, yena vicchinnārthābhidhānena bhedaviṣayāṇy abhidhānāni prayujyante, na tu tattvam avidyayāvilīkriyata iti <hi rend="boldface">nāḍikā</hi>nidarśanena sūcayati | nāḍikādibhir ity <hi rend="boldface">ādi</hi>grahaṇād avadhānapratighātamūrtyabhijanādyavarodhaḥ | yatraiva hy avadhānaṃ tad evāvadhāryate | mūrtyabhijano rūpasaundaryaṃ tenāpahṛto 'nyaṃ na paśyati || 5 ||
 </p>    </p>   
 +        <div2 type="apparatus" xml:id="c3.2.5-3-app" target="#c3.2.5-3">
 +            <list type="parallels">
 +                <item target="#c3.2.5-3-n1"><quote xml:lang="sa">iha hi vijñānātmano brahmaṇo vibhaktāḥ syuḥ, avibhaktā vā, svato brahmaṇaiva vā vibhajyeran_ bhogārthaṃ krīḍārthaṃ vibhūtikhyāpanārthaṃ vā svabhāvād vā; avidyānibandhano vā tadvibhāgaḥ</quote> (<title xml:lang="sa">Brahmasiddhi</title>, ed. Kuppuswami Sastri, 21).</item>
 + </list>
 +</div2>
         </div1>         </div1>
         <div1 n="6" type="commentary">         <div1 n="6" type="commentary">
-            <p xml:id="c3.2.6-0">ye tarhy ākāramātraniveśinaḥ sanniveśādiśabdāḥ te dharmamātram abhidadhyur iti sārvatrikī dravyapadārthavyavasthā viśīryetety āśaṅkyāha |</p>+            <p xml:id="c3.2.6-0"> 
 +ye tarhy ākāramātraniveśinaḥ sanniveśādiśabdāte dharmamātram abhidadhyur iti sārvatrikī dravyapadārthavyavasthā viśīryetety āśaṅkyāha― 
 +</p>
             <lg type="verse" id="3.2.6" xml:id="v3.2.6">             <lg type="verse" id="3.2.6" xml:id="v3.2.6">
                 <l>teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate |</l>                 <l>teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate |</l>
Line 525: Line 677:
             </lg>             </lg>
             <p xml:id="c3.2.6-1">             <p xml:id="c3.2.6-1">
-upādhimātrasvabhāveṣv api sanniveśādy<hi rend="boldface">ākāreṣu</hi> sanniveśādi<hi rend="boldface">śabdā</hi> <hi rend="boldface">vartamānāḥ</hi> paramārthatas tattvād avyatirekād upādhīnāṃ tanniṣkarṣe svarūpasyāsvarūpatvāt tadātmanaiva sattvāt_ tad eva nityam upādhimaddravyam evam apy abhidhāne 'bhihitaṃ bhavati | tattvam ātmā hy upādhīnām, na tu te tasyātmāna iti vyāpakatvāt sarva evopādhayas tadātmanā santas tathaivābhidhīyante | yadā hy upādhimallīnatā tadopādhaya upādhayo na bhavanti | tatas tu niṣkarṣe dharmāntarāśrayatayā svātantryād upādhimattvam eva nopādhitvam ity āśayaḥ || 6 ||+upādhimātrasvabhāveṣv api sanniveśādy<hi rend="boldface">ākāreṣu</hi><anchor n="c3.2.6-1-n1"/> sanniveśādi<hi rend="boldface">śabdā</hi> <hi rend="boldface">vartamānāḥ</hi>paramārthatas tattvād avyatirekād upādhīnāṃ tanniṣkarṣe svarūpasyāsvarūpatvāt tadātmanaiva sattvātad eva <hi rend="boldface">nityam</hi> upādhimad dravyam, evam apy abhidhāne 'bhihitaṃ bhavati | tattvam ātmā hy upādhīnām, na tu te tasyātmāna iti vyāpakatvāt sarva evopādhayas tadātmanā santas tathaivābhidhīyante | yadā hy upādhimallīnatā tadopādhaya upādhayo na bhavanti | tatas tu niṣkarṣe dharmāntarāśrayatayā svātantryād upādhimattvam eva nopādhitvam<anchor n="c3.2.6-1-n2"/> ity āśayaḥ || 6 ||
 </p> </p>
-        </div1> +        <div2 type="apparatus" xml:id="c3.2.6-1-app" target="#c3.2.6-1">
-        <div2 type="apparatus" xml:id="c3.2.6-1-app" target="c3.2.6-1">+
             <list type="sources">             <list type="sources">
-                <item><quote xml:lang="sa">yo vā saṃniveśaviśeṣaḥ saṃyogaviśeṣaṇaṃ ca hastyādiṣv iva sākṛtir eva</quote><title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Bronkhorst, I, 15).</item>+                <item target="#c3.2.6-1-n1"><quote xml:lang="sa">yo vā saṃniveśaviśeṣaḥ saṃyogaviśeṣaṇaṃ ca hastyādiṣv iva sākṛtir eva</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Bronkhorst, IV, i, 15).</item>
  </list>  </list>
  <list type="parallels">  <list type="parallels">
-                <item><quote xml:lang="sa">yathā ca nirupādhino dravyasya prakarṣo nāsti tathā dravyān niṣkṛṣṭasya svatantrasya guṇasyāpi śuklataraṃ rūpataraṃ rūpam iti svataḥ prakarṣo nāsti, api tu tadavasthāyāṃ dravyāyamāṇatvād_ guṇasyāparasaṃsargidharmāntaranimitta eva prakarṣa iti</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Guṇasamuddeśa</title>(ed. Subramania Iyer, III, i, 204).</item>            +                <item target="#c3.2.6-1-n2"><quote xml:lang="sa">yathā ca nirupādhino dravyasya prakarṣo nāsti tathā dravyān niṣkṛṣṭasya svatantrasya guṇasyāpi śuklataraṃ rūpataraṃ rūpam iti svataḥ prakarṣo nāsti, api tu tadavasthāyāṃ dravyāyamāṇatvād_ guṇasyāparasaṃsargidharmāntaranimitta eva prakarṣa iti</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Guṇasamuddeśa</title> 3ed. Subramania Iyer, III, i, 204).</item>            
  </list>  </list>
                  
 </div2> </div2>
 +        </div1>
         <div1 n="7" type="commentary">         <div1 n="7" type="commentary">
             <p xml:id="c3.2.7-0">             <p xml:id="c3.2.7-0">
-yady evaṃ dharmāṇām apy avasthāntare dharmirūpatvān nityatve satyatve cākārāṇām asatyatvam, dravyasya tu satyatvam ity etasya niyamasyānupapattir ity āśaṅkyāha |+yady evaṃ dharmāṇām apy avasthāntare dharmirūpatvān nityatve satyatve cākārāṇām asatyatvam, dravyasya tu satyatvam ity etasya niyamasyānupapattir ity āśaṅkyāha
 </p> </p>
             <lg type="verse" id="3.2.7" xml:id="v3.2.7">             <lg type="verse" id="3.2.7" xml:id="v3.2.7">
Line 546: Line 698:
             </lg>             </lg>
             <p xml:id="c3.2.7-1">             <p xml:id="c3.2.7-1">
-ayam atrārthaḥ | nehādvaitanaye satyāsatye dve rūpe staḥ, advaitahāniprasaṅgāt | kiṃ tu pāramārthikam ekam evādvayaṃ tattvam | tac cānādisiddhāvidyāvilasitasahaṃ pramātṛviṣayatayā yathātattvam anavabhāsamānam ity anekavikalpaparighaṭitākārarūpatayā vyavahāram avatarati | tathā ca tad evākāranānātvonnīyamānasvarūpabhedaṃ cakāsti, nānyat | tadvyatiriktasyānyasyābhāvāt |+ayam atrārthaḥ | nehādvaitanaye satyāsatye dve rūpe staḥ, advaitahāniprasaṅgāt | kiṃ tu pāramārthikam ekam evādvayaṃ tattvam | tac cānādisiddhāvidyāvilasitasahaṃ<anchor n="c3.2.7-1-n1"/> pramātṛviṣayatayā yathātattvam anavabhāsamānam ity anekavikalpaparighaṭitākārarūpatayā vyavahāram avatarati | tathā ca tad evākāranānātvonnīyamānasvarūpabhedaṃ<anchor n="c3.2.7-1-n2"/> cakāsti, nānyat | tadvyatiriktasyānyasyābhāvāt |
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.7-1-app" target="c3.2.7-1">+            <div2 type="apparatus" xml:id="c3.2.7-1-app" target="#c3.2.7-1">
                 <list type="parallels">                 <list type="parallels">
-                    <item><quote xml:lang="sa">ekam eva brahma sarvaśaktīti pramāṇena siddhe 'sminn arthe 'vidyāparikalpitasya bhāvabhedasyāpāramārthikatvāt kāryanānātvonnīyamānaḥ śaktibheda evaiksya yukto na tu svarūpabhedaḥ</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 22 (ed. Subramania Iyer, III, i, 34).</item> +                     <item target="#c3.2.7-1-n1"><quote xml:lang="sa">tad yathā cintāmair arthināṃ yathāśayam ākāranānātvam uddarśayati tathānantaśakti sanmātraṃ brahma avidyāvilasitasahaṃ sāmsārikapramātṛviṣaye nārūpaṃ cakāstīty ante vastusatattvam uddhāṭitam</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 40, ed. Subramania Iyer, III, i, 47).</item> 
-                     <item><quote xml:lang="sa">tad yathā cintāmair arthināṃ yathāśayam ākāranānātvam uddarśayati tathānantaśakti sanmātraṃ brahma avidyāvilasitasahaṃ sāmsārikapramātṛviṣaye nārūpaṃ cakāstīty ante vastusatattvam uddhāṭitam</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 40 (ed. Subramania Iyer, III, i, 47).</item>+                    <item target="#c3.2.7-1-n2"><quote xml:lang="sa">ekam eva brahma sarvaśaktīti pramāṇena siddhe 'sminn arthe 'vidyāparikalpitasya bhāvabhedasyāpāramārthikatvāt kāryanānātvonnīyamānaḥ śaktibheda evaiksya yukto na tu svarūpabhedaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 22, ed. Subramania Iyer, III, i, 34).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.7-2">             <p xml:id="c3.2.7-2">
-tatra ca yo 'yaṃ prakāśaḥ sā vidyā | aprakāśas tu tamo 'vidyā | na ca prakāśābhāvo 'prakāśo nāma kaścit pramāṇasiddho nirūpyaḥ | tataś ca yo 'yaṃ bhedaprakāśaḥ saivaikaghanaprakāśābhāvaḥ prakāśavicchedo 'vidyā | tatra ca vicchinnānvayo vicchedo 'vadhāryata iti vicchinnaprakāśaḥ satyo vidyaiva | vicchedamātraṃ tv apradhānasvabhāvaṃ na kiṃcid avidyeti paramārthavicāre na kiṃcid atattvaṃ vyavatiṣṭhate | tattvam eva yathāpratibhāsaṃ bhedena cakāsad avicāritaramaṇīyaṃ prapañco 'tattvam iti vyavahriyata iti brahmavidaḥ | tathā cāvicāritaramaṇīyaṃ parīkṣayā vyavasthāpitaṃ <hi rend="boldface">tattvam</hi> <hi rend="boldface">evā</hi>bhinnaṃ tīrthikā bhedadarśanavyavasthitā bhedātmakam <hi rend="boldface">atattvaṃ</hi> <hi rend="boldface">manyanta</hi> iti vicāreṇāvidyāvilaye brahmaikaniṣṭhatā darśanānām | tad uktam |+tatra ca yo 'yaṃ prakāśaḥ sā vidyā | aprakāśas tu tamo 'vidyā | na ca prakāśābhāvo 'prakāśo nāma kaścit pramāṇasiddho nirūpyaḥ | tataś ca yo 'yaṃ bhedaprakāśaḥ saivaikaghanaprakāśābhāvaḥ prakāśavicchedo 'vidyā | tatra ca vicchinnānvayo vicchedo 'vadhāryata iti vicchinnaprakāśaḥ satyo vidyaiva | vicchedamātraṃ tv apradhānasvabhāvaṃ na kiṃcid avidyeti paramārthatvavicāre na kiṃcid atattvaṃ vyavatiṣṭhate | tattvam eva yathāpratibhāsaṃ bhedena cakāsad avicāritaramaṇīyaṃ prapañco 'tattvam iti vyavahriyata iti brahmavidaḥ | tathā cāvicāritaramaṇīyaṃ parīkṣayā vyavasthāpitaṃ <hi rend="boldface">tattvam</hi> <hi rend="boldface">evā</hi>bhinnaṃ tīrthikā bhedadarśanavyavasthitā bhedātmakam <hi rend="boldface">atattvaṃ</hi> <hi rend="boldface">manyanta</hi> iti vicāreṇāvidyāvilaye brahmaikaniṣṭhatā darśanānām | tad uktam
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    satyā viśuddhis tatroktā vidyaiva+    satyā viśuddhis tatroktā vidyaiva<anchor n="c3.2.7-2-n1"/>
     </l>     </l>
   </lg>   </lg>
Line 565: Line 717:
                          
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.7-2-app" target="c3.2.7-2">+            <div2 type="apparatus" xml:id="c3.2.7-2-app" target="#c3.2.7-2">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">tasyārthavādarūpāṇi niśritāḥ svavikalpajāḥ | ekatvināṃ dvaitināṃ ca pravādā bahudhā matāḥ || satyā viśuddhis tatroktā vidyaivaikapadāgamā | yuktā praṇavarūpeṇa sarvavādāvirodhinā</quote><title xml:lang="sa">Vākyapadīya</title> 1.8-9 (ed. Subramania Iyer, I, 30-36). Rau reads <quote xml:lang="sa">bahudhāgatāḥ</quote>.</item>+                    <item target="#c3.2.7-2-n1"><quote xml:lang="sa">tasyārthavādarūpāṇi niśritāḥ svavikalpajāḥ | ekatvināṃ dvaitināṃ ca pravādā bahudhā matāḥ || satyā viśuddhis tatroktā vidyaivaikapadāgamā | yuktā praṇavarūpeṇa sarvavādāvirodhinā</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.8-9ed. Subramania Iyer, I, 30-36). Rau reads <quote xml:lang="sa">bahudhāgatāḥ</quote> (38).</item>
                 </list>                 </list>
                          
Line 579: Line 731:
             </lg>             </lg>
             <p xml:id="c3.2.8-1">             <p xml:id="c3.2.8-1">
-paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambate jīvātmabhāvenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśaktiviniveśitapratibandhābhyanujñāvaśāj janmādibhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||+paramārthato <hi rend="boldface">'vikalpitaṃ</hi> vikalpānām aviṣayo yat <hi rend="boldface">tattvaṃ</hi> tad eva vyavahāre 'nyasyābhāvād vikalpyamānaṃ <hi rend="boldface">vikalparūpaṃ</hi> nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambatejīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśakti<anchor n="c3.2.8-1-n1"/>viniveśitapratibandhābhyanujñāvaśāj<anchor n="c3.2.8-1-n4"/> janmādi<anchor n="c3.2.8-1-n2"/>bhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||<anchor n="c3.2.8-1-n3"/>
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.8-1-app" target="c3.2.8-1">+            <div2 type="apparatus" xml:id="c3.2.8-1-app" target="#c3.2.8-1">
  <list type="sources">  <list type="sources">
-                  <item><quote xml:lang="sa">ṣaḍ bhāvavikārā bhavanti iti vārṣyāyaṇiḥ | jāyate 'sti vipariṇamate vardhate 'pakṣīyate vinaśyatīti</quote><title xml:lang="sa">Nirukta</title> 1.2 (ed. Sarup, 29).</item> +                    <item target="#c3.2.8-1-n4"><quote xml:lang="sa">tam asya lokayantrasya sūtradhāraṃ pracakṣate | pratibandhābhyanujñābhyāṃ tena viśvaṃ vibhajyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 4, ed. Subramania Iyer, III, ii, 42).</item> 
- </list>+                    <item target="#c3.2.8-1-n2"><quote xml:lang="sa">ṣaḍ bhāvavikārā bhavanti iti vārṣyāyaṇiḥ | jāyate 'sti vipariṇamate vardhate 'pakṣīyate vinaśyatīti</quote> (<title xml:lang="sa">Nirukta</title> 1.2ed. Sarup, 29).</item> 
 +                </list>
                 <list type="parallels">                 <list type="parallels">
-                    <item><quote xml:lang="sa">sarvaparikalpātītam api brahma samāviṣṭasarvaśaktitvāt_ sarvarūpeṇāvabhāsamānaṃ kālākhyasvātantryaśaktipravartitakramāvabhāsaṃ pūrvāparībhūtāvayavasamāhārātmikāṃ kriyāpratītim upajanayati sādhyasvabhāvabhāvaviṣayām | siddhasvabhāvabhāvaviṣaye tu dik_śaktiprakalpitabhāgabhedaprakalpanān mūrtivibhāgam āracayati | tathā cāpravibhāgam api deśakālābhyāṃ pravibhaktam iva cakāstīti</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kriyāsamuddeśa</title> 34 (ed. Subramania Iyer, III, ii, 25-26).</item> +                    <item target="#c3.2.8-1-n3"><quote xml:lang="sa">sarvaparikalpātītam api brahma samāviṣṭasarvaśaktitvāt_ sarvarūpeṇāvabhāsamānaṃ kālākhyasvātantryaśaktipravartitakramāvabhāsaṃ pūrvāparībhūtāvayavasamāhārātmikāṃ kriyāpratītim upajanayati sādhyasvabhāvabhāvaviṣayām | siddhasvabhāvabhāvaviṣaye tu dik_śaktiprakalpitabhāgabhedaprakalpanān mūrtivibhāgam āracayati | tathā cāpravibhāgam api deśakālābhyāṃ pravibhaktam iva cakāstīti</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kriyāsamuddeśa</title> 34ed. Subramania Iyer, III, ii, 25-26).</item> 
-                  <item><quote xml:lang="sa">ata eva svātantryaśaktiḥ kāla iti vākyapadīye siddhāntitam</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kālasamuddeśa</title> 14 (ed. Subramania Iyer, III, ii, 14).</item> +                  <item target="#c3.2.8-1-n1"><quote xml:lang="sa">ata eva svātantryaśaktiḥ kāla iti vākyapadīye siddhāntitam</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kālasamuddeśa</title> 14ed. Subramania Iyer, III, ii, 14).</item> 
-                    <item><quote xml:lang="sa">kālākhyā svātantryaśaktir brahmaṇa iti tatrabhavadbhartṛharer abhiprāyaḥ</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kālasamuddeśa</title> 62 (ed. Subramania Iyer, III, ii, 64).</item>+                    <item target="#c3.2.8-1-n1"><quote xml:lang="sa">kālākhyā svātantryaśaktir brahmaṇa iti tatrabhavadbhartṛharer abhiprāyaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kālasamuddeśa</title> 62ed. Subramania Iyer, III, ii, 64).</item>
                 </list>                 </list>
                          
Line 594: Line 747:
         </div1>         </div1>
         <div1 n="9" type="commentary">         <div1 n="9" type="commentary">
-            <p xml:id="c3.2.9-0">nanv avidyamānasya tattve pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati |</p>+            <p xml:id="c3.2.9-0"> 
 +nanv avidyamānasya tattvena pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati | 
 +</p>
             <lg type="verse" id="3.2.9" xml:id="v3.2.9">             <lg type="verse" id="3.2.9" xml:id="v3.2.9">
                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>                 <l>yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |</l>
Line 601: Line 756:
 </lg> </lg>
             <p xml:id="c3.2.9-1">             <p xml:id="c3.2.9-1">
-vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe <hi rend="boldface">jñāne</hi> <hi rend="boldface">'saṃbhavī</hi> <hi rend="boldface">atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam+vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato <hi rend="boldface">dharmo</hi> jaḍo 'jaḍe<anchor n="c3.2.9-1-n1"/> <hi rend="boldface">jñāne 'saṃbhavy atyantam</hi> iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam
             <lg type="quote">             <lg type="quote">
                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>                 <l>ekadeśena sārūpye sarvaṃ syāt sarvavedanam |</l>
-                <l>sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||</l>+                <l>sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||<anchor n="c3.2.9-1-n2"/></l>
             </lg>             </lg>
             iti || 9 ||             iti || 9 ||
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.9-1-app" target="c3.2.9-1">+            <div2 type="apparatus" xml:id="c3.2.9-1-app" target="#c3.2.9-1">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote><title xml:lang="sa">Pramāṇavārttika</title> 3.434 (ed. Tosaki, II, 115).</item> +                    <item target="#c3.2.9-1-n1"><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2000, ed. Krishnamacharya, I, 559).</item> 
-                    <item><quote xml:lang="sa">vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā</quote>, <title xml:lang="sa">Tattvasaṃgraha</title> 2000 (ed. Krishnamacharya, I, 559).</item> +                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam</quote> (<title xml:lang="sa">Pramāṇavārttika</title> 3.434ed. Tosaki, II, 115). Miyasaka reads <quote xml:lang="sa">kenacid aṅgena</quote> (98).</item> 
-                    <item><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote><title xml:lang="sa">Tattvasaṃgraha</title> 2039 (ed. Krishnamacharya, I, 571).</item> +                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam</quote> (<title xml:lang="sa">Tattvasaṃgraha</title> 2039ed. Krishnamacharya, I, 571).</item> 
-                  <item><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote><title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039 (ed. Krishnamacharya, I, 571).</item>+                  <item target="#c3.2.9-1-n2"><quote xml:lang="sa">ajñānatā— jaḍarūpatvam</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 2039ed. Krishnamacharya, I, 571).</item>
                 </list>                 </list>
  <list type="parallels">  <list type="parallels">
-                    <item><quote xml:lang="sa">sārūpyaṃ grāhyatvam iti cet, asaṃnihito 'pi nīlārtho nīlajñānagrāhyaḥ syāt | kiṃ ca kathaṃcit sārūpyaṃ sarvajñānānāṃ sarvārthair aviśiṣṭam, sarveṣāṃ kṣaṇikatvāt; tataś ca saiva sarvajñatāpattiḥ | sarvātmanā tu sārūpye 'rthavajjñānasyāpi jaḍatvaṃ syāt | yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||” iti</quote><title xml:lang="sa">Tātparyaṭīkā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20, (ed. Rāmanātha Śāstrī, 246).</item> +                    <item target="#c3.2.9-1-n2"><quote xml:lang="sa">sārūpyaṃ grāhyatvam iti cet, asaṃnihito 'pi nīlārtho nīlajñānagrāhyaḥ syāt | kiṃ ca kathaṃcit sārūpyaṃ sarvajñānānāṃ sarvārthair aviśiṣṭam, sarveṣāṃ kṣaṇikatvāt; tataś ca saiva sarvajñatāpattiḥ | sarvātmanā tu sārūpye 'rthavajjñānasyāpi jaḍatvaṃ syāt | yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||” iti</quote> (<title xml:lang="sa">Tātparyaṭīkā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20,ed. Rāmanātha Śāstrī, 246).</item> 
-                   <item><quote xml:lang="sa">kiñ ca idam ekena vā kenacid ātmanā jñānārthayoḥ sārūpyaṃ sarvātmanā vā | ekadeśasārūpye nīlam api pītasaṃvidaḥ sarūpam_ ubhayoḥ kṣaṇikatvād asādhāraṇatvāc ceti tad api grāhyaṃ bhavet | evaṃ ca sarvo sarvavit_ syāt | atadutpatter agrāhyatvam iti ced, na | pramāṇābhāvād_ nīlabuddhir nīlapītābhyāṃ sadṛśī nīlād evotpadyata iti na naḥ pramāṇaṃ kramate | api ca nīlād apy utpattau na pramāṇam ity anantaram eva vakṣyāmaḥ | samaṃ ca sārūpyam iti na grāhyetaravivekaḥ | sarvātmanā tu sarūpyam ātiṣṭhamāno jaḍatvam apy arthasya buddhāv ādadhyāt | evaṃ cāndhyam eva jagataḥ | yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||” iti </quote><title xml:lang="sa">Kāśikā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20, (ed. Sāmbaśivaśāstrī, II, 101).</item> +                   <item target="#c3.2.9-1-n2"><quote xml:lang="sa">kiñ ca idam ekena vā kenacid ātmanā jñānārthayoḥ sārūpyaṃ sarvātmanā vā | ekadeśasārūpye nīlam api pītasaṃvidaḥ sarūpam_ ubhayoḥ kṣaṇikatvād asādhāraṇatvāc ceti tad api grāhyaṃ bhavet | evaṃ ca sarvo sarvavit_ syāt | atadutpatter agrāhyatvam iti ced, na | pramāṇābhāvād_ nīlabuddhir nīlapītābhyāṃ sadṛśī nīlād evotpadyata iti na naḥ pramāṇaṃ kramate | api ca nīlād apy utpattau na pramāṇam ity anantaram eva vakṣyāmaḥ | samaṃ ca sārūpyam iti na grāhyetaravivekaḥ | sarvātmanā tu sarūpyam ātiṣṭhamāno jaḍatvam apy arthasya buddhāv ādadhyāt | evaṃ cāndhyam eva jagataḥ | yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||” iti </quote> (<title xml:lang="sa">Kāśikā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20,ed. Sāmbaśivaśāstrī, II, 101).</item> 
-                  <item><quote xml:lang="sa">kiñ ca, kathañcit_ sārūpyaṃ sarvajñānāṃ sarvārthair aviśiṣṭam, sarveṣāṃ kṣaṇikatvāt, tataś ca saiva sarvajñatāpatti | sarvātmanā tu sārūpye 'rthavajjñānasyāpi jaḍatvaṃ syāt |  yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet” || iti </quote><title xml:lang="sa">Nyāyaratnākara</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20, (ed. Dvārikadāsa Śāstrī, 196).</item>+                  <item target="#c3.2.9-1-n2"><quote xml:lang="sa">kiñ ca, kathañcit_ sārūpyaṃ sarvajñānāṃ sarvārthair aviśiṣṭam, sarveṣāṃ kṣaṇikatvāt, tataś ca saiva sarvajñatāpatti | sarvātmanā tu sārūpye 'rthavajjñānasyāpi jaḍatvaṃ syāt |  yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet” || iti </quote> (<title xml:lang="sa">Nyāyaratnākara</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 20,ed. Dvārikadāsa Śāstrī, 196).</item>
                 </list>                 </list>
                          
Line 625: Line 780:
         <div1 n="10" type="commentary">         <div1 n="10" type="commentary">
             <p xml:id="c3.2.10-0">             <p xml:id="c3.2.10-0">
-athavā 'saṃbhavidharmācchuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre 'vabhāsata itīṣṭaṃ nidarśanāntaram āha—+atha cāsaṃbhavidharmācchuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre 'vabhāsata itīṣṭaṃ nidarśanāntaram apy āha—
 </p> </p>
             <lg type="verse" id="3.2.10" xml:id="v3.2.10">             <lg type="verse" id="3.2.10" xml:id="v3.2.10">
Line 633: Line 788:
 </lg> </lg>
             <p xml:id="c3.2.10-1">             <p xml:id="c3.2.10-1">
-sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimardavaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo 'rthagṛhītaḥ || 10 ||+sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarda<anchor n="c3.2.10-1-n1"/>vaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo 'rthagṛhītaḥ || 10 ||
 </p> </p>
 +            <div2 type="apparatus" xml:id="c3.2.10-1-app" target="#c3.2.10-1">
 +                <list type="sources">
 +                    <item target="#c3.2.10-1-n1"><quote xml:lang="sa">guṇavaiṣamyavimardāt tasya ca bhedās tu pañcāśat</quote> (<title xml:lang="sa">Sāṃkhyakārikā</title> 46cd, ed. Prasad Sarma, 4).</item>
 +                </list>
 +            
 +</div2>
         </div1>         </div1>
         <div1 n="11" type="commentary">         <div1 n="11" type="commentary">
             <p xml:id="c3.2.11-0">             <p xml:id="c3.2.11-0">
-kathaṃ punar etad avagamyate ākārā asatyāḥ, tato 'nyat satyam ity āha |+kathaṃ punar etad avagamyateākārā asatyāḥ, tato 'nyat satyam ity āha
 </p> </p>
             <lg type="verse" id="3.2.11" xml:id="v3.2.11">             <lg type="verse" id="3.2.11" xml:id="v3.2.11">
-                <l>satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate |</l>+                <l>satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate |<anchor n="v3.2.11-n1"/></l>
                 <l>tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate || 11 ||</l>                 <l>tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate || 11 ||</l>
                          
 </lg> </lg>
-            <div2 type="apparatus" xml:id="v3.2.11-app" target="v3.2.11">+            <div2 type="apparatus" xml:id="v3.2.11-app" target="#v3.2.11">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">atha cādṛṣṭasaṃsthānabhedopaplavavivekam api buddhyā bhedāpohadvāreṇa svayaṃ pratīyate, parasmai ca pratipādyate, sa eṣa pratipattikramaḥ śrutyaiva darśitaḥ— “sa eṣa neti neti” iti, tathānyaiḥ— “satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate”</quote><title xml:lang="sa">Brahmasiddhi</title> (ed. Śāstrī, 26).</item>+                    <item target="#v3.2.11-n1"><quote xml:lang="sa">atha cādṛṣṭasaṃsthānabhedopaplavavivekam api buddhyā bhedāpohadvāreṇa svayaṃ pratīyate, parasmai ca pratipādyate, sa eṣa pratipattikramaḥ śrutyaiva darśitaḥ— “sa eṣa neti neti” iti, tathānyaiḥ— “satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate”</quote> (<title xml:lang="sa">Brahmasiddhi</title>ed. Kuppuswami Sastri, 26).</item>
                 </list>                 </list>
             </div2>             </div2>
Line 653: Line 814:
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    tad eva hi nityaṃ yasmiṃs tattvaṃ na vihanyate+    tad eva hi nityaṃ yasmiṃs tattvaṃ na vihanyate<anchor n="c3.2.11-1-n1"/>
     </l>     </l>
   </lg>   </lg>
-iti bhāṣyānusāreṇaitad ucyate | tathā hi tatroktam | +iti bhāṣyānusāreṇaitad ucyate | tathā hi tatroktaṃ― 
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    kanakam ity eva satyaṃ punar aparayākṛtyā yuktaṃ khadirāṅgārasavarṇe suvarṇakuṇḍale bhavataḥ+    kanakam ity eva satyaṃ punar aparayākṛtyā yuktaṃ khadirāṅgārasavarṇe kuṇḍale bhavataḥ<anchor n="c3.2.11-1-n2"/>
     </l>     </l>
   </lg>   </lg>
-ity anenaiva dṛṣṭāntena vikārāpekṣayā bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyam evam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyaṃ</hi> <hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy aptvādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti bhāvanāya codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati— +ity anenaiva dṛṣṭāntena vikārāpekṣayā'bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyamevam anantavikāragrāmāpāye sarv<hi rend="boldface">ānte</hi> 'vatiṣṭhamānam anapāyi brahmarūpaṃ <hi rend="boldface">satyam</hi><hi rend="boldface">tad</hi> eva ca bhāvato <hi rend="boldface">nityam</hi> | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy abādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti<anchor n="c3.2.11-1-n3"/> bhāvanayā codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ <hi rend="boldface">śabdāt</hi> pāramārthikān <hi rend="boldface">na bhidyate</hi> | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca <hi rend="boldface">tad</hi> eva <hi rend="boldface">nityaṃ</hi> jātyādirūpeṇa <hi rend="boldface">śabdavācyam</hi> | tatrāpy āntaropādānaviśrāntyā<anchor n="c3.2.11-1-n4"/> vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    tasya śabdārthasaṃbandharūpam ekasya dṛśyate+    tasya śabdārthasaṃbandharūpam ekasya dṛśyate<anchor n="c3.2.11-1-n5"/>
   </l>   </l>
 </lg> </lg>
 iti || 11 || iti || 11 ||
 </p> </p>
-        <div2 type="apparatus" xml:id="c3.2.11-1-app" target="c3.2.11-1">+        <div2 type="apparatus" xml:id="c3.2.11-1-app" target="#c3.2.11-1">
             <list type="sources">             <list type="sources">
-                <item><quote xml:lang="sa">tad api nityaṃ yasmiṃs tattvaṃ na vihanyate</quote><title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 7).</item> +                <item target="#c3.2.11-1-n1"><quote xml:lang="sa">tad api nityaṃ yasmiṃs tattvaṃ na vihanyate</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 7).</item> 
-                <item><quote xml:lang="sa">kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khaidrāṅgārasavarṇe kuṇḍale bhavataḥ</quote><title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title> (ed. Kielhorn, I, 7).</item> +                <item target="#c3.2.11-1-n2"><quote xml:lang="sa">kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khaidrāṅgārasavarṇe kuṇḍale bhavataḥ</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>ed. Kielhorn, I, 7).</item> 
-                <item><quote xml:lang="sa">athāta ādeśo neti neti | na hy etasmād iti nety anyat param asti</quote><title xml:lang="sa">Bṛhadāraṇyaka Upaniṣad</title> 2.3.6 (ed Olivelle, 66).</item> +                <item target="#c3.2.11-1-n3"><quote xml:lang="sa">athāta ādeśo neti neti | na hy etasmād iti nety anyat param asti | atha nāmadheyam̐ satyasya satyam iti</quote> (<title xml:lang="sa">Bṛhadāraṇyaka Upaniṣad</title> 2.3.6ed.Olivelle, 66).</item> 
-              <item><quote xml:lang="sa">athāyam āntaro jñātā sūkṣme vāgātmani sthitaḥ | vyaktaye svasya rūpasya śabdatvena vivartate</quote><title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.107 (ed. Subramania Iyer, I, 174). Verse 1.115 in the edition of Wilhelm Rau.</item> +              <item target="#c3.2.11-1-n4"><quote xml:lang="sa">athāyam āntaro jñātā sūkṣme vāgātmani sthitaḥ | vyaktaye svasya rūpasya śabdatvena vivartate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.107ed. Subramania Iyer, I, 174). Verse 1.115 in the edition of Wilhelm Rau (47).</item> 
-              <item><quote xml:lang="sa">tasya śabdārthasaṃbandharūpam ekasya dṛśyate</quote><title xml:lang="sa">Dravyasamuddeśa</title> 14.</item>+              <item target="#c3.2.11-1-n4"><quote xml:lang="sa">idam ity asya vicchinnavimarśasya kṛtārthatā | yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam</quote> (<title xml:lang="sa">Ajaḍapramātṛsiddhi</title> 15, ed. Kaul Shastri, 6).</item> 
 +              <item target="#c3.2.11-1-n5"><quote xml:lang="sa">tasya śabdārthasaṃbandharūpam ekasya dṛśyate</quote> (<title xml:lang="sa">Dravyasamuddeśa</title> 14ab).</item>
  </list>  </list>
                  
Line 683: Line 845:
         <div1 n="12" type="commentary">         <div1 n="12" type="commentary">
             <p xml:id="c3.2.12-0">             <p xml:id="c3.2.12-0">
-yad uktaṃ tadātmeva ca tat tattvam atyantam atadātmakam’ iti tatrātyantam atadātmakatāṃ tāvad vyācaṣṭe |+yad uktaṃ― 
 +<lg type="quote"> 
 +  <l>tadātmeva ca tat tattvam atyantam atadātmakam</l> 
 +</lg> 
 +iti tatrātyantam atadātmakatāṃ tāvad vyācaṣṭe |
 </p> </p>
             <lg type="verse" id="3.2.12" xml:id="v3.2.12">             <lg type="verse" id="3.2.12" xml:id="v3.2.12">
                 <l>na tad asti na tan nāsti na tad ekaṃ na tat pṛthak |</l>                 <l>na tad asti na tan nāsti na tad ekaṃ na tat pṛthak |</l>
-                <l>na saṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na ca nānyathā || 12 ||</l>+                <l>na saṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na ca nānyathā || 12 ||<anchor n="v3.2.12-n1"/></l>
                          
 </lg> </lg>
-            <div2 type="apparatus" xml:id="v3.2.12-app" target="v3.2.12">+            <div2 type="apparatus" xml:id="v3.2.12-app" target="#v3.2.12">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">tāni ca vākyāni pratiśākhaṃ sarvopaniṣadbhyo 'vagantavyāni | pramāṇāntarāṇām apy ekatvapratipādanaparatvād eva grāhiṇaḥ pratyakṣasya miśraiḥ kṛta eva kleśaḥ | uktaṃ ca vākyapadīye ‘na tad asti <sic>ca tan nāmni</sic>’ ityādi | vidhyavagamyatā ca śarīrāvarakād avasātavyā</quote><title xml:lang="sa">Manubhāṣya</title> ad <title xml:lang="sa">Manusmṛti</title> (ed. Jha, 490).</item> +                    <item target="#v3.2.12-n1"><quote xml:lang="sa">tāni ca vākyāni pratiśākhaṃ sarvopaniṣadbhyo 'vagantavyāni | pramāṇāntarāṇām apy ekatvapratipādanaparatvād eva grāhiṇaḥ pratyakṣasya miśraiḥ kṛta eva kleśaḥ | uktaṃ ca vākyapadīye ‘na tad asti <sic>ca tan nāmni</sic>’ ityādi | vidhyavagamyatā ca śarīrāvarakād avasātavyā</quote> (<title xml:lang="sa">Manubhāṣya</title> ad <title xml:lang="sa">Manusmṛti</title>ed. Jha, 490).</item> 
-                    <item><quote xml:lang="sa">na tad asti na tan nāsti na vāggocaram eva tat</quote><title xml:lang="sa">Yogavāsiṣṭha Nirvāṇaprakaraṇa Uttarārdha</title> 31.36cd (ed. Śāstrī Paṇśīkar, II, 1129).</item>+                    <item target="#v3.2.12-n1"><quote xml:lang="sa">na tad asti na tan nāsti na vāggocaram eva tat</quote> (<title xml:lang="sa">Yogavāsiṣṭha Nirvāṇaprakaraṇa Uttarārdha</title> 31.36cded. Śāstrī Paṇśīkar, II, 1129).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.12-1">             <p xml:id="c3.2.12-1">
-vaikārikasarvavyavahārātītatvāt pāramārthikena rūpeṇa vikārātmakaṃ tattvaṃ na bhavati | tathā hi <hi rend="boldface">asti</hi> iti na śakyate vyavahartum | sattvopādhikasya svarūpasya tattvasvabhāvāyogāt, tenātmanā vyavahārānavatārāt | nāpi <hi rend="boldface">sti</hi> iti abhāvopādhikasyāpy atattvāt pramāṇena bhāvātmakasya tattvasyāveditatvāt |+vaikārikasarvavyavahārātītatvāt pāramārthikena rūpeṇa vikārātmakaṃ tattvaṃ na bhavati | tathā hy <hi rend="boldface">astī</hi>ti na śakyate vyavahartum | sattvopādhikasya svarūpasya tattvasvabhāvāyogāt, tenātmanā vyavahārānavatārāt | nāpi <hi rend="boldface">stī</hi>ty abhāvopādhikasyāpy atattvāt pramāṇena bhāvātmakasya tattvasyāveditatvāt |
 </p> </p>
             <p xml:id="c3.2.12-2">             <p xml:id="c3.2.12-2">
-ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinaḥ tattvasya vastuto 'bhinnatvāt | tathā ca <hi rend="boldface">ekam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |+ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinas tattvasya vastuto 'bhinnatvāt | tathā <hi rend="boldface">caikam</hi> ity apratīteḥ | nāpi <hi rend="boldface">pṛthak</hi>tvāhitaviśeṣam, tadbhinnasyāsatyatvāt |
 </p> </p>
             <p xml:id="c3.2.12-3">             <p xml:id="c3.2.12-3">
-nāpi saṃsargopādhikaṃ vibhāgopādhikaṃ vā, tato dvitīyasya pramāṇenānupapatteḥ | kuto 'bhinnaṃ <hi rend="boldace">vibhaktaṃ</hi> ca, kena vā <hi rend="boldface">saṃsṛṣṭaṃ</hi> syāt |+nāpi saṃsargopādhikaṃ vibhāgopādhikaṃ vā, tato dvitīyasya pramāṇenānupapatteḥ | kuto bhinnaṃ <hi rend="boldace">vibhaktaṃ</hi> ca, kena vā <hi rend="boldface">saṃsṛṣṭaṃ</hi> syāt |
 </p> </p>
             <p xml:id="c3.2.12-4">             <p xml:id="c3.2.12-4">
-pariṇāmaniṣedhena vivartābhyupagamān na <hi rend="boldface">vikṛtam</hi> | anekabhāvagrāmarūpatayā cātyadbhutayā vṛttyā vivartanād avikṛtam ity api na śakyate vyavahartum iti sarvavyapadeśātītaṃ tattvaṃ paraṃ brahma || 12 ||+pariṇāmaniṣedhena vivartābhyupagamān na <hi rend="boldface">vikṛtam</hi> | anekabhāvagrāmarūpatayā cādbhutayā vṛttyā<anchor n="c3.2.12-4-n1"/> vivartanād avikṛtam ity api na śakyate vyavahartum iti sarvavyapadeśātītaṃ tattvaṃ paraṃ brahma || 12 ||
 </p> </p>
-        <div2 type="apparatus" xml:id="c3.2.12-4-app" target="c3.2.12-4">+        <div2 type="apparatus" xml:id="c3.2.12-4-app" target="#c3.2.12-4">
             <list type="sources">             <list type="sources">
-                <item><quote xml:lang="sa">atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam | bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate</quote><title xml:lang="sa">Sambandhasamuddeśa</title> 81 (ed. Subramania Iyer, 177).</item>+                <item target="#c3.2.12-4-n1"><quote xml:lang="sa">atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam | bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate</quote> (<title xml:lang="sa">Sambandhasamuddeśa</title> 81ed. Subramania Iyer, 177).</item> 
 +                <item target="#c3.2.12-4-n1"><quote xml:lang="sa">jātiprayuktā tasyāṃ tu phalavyaktiḥ pratīyate | kuto 'py ad_bhutayā vṛttyā śaktibhiḥ sā niyamyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 17, ed. Subramania Iyer, 46).</item> 
 +                <item target="#c3.2.12-4-n1"><quote xml:lang="sa">yathaivādbhutayā vṛttyā niṣkramaṃ nirnibandhanam | apadaṃ jāyate sarvaṃ tathāsyātmā prahīyate</quote> (<title xml:lang="sa">Kālasamuddeśa</title> 26, ed. Subramania Iyer, 49).</item>
             </list>             </list>
                  
Line 718: Line 886:
         <div1 n="13" type="commentary">         <div1 n="13" type="commentary">
             <p xml:id="c3.2.13-0">             <p xml:id="c3.2.13-0">
-atha ca tadātmevāvidyāyām avadhāryata ity āha |+atha ca tadātmevāvidyāyām avadhāryata ity āha
 </p> </p>
             <lg type="verse" id="3.2.13" xml:id="v3.2.13">             <lg type="verse" id="3.2.13" xml:id="v3.2.13">
Line 726: Line 894:
 </lg> </lg>
             <p xml:id="c3.2.13-1">             <p xml:id="c3.2.13-1">
-bhāvābhāvavikārāvabhāsajananaśakti tad eva asti nāsti’ iti ca sattāsattopādhikavyavahārasahaṃ, bhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam api anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||+bhāvābhāvavikārāvabhāsajananaśakti tad evaasti nāstīti ca sattāsattopādhikavyavahārasaham | bhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam apy anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas<anchor n="c3.2.13-1-n1"/> tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||
 </p> </p>
-        <div2 type="apparatus" xml:id="c3.2.13-1-app" target="c3.2.13-1">+        <div2 type="apparatus" xml:id="c3.2.13-1-app" target="#c3.2.13-1">
             <list type="parallels">             <list type="parallels">
-                <item><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote><title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad <title xml:lang="sa">Pramāṇavārttika</title> 3.385 (ed. Sāṅkṛtyāyana, 408).</item>+                <item target="#c3.2.13-1-n1"><quote xml:lang="sa">parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ |</quote> (<title xml:lang="sa">Pramāṇavārttikālaṅkāra</title> ad <title xml:lang="sa">Pramāṇavārttika</title> 3.385ed. Sāṅkṛtyāyana, 408).</item>
             </list>             </list>
                  
Line 737: Line 905:
         <div1 n="14" type="commentary">         <div1 n="14" type="commentary">
             <p xml:id="c3.2.14-0">             <p xml:id="c3.2.14-0">
-evaṃ ca kṛtvā sarvasya tanmayatvād virodhino 'pi vyavahārās tad evopalīyanta ity āha—+evaṃ ca kṛtvā sarvasya tanmayatvād virodhino 'pi vyavahārās tatraivopalīyanta ity āha—
 </p> </p>
             <lg type="verse" id="3.2.14" xml:id="v3.2.14">             <lg type="verse" id="3.2.14" xml:id="v3.2.14">
Line 745: Line 913:
 </lg> </lg>
             <p xml:id="c3.2.14-1">             <p xml:id="c3.2.14-1">
-vācyavācakasambandhānāṃ bhāvato 'dvayarūpatā | tatra hy āntare tattve śrutyarthaśaktī saṃsṛjyeta iti vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedāvabhāsau | jñānajñeyarūpatayaivāvidyeti | brahmakāṇḍa eva prapañcenāyam artho 'smābhir nirṇīta iti tata evāvadhāryam |+vācyavācakasambandhānāṃ bhāvato 'dvayarūpatā | tatra hy āntare tattve śrutyarthaśaktī saṃsṛjyeta iti<anchor n="c3.2.14-1-n1"/> vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedāvabhāsau | jñānajñeyarūpatayaivāvidyeti | brahmakāṇḍa eva prapañcenāyam artho 'smābhir nirṇīta iti tata evāvadhāryam |
                          
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.14-1-app" target="c3.2.14-1">+            <div2 type="apparatus" xml:id="c3.2.14-1-app" target="#c3.2.14-1">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">apara āha— kramavān akramanimittam | akrame tu vāgātmani śrutyarthaśaktī saṃsṛjyete</quote><title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.44 (ed. Subramania Iyer, I, 102).</item>+                    <item target="#c3.2.14-1-n1"><quote xml:lang="sa">apara āha— kramavān akramanimittam | akrame tu vāgātmani śrutyarthaśaktī saṃsṛjyete</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.44ed. Subramania Iyer, I, 102).</item>
 </list> </list>
                  
 </div2> </div2>
             <p xml:id="c3.2.14-2">             <p xml:id="c3.2.14-2">
-draṣṭadṛśyarūpatayā ca tasyaiva vivartaḥ | tathā hi <hi rend="boldface">dṛśyaṃ</hi> tāvad bhāvajātaṃ saṃvidupārūḍhaṃ vedyamānam vedyatvād eva vedanaikaparamārtham, aprakāśasya prakāśamānatāyogād iti pūrvakāṇḍe advayasiddhau ca vitatya vicāritam | <hi rend="boldface">draṣṭā</hi>pi jīvātmā avidyākṛtāvacchedo niyataḥ saṃsārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditam | anena ca pradhānakartṛkarmarūpakārakanirdeśena kārakāntarasyāpy ākṣepāt siddharūpo vivartaḥ pratipāditaḥ |+draṣṭṛdṛśyarūpatayā ca tasyaiva vivartaḥ | tathā hi <hi rend="boldface">dṛśyaṃ</hi> tāvad bhāvajātaṃ saṃvidupārūḍhaṃ<anchor n="c3.2.14-2-n1"/> vedyamānaṃ vedyatvād eva vedanaikaparamārtham, aprakāśasya prakāśamānatāyogād iti pūrvakāṇḍe 'dvayasiddhau ca vitatya vicāritam | <hi rend="boldface">draṣṭā</hi>pi jīvātmā'vidyākṛtāvacchedo niyataḥ saṃsārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditam | anena ca pradhānakartṛkarmarūpakārakanirdeśena kārakāntarasyāpy ākṣepāt siddharūpo vivartaḥ pratipāditaḥ |
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.14-2-app" target="c3.2.14-2">+            <div2 type="apparatus" xml:id="c3.2.14-2-app" target="#c3.2.14-2">
                 <list type="parallels">                 <list type="parallels">
-                     <item><quote xml:lang="sa">ataḥ saṃvitprakāśa eva dvaitaṃ sādhayatīti kiṃ siddhasādhanena | saṃvidupārūḍho hi nīlādir advaitam āpādayati</quote><title xml:lang="sa">Kāśikā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 31 (ed. Śāmbaśiva Śāstrī, II, 106).</item>+                     <item target="#c3.2.14-2-n1"><quote xml:lang="sa">ataḥ saṃvitprakāśa eva dvaitaṃ sādhayatīti kiṃ siddhasādhanena | saṃvidupārūḍho hi nīlādir advaitam āpādayati</quote> (<title xml:lang="sa">Kāśikā</title> ad <title xml:lang="sa">Ślokavārttika Śūnyavāda</title> 31ed. Śāmbaśiva Śāstrī, II, 106).</item>
                 </list>                 </list>
             </div2>             </div2>
Line 766: Line 934:
 </p> </p>
             <p xml:id="c3.2.14-4">             <p xml:id="c3.2.14-4">
-<hi rend="boldface">prayojana</hi>śabdena ca samastakriyāphalanirdeśa iti sādhyasādhanaphalarūpatayā viśvasaṃkalanāyām aśeṣavivartānuguṇyaṃ brahmaṇaḥ pratipāditam | etac ca—+<hi rend="boldface">prayojana</hi>śabdena ca samastakriyāphalanirdeśa<anchor n="c3.2.14-4-n1"/> iti sādhyasādhanaphalarūpatayā viśvasaṃkalanāyām aśeṣavivartānuguṇyaṃ brahmaṇaḥ pratipāditam | etac ca—
             <lg type="quote">             <lg type="quote">
                 <l>ekasya sarvabījasya yasya ceyam anekadhā |</l>                 <l>ekasya sarvabījasya yasya ceyam anekadhā |</l>
-                <l>bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ ||</l>+                <l>bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ ||<anchor n="c3.2.14-4-n2"/></l>
             </lg>             </lg>
-            iti brahmakāṇḍe pratipāditam | tatraiva ca satattvanirṇayo 'smābhir vyadhāyi | prakhyopākhyātmakatvāc ca vyavahārasya dvitve <hi rend="boldface">śabdārthasambandharūpam</hi> | <hi rend="boldface">tad dṛśyaṃ darśanaṃ ca</hi> iti bhedenātra nirdeśaḥ | etac cāvidyāmayaṃ rūpaṃ kathyate | pāramārthikaṃ tu praśāntaprapañcarūpaṃ vakṣyati |+            iti brahmakāṇḍe pratipāditam | tatraiva ca satattvanirṇayo 'smābhir vyadhāyi | prakhyopākhyātmakatvāc<anchor n="c3.2.14-4-n3"/> ca vyavahārasya dvitve <hi rend="boldface">śabdārthasambandharūpam</hi> | <hi rend="boldface">tad dṛśyaṃ darśanaṃ ce</hi>ti bhedenātra nirdeśaḥ | etac cāvidyāmayaṃ rūpaṃ kathyate | pāramārthikaṃ tu praśāntaprapañcarūpaṃ vakṣyati
             <lg type="quote">             <lg type="quote">
                 <l>yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam |</l>                 <l>yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam |</l>
-                <l>tasyaivārthasya satyatvaṃ śritās trayyantavedinaḥ ||</l>+                <l>tasyaivārthasya satyatvaṃ śritās trayyantavedinaḥ ||<anchor n="c3.2.14-4-n4"/></l>
             </lg>             </lg>
             iti || 14 ||             iti || 14 ||
 </p> </p>
-            <div2 type="apparatus" xml:id="c3.2.14-4-app" target="c3.2.14-4">+            <div2 type="apparatus" xml:id="c3.2.14-4-app" target="#c3.2.14-4">
                 <list type="sources">                 <list type="sources">
-                    <item><quote xml:lang="sa">ekasya sarvabījasya yasya ceyam anekadhā | bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ</quote><title xml:lang="sa">Vākyapadīya</title> 1.4 (ed. Subramania Iyer, I, 21).</item> +                    <item target="#c3.2.14-4-n1"><quote xml:lang="sa">adhiśrayaṇārambha eva phalābhisandheḥ samastakriyākalāpas tatraivādhyasyate</quote> (<title xml:lang="sa">Kriyāsamuddeśa</title> 5, ed. Subramania Iyer, III, ii, 9).</item> 
- <item><quote xml:lang="sa">yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam | tasaivārthasya satyatvaṃ śritās trayyantavedinaḥ</quote><title xml:lang="sa">Saṃbandhasamuddeśa</title> 72 (ed. Rau). Subramania Iyer reads <quote xml:lang="sa">vā vikalpitam</quote>(III, i, 173).</item>+                    <item target="#c3.2.14-4-n2"><quote xml:lang="sa">ekasya sarvabījasya yasya ceyam anekadhā | bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.4ed. Subramania Iyer, I, 21).</item> 
 + <item target="#c3.2.14-4-n4"><quote xml:lang="sa">yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam | tasaivārthasya satyatvaṃ śritās trayyantavedinaḥ</quote> (<title xml:lang="sa">Saṃbandhasamuddeśa</title> 72ed. Rau, 125). Subramania Iyer reads <quote xml:lang="sa">vā vikalpitam</quote> (III, i, 173).</item>
  </list>  </list>
                 <list type="parallels">                 <list type="parallels">
-                    <item><quote xml:lang="sa">prakhyopākhyātmako dvividho vyavahāraḥ</quote><title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 100 (ed. Subramania Iyer, III, i, 99).</item> +                    <item target="#c3.2.14-4-n3"><quote xml:lang="sa">prakhyopākhyātmako dvividho vyavahāraḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 100ed. Subramania Iyer, III, i, 99).</item> 
- <item><quote xml:lang="sa">prakhyopākhyā ca sattā yadyadasattā viparyayaḥ </quote><title xml:lang="sa">Ajaḍapramātṛsiddhi</title> 2ab (ed. Kaul Shastri, 1).</item>+                    <item target="#c3.2.14-4-n3"><quote xml:lang="sa">tathā hi — audāsīnyāvasthāyāṃ satsv api sādhaneṣu pacatītyādiprakhyopākhyayor abhāvād arthāntaraviṣayatvaṃ tayoḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kriyāsamuddeśa</title> 1, ed. Subramania Iyer, III, ii, 4).</item> 
 +                    <item target="#c3.2.14-4-n3"><quote xml:lang="sa">asaṃrabdhasādhanasādhyā ca sattā niyatam eva sādhanānāṃ sannihiteti prakhyopākhyayoḥ kadācitkatvābhāvaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Kriyāsamuddeśa</title> 1, ed. Subramania Iyer, III, ii, 6).</item> 
 +                  <item target="#c3.2.14-4-n3"><quote xml:lang="sa">prakhyopākhyā ca sattā yadyadasattā viparyayaḥ </quote> (<title xml:lang="sa">Ajaḍapramātṛsiddhi</title> 2abed. Kaul Shastri, 1).</item>
  </list>  </list>
                          
Line 792: Line 963:
         <div1 n="15" type="commentary">         <div1 n="15" type="commentary">
             <p xml:id="c3.2.15-0">             <p xml:id="c3.2.15-0">
-uktam idam ākṛtisaṃhāre 'nte yad avatiṣṭhate tat satyam’ iti | tatraitat syāt | ante na kiñcid avatiṣṭhate | asad apadam evaitad viśvam āvirbhavatīty āśaṅkyāpi hetunā'bhinnakāraṇapūrvakatvam anvayamukhena dṛṣṭāntopakramaṃ sādhayitum āha—+uktam idam― 
 +<lg type="quote"> 
 +  <l>ākṛtisaṃhāre 'nte yad avatiṣṭhate tat satyam</l> 
 +</lg> 
 +iti | tatraitat syāt | ante na kiñcid avatiṣṭhate | asad apadam evaitad viśvam āvirbhavatīty āśaṅkyāpi hetunā'bhinnakāraṇapūrvakatvam anvayamukhena dṛṣṭāntopakramaṃ sādhayitum āha—
 </p> </p>
             <lg type="verse" id="3.2.15" xml:id="v3.2.15">             <lg type="verse" id="3.2.15" xml:id="v3.2.15">
                 <l>vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā |</l>                 <l>vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā |</l>
-                <l>vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām || 15 ||</l>+                <l>vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām || 15 ||<anchor n="v3.2.15-n1"/></l>
             </lg>             </lg>
-            <div2 xml:id="v3.2.15-app" target="v3.2.15" type="apparatus"> +            <div2 xml:id="v3.2.15-app" target="#v3.2.15" type="apparatus"> 
-                <list type="testmonia"> +                <list type="testimonia"> 
-                    <item><quote xml:lang="sa">vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā | vikārāpagamo yatra tām āhuḥ prakṛtiṃ parām || iti</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 309).</item>+                    <item target="#v3.2.15-n1"><quote xml:lang="sa">vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā | vikārāpagamo yatra tām āhuḥ prakṛtiṃ parām || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 309).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.15-1">             <p xml:id="c3.2.15-1">
-kuṇḍalāvasthātmakavikārāpāye <hi rend="boldface">kuṇḍale</hi> <hi rend="boldface">suvarṇam</hi> ekaṃ <hi rend="boldface">satyam</hi> avatiṣṭhate <hi rend="boldface">yathā</hi>, <hi rend="boldface">tathā</hi> pṛthivyādivikāravigame 'nvayinī <hi rend="boldface">prakṛtir</hi> abhinnā <hi rend="boldface">satyā</hi>vatiṣṭhate ity upeyam | <hi rend="boldface">āhur</hi> iti āgamapramāṇasiddhatāṃ dhvanati brahmaṇaḥ | tathā coktam— +kuṇḍalāvasthātmakavikārāpāye <hi rend="boldface">kuṇḍale</hi> <hi rend="boldface">suvarṇam</hi> ekaṃ <hi rend="boldface">satyam</hi> avatiṣṭhate <hi rend="boldface">yathā</hi>, <hi rend="boldface">tathā</hi> pṛthivyādivikāravigame 'nvayinī <hi rend="boldface">prakṛtir</hi> abhinnā <hi rend="boldface">satyā</hi>vatiṣṭhate ity upeyam | <hi rend="boldface">āhur</hi> iti āgamapramāṇasiddhatāṃ dhvanati brahmaṇaḥ | tathā coktam
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    ekam eva yad āmnātam’ iti |+    ekam eva yad āmnātam<anchor n="c3.2.15-1-n1"/>
   </l>   </l>
 +</lg>
 +iti |
 +<lg type="quote">
   <l>   <l>
-    ātmaivedaṃ satyam’ iti hi śrutiḥ |+    ātmaivedaṃ satyam<anchor n="c3.2.15-1-n2"/>
   </l>   </l>
 </lg> </lg>
-upodbalamātraṃ cānumānam | tathā hi— nirupākhyād asato 'padād vikāraprādurbhāvo na yuktaḥ, abhāvasya bhāvarūpatvavirodhāt | na hi śaśaśṛṅgāt kasyacid udbhavo dṛśyate | asti ca vijñānarūpatayā jagaty anvaya iti tatpūrvakam evaitat | tathā ca vakṣyati—  +iti hi śrutiḥ | upodbalamātraṃ cānumānam | tathā hi nirupākhyād asato 'padād vikāraprādurbhāvo na yuktaḥ, abhāvasya bhāvarūpatvavirodhāt | na hi śaśaśṛṅgāt kasyacid udbhavo dṛśyate | asti ca vijñānarūpatayā jagaty anvaya iti tatpūrvakam evaitat | tathā ca vakṣyati―  
 <lg type="quote"> <lg type="quote">
   <l>   <l>
-    nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām’ iti |+    nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām<anchor n="c3.2.15-1-n3"/>
   </l>   </l>
 </lg> </lg>
-tasya cidrūpasya cicchaktir apariṇāminīti vikārābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanam, api tu vivartapakṣaḥ | viśeṣaś cānayor vākyapadīye 'smābhir vyākhyāta iti tata evāvadhāryaḥ | ihāpi sambandhasamuddeśe vakṣyate | kāraṇāntaravyudāsaś cādvayasiddhāv abhihita iti saty arthitve tata evāvagantavyaḥ || 15 ||+iti | tasya cidrūpasya cicchaktir apariṇāminīti vikārābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanam, api tu vivartapakṣaḥ | viśeṣaś cānayor vākyapadīye 'smābhir vyākhyāta iti tata evāvadhāryaḥ | ihāpi sambandhasamuddeśe vakṣyate | kāraṇāntaravyudāsaś cādvayasiddhāv abhihita iti saty arthitve tata evāvagantavyaḥ || 15 ||
 </p> </p>
-        <div2 type="apparatus" xml:id="c3.2.15-1-app" target="c3.2.15-1">+        <div2 type="apparatus" xml:id="c3.2.15-1-app" target="#c3.2.15-1">
             <list type="sources">             <list type="sources">
-                <item><quote xml:lang="sa">ekam eva yad āmnātam bhinnaśaktivyapāśrayāt | apṛthak_tve 'pi śaktibhyaḥ pṛthak_tveneva vartate</quote><title xml:lang="sa">Vākyapadīya</title> 1.2 (ed. Subramania Iyer, I, 14).</item> +                <item target="#c3.2.15-1-n1"><quote xml:lang="sa">ekam eva yad āmnātam bhinnaśaktivyapāśrayāt | apṛthak_tve 'pi śaktibhyaḥ pṛthak_tveneva vartate</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.2ed. Subramania Iyer, I, 14).</item> 
-                <item><quote xml:lang="sa">athāta ātmādeśa eva | ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedam̐ sarvam iti</quote><title xml:lang="sa">Chāndogya Upaniṣad</title> 7.25.2 (ed . Olivelle, 272).</item> +                <item target="#c3.2.15-1-n2"><quote xml:lang="sa">athāta ātmādeśa eva | ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedam̐ sarvam iti</quote> (<title xml:lang="sa">Chāndogya Upaniṣad</title> 7.25.2ed. Olivelle, 272).</item> 
-                <item><quote xml:lang="sa">nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām | ekasmād ātmano 'nanyau bhāvābhāvau vikalpitau</quote><title xml:lang="sa">Saṃbandhasamuddeśa</title> 61 (ed. Subramania Iyer, III, i, 166).</item>+                 <item target="#c3.2.15-1-n2"><quote xml:lang="sa">sa ya eṣo 'ṇim aitadātmyam idam̐ sarvam | tat satyam | sa ātmā | tat tvam asi śvetaketo iti</quote> (<title xml:lang="sa">Chāndogya Upaniṣad</title> 6.8.7, ed. Olivelle, 252).</item> 
 +                <item target="#c3.2.15-1-n3"><quote xml:lang="sa">nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām | ekasmād ātmano 'nanyau bhāvābhāvau vikalpitau</quote> (<title xml:lang="sa">Saṃbandhasamuddeśa</title> 61ed. Subramania Iyer, III, i, 166).</item>
             </list>             </list>
                  
Line 837: Line 1016:
         <lg type="verse" id="3.2.16" xml:id="v3.2.16">         <lg type="verse" id="3.2.16" xml:id="v3.2.16">
                 <l>vācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ |</l>                 <l>vācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ |</l>
-                <l>apṛthaktve ca saṃbandhas tayor nānātmanor iva || 16 ||</l>+                <l>apṛthaktve ca saṃbandhas tayor nānātmanor iva || 16 ||<anchor n="3.2.16-n1"/></l>
                          
 </lg> </lg>
 +        <div2 type="apparatus" xml:id="v3.2.16-app" target="#v3.2.16">
 +            <list type="testimonia">
 +                <item target="#3.2.16-n1"><quote xml:lang="sa">abhyupagatādvitīyatvanirvāhāya vācyavācakayor avibhāgaḥ pradarśitaḥ— vācyā sā sarvaśabdānāṃ śabdāc ca na pṛthaktataḥ | apṛthaktvepi saṃbandhas tayor jīvātmanor iva || iti</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Abhyankar, 309).</item>
 +            </list>
 +        
 +</div2>
             <p xml:id="c3.2.16-1">             <p xml:id="c3.2.16-1">
-tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyābhūyastve pratiniyatākāropādhīyamānarūpabhedaṃ brahmaiva sarvaśabdaviṣaya ity ukto 'rthaḥ | ātmā, brahma, tattvam ityādayo 'pi hi śabdāḥ samavalambitopādhayo 'pi dravyātmānam anu parivartante nirupādhino vāgviṣayātītatvāt | vāṅmanasātītaṃ hi tattvam ity upadiśanti brahmavidaḥ | ghaṭādiśabdāpekṣayā tv ātmādiśabdāḥ pratyāsannāḥ | sarvasya ca tanmayatvāc chabdā api tadātmakāḥ yathā vibhaktaṃ prāk | abhede 'pi ca pāramārthike sāṃvṛto lokayātrāyāṃ bhedo 'satya iti <hi rend="boldface">iva</hi>śabdaḥ | ata eva dviṣṭhasambandhopapattiḥ || 16 ||+tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyābhūyastve pratiniyatākāropādhīyamānarūpabhedaṃ brahmaiva sarvaśabdaviṣaya<anchor n="c3.2.16-1-n1"/> ity ukto 'rthaḥ | ātmā, brahma, tattvam ityādayo 'pi hi śabdāḥ samavalambitopādhayo 'pi dravyātmānam anu parivartantenirupādhino vāgviṣayātītatvāt | vāṅmanasātītaṃ hi tattvam ity upadiśanti brahmavidaḥ | ghaṭādiśabdāpekṣayā tv ātmādiśabdāḥ pratyāsannāḥ | sarvasya ca tanmayatvāc chabdā api tadātmakāḥyathā'vibhaktaṃ prāk | abhede 'pi ca pāramārthike sāṃvṛto lokayātrāyāṃ bhedo 'satya iti <hi rend="boldface">iva</hi>śabdaḥ | ata eva dviṣṭhasambandhopapattiḥ || 16 ||
 </p> </p>
-            <div2 xml:id="c3.2.16-1-app" target="c3.2.16-1" type="apparatus">+            <div2 xml:id="c3.2.16-1-app" target="#c3.2.16-1" type="apparatus">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyāmātrakalpitatvena pratiniyatākāropadhīyamānarūpabhedaṃ brahmatattvaṃ sarvaśabdaviṣayaḥ | abhede ca pāramārthike saṃvṛtivaśād vyavahāradaśāyāṃ svapnāvasthāvaduccāvacaḥ prapañco vivartata iti kārikārthaḥ</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 309).</item>+                    <item target="#c3.2.16-1-n1"><quote xml:lang="sa">tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyāmātrakalpitatvena pratiniyatākāropadhīyamānarūpabhedaṃ brahmatattvaṃ sarvaśabdaviṣayaḥ | abhede ca pāramārthike saṃvṛtivaśād vyavahāradaśāyāṃ svapnāvasthāvaduccāvacaḥ prapañco vivartata iti kārikārthaḥ</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 309).</item>
                 </list>                 </list>
                          
Line 853: Line 1038:
         <div1 n="17" type="commentary">         <div1 n="17" type="commentary">
             <p xml:id="c3.2.17-0">             <p xml:id="c3.2.17-0">
-nanu cendrajālam idaṃ, yad avadhṛtarūpabhedānām api bhāvānām anādṛtya tattvam anavasīyamānābhedaparamārthatopadeśanam ity āśaṅkya dṛṣṭāntenaitat sādhayitum āha |+nanu cendrajālam idaṃ, yad avadhṛtarūpabhedānām api bhāvānām anādṛtya tattvam anavasīyamānābhedaparamārthatopadeśanam ity āśaṅkya dṛṣṭāntenaitat sādhayitum āha
 </p> </p>
             <lg type="verse" id="3.2.17" xml:id="v3.2.17">             <lg type="verse" id="3.2.17" xml:id="v3.2.17">
Line 861: Line 1046:
             <lg type="verse" id="3.2.18" xml:id="v3.2.18">             <lg type="verse" id="3.2.18" xml:id="v3.2.18">
                 <l>ajanmani tathā nitye paurvāparyavivarjite |</l>                 <l>ajanmani tathā nitye paurvāparyavivarjite |</l>
-                <l>tattve janmādirūpatvaṃ viruddham upalabhyate || 18 ||</l>+                <l>tattve janmādirūpatvaṃ viruddham upalabhyate || 18 ||<anchor n="v3.2.18-n1"/></l>
             </lg>             </lg>
-            <div2 type="apparatus" xml:id="v3.2.18-app" target="v3.2.18">+            <div2 type="apparatus" xml:id="v3.2.18-app" target="#v3.2.18">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">janmamaraṇādikaṃ tadvat_ prapañcaś ca tatrāvidyākalpita iti vedāntatattvam asmākam apīṣṭam eva | uktaṃ hi <hi rend="boldface">vākyapadīye</hi>— ‘ajanmani tathā nitye paurvāparyavivarjite | tattve janmādirūpatvaṃ viruddham upalabhyate ||’ iti | tasmād avidyādaśāyām uktarītyā jātir eva sphoṭaḥ</quote><title xml:lang="sa">Vaiyākaraṇabhūṣaṇa</title> (ed. Trivedi, 259).</item>+                    <item target="#v3.2.18-n1"><quote xml:lang="sa">janmamaraṇādikaṃ tadvat_ prapañcaś ca tatrāvidyākalpita iti vedāntatattvam asmākam apīṣṭam eva | uktaṃ hi <hi rend="boldface">vākyapadīye</hi>— ‘ajanmani tathā nitye paurvāparyavivarjite | tattve janmādirūpatvaṃ viruddham upalabhyate ||’ iti | tasmād avidyādaśāyām uktarītyā jātir eva sphoṭaḥ</quote> (<title xml:lang="sa">Vaiyākaraṇabhūṣaṇa</title>ed. Trivedi, 259).</item>
                 </list>                 </list>
                          
 </div2> </div2>
             <p xml:id="c3.2.18-1">             <p xml:id="c3.2.18-1">
-svapnāvasthāgataḥ prapañco jāgarayā bādhyamānatvād asatya iti sarvavādyabhyupagamaḥ | tenaiva dṛṣṭāntena jāgarāyām api bhāvabhedas turīyadaśāyām ananuvṛtter asatyo 'vasthāpyate | yat kila sarvāvasthāsv anugataṃ tad eva satyam | tac ca saṃvinmātrarūpam abādhyamānam | avasthābhedas tv āgamāpāyitvād bādhito 'san, sukhaduḥkhādivat | tathā hi rāgādayaḥ sukhādayaś cāsvabhāvatvāt saṃvinmātrarūpaṃ na vikurvanti | tathāvasthābhedo 'py anekākārakāluṣyopahitaḥ |+svapnāvasthāgataḥ prapañco jāgarayā bādhyamānatvād asatya iti sarvavādyabhyupagamaḥ | tenaiva dṛṣṭāntena jāgarāyām api bhāvabhedas turīyadaśāyām ananuvṛtter asatyo 'vasthāpyate | yat kila sarvāvasthāsv anugataṃ tad eva satyam | tac ca saṃvinmātrarūpam abādhyamānam | avasthābhedas tv āgamāpāyitvād bādhito 'san, sukhaduḥkhādivat | tathā hi rāgādayaḥ sukhādayaś cāsvabhāvatvāt saṃvinmātrarūpaṃ na vikurvanti | tathāvasthābhedo 'py anekākārakāluṣyopahataḥ |
 </p> </p>
             <p xml:id="c3.2.18-2">             <p xml:id="c3.2.18-2">
-tatra svapne viruddhākārollekho vaikalpikī dṛṣṭiḥ pratipramātṛniyatā | vaikalpiko hi manovyāpārānusārī saṃsārī bhoktā, sa ca bhāvataś cetanatvād_ brahmaiva | tathā ca tāvati svātantryān nirmitāv īśvaro 'nanyopādānāt, bhāvān ābhāsyopabhuṅkte priyāpriyarūpatayā rāgadveṣādimayena saṃsāramohena svaparavibhāgānusārī parasaṃkathādiṣu | tad āhur vedāntatattvanipuṇāḥ—+tatra svapne viruddhākārollekho vaikalpikī dṛṣṭiḥ pratipramātṛniyatā | vaikalpiko hi manovyāpārānusārī saṃsārī bhoktā, sa ca bhāvataś cetanatvābrahmaiva | tathā ca tāvati svātantryān nirmitāv īśvaro 'nanyopādānāt, bhāvān ābhāsyopabhuṅkte priyāpriyarūpatayā rāgadveṣādimayena saṃsāramohena svaparavibhāgānusārī parasaṃkathādiṣu | tadāhur vedāntatattvanipuṇāḥ—
             <lg type="quote">             <lg type="quote">
                 <l>pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān pṛthagvidhān |</l>                 <l>pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān pṛthagvidhān |</l>
-                <l>sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate || iti |</l>+                <l>sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate ||<anchor n="c3.2.18-2-n1"/></l>
             </lg>             </lg>
-bhokteti vacanāt pratyagātmasṛṣṭir iyam uktā | tasya ca sarveśvaratvāt_ brahmarūpatve sṛṣṭisāmarthyam uktam | sarvamayatvāc cānanyopādānavicitrabhāvaracanām ātmopādānām āhuḥ | ata eva pravibhajyātmanātmānam iti kartṛkarmabhedābhāvāc ca vaikalpikatvam asyāḥ sṛṣṭeḥ sphuṭam uktam | bāhyopādānā tu jāgarāyām aiśvarī sṛṣṭir viśvaśabdavācyā sarvapramātṛsādhāraṇī |+iti | bhokteti vacanāt pratyagātmasṛṣṭir iyam uktā | tasya ca sarveśvaratvābrahmarūpatve sṛṣṭisāmarthyam uktam | sarvamayatvāc cānanyopādānavicitrabhāvaracanām ātmopādānām āhuḥ | ata eva pravibhajyātmanātmānam iti kartṛkarmabhedābhāvāc ca vaikalpikatvam asyāḥ sṛṣṭeḥ sphuṭam uktam | bāhyopādānā tu jāgarāyām aiśvarī sṛṣṭir viśvaśabdavācyā sarvapramātṛsādhāraṇī |<anchor n="c3.2.18-2-n2"/>
 </p> </p>
-            <div2 xml:id="c3.2.18-2-app" target="c3.2.18-2" type="apparatus">+            <div2 xml:id="c3.2.18-2-app" target="#c3.2.18-2" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                  <item><quote xml:lang="sa">pravibhajyātmanātmānaṃ sṛṣṭ_vā bhāvān_ pṛthagvidhān | sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate</quote><title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.119 (ed. Subramania Iyer, I, 195). Verse 1.140 in the edition of Wilhelm Rau.</item> +                  <item target="#c3.2.18-2-n1"><quote xml:lang="sa">pravibhajyātmanātmānaṃ sṛṣṭ_vā bhāvān_ pṛthagvidhān | sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.119ed. Subramania Iyer, I, 195). Verse 1.140 in the edition of Wilhelm Rau (51).</item> 
-                  <item><quote xml:lang="sa">jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhug vaiśvānaraḥ prathamaḥ pādaḥ</quote><title xml:lang="sa">Māṇḍūkyopaniṣad</title>(ed. Olivelle, 474).</item> +                  <item target="#c3.2.18-2-n2"><quote xml:lang="sa">jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhug vaiśvānaraḥ prathamaḥ pādaḥ</quote> (<title xml:lang="sa">Māṇḍūkyopaniṣad</title> 3ed. Olivelle, 474).</item> 
-                  <item><quote xml:lang="sa">bahiḥprajño vibhuḥ viśvo hy antaḥprajñas tu taijasaḥ | +                  <item target="#c3.2.18-2-n2"><quote xml:lang="sa">bahiḥprajño vibhuḥ viśvo hy antaḥprajñas tu taijasaḥ | 
-                    ghanaprajñaḥ tathā prājña eka eva tridhā smṛtaḥ</quote><title xml:lang="sa">Āgamaśāstra (Gauḍapadakārikā)</title> 1.1 (ed. Bhattacharya, 1).</item>+                    ghanaprajñaḥ tathā prājña eka eva tridhā smṛtaḥ</quote> (<title xml:lang="sa">Āgamaśāstra (Gauḍapādakārikā)</title> 1.1ed. Bhattacharya, 1).</item>
                 </list>                 </list>
-            +                <list type="parallels"> 
 +                  <item target="#c3.2.18-2-n1"><quote xml:lang="sa">na tasya svapnapadārthāḥ svātantryeṇa pravartamānāḥ sarvakartṛtvalakṣaṇasvaśaktipratibandham udbhāvayanti asaṃsāritvāt; kiṃtu svatantraḥ svaśaktyā yatheṣṭaṃ tān_ sṛjati | yathāha bhartṛhariḥ 
 +<lg> 
 +  <l>‘pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān |</l> 
 +  <l>sarveśvaraḥ sarvaśaktiḥ svapne bhoktā prapadyate ||’</l> 
 +</lg> 
 +iti | ata eva svapnasvātantryam etat — ity uktam | tasya svapnajāgarayor viśeṣo nāsti, — iti tamovaraṇanirbhedaḥ sa evoktaḥ</quote> (<title xml:lang="sa">Vivṛti</title> ad <title xml:lang="sa">Spandakārikā</title> 4.4, ed. Chatterji, 102).</item> 
 +                  <item target="#c3.2.18-2-n1"><quote xml:lang="sa">tathā ‘svapnaḥ’ tejo'vasthā brahmaṇaḥ | kutaḥ ? ity āha ‘prakāśamāhātmyāt’ iti... idam arthabalād āyātaṃ yat sa eva bhagavān_ svasvabhāvo devaḥ tattatpramātṛtāṃ samāviṣṭaḥ svapnāyamānaḥ svātmānam eva prakāśasvātantryāt_ gṛha-nagarāṭṭālādi-anekapramātṛvaicitryarūpatayā pravibhajya pratipramātṛ svapne asādhāraṇam eva viśvaṃ prakāśayaty eva, — iti brahmaṇaḥ svātantryaṃ svapna eva brahmavādibhiḥ abhyupagatam | yato vedānteṣu idam uktam  
 +                    <lg>                 <l>‘pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān |</l>                       <l>sarveśvaraḥ sarvamayaḥ svapne bhoktā prakāśate ||’</l> 
 +                    </lg> 
 +iti prakāśamāhātmyam eva atra hetuḥ, ataḥ svapno brahmaṇaḥ tejo'vasthā — iti</quote> (<title xml:lang="sa">Vivṛti</title> ad <title xml:lang="sa">Paramārthasāra</title> 35, ed. Chatterji, 77-78).</item> 
 +                </list>            
 </div2> </div2>
             <p xml:id="c3.2.18-3">             <p xml:id="c3.2.18-3">
-sthiratvāsthiratvagrahāveśanimittas tu bhedaḥ | avidyāpravṛttirūpatvāt_ punar asatyatā samānaiva | kevalaṃ satyām avidyāyām ayam aparo mohaś cicchakter āvārako nidrā nāma | tadvaśād atraiva bhrāntatvābhimāno 'rvāgdṛśām | paramārthadṛśāṃ tu jananamaraṇarahite 'pravibhakte kūṭasthe parasmin_ brahmaṇi cidānandarūpe sarvam eva jagaj jāgratsvapnādyavasthāgataṃ mūrtikriyāvivartarūpam asatyam | anvayicitsāmānyamātraṃ tu paramārtha iti siddham | <hi rend="boldface">viruddham upalabhyate</hi> iti vadann avidyāyāṃ virodham abhyupaiti | etad eva hy avidyāyāḥ svarūpaṃ yad anupapadyamānam apy ābhāsopagamaṃ nayati, upapannatve vidyaiva syāt | tasmād asatprapañcaprakāśanaśaktir brahmaṇo 'nādisiddhā grāhyagrāhakayugalaṃ svānurūpam uparacayya jagannāṭyam ātanotīty avicāritaramaṇīyām imām apanayanti tattvadṛśaḥ || 17-18 ||+sthiratvāsthiratvagrahāveśanimittas tu bhedaḥ |<anchor n="c3.2.18-3-n1"/> avidyāpravṛttirūpatvāpunar asatyatā samānaiva | kevalaṃ satyām avidyāyām aparo mohaś cicchakter āvārako nidrā<anchor n="c3.2.18-3-n2"/> nāma | tadvaśād atraiva bhrāntatvābhimāno 'rvāgdṛśām | paramārthadṛśāṃ tu jananamaraṇarahite 'pravibhakte kūṭasthe parasmin brahmaṇi cidānandarūpe sarvam eva jagaj jāgratsvapnādyavasthāgataṃ mūrtikriyāvivartarūpam asatyam |<anchor n="c3.2.18-3-n3"/> anvayicitsāmānyamātraṃ tu paramārtha iti siddham | <hi rend="boldface">viruddham upalabhyata</hi> iti vadann avidyāyāṃ virodham abhyupaiti | etad eva hy avidyāyāḥ svarūpaṃ yad anupapadyamānam apy ābhāsopagamaṃ nayati, upapannatve vidyaiva syāt | tasmād asatyaprapañcaprakāśanaśaktir brahmaṇo 'nādisiddhā grāhyagrāhakayugalaṃ svānurūpam uparacayya jagannāṭyam<anchor n="c3.2.18-3-n4"/> ātanotīty avicāritaramaṇīyām imām apanayanti tattvadṛśaḥ || 17-18 ||
 </p> </p>
-            <div2 xml:id="c3.2.18-3-app" target="c3.2.18-3" type="apparatus">+            <div2 xml:id="c3.2.18-3-app" target="#c3.2.18-3" type="apparatus">
  <list type="sources">  <list type="sources">
-                  <item><quote xml:lang="sa">anyathā gṛhṇataḥ svapno nidrā tattvam ajānataḥ | +                  <item target="#c3.2.18-3-n2"><quote xml:lang="sa">anyathā gṛhṇataḥ svapno nidrā tattvam ajānataḥ | 
-                    viparyāse tayoḥ kṣīṇe turīyaṃ padam aśnute</quote><title xml:lang="sa">Āgamaśāstra (Gauḍapadakārikā)</title> 1.15 (ed. Bhattacharya, 7).</item>+                    viparyāse tayoḥ kṣīṇe turīyaṃ padam aśnute</quote> (<title xml:lang="sa">Āgamaśāstra (Gauḍapādakārikā)</title> 1.15ed. Bhattacharya, 7).</item>
                 </list>                 </list>
                 <list type="parallels">                 <list type="parallels">
-                  <item><quote xml:lang="sa">nanu svapnakāraṇatve 'pi jāgaritavastuno na svapnavadavastutvam | atyantacalo hi svapno jāgaritan tu sthiraṃ lakṣyate</quote><title xml:lang="sa">Śaṅkarabhāṣya</title> ad <title xml:lang="sa">Gauḍapadakārikā</title> 4.38 (ed. Röer, 547).</item>+                  <item target="#c3.2.18-3-n1"><quote xml:lang="sa">nanu svapnakāraṇatve 'pi jāgaritavastuno na svapnavadavastutvam | atyantacalo hi svapno jāgaritan tu sthiraṃ lakṣyate</quote> (<title xml:lang="sa">Śaṅkarabhāṣya</title> ad <title xml:lang="sa">Gauḍapādakārikā</title> 4.38ed. Röer, 547).</item> 
 +                    <item target="#c3.2.18-3-n4"><quote xml:lang="sa">yathā hi kalpanāmātrasāraṃ tata evānavasthitaikarūpaṃ kṣaṇena kalpanāśatasahasrasahaṃ svapnādivilakṣaṇam api suṣṭhutarāṃ hṛdayagrahanidānam atyaktasvālambanabrahmakalpanaṭoparacitaṃ rāmarāvaṇādi ceṣṭitam asatyaṃ kuto 'py abhūtāt_ bhūtavṛttyā bhāti | tathā bhāsanam api ca pumarthopadeśopāyatām eti | tathā tādṛg eva viśvam idam asatyanāmarūpaprapañcātmakam</quote> (<title xml:lang="sa">Abhinavabhāratī</title>, quoting from a lost work by Bhaṭṭanāyaka: <title xml:lang="sa">Fragments of Bhaṭṭanāyaka</title>, ed. Chintamani, 268). Pollock reads <quote xml:lang="sa">atyaktasvālambanaṃ</quote> (2016, 458, note 17).</item>
                 </list>                 </list>
                 <list type="testimonia">                 <list type="testimonia">
-                    <item><quote xml:lang="sa">tad āhur vedāntavādanipuṇāḥ:— yathā svapnaprapañcoyaṃ mayi māyāvijṛmbhitaḥ | evaṃ jāgratprapañcopi mayi māyāvijṛmbhitaḥ || iti | tad itthaṃ kūṭasthe parasmin brahmaṇi saccidānandarūpe pratyagabhinne vagate nādyavidyānivṛttau tādṛgbrahmātmanāvasthānalakṣaṇaṃ niḥśreyasaṃ setsyati |</quote><title xml:lang="sa">Sarvadarśanasaṃgraha</title> (ed. Abhyankar, 309-310).</item>+                    <item target="#c3.2.18-3-n3"><quote xml:lang="sa">tad āhur vedāntavādanipuṇāḥ:— yathā svapnaprapañcoyaṃ mayi māyāvijṛmbhitaḥ | evaṃ jāgratprapañcopi mayi māyāvijṛmbhitaḥ || iti | tad itthaṃ kūṭasthe parasmin brahmaṇi saccidānandarūpe pratyagabhinne vagate nādyavidyānivṛttau tādṛgbrahmātmanāvasthānalakṣaṇaṃ niḥśreyasaṃ setsyati</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>ed. Abhyankar, 309-310).</item>
                 </list>                 </list>