MS Kathmandu NAK 5-333

Published in by in .

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
  • ba and va not distinguished.
  • śa and sa not always distinguished.
  • Ignore differences between, for example, -aṃ tri- and -an tri- etc. See
Format pothi
Material paper
History
Date of production Nepala Saṃvat 663 (1465 CE).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

(From folio 124v1)
𑑊 athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ ||
dhanvantarin dharmmabhṛtām variṣṭham amṛtodbhavaṃ |
caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
vāyoḥ prakṛtibhūtasya vyāpannasya ca bhūpate |
sthānaṃ rogavibhāgañ cac vadasva vadatām varaḥ ||
tasya tad vacanaṃ śrutvā jagāda bhagavān ṛṣiḥ
svayaṃbhūr eṣa bhagavān vāyur ity abhiśabditaḥ ||
svātantryān nityabhavāc ca sacrvvagatvāt tathaiva ca |
sarvveṣām eva sarvvātmā sarvvalokanamaskṛtaḥ ||
sthityutpattivināśeṣu bhūtānām eṣa kāraṇaṃ |
avyakto vyaktakarmmā ca śīcto rūkṣo laghuś caraḥ ||
tiryaggo dviguṇaś caiva rajo vahula eva ca |
acintyavīryo doṣāṇāṃ netā rogasamūharāṭ ||
āśucārī muhūcścārī pakvādhānagudālayaḥ |
dehe vicaratas tasya lakṣaṇāni nivodha me ||
indriyārthopasampattir ddoṣadhātvagni sāmyatāṃ |
kriyāṇām ānulomyañ ca kuryād vāyur adūṣitaḥ ||
yathāgni pañcadhā bhinno nāmasthānātmakarmmabhiḥ |
bhinno 'niLlas tathā hy eko nāmasthānakriyāmayaiḥ ||
prāṇodānaḥ samānaś ca vyānopānas tathaiva ca |
sthānasthā mārutāḥ pañca yāpayanti śarīriṇaṃ ||
yo 'nilo vaktrasaṃcārī sa prāṇo nāma dehadhṛk |
so nnam praveśacyaty antaḥ prāṇām̐ś cāpy avalamvate ||
prāyaśaḥ kurute cāpi hikkāśvāsādikān gadān |
udāno nāma yo py ūrdhvam upaiti pavanottamaḥ ||
tena bhācṣitagītādir vviśeṣo 'bhipravarttate |
ūrdhvajatrugatān rogān karoti ca viśeṣataḥ ||
āmapakvāsayacaraḥ samāno 'gnisahāyavān |c
annam pacati tajjām̐ś ca bhāvān pravivinakti saḥ ||
gulmāgni saṅgātīsārān prāyaśaś ca karoti hi ||
kṛtsnadehadehacaro vyāno rasasamvāchanodyataḥ |
svedāsṛksrāvaṇaś cāpi sarvvathā ceṣṭayaty api ||
kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān ||
pakvādhānālayo 'pānaḥ kāle karṣati cāpy adhaḥ |
vātamūtrapurīṣāṇi śukragarbhārttavāni ca ||
kruddhaś ca kurute rogān ghorān vaLsti gudāśrayān ||
śukradoṣāḥ pramehāś ca vyānāpānapradoṣajāḥ |
yugapat kupitāś cāpi dehaṃ bhindyur asaṃśayaṃ ||
0 ||
ataḥ sarvvān pravakṣyāmi nānā sthānāntarāśritān |
vahuśaḥ kupito vāyur vvikārān kurute hi yān ||
vāyur āmāsaye kruddhaḥ kuryāc chardyādikān gadān |
mohaṃ mūrcchām pipāsāṃ ca hṛdgraham pārśvavedanāṃ ||
pakvāsayastho ntrakūjaṃ śūclādhmānau karoti ca |
kṛcchramūtrapurīṣatvam ānāhan trikavedanāṃ ||
srotrādiṣv indriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ |
vaivarṇṇyaṃ sphuraṇaṃ rūkṣaṃ sucptiṃ cumucumāyanaṃ ||
tvakstho nistodanaṃ granthīn
sarujān māṃsasaṃśritaḥ | ...
tathā medāśritaḥ kuryād granthīn mandarujo vraṇān
kuryād sirāgactaḥ śūlaṃ sirākuñcanapūraṇaṃ |
snāyuprāptaḥ snāyujālaṃ stambhayaty ākṣipaty api ||
hanti sandhigataḥ saṃdhīn śūlaśophau karoti ca |
asthibhedaḥ praśoṣaś ca kuryāc chūlañ ca tatkṛtaḥ ||
Ltathā majjagate ruk ca na kadācit praśāmyati |
apravṛttim pravṛttim vā vikṛtāṃ śukragonilaḥ ||
hastapādaśirodhātūn tathā sañcarati kramāt |
vyāpnuyād vākhilaṃ deham vāyuḥ sarvvagato nṛṇāṃ ||
stambhanākṣepaṇa svācpa śopha śūlām̐ś ca sarvvaśaḥ |
sthāneṣūkteṣu sanmiśraḥ sanmiśrāḥ kurute rujāḥ ||
kuryād avayavasthaś ca mātariśvā gadān vahūn |
prāṇe pittāvṛte ccharddicr ddāhaś caivopajāyate ||
daurvvalyaṃ sadanaṃ tandrā vairasyañ ca kaphāvṛte |
udāne pittayukte tu mohamūrcchābhramaklamāḥ ||
asvedaharṣo mandāgniḥ śītatā kacphāvṛte |
sveda dāhoṣṇya mūrcchāḥ syuḥ samāne pittasaṃyute ||
kaphena saṃge viṇmūtre gātre harṣaś ca jāyate |
apāne pittayukte tu dāhoṣṇo raktamūctratā ||
adhaḥkāyagurutvañ ca śītatā ca kaphāvṛte |
vyāne pittāvṛte dāho gātravikṣepaṇaḥ klamaḥ ||
stambhanoddaṇḍakaś cāpi śothaśūlaṃ kaphāvṛte ||
prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇāṃ ||
doṣādhva madyapramadā vyāyāmaiś ca prapīḍitān ||
Lṛtudeśa viparyāsād asātmyānāñ ca bhojanāt |
sthūlasyāvyāyāmavato vātaraktam prakupyati ||
hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ yāyāt kāraṇaiḥ sevitaiś ca |
tīkṣṇoṣṇāmla kṣāra śākādi bhojyaiḥ santāpācdyair bhūya āsevitaiś ca ||
śīghraṃ raktam vidravaty āśu tac ca vāyor mmārggaṃ saṃruṇadhdhy āśu yātaḥ |
kruddho 'tyartham mārggarodhād vipannas ...
tat saṃpṛktam vāyunā dūṣitena ||c tatprāvalyād ucyate vātaraktaṃ
tadvat pittaṃ dūṣitenāsṛjāktaṃ | ...
asparśecchātodabhedapraśoṣo svāpopeto vātaraktena pādau ||
pittāsṛgbhyāṃ bhavatas tūgracdāhāv atyarthoṣṇau raktaśophau mṛdū ca |
kaṇḍūmantau svetaśītau saśothau pīnastabdhau śleṣmaduṣṭe tu rakte ||
sarvvaduṣṭe śoṇite cāpi doṣāḥ svaṃc svaṃ liṃgam pādayor ddarśayanti ||
pādayor mmūlam āsthāya kadācid dhastayor api |
ākhor vviṣam iva kruddhas tad deham anusarppati ||
ājānusphuṭitaṃ yac ca prabhinnam praśrutañ ca yat |
vātaraktam asādhyan tad yāpyaṃ samvatsarotthitaṃ ||
...
yadā tu dhamanīḥ sarvvāḥ(From digital_image )L kupito bhyeti mārutaḥ |
tadākṣipaty āśu muhur mmuhur ddehaṃ muhuścaraḥ ||
muhur mmuhus tv ākṣipaṇād ākṣepaka iti smṛtaḥ |
yato yaṃ tāmyate 'tyartham ato jñeyo 'patānakaḥ ||
kaphānvito bhṛśam vāyus tāsv eva yadi tiṣṭhati |
sa daṇḍavact stambhayati sa tu daṇḍāpatānakaḥ ||
...
dhanustulyan named yas tu sa dhanuḥstambhasaṃjñitaḥ |
aṃgulīgulpha jaṭhara hṛdvakṣogala saṃśritaḥ ||
snāyupratānam aniloc yadākṣipati vegavān |
viṣṭavdhākṣastavdhahanur bhbhagnapārśvaḥ kaphān vaman ||
abhyantaran dhanur iva yadā nāmyati mānavaḥ |
tadā so 'bhyantarāyāmaṃ kucrute māruto valī ||
vāhyasnāyupratānastho vāhyāyāmaṅ karoti ca |
tam asādhyaṃ vudhāḥ prāhur vvakṣaḥ kaṭyūrubhañjanaṃ ||
kaphapittānvito vāyur vvāyur eva ca kevalaṃ|
kuryād ākṣepakaṃ tv anyaṃ caturtham abhighātajaṃ ||
garbhbhapātanimittaś ca Lśoṇitātisravāc ca yaḥ |
abhighātanimittaś ca na sidhyaty apatānakaḥ ||
adhogamāś cordhvagāś ca tiryaggāś cānilo valī |
yadātyartham prakupito dhamanīḥ pratipadyate ||
tadānyatarapakṣasya sandhivandhānvimokṣayan |
hacnti pakṣantamāhuś ca pakṣāghātam bhiṣagvarāḥ ||
tasya kṛtsnaṃ śarīrārddham akarmmaṇyam acetanaṃ |
tataḥ patatyasūn vāpi tyajaty anilapīḍitaḥ ||
dāhaḥc santāpamūrcchā syur vvāyau pittasamanvite |
śaityaśophagurutvañ ca tasminn eva kaphānvite ||
śuddhavātāhatampakṣaṃ kṛcchraṃ sādhyatamam viduḥ |
sādhyam anyena saṃcsṛṣṭam asādhyaṃ kṣayahetukaṃ ||
uccair vvyāharato 'tyarthaṃ khādataḥ kaṭhināni vā |
hasato jṛmbhato bhārāc chayanād viṣamād api ||
...
arddayitvānilo vaktramardditañjanayatnataḥ ||
vakrī bhavati vaktrārddhaṅ grīvā cāpy upavarttate ||
śiraś calati vākbhaṃgoLnetrādīnāṃ ca vaikṛtaṃ |
grīvācivukadantānāṃ tasmin pārśve ca vedanā ||
tam ardditam iti prāhur vvyādhiṃ vyādhivicakṣaṇāḥ ||
kṣīṇasyānimiṣākṣasya praśaktāvyaktabhāṣiṇaḥ ||
na sidhyaty ardditam vāḍhaṃ trivarṣam vepanasya ca ||
pārṣṇipratyaṅguclīnāṃ yā kaṇḍarā sānilārdditā |
sakthnaḥ kṣepanna gṛhṇāti gṛdhrasīti ca sā smṛtā ||
talam pratyaṃgulīnān tu kaṇḍarā vāhupṛṣṭhataḥ |
vāhvoḥ karmmakṣayakarīc viśvañcītīha cocyate ||
vātaḥ śoṇitajaḥ śopho jānumadhye mahārujaḥ |
jñeyaḥ kroṣṭukaśīrṣeti sthūlaḥ kroṣṭukaśīrṣavat ||
vāyuḥ kaṭyāśritaḥ sakthnaḥc kaṇḍarāmākṣipedyadā |
khañjas tadā bhavej jānuḥ paṃguḥ sakthnor dvayor vyadhāt ||
prakāmam vepate jantuḥ khañjann iva ca gacchati |
kalāyakhañjantam vidyān muktasandhipracvandhanaṃ ||
nyaste tu viṣame pāde rujaṃ kuryāt samīraṇaḥ |
vātakaṇṭaka ity eṣa jāyate khalukāśrayaḥ ||
pādayoḥ kurute dāham pittāsṛksahito 'nilaḥ ||
viśeṣataś caṅkramataḥ pādadāhan tam ādiśet ||
hṛṣyate caraṇau yasya bhaveyātāñ ca suptakau |
pādaharṣaḥ Lsa vijñeyaḥ kaphavātaprakopajaḥ ||
aṃsadeśasthito vāyuḥ śoṣayaty aṃgavandhanaṃ |
sirāś cākuñcya tatrastho janayaty avavāhukaṃ ||
yadā śabdavaham vāyuḥ śrotra āvṛtya tiṣṭhati |
śuddhaḥ śleṣmānvito vāpi vādhiryantena jāyatec ||
āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ |
narāṅ karoty akriyakāmmūkamirmmiragadgadāṃ ||
śirogrīvahanuḥ śaṃkhau yasya bhindann ivānilaḥ |c
karṇṇayoḥ kurute śūlaṃ karṇṇaśūlaḥ sa ucyate ||
adho yā vedanā yāti varccomūtrāsayotthitā ||
bhindatīva gudopasthau sā tūnīnāma nāmataḥ ||
gudopasthoctthitā saiva pratilomam pradhāvitā |
vegaiḥ pakvāsayaṃ yāvat pratitūnīti sā smṛtā ||
sāṭopam atyagrarujam ādhmānam udaram bhṛśaṃ |
ādhmānan tam vijānīcyād ghoram vātanirodhajaṃ ||
vimuktapārśvahṛdayan tad evāmāsayotthitaṃ |
pratyādhmānam vijānīyāt kaphavyākulitānilaṃ ||
aṣṭhīlāvad ghanaṃ granthim ūddhvam āyatam unnataṃ |
vātāṣṭhīlām vijānīyād vahir mmārggāvarodhinīṃ ||
etām eva rujāyuktaṃ vāta(From digital_image )L viṇ mūtrarodhinīṃ |
pratyaṣṭhīlām iti vadej jaṭhare tiryagutthitām
iti || || vātavyādhinidānaṃ prathamaḥ || 1 ||
athāto 'rśasān nidānaṃ vyākhyāsyāmaḥ ||
ṣaḍarśāṃsi bha cvanti || vātapittokaphaśoṇitasannipātaiḥ sahajāni ceti ||
tatrānātmavatāṃ yathoktaiḥ pra kopanaiḥ prakupitā doṣāś caikaikaśaḥ | dvandvaśaḥ sama cstāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ | viśeṣato mandāgneḥ pradhānadhamanīr anuprapadyā dho gatvā gudam āgamya pradūṣya gudavalīrmmāṃsam prarohaṃ kandācñ janayanti tāny arśāṃsīty ācakṣate ||
tatra sthūlāntraprativaddham ardhapañcamāṅagulaṅ gudam āhus tasmin valayas tisroddhyardhāṅagulāntarasambhūtāḥ | pravāhiṇī cvisṛjanī saṃvaraṇī ceti |
romāntebhyo yavāddhyarthe gudauṣṭhaḥ |
prathamā tu gudauṣṭhādaṅagulamātre
teṣāṃ tu bhaviṣyatāṃ pūrvvarūpāṇi | annena śraddhā kṛcchrāt paktir amlīkān na viṣṭambhaḥ sakthisadanamāṭopaḥ kārśya (From folio )L(From folio )m udgārabāhulyam akṣṇoḥ śvayathur gudaparikarttanaṃ kāsaśvāsaḥ pāṇḍurogagrahaṇīdoṣaḥ kadācit tadā balahānirindriyayair vvatvāñ ceti|
jāteṣv etāny eva liṃgāni pravyaktatarāṇi bhavanti ||
tatra mārutāt pariśu cṣkāruṇavarṇṇāni viṣamamadhyamāni kadambapuṣpatuṇḍikerīkānāḍīmukhasūcīmukhākṛtīni tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate | kaṭīpṛṣṭhagudameḍhreṣu c cāsya vedanā gulmāṣṭhīlāplīhodarāṇi cāsya tannimittāny eva kṛṣṇanakhanayanavadanamūtrapūrī ṣavarṇṇaiś ca puruṣo bhavati ||
pittān tu nīlāgrāṇi tanūni visacrppāni pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukāvaktrasadṛśāni praklinnāni bhavanti | tair upadṛtaḥ sadāhaṃ sarudhiram avicpakvam atisāryate | dāhajvarapipāsāś cāsyopadravā bhavanti | tannimittāny eva pītanakhananayanavadanamūtrapurīṣaś ca puruṣo bhavati |
śleṣmajāni mahāmūlāni sthirāṇi vṛttāni snigdhāni (From folio )Lpāṇḍūni śuklāvabhāsāni karīrapanasāsthigostanākānāṇi na bhidyante na sravanti ca kaṇḍūbahulāni ca bhavanti | tair upadṛtaḥ saśleṣmakam analpam āmaṃvasā medaḥ | prakāśam atisāryate | sophaśītajvarārocakāvipākaśiro c gauravagātrasadanāni cāsya tannimittāny eva śuklanakhanayanavadanamūtrapurīṣavarṇṇaś ca puruṣo bhavati |
raktajāni tu nyatrodhaprarohavidruma ckākaṇantikāphalasadṛśāni pittalakṣaṇāni ceti | yadā tu gāḍhapurīṣaprapīḍitāni bhavanti | tada ātyarthaṃ duṣṭam uṣṇam asṛk sahasā visṛjanti | tasya cā cti pravṛttau śoṇitāti yogopadravāś cāsya bhavanti ||
sannipātajāni sarvalakṣaṇayuktāni |
sahajāni duṣṭaśukraśoṇitanimittāni | teṣāṃ doṣata ecva prasādanaṃ kartavyaṃ | viśeṣataś cātra durddarśanāni paruṣāruṇapāṇdūni dāruṇāny antarmukhāni | tair upavidrutaḥ kṛṣo 'lpabhuk sirāsantata gātro 'lpaprajaḥ kṣiṇaretaś ca bhavati ||
bhavati cātra |
bāhyamadhyamayor valyoḥ pratikuryād bhiṣakvaraḥ |
valyām abhyantarāyāṃ tu(From folio )L (From folio )pratyākhyāyācaret kriyāṃ
prakupitās tu doṣā meḍhram abhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti | tasmin kaṇḍūkṛte kṣate duṣṭamāṃsajāḥ prarohāḥ | picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā c te tu śepham vināśayanty upaghnanti puṃstvaṃ | yonim abhiprapannā durgandhi picchilā srāviṇaḥ | chatrākārām prarohāñ janayanti te tu yonim upaghnanty ārtavaṃ ca | nācbhim abhiprapannāḥ sukumārān picchilān gaṇḍūpadamukhasadṛśāṃ karīrāñ janayanti ta evordhvam āgatāḥ śrotrākṣighrāṇavadaneṣv arśāṃsy upajanayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatāñ ca netrajeṣu vartmāvarodho vedanā srāvo darśanavināśaś ca || ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsitā pūtināsya śiroruk sānunāsikavākyañ ca bhavati || vaktrajeṣu kaṇṭhoṣṭhatālūṣv anyatameṣu tair gadgadavākyatā rasāvarodho mukharogāś ca bhavanti ||
vyānas tu prakupitaḥ śleṣmāṇaṃ parigṛhya bahirddhā sthirāṅ kīlavadarśo 'bhinivarttayati tañ carmakīlam īty ācakṣate || (From folio )
(From folio )L bhavanti cātra ||
tasya todo 'tha pārūṣyaṃ mārutenopajāyate |
śleṣmaṇā tu savarṇṇatvaṃ grathitatvañ ca nirdiśet ||
pittaśoṇitajaraukṣyaṃ kṛṣṇatā ślakṣna kṣṇatā tathā |
samudīrṇakhara tvañ ca carmmakīlasya lakṣaṇam||
durnnāmnāṃ lakṣaṇaṃ vyāsād uktaṃc yac ca samāsataḥ |
sannipāta samutthāni sahajāni ca varjjayet |
valyaḥ sarvvāś ca yeṣāṃ hi durnāmabhir upadrutāḥ |
tais tu pratihato vāyur apānaḥ sannivarttate ||
tato vyānena saṃcgamya jyotir asya pramarddatīti ||2||
arśonidāne dvitīyaḥ ||
(From folio 130v)
athāto 'śmarīṇāṃ nidānam vyākhyāsyāmaḥ ||
catasro'maryo bhavanti śleṣmādhicṣṭhānād vātena pittena śleṣmaṇā śukreṇeti |
tatra jvaro vastipīḍārocakamūtrakṛcchrā vastiśirasica vedanā śepasi muṣkayoś ca | vastagandhi mūtrañ ca sāmānyaṃ pūrvvarūpaṃ sarvvāsām eva |
tatrāpathyasevinaḥ śleṣmā mūtrasaṃsṛṣṭo'nupraviśya vastim aśmarīm upajanayati |
(From folio 131v) Ltatra śleṣmāśmarī śleṣmalam annam abhyasato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukham adhiṣṭhāya śroto niruṇaddhi | tasya mūtrapratighātād dālyate bhidyate nistudyata iva ca bavastiguruś ca bhavati | aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīmā madhuvarṇā bhā bhavati | tāṃ śleṣmāśmarīm iti vidyāt |
pittayuktastu śleṣmā saṃghātamupagamya yathoktaṃ parivṛddhim prāpya bastimukha cm adhiṣṭhāya sroto niruṇaddhi | tasya mūtrapratighātād ūṣyate cūṣyate pacyate iva bastir uṣṇaś ca bhavati | aśmarī cātra saraktā pītāvabhāsā kṛṣṇa bhallātakapratimā macdhuvarṇṇābhā bhavati | tāṃ paittikīm iti vidyāt ||
vātayuktastu śleṣmāsaṃghātam upagamya yathoktaṃ parivṛddhiṃ prāpya bastimukham adhiṣṭhāya sroto niruṇaddhi | tacsya mūtrapratīghātāt tīvrā vedanā bhavati | tayā 'tyarthaṃ pīḍamāno dantān khādati nābhim pīḍayati meḍhraṃ pramṛdnāti garddhayati vidahati | vātamūtrapurīṣakṛcchrtā ca bhavati | aśmarī cātra śyāmā viṣamā kharā paruṣā kadambapuṣpavat kaṇṭakacitā bhavati | tāṃ vātikīLm iti vidyāt ||
prāyeṇa tās tisro 'śmaryo bhavanti | divāsvapnasamasanādhyasanaśītasnigdhamadhurāhārapriyatvād vālānāṃ teṣām eva cālpabastikāyatvād amāṃsopacayāc ca sukhagrachaṇāharaṇāś ca bhavanti | mahatān tu śukrāśmarī śukranimittā bhavati ||
maithunavighātāc chakram upasthitam anirgacchan vimārgam anilovigṛṣkavṛṣaṇayor antac re saṃharati saṃhṛtya copaśoṣayati sā mūtramārgam āvṛtya mūtrakṛcchraṃ basti śirasi vedanāṃ śepasi muṣkayoś ca śvayathum utpādayati nipīḍitamātre ca tacsminnavakāśe pravilayam āpadyate | tāṃ śukrāśmarīm iti vidyāt ||
atha jātāsu vedanāsu mūtradhārāsu saṅgaḥ sa rudhiramūtravikiraṇañ ca ||
bhavati cāctra
nābhipṛṣṭhakaṭīmuṣkagudavaṃkṣaṇaśepasāṃ |
ekadvāras tanutvakko madhye bastir adhomukhaḥ ||
alābur iva rūpeṇa sirāsnāyubhir āvṛtaḥ |
mūtrāsayo malādhāraḥ prāṇāyatanam uttamam |
nāḍībhir upanītasya mūtrasyāsayāntarāt |
jāgrataḥ svapato (From folio )Lvāpi sa niṣyandena pūryate ||
āmukhāt salile nyastaḥ pārśvebhyaḥ pratipūryate ||
nave ghaṭe yathā vaddhi bastimūtrasya pūryate |
etenaiva tu kalpena vātaḥ pittaṃ kapho 'pi vā |
mūtrayuktam upasnehāt praviṣya kurute 'śmarīn ||
capsu svacchāsv api yathā niṣiktāsu nave maṇau |
bhavet kālāntarāt paṅkas tadvad aśmarisambhavaḥ ||
saṃhṛtyāpo yathā divyāṃ māruto 'gniś ca vaidyutaḥ ||
tadvad vaclāsaṃ bastistham uṣmā saṃhṛtya sānilaḥ ||
sābhinnamūrttir vvātena śarkkarety abhidhīyate |
mūtrasrotaḥ pravisṛtā sakāḥ kuryād upadravān |
daurbalyaṃ sacdanaṃ kārśyaṅ kukṣiśūlam arocakaṃ |
pāṇḍutvam uṣṇavātañ ca tṛṣā hṛtpīḍanaṃ vamīṃ ||
mārute cviguṇe bastau mūtraṃ samyag na vartate |
vikārā vividhāś cācpi pratilome bhavanti hīti ||
3 || aśmarīnidāne tṛtīyaḥ || ꣸ ||
athāto bhagandarāṇān nidānaṃ vyākhyāsyāmaḥ ||
vātapittaśleṣmasannipātāgantukanimittāḥ śataponakoṣṭragrīva Lparisrāviśambūkāvartonmārgiko yathāsaṃkhyaṃ pañca bhagandarā bhavanti | te tu gudabastibhagapradeśadāraṇābhagandarā ity ucyante |abhinnās tu piḍakā bhinnās tu bhagandarāḥ ||
tatrāpathyasevinām vāyuḥ prakupitaḥ sannicvṛttaḥ sthirībhūto gudam abhigato gudadvārād aṅgule dvyaṅgule aṅgule vā māsaśoṇitamabhi pradūṣyā ruṇavarṇṇāṃ piḍakāñjanayati | sāsyatodādīn vecdanāviśeṣānupajanayati | apratikriyamāṇā ca pākam upaiti | mūtrāsayābhyāsagatatvāc ca vraṇapraklinnaḥ śataponakavadaṇumukhaiś chidrair āpūryacte | tāni cacchidrāṇy ajasraṃbhenānuviddham āsrāvam pravahanti | vraṇaś chidyate bhidyate tāḍyate sūcībhir iva nistudyate gudaś cāvadīryate vātamūtrapurīṣacretasām apy āgamaś ca taicchidrairvati tambhagandaraṃ śataponakamityācakṣate ||
pittaṃ tu kupitam anilenādhaḥ preritaṃ pūrvvavad evāvasthitaṃ raktān tanvīmucchritāgrāmuṣṭragrīvākārām piḍakāñ janayati | sāsyadāhādīn vedanāviśeṣān upajanayati | Lapratikriyamāṇā ca pākam upaiti |vraṇaś cāgnikṣārābhyām iva dahyate durgandham uṣṇam āsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate ||
śleṣmā prakupitaḥ samīraṇenādhacḥ preritaḥ pūrvvavadevāvasthitaḥ śuklāvabhāsāṃ sthirāpkaṃṇḍūmatīmpiḍakāñ janayati | sāsya kaṇḍvādīn vedanāviśeṣān upajanayati | apratikriyamācṇā ca pākam upaiti | vraṇaś ca kaṭhinaḥ sasaṃrambhaḥ kaṇḍūprāyaḥ picchilamāsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣaretānsi visṛjati tam bhagandaram paricsrāviṇam ity ācakṣate ||
vāyuḥ prakupitaḥ prakupitāsutau su pittaśleṣmāṇau parigṛhyādhogatvā pūrvvavad eva sthitaḥ pādāṅguṣṭhapramāṇāṃ sarvvaliṃgām piḍaktāñ jacnayanti | te sya todadāhakaṇḍvādīn vedanāviśeṣān upajanayanty apratikriyamāṇāś ca pākaṃ gacchanti | vraṇaś ca nānāvidhavarṇṇavedanā nānāvidhavarṇṇam āsrāvaṃ sravati pūrṇṇanadīśambukāvarttavac cātrābhyuttiṣṭhati vedanāviśeṣāḥ | taṃ bhagandaraṃ śambukāvarttaLm ity ācakṣate ||
mūḍhena tu sāṃsthiśalyam annam abhyavahṛtaṃ yad āgāḍhapurīṣonmiśram apānenādhaḥ preritam asamyag āgataṃ gudaṃ kṣiṇoti | tadā tatra kṣatanimittāṅ gatir upajāyate || tasmiñś cakṣate pūyarucdhirāvarṇṇaimāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ sañjāyate | te bhakṣayanto gudam anekadhā pārśvato 'vadārayanti tasya taiś ca kṛmikṛtair mmārgair vvātamūctrapurīṣaretatāṃsy abhiprapadyante | tam bhagandaram unmārgiṇam ity ākṣate ||
bhavati cātra |
ghorāḥ sādhayitun duḥkhāḥ sarvva eva bhagandarāḥ | teṣv asādhyas tridoṣotthaḥ kṣactajaś ca bhagandara iti || 4 ||
bhagandaranidāne caturthaḥ ||
athātaḥ kuṣṭhanidānam vyākhyāsyāmaḥ ||
mithyāhārācārasya pittaśleṣmāṇau prakupitaucparigṛhyānilaḥ pravṛddhas tiryagāḥ sirāḥ saṃprapadya samūddhūya bāhyamārgam prati samantād vikṣipati | yatra yatra vikṣipto niścarati tatra tatra maṇḍalāni bhavanti | tatra ca parivṛddhim prāpyāpratikriyamāṇoL bhyantaram anuprāpto dhātūn vidūṣayati |
tasya ca pūrvvarūpāṇi tvakpārūṣyam akasmād romaharṣaḥ kaṇḍusvedabahutvaṃ suptatvam aṅgānām asṛkkṛṣṇatā ca ||
tatra sapta mahākuṣṭhāni | ekādaśakṣudrakuṣṭhāny evam aṣṭādaśa bhavanti | te vā mahākucṣṭhāny aruṇodumbara ṛṣya jihva kapālakā kaṇaka paṇḍurīkāni dardṛ kuṣṭhañ ceti kṣūdrakuṣṭhāni tu sthūlāruṣkamaṣṭhaikakuṣṭhacarmmadalaṃ parisarppo vicsarppasidhmaṃ vicarccikā kiṭimaṃ pāmā ca kasā ceti ||
sarvvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimāṇi bhavanti |utpannasya tu grahaṇamacbhi bhavānta ||
tra vātenāruṇaṃ|pittenaudumbaraṃ |aṣyajihvakapālakākaṇakāni | śleṣmaṇā puṇḍarīkaṃ dadṛkuṣṭhañcetyeṣāṃ tu mahatvaṃ sarvvadhātvanusāri ctvādasādhdhatvañceti |
tatra vātenārūṇavarṇṇāni tanūni cvisarppīṇi todasvāpayuktāni bhavanti || pakvodumbaravarṇṇāny audumbarāṇi |aṣyajihvevakharāṇi aṣyajihvāni || Lkṛṣṇakapālikāprakāśāni kapālakuṣṭhāni |kākaṇanti kaphalasadṛśāni atīva raktāni paryante ca kṛṣṇāni kākaṇanti kāni teṣāṃ caturṇṇāmapyāṣācoṣaparidāhadhūmāyanāni | kṣiprotthācna prapākabheditvāni ca sāmānyāni | puṇḍarīkaprakāśāni puṇḍarīkāny atasīpuṣpavarṇṇānitāmrāṇi vā visarppīṇi piḍakā bhavanti dardṛkuṣṭhāni ca tayordvayocrapyutmannatā | parimaṇḍalatā kaṇḍuścirotthānatvañceti ||
kṣudrakuṣṭhāny ata ūrdhvaṃ vakṣyāmaḥ| aruḥkuṣṭhe sthūlamūlāny aruṃṣi saṃjāyaṃte sandhiṣu dāruṇāni | mahākumaṣṭhe sarvvadehe bhavanti tvakkocaḥ bhedāṅgadāhāḥ||
kṛtsne dehe yasya kṛṣṇo ruṇovātac caikāravyaṃ kuṣṭham āsukaṣṭaṃ | kaṇḍucoṣautodahau tu yasya kāle cācsmin carmmadalam vadanti |
yasmin sphoṭāsrāvavantastamāhnaḥ pārīsarppan tac chanaiḥ sarppamāṇaṃ |
vaisarpyaḥ syāt sarvvataḥ sarpyate tu tvagraktadīn vyāpya bhāvān suśīghraṃ ||
svacchasvetapkaṃṇḍumac cāpibhiṣmaṃ paridhvaṃsimrāyasaś cordvakāye |
pāṇau pādau dāruṇau yasya Lrūkṣaiśovākaṇaḍuḥsāvicarcciḥ pradiṣṭhā |
vaipādyākhyaḥ pādayoś cāvadīrṇṇu saivārthajñes tīvrakaṇḍusadāhaḥ |
kṛṣṇaṃ kaṇḍumaṇḍalaṃ kaṇḍarañ caḥ śyāmopetaṃ kaiṭabham pathate tu ||
śukṣāva paiḍakāḥ āvacatyaḥ pāmety uktāḥ kaṇḍumaty ugradāchāḥ |
saivāsthedās tīvradāhair upetākjñathāḥ pāṇyau kaṇḍur ugrāḥ sthicau ca ||
kṛtsnedehe paiḍakāḥkaṇḍumatyo tair āsrāvārākasety ucyate tu | tatrāruṣkaṃrākasaṃyaccca sidhmaṃ kaphādhiṣkadeka kuṣṭham mahac ca | | pitte drekāt pārimarpyantu vidyādṛṣṭo niṣṭhaḥ kuṣṭhavargas tridoṣaḥ |
kilāsam api kuṣṭhavikāra eva | tattu trividham vāc te pittena ślemaṇeti | kuṣṭhakilāsayor antaraṃ tv agatam eva kilāsam aparisrāvi ca | tadvātena maṇḍalamaruṇamparidhvaṃsi ca | pittena padmapatrapratīkāsaṃsacparidhāhaṃ ca | śleṣmaṇā svataṃ snigdhaṃ kaṇḍurañ ca | tatra sambaddhamaṇḍalamantajātaṃ raktaromāṇañ ca sādhyam agnidagdhañ ca
tatra kuṣṭheṣu tvakṣaṃkoca svedaṇobhasvāpabhedakauṇyasvaropaghāto vātena | pākāvadaraṇam aṅgulipatanaṃ karṇṇanāsāLbhaṅgākṣirāgāḥ kṣiprotyattayaḥ pittena | kaṇḍuvarṇṇabhedaḥśobhāsrāvāḥ śleṣmaṇā |
tatrātibalapravṛttaṃ puṇḍarīkaṃ kākaṇañ cāsādhyam iti ||
ślokau ||
yathā vanaspatir jjātaḥ prāpya kālaṃ krameṇa tu |
antarbhūmimvigāhetamūlair vvṛcdvivivarddhitaiḥ ||
evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ |
krameṇa dhātūn prāpnoti narasyāpratikāriṇaḥ |
tvaksthe vaivarṇṇyam aṅgeṣu kuṣṭhe raukṣyañ ca jāyate |
tvackasrāvo romamaharṣañ ca svedasyāti pravarttanaṃ ||
kaṇḍurvvipuyakaś caiva kuṣṭhe śoṇitasaṃśrite |
bāhulyaṃ vaktraśoṣaś ca kārkkaṣyampiḍakodgamaḥ|| todaḥ sphoṭacsthiratvañ ca kuṣṭhe māṃsasamāśrite ||
kauṇyaṅ gatikṣayo ṅgānām bhedaḥ kṣatavisarpyaṇaḥ ||
medaḥ sthānagate liṃgan pūrvvoktāni tathaiva ca |
nāsākṣibhaṅgorāgāś ca kṣacte ca krimisambhavaḥ || svaropaghātaś ca bhaved asthimajjā samāśrite ||
strīpuṃsoḥ kuṣṭhavāhnalyād duṣṭaśoṇitaśukrayoḥ |
yad apatyaṃ bhavej jātaṃ jñeyan tada pi kuṣṭhilaṃ |
Lkuṣṭham ātmavataḥ sādhdhaṃ tvagraktapiśitāśritaṃ ||
medogataṃ bhaved yāpyaṃm asādhyam ata uttaraṃ |
devadravyagurūdravyaparadārābhimarṣaṇāt | 𑑎
pāpmāpāpakṛtam etat kuṣṭham ity abhiśabditaṃ |
mriyate yadic kuṣṭhena punarjjāte na gacchati || 𑑎
āhārācārayoḥ proktām āsthāya mahatī kriṃyāṃ ||
auṣadhīnām vviṣiṣṭānāṃc tapasaś co niṣevaṇāt ||
yas tena mucyate jantuḥ puṇyāṅ gatim avāpnuyāt |
pravātād gātrasaṃsparśān niśvāsāt sahabhojanāt ||
kuṣṭhañ jvaraś ca śoṣaś ca netrābhiṣyanda ecva ca |
aupasargikarogāś ca saṃkrāmanti narāt naram
iti || ja || kuṣṭhanidāne pañcamaḥ|
(From folio )
athātaḥ pramehāṇān nidānam vyākhyāsyāmaḥ ||
divāsvapnapracsaktam alasaṃ śītasnigdhamadhuramedyadravānnapānam puruṣañ jānīyāt pramehī bhaviṣyatīti |
tasyaivaṃpravṛttasya yadā vātapittaśleṣamāṇo medaś coparipakvādhogatvā bastimukham āśritya nirbhidyante tadā pramehān janayanti |
teṣām pūrvvarūpāṇi pāṇipādataladāhaḥ snigdhaḥLcikkanagātratā madhuraśuklamūtratā tandrā ca |
tatrāvilaprabhūtamūtralakṣaṇāḥ sarvva eva pramehā bhavanti |
sarvva eva sarvvadoṣasamutthāś ca saha piḍakābhiḥ|
tatra kaphādudakekṣuvālikāsurāsikatāśanair llavaṇapiṣṭasāndraśukramehāḥ phenamehaś cecti daśa || pittānnīlaharidrāmvlakṣāramañjiṣṭhāmehāḥ śoṇitamehaś ceti ṣaṭ || vātātsarppirvvasākṣaudramehāhastimehaś ceti catvāro 'sādhyāḥ||
tatra vātapittamecdobhir anvitaḥ śleṣmāsvānmehān janayanti | vātakaphaśoṇitamedobhir anvitam pittaṃ | kaphapittavasāmajjāmedobhir anvito vāyur iti ||
tatra svetam avedanam ucdakatulyam udakamehī mehati | īkṣurasatulyam ikṣuvālikāmehī |surātulyaṃ surāmehī sarujāṃ sikatānuviddhaṃ sikatāmehī | śanaiḥ sakaphaṃ sāndraṃ śanaicrmmehī | viṣadaṃ lavaṇatulyaṃ lavaṇamehī | hṛṣṭaromāpiṣṭatulyaṃ piṣṭamehī | āvilaṃ sāndraṃ sāndramehī | śukratulyaṃ śukramehī || stokas tokaṃ saphenañ ca phenamehī mehati ||
ata ūrdhdvam pittanimittān vakṣyāmaḥ | saphenam acchannīlannīlamehī mehati | sadā(From folio )Lhaṃkadkaṃ haridrābhaṃ haridrāmehī mehati | amlarasagandhamamlamehī | sṛtakṣārapratimaṃ kṣāramehī | mañjiṣṭhodakaprakāśaṃ mañjiṣṭhamehī | śoṇitamehī śoṇitam mehati ||
vātanimittānvakṣyāmaḥ ||sarppiḥprakāśaṃ sarppirmmehī mehacti | vasāprakāśaṃ vasāmehī | kṣaudrasavarṇṇaṃkṣaudramehī | mattamātaṅgavadanapradhūraṃhastimehi mehati ||
upadravānata ūrdhvamvakṣyāmaḥ ||makṣikopasarppaṇamāclasyamāsyopadehaḥ pratiśyāyaḥ |śaithilyamarocakā 'vipākau kaphaprasekaś chardyati nidrākāsa iti śleṣmajānām upadravā bhavanti || vṛṣaṇayoravacdaraṇaṃ bastibhedo meḍhratodo 'mlīkāpipāsājvaro 'tīsāromūrcchāpāṇḍuroga iti pittajānāmupadravā bhavanti || hṛdgrahau daurbbalyamanidrālambhaḥ kampaḥcśūlobadhdapurīṣatvaṃ śoṣaḥ kāsaḥ śvāsa iti vātajānām upadravā bhavanti ||evam ete viṃśati pramehāḥ sopadravā vyākhyātāḥ ||
tatra vasāmedobhyām abhipannaśarīrasya doṣair anugatadhātoḥ pramehiṇo navapiḍakāḥ sañjāyante || tad yathā || sarāvi(From folio )Lkā | sarṣaṣī | kacchapikā | jālinī | puttriṇī | masūrikā | alajī | vidārikā | vidradhikā ceti ||
anto nnatā ca tadṛpā nimnamadhyā sarāvikā | gaurasarṣapasaṃsthānātatpramāṇā ca sarṣaṣī ||
sadāhā kūrmmasaṃsthānāc jñeyā kacchapikā budhaiḥ |
jālinī tīvradāhā tu māṃsajālasamāvṛtā ||
mahaty alpacitā jñeyā piḍakā cāpi putriṇī |
masūrasaṃsthānasamā vijñeyā tu masūrickā || raktā śitā sphoṭacitā dāruṇā tvalajī bhavet |
vidārīkandavadvṛttā kaṭhinā ca vidārikā || vidradher llakṣaṇair yuktā jñeyā vidradhikā budhaiḥ ||
ye yan macyāḥ smṛtā mehās teṣām etām tu tan mayāḥ ||
gude hṛdi śirasyaṃse pṛṣṭhe marmmasu cotthitāḥ| sopadravā durbbalāgraiḥ piḍakāḥ parivarjjayet ||
kṛtsnaṃ śarīraṃcniṣpīḍya medomajjāvasāyutaḥ| adhaḥ prakramate vāyus tenāsādhyās tu vātajāḥ|
pramehe pūrvvarūpāṇām ākṛtir yatra dṛśyate | kiñcid asyadhikaṃ mūtraṃ taṃ pramehīti nirddiśet |
kṛcchrāṇy arddhāni vā yasmin pūrvvarūpāṇi mānave | (From folio )Lpravṛttaṃ mūtram atyarthaṃ taṃ pramehiṇam ādiśet ||
piḍakāpīḍitaṃ gāḍham upasṭaṣṭam upadravaiḥ | madhumehiṇam ācaṣṭe sa cāsādhyatamaḥ syāteḥ||
sa cāpi gamanāt sthānaṃ sthānād āsanam eva ca | āsanād vṛṇute śayyāṃ śayane svapnam icchati ||
yathāc śuklādivarṇṇānām pañcānām utkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa svetababhṛkapilakapotamecakādīnāṃ varṇṇānāmanekeṣām utpattir bhavati | evameva docṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehanān ākaraṇam bhavati ||
bhavati cātra ||
sarvva eva pramehās tu kālenāpratikāriṇaḥc
madhumehatvam āyānti tadā sādhyā bhavanti ceti || 0 || ||
pramehanidāne ṣaṣṭhaḥ ||
athāta udarāṇān nidānam vyākhyāsyāmaḥ ||
dhanvantarir dharmmacbhṛtām variṣṭho rājarṣir indrapratimo mahātmā |
brahmarṣiputram vinayopapannaṃ śiṣyaṃ śubhaṃ suśrutam anvaśāsat ||
pṛthak samastair api doṣaiḥ plīhodaram baddhagudavam vadanti | āgantukaṃ saptamam aṣṭaman tu dakodaraṃ caiva bhavanti tāni ||
(From folio )Lsudurbbalāgner ahitāśanasya
vṛddhiṃ gatāḥ koṣṭham abhiprapannāḥ ||
gulmākṛtivyañjanalakṣaṇāni kurvvanti ghorāṇyudarāṇi doṣāḥ ||
koṣṭhād upasnehavad annasāro niḥsṛtya duṣṭo 'nilasaṃprayuktaḥ|
tvacaḥ samunnāmya śanaiḥ samastād dhic sarpyamāṇo jaṭharaṃ karoti ||
yad gṛhyapṛṣṭhodarapārśvavastī na vivarddhate kṛṣṇasirāvanaddhaṃ |
samūḍhavātaṃ sarujaṃ saśabdaṃ satodabhedam pavanātmakan tat ||
sacoṣackṛṣṇājvaradāhayuktaṃ pītāḥ sirā yatra ca bhānti pītāḥ
pītākṣiviṇmūtranakhānanasya pittodarantaṃtvacirābhivṛddhiḥ || yacchītalaṃ śuklasirāvanaddhaṃ gucrusthiraṃ śuklanakhānanasya |
snigdham mahatsādanaśophayuktaṃ cirābhivṛddhimprathitaṃ kaphāt tat ||
striyo nnapānannakharomamūtrair vviḍārttavair yuktam asādhuvṛttāḥ|
cyasmai prayacchanty arayogarāṃś ca duṣṭāmbudūṣīviṣasevanād vā ||
tenāśu raktaṃ kupitāś ca doṣāḥ kuryuḥ sughorañ jaṭharan triliṅgaṃ |
tac chītavātātapadurddineṣu viśeṣataḥ kupyati dahyate ca ||
sa cāturo mūrcchati samprayuktaḥ pāṇḍuḥ kṛṣaḥ śuṣyati tṛṣṇayā ca ||
dūṣyodaraṃ kīrttitaLm etad evaṃ plīhodaraṃ kīrtayato nibodhaḥ ||
vidāhyabhiṣyandiratasya jantoḥ pradūṣṭam atyartham asṛkkaphaś ca |
plīhābhivṛddhiṃ kurute plihotthaṃ pracakṣata taj jaṭharam pravṛddhaṃ || tadvāmapārśve parivṛddhimeti viśeṣataḥsīdati cāturo 'tra |
mandajvarāgniḥckaphapittaliṃgair ūpadṛtaḥ kṣīṇabalo 'tipāṇḍuḥ| savye tu pārśve yakṛtipraduṣṭe jñeyaṃ yakṛddālyadaraṃ tadeva |
yasyāntam annair ūpalapibhir vvā bālāśmabhir vvāpi hitaṃ yacthāvat ||
sañcīyate tatra malaḥ sadoṣaḥ śanaiḥ śanaiḥ śajvaravaktunāḍyāṃ |
nirudhyate cāsya gudaṃ purīṣaṃ nireti kṛcchrād api cālpam alpaṃ ||
hṛnnābhimadhye parivṛddhicm eti tasyodaram vaddhagudam vadanti ||
śalyan tathānopahitaṃ gudāntram bhinatti varccāgatam anyato vā ||
tasmātsṛtāntrātsalilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥc| nābheradhaścodarameti vṛddhinnistudyatedālyati cātisrāvaṃ |
etat parisrāvyuram praviṣṭaṃ dakodaraṃ kīrttayato nibodhaḥ|
yaḥ snehapīto 'py anuvāsito vā vānto virikto 'py athavā nicūḍhaḥ||
pibej jalaṃ śītalam āśu tasya srotānsi dūṣyanti hi tadvāhāni
snehopalipteṣv athaLvāpi teṣu dakodaraṃ pūrvvavad abhyupyaiti ||
snigdham mahat tat parivṛttanābhiḥ samātatam pūrvvam ivāmbunā ca |
yathā dṛti kṣubhyati kampate ca śabdāyate cāpi dakodaran tat ||
adhmano gamane śaktir ddaubbalyan durbbalāgnitā | śophaḥ sadanam aṅgacnāṃ saṃgo vātapurīṣayoḥ ||
dāhatandrī ca mūrcchā ca jaṭhareṣu bhavanti hi |
charddiś caivātisāraś ca tṛṣṇo daurbbalyam eva ca |
mūdraprahaḥ pārśvaśūlaṃ svarabhedapramūḍhatā |
bhickkāśvosaś ca kāsaś ca aruciś cāpy upadravāḥ ||
ante salilabhāvañ ca bhavanti jaṭharāṇi tu |
sarvāṇi paripakvāni tasmāt tam parivarjjayet ||
ity udaranicdāne saptamaḥ ||
athāto mūḍhagarbhāṇān nidānam vyākhyāsyāmaḥ ||
grāmyadharmmayānavāhanādhvagamanapraskhalanaprapatanapīḍanābhighātaviṣamaśayanopavāsacvegābhighātātirūkṣakaṭukatiktabhojanājīrṇṇagarbhaśātanaprabhṛtibhir abhighātaviśeṣacchidyante garbham phalam iva vṛttabandhanāt | sakhalumuktabandhanatvād garbhaśayyām atikramya yakṛtplīhāntravivagair avasransamānaḥ koṣṭha saṃkṣobhayati | tasyāḥ koṣṭhasakṣomād vāyur avyaṃLno mūḍhaḥ pārśvabastiśiraudarayoniśūlānāhamūtrasadgānāpādyagarbhas pracyāvayati | taruṇaṃ śoṇitabhāvena kadā cid vivṛddham asamyagāgatam apatyapatham anuprāptam anirgacchantam apānavaiguṇyasammohitaṅ garbhaṃ mūḍhagarbham ity ākṣate ||
sakīlaḥ pratikhurocbījakaḥ parigha iti caturvvidho mūḍhagarbho bhavatīty eke bhāṣante || ya ūrdhvaṃ śiraḥpādābhyāṃ yonimukhan ni ruṇaddhi kīla iva sakīlaḥ| niḥsṛtahastapādaśiraḥkāyaśacktaḥ sa pratikhuraḥ | yas tu nirgacchati śiro bhujaḥ savījakaḥ| parigha iva yonimukham āvṛtya tiṣṭhet saparigha iti | tattu na samyak || sa yadā viguṇānilapīḍito 'pactyapathamanekadhā pratipadyate | tadā catuḥsaṃkhyā hīyate ||
tatra kaś cid dvābhyāṃ sakthibhyāṃ yonim abhiprapadyate | kaścid ābhugnaikasakthi | kaścid ābhugnaśiraḥsphidecśenatiryagāgataḥ | kaścid udarapārśvapṛṣṭhānāmanyatamena yonidvāram pidhāya tiṣṭhati | kaścid ekena bāhunā pārśvāpavṛttaśirā | kaścid ābhugnaśirābāhudvayena | kaścid ābhugnamadhyohastapādaśirobhiḥ| kaścid ekena sakthnāyonimabhiprapadyāpareṇapāyum ity aṣṭavidhāLmūḍhagarbhagatir uddiṣṭā samāsena |
tatra dvāvantyau mūḍhagarbhāvasādhyau śeṣeṣvapi viparītendriyārtha sākṣepakayonibhraṃsasamvaraṇasakkalaśvāsakāsabhramanipīḍitaॉṃś ca pariharet ||
bhavanti cātra ślokāḥ || kālasya paricmāṇena muktavṛttādyathāphalaṃ | prapadyate svabhāvena nānyathā pṛthivītalaṃ ||
evaṃ kālaprakarṣeṇa mukto nāḍīni vambandhanāt | garbhāsayastho hi garbho jananācya prapadyate ||
krimivātābhighātais tu tad evopadrutam phalaṃ | pataty akāle pi yathā tathā syād garbhavicyutiḥ||
ā caturthāntato māsāt prasṛte garbhavicyutaḥ |c tataḥ sthiraśarīrasya pādaḥ pañcamaṣaṣṭhayoḥ ||
apaviddhaśarīrā tu śītāṅgī nirapatrapā |nīloddhatasirā hanti mā garbhansacatāḥpūnaḥ ||
garbhāspacndanam āvīnām praṇāśaḥ śyāvapāṇḍutā | bhaved ucchvāsapūtitvaṃ śūlaś cāntarmmṛte śiśau ||
nasāgantubhir mmāturupatāpaiḥ prapīḍitaḥ | garbho vyāpadyate kukṣau vyādhibhiś ca nipīḍitaḥ ||
kukṣau māturvvipannāyā garbhaḥ praspandate striyāḥ| janmakāle muhurttāt taṃ Lpāṭayitvoddharec chiśuṃ ||
yadā so 'ntarmmṛto garbhaḥ śunobastirivātataḥ | tenāvṛtā ca nāryas tu kukṣisunnahyate bhṛśaṃ ||
utkṣipya iva cāṅgāni mūtrabastiś ca vidyate | klomaplīhāyakṛc caiva phuphphusaṃ hṛdayantathā || garbheṇa pīḍictāhyeta dūrdhvamprakrāmati striyāḥ | sā sūyate muhyati ca kṛcchrocchvāsā ca jāyate ||
pūtigandhyantathāsvedo jihvātālū ca śuṣyati | vepate srāmyati tathā jīvictañcoparudhyate || etair lliṅgaur vvijānīyān mṛtagarbhañ cikitsaka iti ||
mūḍhagarbhanidāne 'ṣṭamaḥ||
athāto vidradhīnāṃ nidānam vyākhyāsyācmaḥ |
sarvvāmaraguruḥ śrīmān nimittāntarabhūmipaḥ | śiṣyāyovāca nikhilam idam vidradhilakṣaṇaṃ ||
tvagraktamāṃsamedānsi pradūṣyāsthi samāśritāḥ | c doṣāḥ śophaṃ śanair ghorañjanayantyucchritā bhṛśaṃ ||
mahāmūlaṃ rujāvantaṃ vṛttamvāpyathavāyataṃ | savidrādhiritikhyāte | vijñeyaḥ ṣaḍvidhaś ca yaḥ ||
pṛthagdoṣaiḥ samastaiś ca kṣatenāpyasṛjā tathā | ṣaṇṇāmapi hi teṣāntu lakṣaṇaṃ sampravakṣyate ||
kṛṣṇoruṇo vā paruṣo Lbhṛṣamatyarthavedanaḥ | kṣiprotthānaprapākaś ca vidradhirvvātasaṃbhavaḥ ||
pakvodumbarasaṃkāśaḥ śyāvo vā jvaradāhavān | kṣiprotthānaprapākaś ca vidradhiḥ pittasaṃbhavaḥ ||
sarāvasadṛśaḥ pāṇḍuḥ śītaḥ snigdhālpavedanaḥ | c cirotthānaprapākaś ca sakuṇḍaś ca kaphātmakaḥ ||
tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ | nānāvarṇṇarujāsrāvo ghāṭālo viṣamo mahān ||
c viṣamampacyate cāpi vidradhiḥ sānnipātikaḥ | tais tair bhāvair abhihate kṣate vā pathyasevinaḥ ||
kṣatoṣmā vāyurvvisṛtaḥ saraktampittamīrayet | jvarastṛcṣṇā ca dāhaś ca jāyate cāsya dehinaḥ ||
āganturvvidradhistveṣa pittavidradhi lakṣaṇaḥ | kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ ||
pittavidracdhiliṅgaś ca raktavidradhirucyate | uktā vidradhayo hyete teṣvasādhyastu sarvvajaḥ ||
abhyantarānata ūrdhvamvidradhīn sampravakṣyate |
pṛthaksaṃbhūya vā doṣāḥ kupitā gulmarūpiṇaṃ ||
valmīkavatsamunnaddhamantaḥ kurvanti vidradhiṃ | gude Lbastimukhe nābhyāṃ kukṣau vaṃkṣaṇayostathā ||
vṛkkayoḥ plīhniyakṛti hṛdivāklomni vāpyetha | eṣā muktāni liṃgāni bāhyavidradhi lakṣaṇṇaiḥ ||
āmapakveṣaṇīyācca pakvā pakvamvi c bhāvayet | adhiṣṭhāna viśeṣeṇa liṃgaṃ śṛṇu viśeṣataḥ ||
gude vātanirodhastu kṛcchrālpamūtratā | nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanaṃ ||
c kaṭīpṛṣṭagrahas tīvro vaṃkṣaṇotthe tu vidradhau | vṛkkayoḥ pārśvasaṃkocaḥ plīhnyucchvāsanirodhanaṃ ||
sarvvāṅgapragrahas tīvro hṛdikāsaś ca jāyate | śvāso c vā yakṛti tṛṣṇā klomni pepīyate 'pyapaḥ ||
āmo vā yadi pakvo vā mahānvā yadi vetaraḥ | sarvvo marmmotthitatvāstu vidradhiḥ kaṣṭa ucyate ||
nābherūpacrijāto yo marmmābhyāse ca vidradhiḥ | yaḥ pakvaḥ so 'pyasādhyaḥ syādyaścorddhamudarve tathā ||
nābherūparijāḥ pakvā yāntyurdhvamitaretvadhaḥ | adhaḥ sṛteṣu jīvettu sṛteṣūrdhvannajīvati ||
hṛdbastinābhivarjyā ye teṣu bhinneṣu bāhyataḥ | jīvetkadācitpuruṣoLnetareṣu kadācana ||
strīṇāmavaprajātānāmprajātānāntathā hitaiḥ | dāhajvarakaro ghoro jāyate raktavidradhiḥ ||
strīṇām mithyo prajātānām asṛkk apy ādaniḥ sṛtāṃ | raktajacmvidradhiṅ kuryāt kukṣau makkalasaṃjñitaṃ |
saptāhātnopaśāntaś cet tataḥ sampratipacyate || viśeṣamatha vakṣyāmi spaṣṭam vidradhigulmayoḥ ||
kasmāt na pacyacte gulmo vidradhiḥ pākameti ca |
nanibandho 'sti gulmānām vidradhiḥ sanibandhanaḥ ||
vivarānucaro gulmapsubudbudakopamaḥ | evam prakāro gulmas tu c tasmāt pākan na gacchati ||
māṃsaśoṇitavāhulyāt pākaṅ gacchati vidradhiḥ |
gulmas tiṣṭhati doṣaiḥ svaiḥ rvvidradhirmmānsaśoṇite || vidradhiḥ pacyate tasmādguclmaś cāpi na pacyate |
hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ ||
vidradheḥ pūrvvarūpāṇi viṇmūtrānilasaṅgrahaḥ | bhramo 'dgamarddovair asyaṃ kāṇṭavyammadhucāsyatā || muhurmmuhus tathātyartha yathā sthānam uvedrujā | vivarddhate jvaraś cāsya tṛṣṇā cāsya pravādhata iti ||
L|| ||vidradhinidāne navamaḥ ||
(From folio 143v : 1)
athāto visarppanāḍīstanarogāṇānnidānam vyākhyāsyāmaḥ ||
tvagmāṃsaśoṇitagatāḥ kupitāś ca doṣāḥ sarvvāṅgacāriṇam iha sthitam ātmaliṅgaṃ | kurvvanti vistṛtamacnunnatam āśu śophan taṃ sarvvato visaraṇāt tu visarppam āhuḥ ||
vātātmako sitamṛduḥ paruṣo 'ṅgamarddaḥ saṃbhedatodapavanajvaraliṅgayuktaḥ | ...
pittātmako-c drūtagatir jvaradāhapākaḥ sphoṭaprabhedabahula kṣatajaprakāśaḥ || sadyaḥkṣatānvitam ivāpi hi-tam vihāti srotojakarddamavapurn na tadā sa sidhyet |
śleṣmā-ctmakaḥ sarati mandam aśīghrapākī snigdhaḥ sthirapracurakaṇḍaran anyavarṇṇaḥ || sarvvātmakas trividhavarṇṇarujāvagāḍhaḥ pakvo na sidhyati sa māṃsasirāpraṇācśāt |
sadyaḥkṣatamvraṇam upetya narasya raktaṃ pittañ ca doṣabahulasya karoti śophaṃ || śyāvaṃ salo-hitam atijvaradāhapākaḥ sphoṭaiḥ kulatthasadṛśair asitaiś ca kīrṇṇaṃ ||
siddhyanti vātakaphapittakṛtā visarppāḥ 𑑎Lsarvvātmakaḥ kṣatakṛtaś ca na siddhim eti || pittātmakoñjanavapuś ca yadā tad āsyāt kṛcchrāc ca marmmasu bhavanti hi savva eva |
yaḥ śopham īkṣati supakkvam apakkvasañjī yo vā vraṇaṃ pracurapūyam asādhuvṛttaḥ | abhyantaraṃ praviśati pravidārya tasyac sthānāni pūrvvavihitāni tataḥ sa pūyaḥ |
tasyātimātragamanād gatir ity atas tu nāḍī ca yad vahati tena matā tu nāḍī || doṣais tribir bhbhavati yā pṛthag ekaśaś ca sacṃmūrcchitair api ca śalyanimittato nyā |
tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāsu || ...
pittāt tu tṛdkarakarī paridāhayuktā pīctaṃ sravaty adhikam uṣṇam ahassu cāpi |
jñeyā kaphādbahughanārjjunapicchilāsrā sta sakaṇḍuraru-jārajanī pravṛddhāḥ || ... ||
dāhajvaraś ca sanamūrcchanavaktraśoṣā yacsyā bhavanty abhihitāni ca lakṣaṇāni | tām ādiśet pavanapittakaphaprakopād ghorāṅgatittvasuha-rām iva kālarātriṃ ||
naṣṭaṅ kathañcid aṇumārggam udīriteṣu sthāneṣu śalyam acireṇa gatiṅ karoti | sā phenilaṃ mathitamaccham asṛgvimiśram uṣṇaṃ karoti sahasā suLsarujañ ca nityaṃ ||
yāvantyo gatayaś caiva kāraṇaiḥ saṃbhavanti hi | tāvantyaḥ stanarogās tu tair eva ca bhavanti ha ||
dhamanyas saṃvṛtadvārāḥ kanyānāṃ stanasaṃśritāḥ | doṣā-gatitvāt tāsāṃ hi stanarogān asantyataḥ ||
tāsām eva prajātācnāṅ garbhbhiṇīnāñ ca tā punaḥ | svabhāvād eva vivṛtā jāyante saṃbhataḥ ||
rasaprasādo madhuraḥ pakvāhāranimittajaḥ | kṛtsnād dehāt stanau prāpya stanyam ity abhidhīyacte ||
viṣaśasteṣv api gātreṣu yathā śukran na dṛśyate |
tad eva ceṣṭāyuvatiṃ darśanāt smaraṇād api || saṃśabdāt sparśanād vāpi saṃharṣāc ca pravarttate |
suprasannamanaś cātra-c darśane hetur ucyate || āhārarasavīryatvād evaṃ stanyam api striyaḥ |
sarvvadehāśritatvāc ca śukralakṣaṇam ucyate ||
tad apatyasya saṃsparśād darśanāt smaraṇād api ||c grahaṇāc ca śarīrebhyaḥ śukravat saṃpravarttate ||
sneho nirantaras tāsāṃ prasnave hetur ucyate | tat kaṣāyam bhaved vātāt kṣiptañ ca plavate mbhasi ||
pittād amlaṃ sakaṭukaṃ rājyambhasi ca pītikā | śleṣmād ghanam picchilañ ca jale cāpy avasīdati || sarvvair duṣṭaṃ sarvvaliṅgam abhighātāc ca duLṣyati |
sakṣīro vā py adugdho vā doṣaḥ prāpya stanau striyāḥ | pradūṣya māṃsarudhira stanarogāya kalpate |
ṣaṇṇām api ca teṣāṃ hi raktajam vidradhim vinā || lakṣaṇāni samānāni bāhyavidradhilakṣaṇair iti ||
prabhañjanakadurnnāmāc bhagadāraṇaṃ |
kuṣṭhapramehajaḍhagarbhbhañ ca vidradhiṃ ||
visarppastananāḍībhiḥ pūryate daśakopanaḥ ||

visarppanāḍīstanaroganidānadacśamaḥ ||

athāto granthyapacyarvvudagalagaṇḍānān nidānam vyākhyāsyāmaḥ ||
vātādayo mānsam asṛk praduṣṭāḥ sandūṣya sedaś ca tathā sirāṃś ca vṛcttonnatam vigrathitan tu śophaṃ kurvantyato granthir iti pradiṣṭaḥ ||
āyamyate vṛñjati tudyate ca pratyasya te sāthsyati bhidyate ca | kṛṣṇo mṛdurv vastir ivātataś cac bhinna sravec cānilajomremacchaṃ ||
dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi | raktaḥ sapitto py athavāpi pittād bhinnaḥ sraved duṣṇaduṣṇamatīva cāsraṃ ||
pīto vivarṇo lparujo tikaṇḍūḥ pāṣāṇavat saṃhananopapannaḥ | cirādhi vṛddhiś ca kaphaprakoLpādbhinnaḥ sravec chuklaghanañ ca pūyaṃ ||
śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānūkaṇḍuyuto 'rujaś ca | medaḥkṛto dṛśyati cātra bhinne piṇyākakalkapratiman tu medaḥ ||
vyāyāmajātair avalasya tais tair ākṣipya vāyurhi sirāpratācnaṃ | saṅkuñcya sapiṇḍya viśoṣya cāpi granthiṅ karoty unnatam āśu vṛttaṃ ||
granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhaved yadi syāt sarujaścalaś ca | aruk sa evācpyacalo mahāṃś ca marmotthitaś cāpivivarjjanīyaḥ ||
hanvasthikakṣyākṣakavāhusandhimanyāgaleṣūpacitan tu medaḥ | granthiṃ sthiraṃ vṛttam athāyatam vā snigdhacṅ kaphaś cāsya rujaṅ karoti ||
taṃ granthibhis tvāmalakāsthimātrair mmatsyāṇḍajālapratimais tathānyaiḥ ananyavarṇair upacīyamānaṃ cayaprakarṣād apaciṃ vadanti || c
kaṇḍvanvitās te lparujā prabhinnāḥ sravanti naśyanti bhavanti cānye | medaḥkaphābhyāṃ khalu roga eṣa sudustaro varṣagaṇānubandhī ||
gātrapradeśe kvacid eva doṣāḥ saṃmūrcchitā māṃsam asṛkpradūṣya | 𑑎Lvṛttaṃ mṛdum mandarujam mahāntam analpamūlañ ciravṛddhyapākaṃ ||
kurvvanti māṃsocchrayam abhyagādhan tam arvvudaṃ śāstravido vadanti | vātena pittena kaphena cāpi raktena māṃsena ca medasā ca ||
yajjāyate tasya ca lakṣaṇāni grantheḥ sacnani sadā bhavanti | doṣā praduṣṭā rudhiraṃ sirāsu sakuñcya sampiṇḍya tatas tv apākaṃ ||
sāsrāvamunnahyati mānsapiṇḍam māṃsāṅkurair ācitam āśu ghoraṃ |c sravaty ajasraṃ rudhiram praduṣṭam asādhyam etad rudhirātmakan tu ||
raktakṣayopatapīḍitatvāt pāṇḍurvbhavet so 'rvvudapīḍitas tu | muṣṭiprahārādibhir arddite ṅge mācnsam praduṣṭañ janayat tu śopham ||
avedanaṃ snigdham ananyavarṇṇam apākam aśmopamam apracālyaṃ | praduṣṭamānsasya narasya gāḍham etad bhavet mānsaparāyaṇasya c||
māṃsārvvudaṃ tv etad asādhyam uktaṃ sādhyeṣv apīmāni vivarjjayīta | samprasrutam marmmaṇi yac ca jātaṃ 𑑎srotassu vā yac ca bhaved acālyaṃ ||
> yajjāyate 'nyat khalu pūrvvajāte jñeyan tad adhyarvvudam arbudajñaiḥ | yad dvandvajātaṃ yugapat kramād vā dvirL𑑎arvvudan tac ca bhaved asādhyam ||
na pākam āyānti kaphānvitatvān medovahutvāc ca viśeṣatas tu | doṣasthiratvād grathanāc ca teṣāṃ sarvvārvvudāny eva viśetam tu ||
vātaḥ kaphaś cāpi gale pra... ttuc saṃśritya tathaiva medaḥ | kurvvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitan taṅ galagaṇḍam āhuḥ ||
todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo ruṇo vā pavanātmakas tu |
pāruṣyayuktiś ciravṛddhyapāko yadṛcchayā caiṣa bhavet kadācit pākam iyāt kadācit || vairasyam āsyasya ca tasya jantor vbhavet tathā tālugalapraśoṣaḥ |
sthiraḥ savarṇo gururugrakaṇḍū śīto mahāṃś cāpikaphātmakas tu || cirābhivṛddhim bhajate cirāc ca prapadyate mandarujaḥ kadācit |
mādhuryam āsyasya ca jantor vbhavet tathā tālucgalapralepaḥ || snigdho guduḥ pāṇḍuraniṣṭagandho medothitaḥ pāṇḍuyuto rujaś ca |
pralamvate 'lāvuvad alpamūlo vivarddhate hīyati cātra dehaṃ || snigdhāsyatā tasya bhavec ca jantor ggale ca śavdaṅ kurute ca nityaṃ |
kṛcchrocchvasan tam mṛdusarvvagātraṃ samvatsarāt ī Ltam arocakārttam || kṣīṇañ ca vaidyo galagaṇḍinan tu bhinnasvarañ cāpi vivarjjayīta ||
nivaddhaśvayathur yasya yathā muṣkam pralamvate | mahānuvodhy atha hrasvas taṃ gaṇḍam iti nirdiśet || iti granthyapacyarvvudagalagaṇḍanidāna eckādaśa || 11 ||
(From folio 147r2)
athāto vṛddhyupadaṃśaślīpadānān nidānam vyākhyāsyāmaḥ ||
vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti | teṣu cmūtrāntranimittau vātasamutthau | kevalam utpattihetur anyaḥ ||
adhaḥ kupito 'nyatamas tu doṣaphalakośayor vvātavāhinīdhamanīm abhiprapadya phalakoṣayor vvṛddhim ucpajanayati || tam vṛddhim ity ācakṣate ||
tatrānilapūrṇṇabastim ivātatam puruṣam animittarujam vātavṛddhim ity ācakṣate | pakvodumbarasaṅkāśam āśu samutthānam picttavṛddhiṃ || kaṭhinaṃ snigdham alpavedanaṃ śleṣmavṛddhiṃ || kṛṣṇasphoṭāvṛtaṃ pittavṛddhiliṅgaṃ raktavṛddhiṃ || mṛdusnigdhaṃ sakaṇḍur alpavedanan tālaphalaprakāśam medovṛddhiṃ || mūtrasandhāraṇaśīlasya mūtravṛddhir bbhavati || sa gacchato 'mbupūrṇṇā dṛtir iva kṣubhyate mūtrakṛcchravedanāvantaṃ Lmūtravṛddhim ity ācakṣate || tatra balavadvigrahādibhir vviśeṣair vvāyuḥ prakupito ntrasya sthūlasya cetarasyaikadaśam viguṇam ādāyādho vaṃkṣaṇasandhim āgamya kālāntareṇa muṣkakoṣam upaiti ādhmātabastir ivātataḥ pradīrghaḥ śopho bhacvati | saśabdam anupīḍitaś corddhvam utpatati vimuktaś ca punar ādhmāti | tam antravṛddhim asādhyam ity ā𑑎cakṣate ||
tatra brahmacāriṇīn dīrghakarkkaśaromāṃ yonirogocpasṛṣṭām alpadvārām apriyām akāmām acaukṣasalilaprakṣālitayonim vā nārīṃ yo 'dhigacchet tathā karajadaśanasaviṣaśūkanipātanāddhastābhighātāc catu𑑎cṣpadagamanād acaukṣasalilaprakṣālanād vā prakupitā meḍhragatās tu doṣā kṣate kṣate vā śvayathum upajanayanti | tam upadaṃśam ity ācakṣate ||
sa pañcavidhas tribhir ddocṣaiḥ pṛthak samastair asṛjaś ca |
tatra vātike tvakpari mo2 ṭanaṃ stabdhameḍhratā paruṣaśophatā vividhavedanāprādurbhāvaś ca || paittike śvayathur udumbarapratikāśo jvaradāhayuktaḥ || ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaś ca || raktaje kṛṣṇasphoṭaprādurbbhāvo 'tyartham asṛLkpravṛttiḥ pittaliṅgāni ca || sarvvaje sarvvaliṅgadarśanam avadaraṇañ ca śephasaḥ | krimiprādurbbhāvo maraṇañ ceti ||
prakupitās tu doṣās tv adhaḥprapannā vaṃkṣaṇorujaṃghāsv avatiṣṭhante | tataḥ kālāntareṇa pādam āśritya śanaiḥ śanaiḥ śocpham upajanayanti | tac chlīpadam ity ācakṣate || tat tu trividham vātapittakaphanimittam iti ||
tatra vātajaṃ kṛṣṇam paruṣaṃ kharam animittarujam analpavedanam parisphucṭati ca bahuśaḥ || pittajan tu pītāvabhāsaṃ mṛdujvaradāhapradañ ca || śleṣmajan tu snigdhaṃ svetāvabhāsaṃ mavedanam atimahāntaṃ granthikaṇṭakair upacitañ ca ||
tatra samva𑑎ctsarātītam atimahantaṃ valmīkajātam atiprasrutam iti varjanīyāni ||
trīṇy apy etāni jānīyācchlīpad ī ā ni kaphocchrayāt |
gurutvañ ca mahattvañ ca yasmān nāsti cvinā kaphāt ||
purāṇodakabhūyiṣṭhāḥ sarvvarttuṣu ca śītalāḥ |
ye deśās teṣu jāyante, ślīpadāni viśeṣataḥ ||
pādavaddhas tayoś cāpi, ślīpadañ jāyate nṛṇām |
karṇākṣināsāsv api ca kecid icchanti tadvida iti ||

vṛddhyupadaṅśaślīLpadānān nidāne dvādaśa || ||

(From folio dscn3126fol148_top.jpg : 1)
athātaḥ kṣudraroganidānaṃ vyākhyāsyāmaḥ ||
saptacatvāriṃśat kṣudrarogā bhavanti || tad yathā || ajagallikā | yavaprakhyā | amvālajī | vivṛtā | kacchapikā | valmīkā | icndraviddhā | garddabhikā | panasikā | pāṣāṇagarddabhaḥ | icivallikā | kakṣā | gandhanāmā | visphoṭakaṃ | agnirohiṇī | cippa | anuśayī | vidārickā | śarkkarā | śarkarārvvudaṃ | pāmā | vicarccikā | rakasā | pādadārī | kadaraṃ | alasakaḥ | rujā dārūṇakaṃ | arūṣikā | palitaṃ | mayūrikā | yuvānapiṭakā c | padminīkaṇṭakā | jatumaṇi | masakaṃ | tilakā | naccha | vyaṃgaḥ | nīlikā | parivarttikā | niruddhaprakāśaṃ | avapāṭikā | sanniruddhagudaṃ | ahipūtanaṃ | vṛṣacṇakacchūḥ | gudabhransaś ceti ||
snigdhāḥ savarṇṇā grathitā nīrujā mudgasannitāḥ |
kaphavātotthi𑑎tā jñeyā vālānām ajagallikā ||
yavākārā sukaṭhinā grathitā māṃsasaṃśritā |
piḍakā śleṣmavātābhyāṃ yavaprakhyeti cocyate ||
ghanālpavakrām piḍakām unnatām pariLmaṇḍalāṃ |
amvālajīm alpapūyān tām vidyāt kaphavātajāṃ ||
vivṛtābhyām mahādāhām pakvodumvarasannibhāṃ |
parimaṇḍalām pittakṛtām vivṛtān nāsatām viduḥ ||
grathitā pañca vā ṣaḍ vā dārūṇāḥ kacchaponnatāḥ |
kaphānilābhyām picḍakā jñeyā kacchapikā vudhaiḥ ||
pāṇipādatale sandhau grīvāyām ūrdhvajatruṇi |
granthir vvalmīkavadyasya śanaiḥ samupacīyate ||
todaḥ kledaparīdāhaḥ kacṇḍūmadbhir mmukhair vvṛtaḥ |
vyādhir vvalmīka ity eṣa vijñeyaḥ kaphapaittikaḥ ||
padmakarṇṇikavat madhye piḍakābhiḥ samācitāṃ |
indrā viddhām vijānīyād vātacpittotthitām bhiṣak ||
maṇḍalam vṛttam utsannaṃ saraktam piḍakācitaṃ |
rujākarīṅ garddabhikāṃ tām vaded vātapittataḥ ||
karṇṇasyābhyantare jātām piḍakām ugracvedanāṃ |
sthirām penasikān tān tu vidyād vātakaphotthitāṃ ||
hanvāḥ sandhisamudbhūtaṃ śopham alparujaṃ sthiraṃ |
pāṣāṇagarddabham iti vrūyāt tat kaphapittataḥ ||
visarppavat sarppati yaḥ śophastanurapākavān |
dāhajvarakaraḥ pittāLt sajñeyo jālagarddabhaḥ ||
piḍakām uttamāṅgasthām vṛttām ugrarujāṃ jvarāṃ |
sarvvātmakāṃ sarvvaliṅgāṃ jānīyādirivellikāṃ ||
vāhukandyāṃ sapārśvaṣu kṛṣṇāṃ sphoṭāṃ savedanāṃ |
pittaprakopasaṃbhūtāṃ kakṣyetibhiṣagāc diśet ||
ekām etādṛśīn dṛṣṭāṃ piṭikāṃ sphoṭasannibhāṃ |
tvaggatām pittakopena gandhanāmām vinirddeśet ||
agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktactaḥ |
ci sarvvatra vā dehe visphoṭaka iti smṛtaḥ ||
kakṣabhāgeṣu ye sphoṭā jāyante mānsadārū𑑎ṇā |
antarddāhajvarakarā dīptapāvakasannibhāḥ ||
saptāhācdvā daśāhād vā pakṣād vā ghnanti mānavaṃ |
tām agnirohiṇīm vidyād asādhyāṃ sannipātataḥ ||
nakha𑑎mānsam adhiṣṭhāya vātaḥ pittañ dehināṃ |
kuryā tān dāha𑑎cpākau ca taṃ vyādhiñ cippam ādiśet ||
tad evālpatatarair doṣaiḥ kunakham parūṣaṃ kharaṃ ||
gambhīrām alpasaṃrambhāṃ savarṇṇām uparisthitāṃ |
kaphād anuśayīm yasyām vidyād antaḥ prapākinīṃ ||
vidārīkandavad dhṛtān kakṣavaṃkṣaṇasandhiṣu |
vidārikām iti vadet saruLjāṃ sarvvalakṣaṇāṃ ||
prāpyamāṃsasirāmnāyu śleṣmā medastathānilaḥ |
granthiṅ kurvvanty asau bhinno madhusarppirvvasānibhaṃ ||
karot asrāvam anilas tatra vṛddhiṅ gataḥ punaḥ ||
mānsam viśograthitāṃ śarkkarāñjanaty ataḥ ||
durgandhicklinnamaty arthan nānāvarṇṇan tataḥ sirāḥ |
sṛjanti raktaṃ sahasā tam vidyāc charśarkkarār vvudaṃ ||
pāmāvicarcyau𑑎 kuṣṭheṣu rakasā ca prakīrtitā ||
parikramaṇaśīlasya vāyurcaty artharūkṣayoḥ |
pādayoḥ kurute dārīsarūjās talasaṃśritāḥ ||
śarkkaronmathite pāde kṣata vā ka𑑎ṇṭakādibhiḥ |
granthiṃ kīlavad utsanno jāyate kadaran tu tata |c|
klinnāṅgulyantarau pādau kaṇḍadāharujānvitau |
duṣṭakarddamasaṃsparśādalaseti vibhāvayet ||
romakūpānugam pittam vātena saha mūrcchitaṃ |
pracyāvayatic romāṇi tataḥ śleṣmā saśoṇitaḥ ||
ruṇddhi romakūpās tu tato 'nyeṣāmasambhavaḥ |
tad indraluptaṃ𑑎 khālity aṃ rūjeti ca vibhāvyate ||
dāruṇākaṇḍurā rūkṣā keśabhūmim prayodyate |
kaphamārutakopena vidyād dāruṇakan tu tat ||
Laruṃṣi vahuvakrāṇi vahukledāni mūrddhantu |
kaphāsṛkkritakopena vraṇām vidyād arūṣikāṃ ||
krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ |
pittañ ca keśān pacati palitan tena jāyate ||
dāhajvararujāvantastāmrāḥ sphocṭāḥ savedanāḥ |
gātreṣv antaś ca vadane vijñeyā tu masūrikā ||
śālmalīkaṇṭakaprakhyāḥ kaphamārutaraktajāḥ |
yuvānapiḍakā yūnām vijñeyā mukhadūṣaṇācḥ ||
kaṇṭakair ācitam vidyān maṇḍalam pāṇḍu kaṇḍuraṃ |
padminīkaṇṭakaprakhyais tadākhyaṅ kaphabātajaṃ ||
samam utsannam arujam maṇḍalaṅ kapharaktajaṃ |
sahajaṃ lakṣma c caikeṣāṃ lakṣyo jatumaṇīti sā ||
avedanaṃ sthirañ caiva yasmin gātre pradṛśyate |
māṣavat kṛṣṇam utsannam anilāt maṣakam ādiśet ||
kṛṣṇāni tilacmātrāṇi nīrujāni samāni ca |
vātapittalavotsetām vidhyāttikālakāṃ ||
mahad vā yadi vāty alpaṃ śyāvam vā yadi vā sitaṃ |
nīrujam maṇḍalaṃ gātre naccham ity abhidhīyate ||
Lkrodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ |
mukham āgamya sahasā maṇḍalam visṛjaty ataḥ ||
nirujan tanukaṃ śyāvaṃ mukhe vyaṅgan tam ādiśet |
kṛṣṇam evaṅ guṇaṃ gātre mukhe vā nīlikām viduḥ ||
marddanāt pīḍanād cāpi c tathaivāpyabhighātataḥ |
meḍhracarmma yadā vāyur bhajate sarvvataś caran ||
tadā vātopasaṃsṛṣṭaṃ carmma pratinivarttaye |
sa vedanan sadāhaś ca pākaṃ vraja𑑎cti cāsakṛt ||
maṇer adhastāt kośas tu granthirūpeṇa lamvate |
parivartiketi tām vidyāt sarujām vātasaṃbhavāṃ ||
sakaṇḍūḥ kaṭhinā cāpi saiva𑑎c śleṣmasamutthitā |
alpīyaḥ khāṃ yadā harṣod valāṅ gacchen striyan naraḥ ||
hastābhighātād api vā carmmāṇyud varttate valāt |
yasyāvapāte carmma𑑎ctām vidyād avapāṭikāṃ ||
vātopasṛṣṭam eveta ccarmma saṃśrayate maṇiṃ |
maṇiś carmmoparuddha𑑎ś ca mūtrasroto ruṇaddhi tu ||
niruddhaprakāśam vidyā tatyā n mandadhāraṃ savedanaṃ |
mūtraṃ pravartate jantor mmaṇirn na ca vidāryate ||
Lniruddhaprakāśam vidyāt sarujam vātasambhavaṃ |
vegasandhāraṇād vāyur vvihato gudam āśritaḥ ||
niruṇaddhi mahotsrotaḥ sūkṣmadvāraṃ karoti ca |
mārgasya saukṣmyāt kṛcchreṇa purīṣan tasya gacchati ||
sanniruddhagudam vyādhim etad vidyā𑑎ct sudustaraṃ |
śakṛt mūtrasamāyukte dhaute pāne śiśor bhavet ||
svinne vāsvedyamāne vā kaṇḍūraktakaphodbhavāḥ ||
kaṇḍūyanāttataḥ kṣipraṃ sphoṭāsrāvaś ca c jāyate ||
ekībhūtam vraṇaṃ ghoraṃ tam vidyād ahipūtanaṃ ||
snānotsādanahīnasya malo vṛṣaṇasaṃsthitaḥ |
yadā praklidyate svedāt kaṇḍūṃ sañjanayet tadā𑑎 c ||
tataḥ kaṇḍūyanāt kṣipraṃ sphoṭāsrāvaś ca jāyate |
prāhur vvṛṣaṇakacchrūn tāṃ śleṣmaraktaprakojāṃ ||
pravāhaṇātisārābhyān nirgacchati gudo vahiḥ |
ckṣadurvvaladehasya taṃ gudabhranśam ādiśet ||
ity evaṃ kṣudrarogāṇāṃ sthānaṃ samparikīrtitam |
tad avekṣya bhiṣak prājño yathādoṣam upācaret ||c ||
iti kṣudraroganidāne trayodaśamaḥ || 0 ||
athātaḥ śūkadoṣanidānam vyākhyāsyāmaḥ ||
Lliṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittaṃ vyādhayo daśa cāṣṭau jāyante || tad yathā || sarṣapikāṣṭhīlā grathitaṃ kumbhīkā alajīmṛditaṃ sammūḍhapiṭakā | avamanthaḥ puṣkarikā sparśahāniḥ | uttavaḥ śataponakaḥ | tvaṣkākaḥ śoṇitārbbudaṃ māṃsārbbudaṃ māṃsapāko vidradhistilakālakañceti ||
gaurasarṣapasaṃsthānā śūkanirvdugnahetukāḥ | piṭakākapharaktābhyāṃ jñeyāsarṣapisā||
kaṭhinā viṣamā bhagnair vāyunāṣṭhīlikā bhavet | śūkair yat pūritaṃ śaśvad grathitaṃ nāma tat kaphāt ||
kumbhīkā raktapittotthā jāvvasthisadṛśāśuṇat | tulyajātvalajīm vidyād yathā proktām vicakṣaṇaḥ ||
mṛditaṃ pīḍitaṃ yat tu saṃrabdham vātakopataḥ |
pāṇibhyāṃ bhṛśasammūḍhe saṃmūḍhapiṭakā bhavet || dīrghā bahvyaś ca piṭakā dīryante madhdhatas tu yāḥ ||
so 'vamanthaḥ kaphāsṛgbhyām vedanāromaharṣakṛt || piṭakācitāyāpiṭakāpittaśoṇitasaṃbhavā ||
padmakarṇikasaṃsthānā jñeyā puṣkariketisā || sparśahānin tu janayec choṇitaṃ śūkadūṣitaṃ |
mudgamāṣopamā raktā piṭakā raktapittajā | Lvyādhir evottavo nāma śūkājīrṇṇanimittajaḥ |
chidrair aṇumukhair lliṅgañ citaṃ yasya samantataḥ || vātaśoṇitajo vyādhiḥ sa jñeyaḥ śataponakaḥ |
vātapittakṛto jñeyas tv akkāko jvaradāhakṛt | kṛṣṇaiḥ sphoṭaiḥ sarabhiḥ piṭakābhiś ca pīḍitaṃ | yasya bastirujañ cogrā jñeyan tac choṇitārbbudaṃ ||
māṃsadoṣeṇa jānīyādarbbudam mānsasaṃbhavaṃ | śīryante yasya mānsāni yatra sarvvāś ca vedanāḥ ||
vidyāt tam mānsapākan tu sarvadoṣakṛtam bhiṣak | vidradhiḥ sannipātena yathoktam abhinirddiśet ||
kṛṣṇāni citrāṇy athavā śūkāni saviṣāṇi vā | pātitāni pacanty āśu meḍhranniravaśeṣataḥ ||
kṛṣṇāni bhūtvā mānsāni śīryante yasya dehinaḥ | sannipātasamutthānan tam vidyāt tilakālakaṃ ||
tatra māṃsārbbudaṃ yac ca māṃsapākaś ca yaḥ smṛtaḥ | vidradhiś ca na sidhdhanti ye ca syus tilakālakāḥ ||

iti śūkadoṣanidāne caturddaśamaḥ ||

athāto bhagnanidānam vyākhyāsyāmaḥ ||
patanapīḍanaprahāraviṣaduṣṭaprabhṛtibhir abhighātaviśeṣaiḥ | Lanekavidhamasthnāṃ bhaṅgam upadiśanti |
tatra bhagnajātamanekavidhamanusāryamāṇaṃ dvividhamevopapadyate | sandhimukataṃ kāṇḍabhagnañ ca | tatra ṣaḍvidhaṃ sandhim uktaṃ dvādaśavidhaṃ kāṇḍabhagnam bhavati |
tatra sandhimuktamutpiṣṭam viśliṣṭam viparivarttitam avakṣiptam atikṣiptan tiryak kṣiptam iti |
prasāraṇākuñcanāśaktirugrarujatā sparśāsahatvāñ ceti | sāmānyataḥ sandhim uktalakṣaṇam uktaṃ |
vaiśeṣikaṃ tūtpiṣṭe saṃdhāvubhayataḥ śopho vedanāprādurbbhāvo viśeṣataś ca rātrau bhavati | viśliṣṭe 'lpaśophatā vedanāsātatyaṃ sandhivikriyā ca || viparivarttite ca sandhau pārśvagamanād viṣamāṅgatā vedanā ca | avakṣipte sandhiviśleṣastīvrarujatā ca || atikṣipte dvayoḥ sandhdhasthnoratikrāntatā vedanā ca | tiryakkṣipte tv ekāsthipārśvagamanam atyartham iti ||
kāṇḍabhagnam ata ūrddhvam vakṣyāmaḥ || karkkaṭakam aśvakarṇṇañ cūrṇitam piccitam asthicchallikāṇḍabhagnam atipātitam majjānugataṃ vakrañ cchinnaṃ sphuṭitaṃ sphāṭitam iti ||
śvayathubāhulyam avapīḍyamāne Lśabdaḥ srastāṅgatā vividhavedanāpravṛttir iti || sāmānyataḥ kāṇḍabhagnalakṣaṇam uktaṃ ||
viśeṣatas tu sammūḍham ubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkkaṭakaṃ || aśvakarṇṇavad udgatamaśvakarṇṇaṃ || śabdasparśābhyāñcūrṇṇitam avagacchet || piccitam pṛthulatāṅgatam alpaśophaṃ || pārśvato 'nvasthihīnodgato 'asthicchalitakannāmavellite prakampyamānaṃ || kāṇḍabhagnam asthiniḥśeṣacchinnāsthyavayavaḥ || asthimadhyapraviṣṭātipātitasaṃjñaḥ || kṣatabhagnam unnahyamānam ajjammajjānugataṃ || ābhugnam iva yad vimuktāsthi tad vakran nāma || anyatarapārśvāvaśiṣṭaṃ chinnaṃ || sphuṭitama nubahudāritavedanāvān || śūkapūrṇṇam ivādhmātam vipulaikadā visphāṭitan nāma ||
teṣu cūrṇṇitaṃcchinnātipātitamajjānugatāni kṛcchrasādhdhāni | kṛśātivṛddhabālāsahāyānāṃ kṣatakṣīṇakuṣṭiśvāsināṃ savraṇā niḥsandhyupagatāni ceti ||
bhavati cātra || bhinnakapālaṃ kaṭyāṃ tu sandhim uktaṃ tathā cyutaṃ | jaghanam pratipiṣṭañ ca varjjayīta vicakṣaṇaḥ |
asaṃkliṣṭaṅkapālañ ca lalāṭe cūLrṇṇitañ ca yat || bhagnaṃ stanāntare śaṃkhaṃ pṛṣṭhe mūrddhni ca varjjayet ||
samyaksandhitam apyasthidurnnikṣeptanibandhanāt |
saṃkṣobhād vāpi yad gacchet vikriyāntam api varjjayet ||
taruṇāsthīni nāmyante bhajyante nalakāni tu |
kapālān vibhajyante sphullanti rucakāni tu ||

iti bhagnanidāne pañcadaśamaḥ ||

athāto mukharoganidānam vyākhyāsyācmaḥ ||
mukharogāḥ pañca ṣaṣṭir bhavanti || saptasv āyataneṣu || tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālū kaṇṭha sarvvāṇi ceti || tatrāṣṭāv oṣṭhayoḥ ||cpañcadaśa dantamūle || aṣṭau danteṣu || pañcajihvāyāṃ || navatāluni || saptadaśakaṇṭhe || trayas sarvveṣv āyataneṣu ||
tatroṣṭhe prakopād vātapittakaphasannipātaraktacmānsamedo 'bhighātanimittāḥ ||
karkkaśau paruṣau stabdhau samprāptānilavedanau | dālyete paripoṭyete oṣṭhaumārutakopataḥ ||
cīyete piṭakābhiś ca sarujābhiḥ samantataḥ | sadāhapākapiṭakau pītābhāsau ca pittataḥ ||
savarṇṇābhiś ca cīyete piṭakābhir avedaLnau | bhavatas tu kaphādoṣṭhau picchilau śītalau gurū ||
sakṛtkṛṣṇau sakṛtpītau sakṛtsv etau tathaiva ca | sannipātena vijñeyāv anekapiḍakācitau ||
kharjjūraraktavarṇṇābhiḥ piṭakābhir nnipīḍitau | raktopasṛṣṭarudhiraṃ sravataḥ śoṇitapracbhau ||
gurū sthūlau māṃsaduṣṭau māṃsapiṇḍavad udgatau | jantavaś cātramūrcchanti narasyobhayato mukhāt ||
sarppirmmaṇḍapratīkāśau medasā kaṇḍurau gurū | oṣṭhauparyacvadīryete poṭyete cābhighātataḥ ||
acchaṃ sphaṭikasaṃkāśaṃ sasrāvaṃ sravato bhṛśaṃ |
dantacchadāvadīryete poṭyete cāsakṛtpunaḥ || tato vraṇaḥ susaṃrūḍho mṛdutvacm upagacchati ||
dantamūlagatās tu śītādo dantapuppuṭo dantaveṣṭaḥ sauśiro mahāsauśiraḥ paridaraḥ | upakuśaḥ | dantavaidarbbhaḥ | khalivarddhanaḥ | adhimāṃsaḥ | cḍyaḥ pañceti ||
śoṇitaṃ dantaveṣṭebhyo yasyākasmāt pravarttate | durggandhī nisakṛṣṇāni prakledīni mṛdūni ca ||
dantamāṃsāni pacyante pacanti ca parasparaṃ | śītādonāmasavyādhiḥ kaphaśoṇitasambhavaḥ ||
dantayos triṣu vā yasya śvayathuḥ sparśanā Lsahaḥ | dantapuppuṭako nāma savyādhiḥ kapharaktajaḥ ||
sravanti pūyarudhiraṃ calādantā bhavanti ca | dantaveṣṭaḥ savijñeyo duṣṭaśoṇitasambhavaḥ ||
śvayathūr ddantamūleṣu rujāvān kaphasambhavaḥ | lālāsrāvī sa vijñeyaḥ sauśironām anāmactaḥ ||
dantāś calanti veṣṭabhyas tālu cāpy avadīryate |
yasmin sa sarvvajo vyādhir mmahāsauśirasaṃjñitaḥ || dantamāṃsāni śīryante yasmin ṣṭhīvati cāsakṛt | c
pittāsṛkkaphajo vyādhir jñeyaḥ paridaro hi saḥ || veṣṭaḥ sadāhampacati yasyadantāścalantica| dāhena veṣṭāstaptāś ca śuṣyante cāgninā yathā ||
aghaṭṭitāḥ c prasravanti śoṇitam mandavedanāḥ |
yasmin sopakuśonāma pittaraktakṛto gadaḥ || ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān |
bhavanti dantāś ca caclāḥ savaidarbbhā'bhighātajaḥ || mārutenādhiko danto jāyate tīvravedanaḥ |
khalivarddhanasaṃjño sau jāter ukca praśāmyati || hānavye paścime dante mahāśophomahārujaḥ |
lālāsrāvī kaphakṛto jñeyaḥ so 'dhikamāṃsakaḥ || Ldantamūlagatā nāḍyaḥ pañca jñeyā yathoditāḥ ||
dantagatās tu dālanaḥ krimidanta kodanta harṣo bhañjanakaḥ | dantaśarkkarā | kapālikā | śyāvadantaḥ | hanur mmokṣaś cecti ||
dāryamāṇeṣv ivarujā yasya danteṣu jāyate | dālanonāma savyādhiḥ sadāgatinimittajaḥ |
kṛṣṇaścchidraś ca calati sasaṃrambho mahārujaḥ | animicttarujovātātsajñeyaḥ krimidantakaḥ ||
śītamuṣṇañ ca daśanāḥ sahante sparśanan na ca | yasya tad dantaharṣan tu vyādhim vidyāt samīraṇāt ||
vaktram vakram bhaved yasya dacntabhaṅgaś ca jāyate | kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ ||
śarkkar eva sthirībhūto malo danteṣu yasya vai | sā dantānāṃ guṇaharī vijñeyā dantaśarkkarā ||
kacpāleṣv iva dīryatsudantānāṃ saiva śarkkarā | kapāliketi paṭhitā sadā dantavināśinī ||
asṛṇmiśreṇa pittena dagdhodantas tv aśeṣataḥ | śyāvatān nīlatām vāpi gataḥ sa śyāvadantakaḥ ||
vātena tais tair bbhāvaiś ca hanusandhivisaṅgataḥ | hanurmmokṣa iti jñeyo vyādhiLr ardditalakṣaṇaḥ ||
jihvāgatās tu | kaṇṭakās trividhās tribhir ddoṣairalāsa upajihvā ceti ||
jihvānilena sphuṭitā prasuptā bhavec ca śākacchadanaprakāśā | pittātsadāhair anucīyate ca dīrghaiḥ saraktair apikaṇṭakaiś ca || kaphena gurvvī bahalā cictā ca mānsāṅkuraiḥ śālmalikaṇṭakaubhaibhaiḥ |
adhogato yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥkapharaktamūrttiḥ || jihvāṃ sa tu stambhayate pravṛddho mūle ca jichvā bhṛśam eti pākaṃ |
jihvāgrarūpaḥ śvayathur hi jihvām unnāmya jātaḥ kapharaktamūlaḥ ||
lālākaraḥ kaṇḍuyutaḥ sa coṣaḥ sātupajihvā paṭhitā bhiṣagbhiḥ | c |
tālugatās tu || galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapaḥ | arbbudaḥ | mānsasaṃghātaḥ | tālu puppuṭakaḥ | tāluśoṣaḥ | tālupāka iti ||
kaphāsṛgbhyāntālucmūlātpravṛddho dīrghaḥ śophodhmātabastiprakāśaḥ | tṛṣṇākāsaḥ śvāsakṛttam vadanti vyādhim vaidyā galaśuṇḍeti nāmnā ||
śophaḥ sthūlastodadāha prapākī prāguktābhyāṃ tuṇḍikerīmatā tu | mṛduḥ śopho lohitottho jñeyo 'dhruṣaḥ sajvaras tīvra ruk ca ||
kūrmmonnato vedanā'Lśīghrajanmā rogo jñeyaḥ kacchapaḥ śleṣmaṇā tu || padmākaran tālumadhye tu śophaṃ tam vidyād raktārbbudaṃ proktaligaṃ |
māṃsannirujan tālumadhye kaphāt tu prokto vaidyair mmāṃsasaṃghāta eṣaḥ || arukchiraḥ kolamātraḥ kaphena samedasāpucppuṭas tāludeśe |
śuṣyaty atyarthan dīryate cāpi tāluśvāsaś caivograstāluśoṣo 'nilāt tu || pittaṃ kuryāt pākam atyarthaghoraṃ tāluny evan tālupākam vadacnti ||
kaṇṭhagatās tu || rohiṇyaḥ pañca | kaṇṭhaśālūkam adhijihvā valayaḥ | alāsaḥ | ekavṛndaḥ | śataghnī | gilāyuḥ | galavidradhiḥ | galaughaḥ | svaraghnaḥ | c māṃsatānovicāriś ceti ||
gale 'nila pittakaphau tu mūrcchitau pradūṣya māṃsañ ca tathaiva śoṇitaṃ | galopasaṃrodhakarais tathāṅkurair nihantyas unvyādhir ayaṃ hi c rohiṇī ||
jihvā samantād bhṛśavedanān tu mānsāṅkuraiḥ kaṇṭhanirodhinīyā | tāṃ rohiṇīm vātakṛtām vadanti tisraś ca tāstvād ita eva kṛcchrā ||
kṣiprodgamā kṣipravidāhapākās tīvrajvarā pittanimittajā tu | sroto nirodhinyacalonnatā ca sthirāṅkurā yā kaphasaṃbhavā sā ||
Lgambhīrapākiny anivāravīryā tridoṣaliṅgā tritayotthitaṃ tu | sphoṭaiś citā pittasamānaliṃgāsādhyā pradiṣṭā rudhirātmikā tu ||
kolāsthimātraḥ kaphasaṃbhavo yo granthir galekaṇṭakaśūkabhūtaḥ | kharaḥ sthiraḥ śastranipātasādhyas tat kaṇṭacśālūkam iti bruvanti ||
jihvāgrarūpaḥ śvayathuḥ kaphāt tu jihvopariṣṭādapiraktamiśraḥ | jñeyo 'dhijihvā khalu roga eṣa vivarjjayed āgatapākam enaṃ ||
balāsa ecvāyatam unnatañ ca śophaṃ karoty annagatin nivārya|taṃ sarvvathaivāprativāravīryam vivarjjanīyam valayam vadanti ||
gale tu śophaṅkurutaḥ pravṛddhau śleṣmānilau śvāsarucjopapannaṃ | marmmacchidan dustaram etad āhur alāsasaṃjñan nipuṇādhikāraṃ ||
vṛttonnatāntaḥ śvayathuḥ sadāhaḥ sakakaṇḍuro 'pāvyagururm mṛduś ca | nāmnaikavṛndaḥ parikīcrtyate 'sau vyādhir bbalāsakṣatajaḥ prasūtaḥ ||
samunnatamvṛttam amandadāhantīvrajvaraṃ vṛndam udāharanti | tac cāpi pittakṣatajaprakopāj jñeyaṃ satodam pavanātmakan tu ||
varttir ghanā kaṇṭhanirodhanī tu citātimātram piśitaprarohaiḥ | anekarukprāṇaharī tridoṣāj jñeyā śataghnīti Lśataghnirūpā ||
granthirggale tv āmalakāsthimātraḥ sthiro 'lparukyaḥ kaphapittamūrttiḥ | yo lakṣyate raktam ivāsravaś ca saśasrasādhdhastu gilāyusaṃjñaḥ ||
sarvvaṅgalaṃ vyāpya samutthito yaḥ śopho rujāḥ santi ca yatra sarvvā | sa sarvvadoṣaicr ggalavidradhis tu tasyaiva tulyaḥ khalu sarvvajasya ||
śopho mahāntan na jalāvarodhī tīvrajvaro vāyugater nnihantā | kaphena jāto rudhirānvitena gale galaughacḥ paṭhito bhiṣagbhiḥ ||
yas tāmyamānaḥ śvasiti prasaktam bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ | kaphopadiṣṭeṣv anilāyateṣu jñeyaḥ sa rogaḥ śvasanāts varaghnaḥ ||
pratācnavān yaḥ śvayathuḥ sukaṣṭo | galoparodhān kurute krameṇa | sa mānsatān eti bibhartti saṃjñāprāṇapraṇutsarvvakṛto vikāraḥ ||
sadāhatodaṃ śvayathuṃ satāmram antacrggale pūtiviśīrṇṇamānsaṃ | pittena vidyād vadane vicārim pārśve viśeṣāt sa tu yena śete ||
sarvvasarās tu vātapittakaphanimittāḥ ||
sphoṭaiḥ satodair vvadanaṃ samantād yasyācitaṃ sarvvasaraḥ savātāt | raktaiḥ sadāhaiḥ piṭakaiḥ sapītaiḥr yasyācitaṃ cāpi sapittakoLpāt ||
avedanaiḥ kaṇḍuyutaiḥ satodair yasyācitaṃ cāpi sa vai kaphena ||

|| iti mukharoganidāne ṣoḍaśamaḥ ||

granththyapacyarbbudaṅgaṇḍuṃ vṛddhin daṃśañ ca ślīpadaṃ |
kṣudraśūkaṃ sabhagnañ ca mukharogeṇa ṣaṭsmṛtaḥ ||
sūtre pradicṣṭan daśaṣaṭvā pūrvvaṃ sthanan nidānam bhavatīti yac ca |
savistaran tat kathitam mayeha svayambhunā yat kathitaṃ hitāya ||

samāptan nidānasthānam || ||

(From folio 158r3)