athātaḥ svabhāvavipratipattim adhyāyaṃ
vyākhyāsyāmaḥ ||
Published in 2013-2016 by in .
Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya. Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (SS.1) and śārīrasthāna (SS.3) of this SARIT edition are mainly based on this edition. This SARIT edition omits the commentarial material from this edition. Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Yādavaśarman Trivikramātmaja Ācāryā Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Revised third edition Reprint edition Varanasi/Delhi: Chaukhambha Orientalia, 1992. The nidānasthāna (SS.2), cikitsāsthāna (SS.4) , kalpasthāna (SS.5) and uttaratantra (SS.6) are based on this edition This SARIT edition omits the commentarial material from this edition.iti suśrutasaṃhitāyāṃ sūtrasthāne svabhāvavipratipattirnāma dvātriṃśo 'dhyāyaḥ samāptaḥ ||
From here on in the sūtrasthāna, MS evidence is not available from witness K due to missing folia.iti suśrutasaṃhitāyāṃ sūtrasthāne 'vāraṇīyo nāma trayastriṃśattamo 'dhyāyaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yuktasenīyo nāma catustriṃśattamo 'dhyāyaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne āturopakramaṇīyo nāma pañcatriṃśo 'dhayāyaḥ ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne miśrakādhyāyo nāma saptatriṃśattamo 'dhyāyaḥ ||