MS Kathmandu NAK 5-333: Sūtrasthāna 1-31
Published in by in .
- Kaiser Library
- Kathmandu, Nepal
- Known as: 5-333.
- Siglum: H
More ▾
Title |
Suśrutasaṃhitā |
Author |
Suśruta |
Physical description |
Language/Script |
Sanskrit in Nepalese script.-
ba
and va not
distinguished.
|
Format |
pothi |
Material |
palm-leaf |
History |
Date of production |
Nepala Saṃvat 663 (1465
CE). |
Place of origin |
|
[Sūtrasthāna 32-end]
(From folio 1v)
Loṃ namo
dhanvantaraye ||
athāto vedotpattiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ ||
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam
āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhe⸤nava vairaṇorabhra puṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtaya ūcur
bhagavac chārīramānasāgantubhir vvyādhibhir
vvividhavedanābhighātopadrutāṃ sanāthān anā⸤thavad viceṣṭamānān
vikrośataś ca mānavānām abhisamīkṣya manasi naḥ pīḍābhavat |
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārtham āyurvvedam icchāma⸤ upadiśyamānam attrāya uttam
auhikam āmuṣmikañ ca śreyas tad bhagavantam upasannā smaḥ śiṣyatveneti
||
tān uvāca bhagavān svāgatam vaḥ sarvva evāmīmāṃsyā⸤ adhyāpyāś ca bhagavanto vatsāḥ |
iha khalv āyurvvedo nāma yad upāṅgam atharvvavedasyoktam
anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān
svayambhū⸤r alpāyuṣkālpamedhastvañ ca alokya narāṇām bhūyo
'ṣṭadhā praṇītavān |
tad yathā śalyaṃ
śālākyaṅ kāyacikitsā
bhūtavidyā kaumārabhṛtyam agadatantra rasāyanatantraṃ L⸤vājīkaraṇatantram iti |
athāsya pratyekāṅgalakṣaṇasamāsas
tatra śalyan nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃśuloṣṭāsthibālanakhapūyāśrāvaduṣṭavraṇāntargarbhaśalyo⸤ddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca
ṣaṣṭyābhidhānair iti |
śālākyatantran nāmordhvajātrugatānāṃ vikārāṇāṃ
śravaṇanayana vadana
vadanaghrāṇādisaṃśritānāṃ⸤ vikārāṇām upaśamakaraṇārthaṃ |
kāyacikītsā nāma sarvvaśarīrāvasthitānāṃ vyādhīnām
upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātīsārā⸤dīnāñ ca |
bhūtavidyā nāma
devadānavagandharvvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārthaṃ |
kaumārabhṛ⸤tyan nāma
kumārābharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca
vyādhīnām upaśamakaraṇārthaṃ |
agadatantran nāma sarppakīṭalūtādaṣṭasarīsṛ⸤paviṣavyañjanārtham vividhaviṣavegopaśamanārthañ ca ||
rasāyanatantran nāma vayaḥsthāpanam āyurmedhākaraṇaṃ
vyādhyupaśamakaraṇārthañ ca |
vājīkaraṇatantran nāma svalpaduṣṭakṣīL⸤ṇaviśuṣkaretasāṃ
śukrāpyāyatanaprasādopacayajanananimittaṃ praharṣajananārthañ ca |
evam ayam āyurvvedo ṣṭāṅga upadiśyate atra kasmai kim
varṇyatām iti
ta ūcur asmākaṃ sa⸤rvvam eva śalyajñānam
alaṃkṛtvopadiśatu bhagavān iti
ta ūcur bhūyo 'smākaṃ sarvveṣām
evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantam
pratyakṣa⸤𑑎syopadiśyamānaṃ vayam apy
upadhārayiṣyāmaḥ |
iha khalv āyurvvede prayojanaṃ vyādhyupasṛṣṭasya
vyādhiparimokṣaḥ svastharakṣaṇañ ca āyur asmin vida⸤nty anena
cāyurvvedas tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam
upadhārayadhvam
etad dhy aṅgam prathamam pradhānam prāg abhihitatvād
vraṇasaṃrohaṇakaratvā⸤d yajñaśiraḥpradhānasandhānāc ca śrūyate
hi yathā purā rudreṇa
yajña
śiraś chinnam aśvibhyām punaḥ sandhitam ity
aṣṭānām api cāyurvvedatantrāṇām etad evādhikam āśu
kriyā⸤karaṇād yantraśastrakṣārāgnipraṇidhānāt
sarvvatantrasāmānyāc ca |
tad idaṃ śāśvatam puṇyaṃ svargyāṃ yaṃ
ya
śasyam āyuṣyaṃ vṛttikarañ ca |
tad brahmovāca tat prajāpatir adhijage L⸤tasmād aśvināv aśvibhyām indra indrād
aḥaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ ||
bhavati cātra ||
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo 'marāṇāṃ |
śalyam mahac chā⸤stravaraṃ gṛhītvā prāpto 'smi gam bhūya
ihopadeṣṭuṃ ||
tatrāsmiñ śāstre
pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so
'dhiṣṭhānaṃ kasmāl lokadvaividhyā⸤l loko hi dvividhan sthāvaro
jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā |
tatra caturvvidho bhūtagrāmaḥ saṃsvedajo hridajarāyujāṇḍajasaṃjñās tasmi⸤n puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo
'dhiṣṭhānaṃ
tadduḥkhasaṃyogā vyādhaya ity ucyante
te caturvvidhā āgantavaḥ śārīrā mānasā svābhāvikāś ceti
|
te⸤ṣv āgantavo 'bhighātanimittāḥ
śārīrās tv annamūlā
vātapittakaphaśoṇitavaiṣamyanimittāḥ
mānasās tu
krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalo⸤bhādaya
icchādveṣanimittāḥ
svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ
ta ete manaḥśarīrādhiṣṭhānā bhavanti |
teṣāṃ lekhanabṛmhanasaṃśodhanasaṃśamanāhārācārāḥ L⸤samyak prayuktā
nigrahahetavo bhavanti
prāṇināṃ punar mmūlam āhāro balavarṇṇaujasāñ ca sa ṣaṭsu
raseṣv āyattarasāḥ punar ddravyāśrayiṇaḥ | dravyāṇi punar auṣadhyaḥ | tā
dvividhāḥ | sthāvarā⸤ jaṅgamāś ca |
tāsāṃ sthāvarāś caturvvidhāḥ | vanaspatayo vṛkṣā oṣadhyo
vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ
| phalapākaniṣṭhās tv oṣadhya⸤ḥ | pratānavatyo vīrudha iti ||
jaṅgamāḥ khalv api catuvidhāḥ |
jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ |
khagasarīsṛpasarppās tv aṇḍa⸤jāḥ | krimi kuṣṭha pipīlikā prabhṛtayaḥ
saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasva⸤rasāḥ
prayojanavantaḥ | jaṅgamebhyaś carmmaromanakharudhirādayaḥ ||
pārthivas tu suvarṇṇarajatādayaḥ ||
kālakṛtās tu
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣā⸤su samplavāḥ |
kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
svabhāvata eva doṣāṇāṃ
sañcayaprakopopaśamapratīkārahetavo L⸤bhavanti | prayojanavantaś ca ||
bhavanti cātra || śārīrāṇām
vikārāṇām eṣa vargaś caturvvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rogās te⸤ dvidhā nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānān tu śārīravad upakramaḥ |
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhā⸤vahaḥ
||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla iti samāsena
catuṣṭayaṃ vyākhyātam bhavati || tatra puruṣagrahaṇāt
tatsambhavadravyasamūho bhūtādir uktaḥ | tada⸤ṅgapratyaṅgā vikalpāś ca |
tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād
vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarvva eva vyādhayo
vyākhyā⸤tā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipāko
nāmādeśaḥ | kriyāgrahaṇāt snehādīni
cchedyādīni
ca karmmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākā⸤lakāladeśaḥ ||
bhavati cātra
bhavati cātra
bījañ cikitsitasyaitat samāsena prakīrtitaṃ |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca viṃśam adhyāyaśatam pañcasu sthāneṣu ceti || L⸤atra
ślokasthānanidānaśārīracikitsitakalpeṣv arthavasād vibhajya uttare vakṣyāmaḥ
||
bhavati cātra |
svayaṃbhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitaṃ |
sa puṇyakarmmā⸤ bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||1||
athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
brāhmaṇakṣatriyavaiśyānām anyatamam anva⸤yaḥ| vayasaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ
prasannacittavākceṣṭaṃ kleśasahañ ca śiṣya⸤m upanayet| sa hi
guṇavān tasmai deyam ato viparītaguṇam nopanayet ||
śūdram api guṇavantam anupanītam adhyāpayed ity eke|
upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu ti⸤thikaraṇamuhūrttanakṣatreṣū praśastāyān diśi
śucau deśe go ca sma mātraṃ
sthaṇḍilam upalipya darbhasaṃstarahitaṃ
kṛtvā puṣpair ś ca pūjayitvā⸤ palāśodumbarabilvānāṃ samidbhir
ghṛtam aktābhir ddārvīhaumikenāgnim
upasamādhāyājyaṃ juhuyāt | pratidaivatam ṛṣībhyaḥ śiṣyaṃ svāhākāraṃ kārayet
||
brāhmaṇas trayāL⸤ṇāṃ rājanyo dvayasya vaiśyo vaiśyasyaiva
tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt|
kāmakrodhalobhamohamānāhaṃkārerṣyāmātsaryapāruṣya paiśunyānṛtālasyā⸤yaśasyāni hitvā kaṣāyavāsasā nīcanakharomnāṃ trivāraṃ śucinā
satyabrahmacaryābhivādanapareṇa bhavitavyaṃ
mamānumate sthānagamanaśayanāśana⸤bhojanādhyayanapareṇa
bhūtvā matpriyahiteṣu varttitavyaṃ
ato nyathā varttamānasyādharmmo bhavati aphalā ca vidyā na ca prākāsyaṃ
prāpnuyāt |
ahaṃ vā tvayi samyak⸤varttamāne yady
ananyathādarśā syāt tadaiva na saubhāgyavidyāphalabhāk ca bhaveyaṃ |
yasmād rogavatā dharmmārthakāmamokṣāḥ
prāthyante |
tasmā dvijadaridrasādhva⸤nāthābhyupagatapāṣaṇḍsthitānām ātmabāndhavānām iva
ātmabheṣajaiḥ | pratikartavyam evaṃ sādhur bhavati |
vyādhasākunikapatitayāpakarttṝṇāñ ca na pratika⸤rttavyaṃ evaṃ
vidyāṃ prakāśate | mittra dharmma kāma yaśansi cāvāprāpnoti ||
bhavati cātra || kṛṣttaṣūmīn
tannidhane hanī dve
... śukle daye py evam ahar
dvisayāndhyaṃ |
akālavidyutstaL⸤nayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
śmaśānayānādyatanāhaveṣu
tathotsavotyātikadarśaneṣu |
nādhyoyam anyeṣu ca yeṣu viprā
nādhīyate nāśucinā⸤ ca nityam
athāto 'dhyayanasaṃpradānīyaṃ vyākhyāsyāmaḥ ||
prāgabhihitaṃ saviṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti
|| tatra ...sthā⸤ne dhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍśa nidānāni | daśa
śārīcrāṇi | catvāriṃśac cikitsitāni | aṣṭau kalpāḥ || ... bhavanti cātra ślokāḥ ||
vedotpattiḥ śiṣyanaya⸤s tathādhyayanadānikaḥ |
prabhāṣaṇāgraharaṇaḥ caryātha yāntrikaḥ ||
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanam |
agnikarmmajalaukākhyāvadhyāyo raktavarṇṇa⸤nam ||
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyadha āmapakvamālayo vraṇitāsanaḥ ||
hitāhitau vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ |
kṛtyākṛtyavi⸤dhirvvyādhisamuddeśīya eva ca ||
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtirvvraṇajñānaṃ dūtasvapnanidarśanam ||
pañcendriyaṃ tathā cachāyā svabhāvādvaikṛto' pi ca
L⸤vāraṇo yuktasenīya
āturākramamiśrakau ||
sūmibhā
gā
gyo dravyagaṇaḥ saṃśuddhau samane ca yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyagoparaḥ ||
rasajñānaṃ vamanārthamadhyāye recana⸤sya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ ||
sūcanāt sūtraṇāccaiva
savanāccārthasantateḥ |
ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣyate ||
vātavyādhikamarśānsi⸤
sāśmariś ca bhagandaraḥ |
kuṣṭhamehodarā mūḍha vidradhāḥ parisarpaṇam ||
granthivṛddhikṣudraśūka...bhagnāś ca mukharogikam |
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||⸤
bhūtacintā
rajaḥśuddhirgnarbhāvakrāntireva ca ||
garbhasya ca vyākaraṇaṃ śarīrasya ca yatsmṛtam ||
pratyekamarmmanirddeśaḥ sirāvarṇṇanameva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā⸤ vyākṛtis
tathā ||
nirddiṣṭāni daśautāni
śārīrāṇi maharṣiṇā |
vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi ||
dvivraṇīyo vraṇa sadyo bhagnānāṃ vātarogikam |
mahā⸤vātikamarśāṃsi sāśmariś ca bhagandaraḥ ||
kuṣṭhānāṃ mahatāñ cāpi maihikaṃ
paidikan tathā |
madhumehacikitsā ca tathā codariṇāmapi ||
mūḍhagarbhacikitsā ca vidradhīnāṃ L⸤visarppiṇāṃ |
granthīnāṃ vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ ||
śūkadoṣacikitsā ca
tathā ca mukharogiṇām |
śophasyānāgatānāñ ca niṣedho miśrakan tathā ||
vyājīkarañ ca⸤ yat kṣīṇe
sarvvābādhaśamo pi ca |
medhāyuṣkaraṇañ cāpi ... svabhāvāc ca nivāraṇam ||
nivṛttasantāpakaraṃ kīrttitañ ca rasāyanaṃ |
mnehopayogikaḥ svedā vamane sa vireca⸤ne || bhra
tayor vyāpaccikitsā ca
netrabastivibhāgikaḥ |
netrabastivibhāgikaṃ |
netrabastivipatsiddhis tathā cottarabastikaṃ ||
nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ |
dhūmanastovidhiś cogrya⸤ś catvāriṃśad iti smṛtāḥ ||
prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca |
paryāyāḥstasya nirdeśāccikitsāsthānamucyate ||
annasya rakṣā vijñānaṃ sthāvarasyetarasya⸤ ca |
sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ ||
daundubhir mmūṣikāṇāñ ca kīṭānāṅ kalpa
eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt ||
saviṃśama⸤dhyāya śatam evam etad udīritaṃ |
ataḥ paraṃ svanāmnāntu tantramuttaramucyate ||
adhikṛtya kṛtaṃ yasmāt tantram etad upadravān |
aupadravika ityeṣa tasyāgratvān nirucyate ||
sandhau L⸤vartmasu śukle ca kṛṣṇe sarvatra dṛṣṭiṣu |
saṃvijñānārtham adhyāyāḥ gadānāṃ tu prati prati ||
cikitsāpratibhāgīyo
vātābhiṣyandavāraṇaḥ |
paittasya śleṣmalasyāpi raudhir asya tathai⸤va ca ||
lekharoganirodhaś ca chedyānāṃ
vartmadṛṣṭiṣu |
kriyākalpobhighātaś ca
tthās tac cikitsitaṃ ||
ghrāṇotthānāñ ca vijñānaṃ tad gada
pratiṣedhanaṃ |
prati⸤śyāyaniṣedhaś ca śirogatavijānanaṃ ||
cikitsā tad gadānāñ ca śālākye tantra ucyate |
navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ ||
apasmāraśakunyoś ca re⸤vatyāś ca punaḥ pṛthak |
pūtanāyās tathāndhāyā maṇḍikā śītapūtanā ||
naigameṣacikitsā ca grahotpattiḥ sayonijāḥ |
kumāratantram ity etac chārīreṣu ca kīrtti⸤taṃ ||
jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye ||
tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ
śvāsakāsayoḥ |
sva⸤rabhedacikitsā ca
krimyudāvartinoḥ pṛthak ||
vimūcikārācakayormmūtrāghātavikṛcchrayoḥ |
iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ||
amānuṣaniṣedhaś ca
taL⸤thāpasmārikoparaḥ |
unmādapratiṣedhaś ca bhūtavidyā nirucyate
||
rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca yāḥ |
doṣabhedā iti jñeyā adhyāyās tatra bhūṣaṇāḥ ||
śreṣṭhatvādutta⸤ttaraṃ hy etat tantram
āhurmmaharṣayaḥ |
bahvarthaṃ saṅgrahāc chreṣṭham uttaraṃ vāpi paścimaṃ ||
śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca
yāḥ |
bhūtavidyeti catvāri tantre tū⸤ttarasaṃjñite ||
vyājīkarā cakitsā ca ... rasāyanavidhis tathā |
viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ ||
ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ | ⸤
ñ
vidhinādhītya yuñjānā ...
bhavanti prāṇadā bhuvi ||
etad avasyamadhyeyaṃ adhītya ca
karmmāpy avasyam upāsitavyaṃ ubhayajño hi bhiṣagrājārho
bhavati || bhavati cātra ||
yas tu kevala⸤śāstrajñaḥ karmmasvapariniṣṭhataḥ
|
sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ ||
yastu karmmasu niṣṇāto
dhāṣṭyācchāstrabahiṣkṛtaḥ |
sa satsu pūjān nāpnoti vadhañ cā⸤rcchati
rājataḥ ||
ubhāvetāvanipuṇāvasam arthau
cikitsittaṃ |
ardhavedadharāvetāvekapakṣāv iva dvijau ||
oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ |
ajñenoL⸤pahitāstāsyusmāttamparivarjayet ||
snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu |
mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣataḥ ||
yas tūbhayajño matimān
sa⸤ samartho'thasādhane |
āhave karmma nirvvoḍhuṃ dvicakra syandano yathā ||
vatsa yathā adhyeyaṃ tathopadhāraya
svocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya kṛtottarā⸤saṅgāyopasthitāyādhyayanakāle śiṣyāya |
yathāśaktito gururupadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca krame
yaśa bhūyaḥ sandheyāḥ | evam ekaikaśo⸤
ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam ananunāsikaṃ
nāvyaktātinipīḍitavarṇṇam
akṣibhruvauṣṭhahasttair anataṃ susaṃskṛtaṃ nātyuccair nnātinīcaiḥ sva pa⸤ṭhet tayor adhīyānayor nna cāntareṇa kaś cid vrajed iti || .........
śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt⸤ ||
vāksauṣṭhaverthavijñāne prāgalbhye
karmmanaipuṇe |
tadabhyāse ca siddhau ca
yatetādhyayanāntaga iti || 3 ||
(From folio 8r6)
athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
adhigataL⸤m apy adhyayanam ananubhāṣitam arthataḥ
kharasya candanabhāra iva kevalaṃ
pariśramakaro bhavati ||
tasmāt saviṃśam adhyāyaśatam anupadapādaślokam avasyam
anuvarṇṇitavyaṃ | kasmāt sū⸤kṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmmacsirāsnāyusandhyasthivibhāgāḥ
| garbhasaṃbhavadravyasamūhavibhāgāś ca | tathā
pranaṣṭaśalyoddharaṇavraṇavi⸤niścayabhagnavikalpāḥ | sādhyayāpy
apratyākhyeyatā ca vikārāṇām ecvam
ādayaś ca sahasraśo 'nye viśeṣāḥ | ye
cintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ⸤ punar
alpabuddhes tasmād avasyam anuvarṇṇayitavyaṃ ||
anyaśāstra vicṣayopapannānāñ cārthānām ihopanītānām arthavaśāt teṣān tad
vidyaibhya eva vyākhyānam anuśrotavyaṃ || na⸤ hy ekasmiñ
chāstre
msarvvaśāstrāṇām
avarodhaḥ karttuṃ śakya iti || 0 ||
śāstram ekam adhīyāno na vidyāc
chāstraniścayaṃ |
tasmād bahuśrutaḥ śāstraṃ vijānīyāc
cikitsakaḥ ||
śāstraṃ guru⸤mukhodgīrṇṇam
ādāyopāsya cāsakṛt |
yaḥ karmma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ ||
opadhenavam aurabhraṃ
mausauśrutaṃ pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirddiśed iti ||
L⸤ || 4
||
(From folio 9r1)
athāto 'gropaharaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
trividhaṃ karmma
pūrvvakarmma pradhānakarmma paścātkarmma iti | tad vyādhīṃ
pratyupadekṣyāmaḥ ||
asya tu śāstrasya
śastrakarmmaprādhānyāt | pūrvvaśastra⸤saṃbhārānevopadekṣyāmaḥ ||
tacca śastrakarmmāṣṭavidhaṃ bhavati |
tadyathā || c chedyaṃ bhedyaṃ lekhyaṃ vedhyaṃmeṣyaṃ
āhāryaṃ viśrāvyaṃ sīvyamiti ||
ato'nyat karmma cikīrṣuṇā pūrvvamevopakalpayita⸤vyāni bhavanti || tadyathā
yantraśastrakṣārāgniśalākāpicuplotapatracsūtraghṛtamadhupayastailatarppaṇakaṣāyālapanakalkaśītodakavyajanakaṭāhādīni
parikarmmiṇaś ca sni⸤gdhāsthirā balavantaḥ |
tataḥ praśasteṣu tithikaraṇamuhūrttanakṣatrecṣu
dadhyakṣatānnapānaratnair vviprān ś cārccayitvā
kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ
prāgmukhamu⸤paveśya yantrayitvā
marmmamisirāsnāyumasandhyasthidhamanīḥ
pariharann acnulomaṃ śastran nidadhyādāpūyadarśanāt
sakṛdevopaharecchastramāśu ca | mahatsvapi ca pākeṣu
dvyaṅgulantrya⸤ṅguṅgulāntaraṃ vā
śastrapadamuktaṃ ||
tatrāyato viṣāla
smamassuvibhakta iti vraṇāḥ
ekena vā vraṇena na viśudhyati
tato'parāṃbudvyāpekṣāntaraṃ vraṇaṅkuryāt ||
bhavati cātra ||
L⸤āyataś ca viśālaś
ca sūvibhakto nirāśrayaḥ |
prāptakālakṛtaś caiva vraṇaḥ karmmaṇi saśyate ||
sauryamāśukriyātīkṣṇaṃ
śastramasvedavepathuḥ |
amasaṃmohaś ca vaidyasya...⸤
śastrakarmmaṇi pūjyate ||
yato yato gatiṃ vidyādutsaṅgo yatra
yatra cac |
tatra tatra vraṇaṅ kuryādyathā doṣo na tiṣṭhati ||
tatra
bhrūgaṇulalāṭākṣikūṭakakṣāvaṃkṣaṇeṣu
tiryak cheda uktaḥ |
⸤
ḍeanyathā
tu sirāsnāyukṣaṇanād atimātraṃ | vedanā cirācca
vraṇasaṃrocho
mānsakandīprādurbhāvaś ca bhavati ||
mūḍhagarbhaudarāśmarībhagandaramukharāgeṣvabhuktavatāṃ
kurvvīta... ||
tataḥ⸤ śastram avacārya
śītābhir adbhiḥ pariṣiṃcya cāturam
āśvāsya ca masamacntāt
paripīḍyāṃgulyā vraṇam
abhimṛsṛjya prakṣālya kaṣāyeṇa plotenodakam ādāya
tilakalkamadhusarppiḥ pra⸤gāḍhāṃ varttiṃ praṇidhāya patreṇācchādya kavalikān datvā
bandhanopapādacyet || vedanārakṣoghnair ddhūpaitvā ||
guggulva gurumasarjja rasa vacā gaurasarṣapa lavaṇa nimba patrājya miśrai rā⸤jyaśeṣeṇa
cāsya prāṇān samālabheta ||
udakumbhāccāpo gṛhītvāprokṣayan rakṣākarmma kuryāt ||
kṛtyānāṃ parirakṣārthan tathā rakṣobhayasya ca |
rakṣākarmma kariṣyāmi ... brahmā tad anumaL⸤nyatāṃ ||
nāgā piśācā gandharvvā yakṣārkṣāṃsyathagrahāḥ |
abhidravanti ye ye tvā brahmādyā ghnantu tān madā ||
pṛthivyāmantarīkṣe ca
ye caranti niśācarāḥ |
dikṣu vāstuni ye cānye pāntu tvā⸤ te
namaskṛtāḥ ||
pāntu tvāmṛṣayo brāhamā vidyā rājarṣayastathā |
parvvatācś caiva nadyaś ca sarvvāḥ sarvve ca sāgarāḥ ||
agnī rakṣatu te jihvāṃ prāṇaṃ vāyustathaiva ca |
somo vyānamapāna nte⸤ parjjanyaḥ parirakṣatu ||
udānaṃ vidyutaḥ pāntu samānaṃ
mstanayintnavaḥc
|
balamindro balapatirmmatiṃ vācaspatistathā ||
kāmānte pāntu gandharvvāḥ satvamindro'bhirakṣatu |
prajñān te⸤ varuṇo rājā samudro nābhimaṇḍalaṃ ||
cakṣuḥ sūryo diśaḥ śrotrañ cacndramāḥ pātu te manaḥ |
nakṣatrāṇi sadā rūpaṃ cchāyāṃ pātu niśā tava ||
retastvāpyāyayantvāpo romāṇyau⸤ṣadhayas tathā |
ākāśaṃ khāni te pātu dehan tava vasundharā ||
vaiśvānacraḥ śiraḥ pātu viṣṇustava
parākramaṃ |
pauruśaṃ puruṣaśreṣṭho brahmātmānaṃ bhuvau dhruvaḥ ||
etā dehe viśe⸤ṣeṇa tava nityā hi devatāḥ |
etāstāḥ satataṃ pāntu... dīśantu ca
nirāmayaṃ ||
etair vvedātmakair mmantraiḥ kṛtyāvyādhivināśanaiḥ |
mayaivaṅ kṛtarakṣastvan dīrghamāyuravāpnuhi ||
tataḥ kṛtaraL⸤kṣākarmmamāturamagāraṃ praveśyācārikamupadiśet
tatastṛtīye'hani vimucyaivameva
badhnīyān na cainaṃ tvaramāṇai
rparedyurmmokṣayet
dvitīyadivasamokṣaṇādvigrathito vraṇaḥ | ⸤
cirādupasaṃrohatyugraruk bhavati |
ata ūrddhandeśakālabalācdīnyavekṣya
kaṣāyālepanabandhāhārādvidadhyān ||
na cainaṃ tvaramāraṇaḥ
sāntadoṣaṃ rohayet | sa hyalpe⸤onāpyapacāreṇābhyantaramutsaṅgaṅ
kṛtvā bhūyo vikaroti |
tasmāctsuśuddhaṃ bahirabhyantarataś ca vraṇaṃ saṃrohayet|
rūḍhepyajīrṇṇavyāyāmavyavāyādīn vivarjjayet || ⸤
|| bhavati cātra ||
hemante ca vasante ca śiśire cāpi mokṣayet |
tryahācdvyahāccharadgrīṣmavarṣāsvapi ca buddhimān ||
atiyātiṣu rogeṣu nekṣatainaṃ vidhiṃ bhiṣak |
pradī⸤ptāṅgāravacchīghran tatra kuryāt pratikriyāṃ ||
yāvedanā śastranicpātajātā tīvrā śarīre pratanoti jantoḥ |
ghṛtena
mā
sā
śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvi⸤te neti ||
hya||
... ||
(From folio 10v6)
athāto ṛtucaryāṃ
vyākhyāmsyāmaḥ ||
kālo hi bhagavān svayaṃbhūr anādimadhyanidhano 'tra
ramasavyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām
āyante mmassa mūL⸤kṣmām api kalān na
līyata iti kālaḥ || saṅkālayati kalayati vā bhūtānīti kālaḥ ||
tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣa⸤māsarttcayanasaṃvatsarayugapratibhāgaṅ karoti ||
tatra laghvakṣinicpātamātro nimeṣaḥ | pañcadaśanimeṣāḥ
kāṣṭhā | triṃśatkāṣṭhā kalā | viṃśatikalā muhūrttaḥ kalā⸤yā daśabhāgaś ca | triṃśatmuhūrttam ahorātraṃ |
pañcadaśāhorātracḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ ||
tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ | dvimā⸤sikam ṛtuṅ kṛtva ṣaḍṛtavo bhavanti | te ca śiśiravasantagrīṣmacvarṣāśaraddhemantāḥ
teṣan tapastapsyau śiśiraḥ | madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ |
nabhonabha⸤syau varṣāḥ | iṣorjau śarat | sahaḥsahasyau hemanta
ḥ
i
ti ||
ta ecte śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ
kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam uttara⸤ñ ca |
tayor ddakṣiṇaṃ varṣāśaraddhemantāḥ | teṣu bhagavān
āpyāyyate somaḥ | amlalavaṇamadhurāś ca rasā balavanto
bhavanti | uttarottarañ ca sarvvaprāṇināṃ balam abhivardhate | uttaraṃ
śiśiraL⸤vasantagrīṣmāḥ
| teṣu bhagavān āpyāyyate 'rkkaḥ | kaṭutiktakaṣā
yā
ya
ś ca rasā balavattarā bhavanti | uttarottarañ ca prāṇināṃ balaṃ
parihīyate ||
bhabhavati cātra ||
somaḥ kledayate bhūmīṃ sūryaḥ śo⸤ṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
athac khalv ayane yugapat saṃvatsaro bhavati | te dve
ayane varṣaḥ saṃvatsaraḥ parivatsaraḥ | iḍā vatsaraḥ |
iḍvatsa⸤ḍoraḥ | vatsara ity
evaṃ pañca pañca varṣāṇi | te pañca yugam iti saṃjñā labhacnte sa eṣa
nimeṣādir yugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ity ucyate
||
evan dakṣiṇāya⸤ene rātrir
vvyākhyātā ||
iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛcṣaḥ ṣaḍṛtavo bhavanti |
doṣopacayaprakopapraśamanimittaṃ | te tu
bhādrapadādyair dvimāsike naivaṃ vyā⸤khyātāḥ || tadyathā bhadrapadāśvayujau varṣāḥ |
kārttikamārggaśīrṣau śacrat | pauṣamāghau hemantaḥ | phālgunacaitrau
vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ | āṣāḍhaśrāvaṇau prāvṛḍ i⸤ti
||
tatra varṣāsv auṣadhyas taruṇyo 'lpavīryā āhāratvam
upagatā vidahyante | āpaś cāprasannāḥ kṣitimalaprāyās tās tūpayujyamānā
nabhasi meghāvatate jalapraklinnāyāṃ bhūmauL⸤...... klinnadehānān dehināṃ
śīta vāta varṣa viṣṭambhitāgnīnāṃ vidahyante
| sa vidāhāt pittasañcayam āpādayanti | sa sañcayaḥ
śaraidi
praviralameṇa vi⸤layaty
upaśuṣyati paṅkārka kiraṇa pravilāyitaḥ paittikānc
vyādhīn janayati | tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā
balavatyo hemaṃte bhavanti | ⸤ āpaś ca
praśāntāḥ | snigdhā atyarthaṅ gurvvyas tā upayujyamānāḥ | c
mandakiraṇatvād bhānoḥ satuṣāropa ṣṭaṃbhita dehānān
dehinām avidagdhāḥ snehād gauravād upalepi⸤tvāc
ca śleṣmaṇaḥ sañcayam āpādayanti | sa sañcayo vasante 'crkka kiraṇa pravilāpitaḥ śleṣmikān vyādhīn janayati | tā
evauṣadhyo grīṣmaniḥsārā rūkṣā⸤ atimātralaghvyo bhavaty āpaś ca tā
upayujyamānāḥ | sūryapratācpopaśoṣitadehānāṃ dehināṃ raukṣyāl lāghavāc
ca vāyoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi cā⸤tyarthañ
jalopaklinnāyāṃ bhūmau yāti klinnadehānān dehināṃ
śītavātavarṣerito vātikān vyādhīn janayati | evam eṣan doṣāṇāṃ
sañcayaprakopahetur uktāḥ ||
tatra varśāhemantaL⸤grīṣmeṣu sañcitānāṃ doṣāṇāṃ
śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ |
tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ |
ślaiṣmikānāṃ nidāghe vātikānāṃ śaradi |
svabhāvatas tv e⸤ḍote
sañcayaprakopopaśamākhyātāḥ ||
tatra divasa pūrvvāhṇe vasantacsya liṅgaṃ | madhyāhne
grīṣmasya | aparāhṇe prāvṛḍliṇgaṃ | pradoṣe vārṣikāṃ | śāradam ardharātre |
pratyuṣa⸤dvimisi
hemantam upalakṣayet | evam ahorātram api varṣam iva
śītocṣṇavarṣadoṣopacayaprakopopaśamair jjānīyāt ||
tatra vyāpanneṣv ṛtuṣv avyāpannā oṣadhayo bhava⸤nty āpaś ca | tāṃ tūpayujyamānāḥ prāṇāyurbbalavīryaujaskaryo bhavantic
|
tāmāsāṃ punar vyāpado dṛṣṭakāritāni
ṣītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr vyāpāda⸤yanty āpaś
ca ||
tāmāsām upayogād
vividharogaprādurbhāvo marakoc vā bhavati ||
kadācid avyāpanneṣv api kṛtyābhiśāparakṣaḥkrodhād
adharmair uṣasyante janapadāḥ | ⸤ viṣauṣadhipuṣpagandhena vā
vāyunopanītena | kāsaśvāsapratisyāyaśirorogajvarair upatapyante prajāḥ |
grahanakṣatracaritair vvā |
śayanāmasanayānavāhanamaṇiraL⸤tnopakaraṇagarhitalakṣaṇaprādurbhāvair vvā
jāto 'tra | parityāga śānti prāyaścitta bali maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupaga⸤ma devatā brāhmaṇa guru parair
bhavitavyam e aṃ sādhur bhavati ||
bhavati cātra ||c
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti⸤|| bhra||
|| ||
(From folio 13r3)
athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ ||
tvahyāctsasandhiśrotaḥ
snāyvasthikoṣṭhagataśalyād
dharaṇārtham upadiśyate |
yantraśatam ekottaram atra⸤ hastayantram eva
pradhānatamaṃ yantrāṇām avagaccha tadadhīnatvād yantrackarmmaṇāṃ ||
tatra manaḥśarīrābādhakarāṇi śalyāni
teṣāmābharaṇopāyo yantrāṇi
tāni ṣaṭprakā⸤rāṇi bhavanti | tad yathā ||
svastikayantrāṇi | sandaṃśayantrāṇi | tāḍayantrāṇi | nāḍīyantrāṇi |
śalākāyantrāṇi | upayantrāṇi ceti ||
tatra caturvviṃśatiḥ svastikayantrāL⸤ṇi | dve
saṃdaṃśayantre | dve eva tāḍayantre | viṃśatināḍyaḥ |
aṣṭāviṃśati śalākāḥ | pañcaviṃśatir upayantrāṇiṇīti |
tāni prāyaśo lohāni bhavanti | tatpratirūpakāṇi vā ta⸤dalābhe
tatra nānāprakārāṇāṃ vyāḍoḍānāṃ mṛgapakṣiṇāṃ mukhair
mmuckhāni yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti |
tasmātt sārūpyād āgamādupadeśād anyatradarśanāt | ⸤
tṛ
yuktitaś ca kārayet ||
samāhitāni yantrāṇi
kharaślakṣṇamuckhāni ca |
sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet ||
svastikayantrāṇy aṣṭādaśāṅgulāni | ⸤
siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervvārukākackaṅkakuraracāsabhāsaśaśadyātyulūkacīrillaśyenagṛddhrotkrosabhṛṅgarājāñjalikarṇṇāva⸤bhañjananandimukhamukhāni | masūyūrākṛtibhiḥ
kīlair avaddhāni | mūleṅkuśavaṭavṛttavāraṅgāṇi |
asthividaṣṭaśalyoddharaṇārtham upadiśyante ||
sanigrahānugrahau saṃdaṃśau ṣoḍaL⸤śāṅgulau |
tvagmāṃsasirāsnāyugataśalyoddharaṇārtham
upadiśyete |
tāḍayantre dve | dvādaśāṅgule matsyanālakavadekanāla.......................................⸤ke
karṇṇanāsāśrotrogataśalyoddharaṇārthaṃ
|
nāḍīyantrāṇyanekacprakārāṇya
nekaprayojanānyanekatomukhānyubhayatomukhāni |
śrotogataglaśalyoddharaṇārthaṃ⸤
kriyāsaukaryārthamācūṣaṇārthaṃ rogadarśanārthañ ca |
tāni srotocdvārapariṇāhāni yathāyogapradīrghāṇi bhavanti | tatra
bhagandarārṇo'rbbudavraṇabastyuttarabasti⸤mūtravṛddhidakodaradhūmaniruddhaprakāśasanniruddhagudayantrācṇy alābūśṛṅgayantrāṇi
copariṣṭād vakṣyāmaḥ |
śalākāyantrāṇyapi nānāprakārāṇi nānāprayoja⸤nāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṃ
gaṇḍūpadacśarapuṅkhasarppahanu | baḍiśamukhe dve dve
| eṣaṇadavyūhanacālanāharaṇārtham upadiśyante | masūra⸤dalamātramukhe dve | kiṃcid ānatāgre srotogataśalyāddharaṇārthaṃ
ṣaṭ kārpyāmasakṛtoṣṇīṣṇāṇi | pramārjjanakriyāsu |
kṣārauṣadhapraṇidhānārthan trīṇi darvvyākṛtīni khallamuL⸤khāni | jaṃbbaṣṭajambujasavadanānyagnikarmmāṇi
trīṇi trīṇi | nāmārbbudaharaṇārtham ekaṃ
kolāsthidalabhaya3mātraṃ
khallatīkṣṇoṣṭhaṃ | añjanārtham ekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ
| mū⸤ḍotramārggaviśudhyartham
ekaṃ mālatīpuṣpa...vṛttāgrapramāṇaparimaṇḍaclam iti |
upayantrāṇyapi
rajjuveṇikācarmmāntavalkalalatāvastrāṣṭhīlāmsmāntam
udgarapāṇipādata⸤lāṅgulijihva(hvā)dantanakhamukhabālāśmaśākhāṣṭhīvanapravāhanacharṣāmaskārttagatani
kṣārāgnibheṣajāni ceti ||
etāni dehe sarvvasmin
dehamssyāvayave tathā |
sandhau⸤ koṣṭhe dhamanyā ca ... yathāyogaṃ prayojayet ||
yantrakarmmāṇi tu
duṣṭacvraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvanamārggaśodhanavika⸤rṣaṇāharaṇāñchanonnamanaviramaṇabhañjanonmathanacūṣaṇaiṣacṇadāraṇaṛjūkaraṇaprakṣālanapradhamanapramārjjanāni
caturvviṅśatir bhavati ||
svaburdhyā
vibhaje⸤dyujyāyantrakarmmāṇi buddhimān |
asaṃkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
tatrātisthūlam asāram atidīrgha
matihrsvaL⸤magrāhi vakraṃ sithilam atyunnataṃ mṛdukīlaṃ
mṛdupāsaṃ mṛdumukham iti dvādaśa yantrantrādoṣāḥ ||
etair
ddoṣair
vvimuktaṃ tu yantram aṣṭādaśāṅgulaṃ |
praśastaṃ bhiṣajā jñeyaṃ tadvi karmmasu yojaye⸤t ||
dṛśyaṃ siṃhamukhādyais tra gūḍhaṃ
kaṅkamukhādibhiḥ |
śalyaṃ svacstikyantraistra nirharet ta bhiṣakchanaiḥ
||
vivarttate sādhv avagāhate ca gṛhṇāti gṛhyoddharate ca
yasmāt |
yasmāt smṛtaṃ kaṅkamukhaṃ pradhānaṃ
sthāneṣu sarvveṣv avikāriyac cetic || ṅ ||
(From folio 15r3b)
athātaḥ śastrāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ekaviṃśatiḥ śastrāṇi bhavanti | tad ya⸤thā ||
maṇḍalāgrārddhamaṇḍalāgra| karapatra𑑚 vṛddhipatra𑑚 nakhaśastra𑑚 mu𑑎cdrikotpalapatrakādhyarddhadhārā𑑚 sūcī kuśapatrāṭāmukha śarārīmukhāntarmmukha𑑍 trikurccaka𑑍 kuṭhārikā| ⸤vrīhimukhārā| vetasapatra𑑚 baḍiśa dantaśaṃkveṣaṇya iti
|
tatra cmaṇḍalāgram arddhamaṇḍalāgrakarapatrāṇi cchedane lekhane copadiśyante |
vṛddhipatra nakhaśastra mudrikotpa𑑎⸤lapatrakādhyarddhadhārāṇi bhedane
cchedane copayujyante | sūcī kuṭhārikā vrīhimukhārā𑑍 vetasapatrāṇi vedhane | eṣaṇy eṣaṇe |
anulomāḥ karīrāḥ śastravṛttāś ca | sūcī baḍiśaL⸤danta śakuś cāharaṇe | kuśapatrāṭāmukha𑑍śarārimukhāntarmmukhatrikurccakāni viśrāvaṇe | sūcī
sīvyana ity aṣṭavidhaḥ | śastrāṇāṃ karmmāṇy upayogo vyākhyātaḥ ||
teṣāṃ yathāyogaṃ grahaṇaṃ ⸤| karmmasv eṣa
śastragrahaṇasamāsaḥ | vṛddhipatraṃ tu vṛttaphalasādhāracṇe bhāge
gṛhṇīyāt | bhedanāny evaṃ sarvvāṇi | vṛddhipatravad arddhamaṇḍalāgraṃ kiṃcid
uttānapāṇinā lekhane ⸤bahuśo vacārya vṛttāgreṇa viśrāvaṇāni |
viśeṣeṇa tu bālavṛddhacsukumārabhīrunārīṇāṃ rājñāṃ rājamātrāṇāṃ vā
trikurccakena viśrāvayet |
talapracchādita vṛttāgram aṅguṣṭha⸤pradeśinībhyāṃ
vrīhimukhaṃ | kuṭhārikām vāmahastagṛhītapucchān
dakṣicṇahastāṅguṣṭhāvaṣṭabdhayā madhyamayāṅgulyā nihanyāt | tatra
karapatrārāvetasapatrabaḍiśadanta śaṃkveṣaṇī⸤r mmūle
pradeśinīprayuktaṃ |
mudrikāsadṛśan nakhākāraśastramukhañ caturvvecdhanaṃ
sūkṣma torāvabaddhaṃ mudrikāśastran teṣān teṣān nāmabhir
evākṛtayaḥ prāyeṇa vyākhyātāḥ |
tatra nakhavarddha⸤naiṣaṇyāv aṣṭāṅgulyau sūcyo
vakṣyante | śeṣāṇi tu ṣaḍaṅgulāni tāni sugrahāṇi sudhārāṇi surūpāṇi sulohāni
sudhautāni samāñcitamukhāni ceti śastrasampat |
tatra dhārā bhedanānāṃ L⸤𑑎 māsurī
| lekhanānām arddham
a
ā
sūrī | vedhyānām viśrāvaṇāñ ca kaiśikī |
chedanānām arddhakaiśikī |
baḍiśadantaśaṃku cānatāgre | tīkṣṇakaṇṭakaprathamayava⸤patramukhī yavapatrā eṣaṇī gaṇḍūpadākāramukhī ceti ||
tatra vakraṃ c| kuṇṭhaṃ khaṇḍa kharadhārātisthūlam atyalpam atidīrgham atihrasvam ity aṣṭau
śastradoṣāḥ | ato viparī⸤taguṇam ādadyād anyatra karapatrāt | tad
dhi kharadhāram asthicchedanā𑑎crthaṃ |
teṣān nimānī ślakṣṇasilikā dhārāsaṃpādanārthaṃ
śālmalīphalakañ ceti ||
yadā su⸤niśitaṃ śastraṃ romavāhi susaṃsthitaḥ |
sugṛhītaṃ pramāṇena𑑍 tacdā śastran nipātayet ||
anuśastrāṇi tvak_kṣāra sphaṭika kāca kuravinda jalaukāgni nakhapatrāṇi
⸤śiśūnāṃ śastrabhīrūṇām anuśastrāṇi yojayet |
tvak_kṣārādicacturvvarggam bhedye cchedye ca buddhimān ||
āhārye cchedye bhede ca𑑍 nakhaṃ
śakyeṣu yojayet |
vidhiḥ pravakṣyate pa𑑎⸤ścād
agnikṣārajalaukasāṃ |
ye syur mmukhagatā rogā netravarmmagatāś ca ye |
gojī śephālikā śākapatrair vviśrāvayet tu tāṃ ||
śastrāny etāni matimān śuddhasaikyāyasāni tu |
kāraL⸤yet
karaṇaprāptaḥ karmmāraḥ karmmakovida iti || 8||
0 ||
(From folio 16v1)
athāto yogyāsūtrīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
adhigatasarvvaśāstram api śiṣyaṃ yogyāṃ
kārayet | cchedyādīṣu snehā⸤di ca karmmapatham
upadiśyet | bahuśruto'py akṛtayogyaḥ karmmasvacyogyo bhavati ||
tatra
puṣpaphalālāvutrapuṣervvārukaprabhṛtiṣu cchedyaviśeṣān
darśayet | utkarttanāpa⸤karttanāni copadiśyet |
dṛtibastiprasevakapūrṇṇeṣu
bhedyayogyāṃc | saromṇi carmmātane lekhyasya
mṛtapaśumahiṣāśvaśirāsūtpalanāleṣu vedhyasya |
ghuṇopahatakāṣṭha⸤bhraveṇunalanāḍīśuṣkālābumukheṣveṣyasya
| panasabiṃbīphalamacjjāmṛtapaśudanteṣvāhāryasya |
sūkṣmaghanavastrāntamṛducarmmāntayoḥ
sīvyasya | mṛduvadhramāṃsapesyu⸤tpalanāleṣu ca
karṇṇasandhibandhayogyāṃ |
pumstamayapuruśāṅgapractyaṅgeṣu bandhanayogyāṃ |
ghaṭālāvumukheṣu vastivraṇavastipīḍanayogyāṃ |
netrapraṇidhānabastipīḍana⸤yor iti || 0 ||
evam ādiṣu medhāvī yogyā karmmaṇy aśeṣataḥ |
yasya yasyeha sādharmmyan tatra
yogyāñ ca kārayet || ḍe ||
(From folio 16r6)
athāto viśikhānupraveL⸤śanīyaṃ vyākhyāsyāmaḥ ||
adhigatatantreṇaupāsitatantrārthena dṛṣṭakarmmaṇā
kṛtayogyena śāstrārthaṃ nigadatā rājānujñātena vaidyena viśikhā⸤
caritavyā | nīcanakharomṇā ṣucinā śucivastraparihitena
cchatracvatā sopānatkenānuddhataveṣena sumanasā
kalyāṇābhivyāhāreṇākuhakena
bandhubhūtena bhūtā⸤nāṃ sahāyavatā |
tato
dūtanimittaśakunamaṅgalānulomyenāctura gṛham
āgamyopaviśyāturam abhipaśyet spṛśet pṛcchec ca tribhir etair vvijñānopāyaiḥ
| dīrgham āyuṣo 'lpāyuśo veditavyā |
tatra dṛṣṭvā śarīropacayāpayaucvaṇṇavaikṛticchāyāñ
cāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīn sparśaviśeṣā viparītā⸤ viparītān jvaraśophādīn || pṛṣṭvā deśaṃ kālañ
cātisātmyacmātaṅkamutpatti vedanāsamucchrāyo
balābalamagniṃ vātamūtrapurīṣāṇāma pravṛttipravṛttīñ ceti⸤ ||
bhavati cātra ||
mithyādṛṣṭyā vikārā hi durākhyātās tathaiva ca |
tathā duṣparispṛṣṭāś ca
mohayeyuś cikitsakaṃ ||
tasmāt parīkṣyaḥ satataṃbhiṣajāsiddhimicchatā | yuktito
vyādhayaḥ L⸤sarvve
pramāṇair ddarśanādibhiḥ ||
evam abhisamīkṣya sādhyāṃ sādhayed
yāpyān yāpayed asādhyān nopakramet |
parisaṃvatsaroṣitānś ca vikārān prāyaśaḥ
parivarjjayet ||
tatra sādhyā api⸤
ḍo
vyādhayaḥ prāyaśo duścikitsā bhavanti |
śrotriyanṛpatistrībālacvṛddhabhīru durbbala vaidyavidagdha vyādhigūhaka daridra kṛpaṇa krodhanānātmavatāt ||
bhavati cātra ||
strībhiḥ⸤
ñ
sahāmsyaṃ saṃvādaṃ parihāsañ ca varjjayet |
dattantābhir nna gṛhṇīyād acnnād anyad bhiṣadeti || ḍo ||
vedotpattiśiṣyadīkṣādānam adhyayanasya ca |
prabhāṣaṇañ cāgraharaṃ mṛtu⸤caryā tathaiva
ca ||
yantraṃ śastrāvacārañ ca yogyā
sūtrīyam eva ca |
viśickhānupraveśañ ca proktaṃ
vai prathamo daśa || ḍo ||
(From folio 17v4)
athātaḥ kṣārapākavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
anu⸤śastrebhyaḥ kṣāraḥ
pradhānatamo bhavati | cchedyabhedyalekhyakaraṇādvicśeṣakriyāvacāraṇācca
|
tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ |
nānauṣadhisamavāyāttridoṣaghnaḥ |
śuklatvā⸤... t
saumyas tasya saumyasyāpi sato dadahanapacanadāraṇaśaktir aviruddhā | sa
khalv āgneyauṣadhibhūyiṣṭhāt kaṭukaḥ | uṣṇastīkṣṇaḥ pācano vilāyanaḥ |
śoL⸤dhano ropaṇaḥ śoṣaṇaḥ stambhanollekhana krimyāmakaphaviṣamedasām
upahantā puṃstvasya cātisevitaḥ |
sa dvividhaḥ pratisāraṇīyaḥ | pānīyaś ca
tatra pratisāraṇīyaḥ | kuṣṭha kiṭibha dardru ⸤maṇḍala kilāsa bhagandarārśorbbuda duṣṭa vraṇa nāḍī carma kīlactilakālakanaccha vyaṅga bāhya krimi viṣādiṣu
copadiśyate || saptasu ca mukharogeṣūpajihvopaku⸤śadantavaidarbhamedajoṣṭhaprakopeṣu
trisṛṣu ca rohiṇīṣu eteṣvecvānuśastra pātanam uktaṃ |
pānīyastu
gulmodarāgnisaṅgājīrṇṇānāhaśarkkarāśmaryabhyantarakrimivi⸤ṣārśaḥmūsūcopayujyate ||
arthetara cikīrṣuḥ śacradi śucir upavasan
praśastadeśajātam anupahataṃ madhyamavayasaṅ kāla muṣkakam adhivāsyāparedyuḥ
pā⸤tayitvā kāṇḍasaḥ prakalpya nivātadeśe citiṅ
kṛtvātilanāclair ādīpayet | yathopaśānte'gnau
tadbhasma pṛthaggṛhṇīyāt | bhasmaśarkkarāś ca ||
athānenaiva kalpena⸤
kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkkasnuhāpāmārgganaktamālavṛṣakadalīcitrakendranduyavṛkṣāsphotāśvamārakasaptacchadāgnimanḥ || catasraḥ L⸤kośātakyaḥ samūlaphalaśākhāpatrān dahet tataḥ
kṣāradroṇam udakadroṇaiḥ ṣaḍbhir āloḍya mūtraiś ca yathoktair mmahati kaṭāhe
śanaiḥ śanair ddarvyāvaghaṭṭayan vipacet sa yadā bhavatyaccho⸤
raktastīkṣṇāḥ picchilaś ca tam ādāyeta raṃ saṃsṛjya punar api
pākac yādhiśrayet tata eva
cakṣārodaka kuḍavamadhyarddhaṅ kṛtvā panayet tataḥ
kaṭaśarkkarābhasmaśarkkarā ś ca | ⸤ḍo kṣīre
pakaśaṃkhanābhīragnivarṇṇāḥ kṛtyāyase pātre tasmin
kṣācrodake niṣicya | piṣṭvā
tathaiva ca
pratīvāyo yathā lābhaṃ
dantīcitrakalāṅgalīpūtīkapravālatāla⸤pattrī
viḍasauvarccikākanakakṣīrīhiṃguvacātiviṣāśuktīcḥślakṣṇacūrṇṇāṅ kṛtvā
nidadhyāt |
satatam apramattaś ca
darvvyāvaghaṭayan vipacet | sa yathā nātisāndro nāti⸤dravaś ca
bhavati tathā prayateta | athainam āgatapākam avatāryānucguptam āyase
kumbhe nidadhyāt |
kṣīṇabale ca kṣārodakam āvaped balakaraṇārthaṃ ||
bhavati ||
naivātitī⸤kṣṇo na mṛduḥ śuklaḥ
ślakṣṇoti picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hy aṣṭaguṇaḥ smṛtaḥ ||
atyauṣṇam atipaicchilyam atitaikṣṇyavisarppitā |
atyarthaṃ mārddavaṃ śaityam atyarthaṃ sāndram eL⸤va ca ||
hīnauṣadhyavipakvatvaṃ kṣāra doṣa nava smṛtāḥ ||
tatra kṣārasādhyavyādhiṃ vyādhitam upaveśya
nivātā saṃbādhe deśe
agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamama⸤vaghṛṣyāvalikhya pracchayitvā vā śalāka...yā kṣāraṃ
pratisārya vākchactamātram upaikṣeta ||
tasmin nipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ |
tatrāvarggaḥ samanaḥ sarppirmmadhusa⸤māyutaḥ ||
atha cet sthiramūlatvāt kṣāradagdhan na dīryate |
idamālecpanan tatra śīghraṃ samavacārayet ||
amlakāñjikabījānāṃ tilāṃ madhukameva ca |
prapiṣya samabhāgā⸤ni tenaivamanulepayet ||
tilakalkaḥ samadhuko ghṛtākto vraṇalecpaṇaḥ |
rasenāmlena tīkṣṇena
vīryoṣṇena tathaiva ca ||
āgneyai...nāgni sadṛśaḥ kathaṃ
kṣāraḥ praśāmya⸤ti |
evañ cen manyase vatsa procyamānaṃ śṛṇuṣva me ||
amlavarjyācrasāṃ kṣāre sarvvāneva
vibhāvayet |
kaṭukas tatra bhūyiṣṭho lavaṇonurasas tathā |
amlena masaha saṃyu⸤ktaḥ
sutīkṣṇolavaṇo rasaḥ |
mādhūryamāśu vrajati tīkṣṇabhāvañ ca muñcati ||
mādhūryayogān na dahed agnir agnir ivāplutaḥ || ...
L⸤tatra samyagdagdhe
vikāropasamo lāghavamanāśrāvaś ca ||
hīnetodadakaṇḍūjāḍyādi vyādhivṛddhiś ca |...⸤ḍo atidagdhe
dāhapākaśrāmāṅgamarddaklamāḥ pipāsāmaraṇañ cecti |
kṣāradagdhavraṇañ ca yathādoṣaṃ yathāvyādhiñ copakrameta
||
atha kṣārakṛtyā bhavanti || durbbala⸤ḍebālasthavirabhīrusarvvāṅgaśūnodarīgarbhbhiṇīṛtumatīpravṛcddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā
uddhṛtodvṛttaphalayonayaś ca
tathā marmmasirā⸤snāyusandhitaruṇāsthisevanīgalanābhinakhāntarasephaḥśroctaḥsvalpamāṃsa
pradeśeṣv akṣṇoś ca na dadyād anyatra varmmarogāt ||
tatra kṣārasādhyeṣv api vyādhiṣu
sūna⸤gātram asthiśūlinam annadveṣiṇaṃ
hṛdayasandhipīḍopadrutañ cac kṣāro na sādhayati
||
bhavati cātra ||
viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhavaty
alpamatiprayuktaḥ |
⸤satvapramattena sadāprayukto rogān nihanyād acireṇa ghorānn iti
|| ḍo e ||
... ||
(From folio 19v6)
athāto 'gnikarmmavidhim vyākhyāsyāmaḥ ||
kṣārād agnir ggarīyān kriyāsu vyākhyātās taddagdhāL⸤nāṃ rogāṇām
apunarbhavāt | svedaśastratakṣārair aśakyānān
tatsādhanāc ca ||
athaimāni dahanopakaraṇāni bhavanti |
pippalyajāsakṛdgodantaśaraśalākājaṃbboṣṭhetaralā⸤ha
kṣaudraguḍasnehādīni | tatra
pippalyajāśakṛdgocdantaśaraśalākāstvaggatānāṃ | jaṃbboṣṭhetaralāhā mānsagatānāṃ |
kṣaudraguḍasnehāḥ sirāsnāyu⸤sandhyasthigatānāṃ |
tatrāgnikarmma sarvvarttuṣu kuryād
anyatra śaracdgrīṣmābhyāṃ | tatrāpyātyayike 'gnisādhye vyādhau
tatpratyanīkaṃ vidhiṃ kṛtvā
sarvvavyādhiṣv ṛtuṣu ca picchi⸤lam annaṃ
bhuktavataḥ |
tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ
mācnsadagdhañ ca | iha tu sirāsnāyuṣusandhyasthiṣv
api na pratiṣiddho 'gniḥ ||
tatra śabdaprādurbhāvo durggandhatā⸤
tvaksaṃkocaś ca tvagdagdhe |
kapotavarṇṇatālpaśvayathuvedanatā
śuṣkasaṃkukuñcicitavraṇatā ca māṃmasadagdhe |
kṛṣṇonnatavraṇatā srāvamasannirodhaś ca
misirāsnāyudagdhe rūkṣatāruṇatā
karkkaL⸤śasthiravraṇatā ca
sandhyasthidagdhe ||
tatra śirorogādhimanthayorlalāṭaśaṃkhadeśeṣu dahed
vartmmarogeṣvārddranaktakapraticchannān dṛṣṭiṃ kṛtvā
vartmmaromakūpāṃ |
tvadyāṃsasirāsnāyusandhya⸤sthigatamugrarujaṃje
vāyuṃvāyau | duṣṭavraṇamucchritakaṭhinamāṃ
sagranthyarbbucdāpacīgalagaṇugṛddhrasīmasakagulmodarabhagandarārśaḥsandhiślīpadacarmmakīlatilakālakasi⸤thaṃrāccheda
nāḍīśoṇitātipravṛttiṣu cāgnikarmma kuryāt |
tatra vaclayabindurekhāpratisāraṇañ ceti |
dahanaviśeṣāḥ ||
bhavati cātra ||
rogasya saṃsthānamavekṣya dhīmān⸤ narasya marmmāṇi balābalañ ca |
vyādhin tatharttuñ ca samīkṣya sacmyak
tato vyavasyed bhiṣag agnikarmma ||
tatra samyagdagdheṣu madhusarppirabhyaṅgoḥ ||
athemāni pariha⸤ret pittaprakṛtimantaḥśoṇitaṃ
| bhinnakoṣṭhamanuddhṛtaśalyaṃ
bālavṛddhabhīrudurbbalamanekavyādhipīḍitamasvedyāṃś ca ||
ata ūrddhvam itarathā dagdhaṃ vakṣyāmaḥ || tatra
snigdhaṃ rūkṣañ cāL⸤śritya dravyam agnir ddahati | atisantapto hi snehaḥ
sūkṣmamārggānusāritvāttvagādīn anupraviśyāśu dahati | tasmāt
snehadagdhedhikā rujā bhavati ||
tatra pluṣṭaṃ durddagdhaṃ samyagdagdham ati⸤dagdham iti caturvvidham agnidagdhaṃ bhavati | tatra yadvivarṇṇaṃ uṣyate
'ticmātrantat pluṣṭaṃ | yatrotpatti
sphoṭanāstīvradāhadoṣavedanā cirāc copaśāmyati tad
duruddagdhaḥ | samyak⸤dagdham anavagāḍhaṃ pakvatālavarṇṇaṃ
susaṃsthita
pūrvvalakṣaṇasaṃyuktañ ca |c atidagdhe tu māṃsāvalaṃbanaṃ gātraviśleṣaḥ
sandhi vaiguṇyaṃ sirāsnāyusandhyasthivyāpādanaṃ jvara⸤dāhapipāsāmūrcchā copadravā bhavanti || sakrimiś cet | vraṇaś
cācsya cireṇopaharoty uparūḍhaś ca vivarṇṇo bhavati | tad etac
caturvvidham agnidagdhalakṣaṇam ānupūrvvoktaṃ pū⸤rvvakarmma prasādhakaṃ pradhānaṃ bhavati ||
bhavati cātra ||
agninā kopitaṃ pittaṃ bhṛśañ jantoḥ pradhāvati |
tatastenaiva vegena raktañ cāpyupadīryate ||
tulyavīrye 'pyubhe hyete rasato dravyatas tathā |
L⸤tenāsya
vedanātīvrā prakṛtyā ca vidahyate ||
sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca bādhate |
dagdhasyopaśamārthāya ...⸤ cikitsā
saṃpravakṣyate ||
pluṣṭasyāgnipratapanaṃ...
kāryamuṣṇan tathaucṣadhaṃ |
śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitaṃ ||
prakṛtyā hyudakaṃ śītaṃ skandayatyathaśoṇi⸤thaṃ etaṃ |
tasmāt sukhayati hyuṣṇan natu śītaṃ kathañcana ||
śītāmuṣṇāñ cac durddagdhe kriyāṃ kuryāt tataḥ punaḥ
|
ghṛtālepanasekāṃstu
śītānevāsya kārayet ||
samyagdagdhe tu⸤kākṣīrīplakṣacandanagairikaiḥ
|
sāmṛtaiḥ sarppiṣāyuktai rālepacṅ kārayed bhiṣak ||
grāmyānūpaiḥ sajalajaiḥ piṣṭair mmāṃsaiś ca lepayet |
pittavidradhivaccainaṃ praśāṃ⸤tyoṣmānamācaret ||
atidagdhe tu śīrṇṇāni māṃsānyuddhṛtya śītaclāṃ |
kriyāṃ kuryāccūrṇṇakāle... śālitaṇḍulakaṇḍanaiḥ ||
tindukyātvakkaṣāyair vvā mṛdubhṛṣṭhair upācare⸤t |
vraṇaṃ guḍūcīpatrair vvā chādayed athacoḍakaiḥ ||
kriyāṅ kuryāc ca nikhilāṃ bhiṣak pittavisarppavat ||
athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ |
śvasityādhmāti cātyarthaṃ kāsatekṣaL⸤vate bhṛśaṃ |
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate ||
samadhūkan niśvasiti ghreyam anyanna vetti ca |
tathaiva ca rasān sarvvān smṛtiś cāsyopahanyate ||
tṛṣṇādā⸤hajvarayutaḥ
sīdatyarthañ ca mūrcchati |
dhūmopahata ityeṣac śṛṇu tasya cikitsitaṃ ||
sarppirikṣuraso drākṣā payo vā
śarkkarāṃbu vā |
madhurāmlān rasāś cā⸤pi vamanārthāya dāpayet ||
vamataḥ śudhyate koṣṭhadhūma gacndhaś ca naśyati |
anena vidhinā tasya kāsaś cāsau praṇasyataḥ ||
ādhmānacājvaraś
caiva tṛṣṇā dā⸤has tathaiva ca |
madhurair llavaṇāmlaiś ca ...
kaṭukaiḥ kavaḍagrahaiḥ ||
c
vāntasya kaṇṭhaśuddhiḥ syāddhūmagandhaś ca naśyati |
samyaggṛhṇātī viṣayān manaś cātra prasīdati ||
śirovirecanaṃ cāsmai dadyādyogena śāstravit |
tenāsya śudhyate dṛṣṭiḥ
śiraś caivāsya dehinaḥ ||
avidāhi laghu snigdhamāhārañ cāsya kalpayet |
uṣṇavāL⸤tātapair ddagdhe
śītaḥ kāryo vidhiḥ sadā ||
śītavarṣānilahate uṣṇa snigdhaś ca śasyate |
tathātitejasā dagdhe siddhir nnaikāntikī bhave⸤d iti || 10 2 || 0 ||
(From page )
athāto jalāyuṣkādhyāyam vyāckhyāsyāmaḥ ||
nṛpāḍhya sukumāra bāla sthavira bhīru nārīṇām anugrahārthaṃ
paramasukumāro yaṃ⸤
śoṇitāvasenopāyo 'bhihito jalaukasaḥ ||
tatra vātapicttakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ
śṛṅgajalaukālāvubhir avasecayet | sarvvāṇi sarvvair
vvā vi⸤śeṣas tu visrāvyaṃ ||
bhavanti cātra ||
snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ prackīrttitaṃ |
tasmād vātopasṛṣṭe tu hitan tad avasecane ||
arddhacandrākṛti mahattanu saptāṅgulāyataṃ | ⸤
pracchite dāpayet pūrvvam āsyenācūṣayed balī ||
śītādhivāsāc madhurā jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitās tā avasecane ||
kaṭurūkṣañ ca tīkṣṇa⸤ñ ca alābu parikīrttitaṃ |
tasmāc chleṣmopasṛṣṭe tu hitan tad avasecane ||
tatra pracchite tanu basti paṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayet | ācūṣaṇād
antarddīptenālāvuL(From folio )nā |
jalam āsām āyur ity ato jalāyukāḥ || oko nivāso jalam
āsām oka ity ato jalaukasaḥ ||
tā dvādaśa | saviṣāḥ ṣaṭ | tāvantya eva nirvviṣāḥ |
kṛṣṇā karbburā𑑚 alagarddā𑑚
⸤ indrāyudhā𑑚
sāmudrikā𑑚 govandanā𑑚 ceti𑑚 | tāsv añjanavarṇṇā pṛthucśirṣā𑑚 kṛṣṇā nāma |
carmmimatsyavad āyatā𑑚
cchinnonnatakukṣiḥ karbburā nāma | romaṣā mahāpārśvā𑑚 kṛṣṇamu⸤khā 𑑚 alagarddā nāma𑑚 | indrāyudhavad ūrddhvarājī citrā𑑚 indrāyudhā
c nāma𑑚 | īṣadasitapītikā
vicitrapuṣpākṛticitā sāmudrikā nāma𑑚 | govṛṣaṇavad adhobhāge dvi⸤dhābhūtākṛti𑑚r aṇumukhī
govandanā nāma𑑚 | tābhir ddaṣṭe daṃśe𑑚 śvacyathur atimātraṃ kaṇḍūmūrcchā jvaro
dāhaś charddir iti liṅgāni bhavanti || tatra mahāgadaḥ | pānālepanādi⸤ṣūpayojyāḥ | indrāyudhādaṣṭam asādhyam ity etāḥ saviṣāḥ sa𑑚ccikitsitā vyākhyātāḥ
||
atha nirvviṣāḥ | kapilā𑑚 piṅgalā𑑚 śaṅkumukhī𑑚 mūṣikā𑑚 puṇḍarīkamukhī𑑚⸤ sāvarikā𑑚 ceti | tatra manaḥśilārañjitābhyām iva
pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇṇā kapilā nāma || ...L kiñcidraktā vṛttakāyā
piṅgalyāśugā piṅgalā nāma𑑚 | yakṛdvarṇṇā śīghrapāyinī dīrghamukhī𑑚 śaṅkumukhī nāma|...⸤
mūṣikākṛtivarṇṇāniṣṭagandhā mūṣikānāma𑑚 mudgavarṇṇā puṇḍarīkactulyavaktrā
puṇḍarīkā nāma𑑚
padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikā nāma | sā paśvarthe tv avi⸤ṣā vyākhyātāḥ ||
tāsāṃ yavanapāṇḍyasahya potanādīni kṣetrāṇi
bhacvanti | tāsāṃ mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirvviṣāś
ca viśeṣeṇa bhavanti |
1.13.14
tatra⸤ saviṣa kīṭa darddura mūtra purīṣa kotha jātāḥ kaluṣeṣv
ambhaḥsu ca sacviṣāḥ | padmotpala kumuda saugandhika śevāla kotha jātā vimale
'mbhaḥsu ca nirviṣāḥ ||
bhavati cātra || ⸤
kṣetreṣu vicaranty etāḥ salilāḍhyasugandhiṣu |
na ca saṅkīrṇṇacā𑑚criṇyo
na ca paṃkeśayāḥ smṛtāḥ ||
tāsāṃ grahaṇam ārdracarmmaṇānyair vvā prayogair ggṛhītvā
|
athaitā nave⸤ mahati ghaṭe
sarastaḍākodakapaṅkān āvāpya nidadhyāt | bhaktyārthañ
cāsām upaharet | śevālaṃ vallūraṃm odakām̐ś ca kandām̐ś cūrṇīkṛtya |
śayyārthe tṛṇam odakāni patrāṇi tryahāt tryaL(From folio )hāc cāsāṃ
jalabhaktan dadyāt | saptarātrāt saptarātrād
ghaṭaṭām anyaṃ saṅkrāmayet ||
bhavati cātra ślokaḥ ||
sthūlamadhyā parikliṣṭā tanvyaś cākṣetrajāś ca yāḥ |
agrāhiṇyo 'lpapāyinyaḥ savi⸤ṣāś ca na poṣayet ||
atha jalaukāvasekasādhyaṃ vyādhiṃ vyādhitam
ucpaveśya saṃveśya vā virūkṣya tam avakāśaṃ mṛdgomayacūrṇṇair yad yat
sarujā syād atha jalaukasaḥ sarṣa⸤parajanī pradigdha gātryaḥ
salilasarakamadhyasañcāriṇī vigatacmalāḥ kṛtvā... | rogaṅ grāhayet | atha na gṛhṇatyāḥ kṣīrabinduṃ
śoṇitabinduṃ vā nidadhyāt | śastra⸤padāni vā
kurvvīta | athaivam api na gṛhṇīyāt | anyāṅ grāhayed
yadāc niviśate śvakhuravad ānanaṅ kṛtvonnāmya ca
ca skandham eva pāṭhaḥ |
3kandhaṃ evañ jānīyātd gṛhṇātīti | athainām ārddraplotā⸤vacchannaṅ kṛtvā dhārayet ||
atha daṃśe toda kaṇḍū prādur bhāvā jānīyācc chuddham ādadātīti tām apanayet | atha
śoṇitagandhena na muñcet | mukham asyāḥ
saindhavacūrṇenā𑑚⸤vakiret |
athaināṃ śāli taṇḍula kāṇḍana praliptān taila lavaṇonbhyaktamukhīṃ vāmahastāgṛhītapucchān dakṣiṇahastāṃgulībhyāṃ
śanaiḥ śanair anulomamārjjayann ā mukhād vāma𑑚(From folio )Lyed yāvat samyagvānteti | samyagvāntā salilasarake nyastā
bhoktukāmā masatī cared yā sīdati na ceṣṭate | sā
durvvāntāṃ punaḥ samyag vāmayet | durvāntāyās tu indrapado nāma vyā⸤dhir asādhyo bhavati ||
aprahṛṣṭaśiraḥ pātya kāyenodveṣṭate
sackṛt | yā coṣṇaṃ kurute toya...n tasyām indrapadaḥ smṛtaḥ || athaināṃ pūrvvavat
sannidadhyāt |
śoṇi⸤tasya ca yogāyogam avekṣya
jalaukāmukhaṃ madhunāvaghaṭṭayet...|c
badhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ
pradihyād iti ||
bhavati cātra ||
pītamātre jalaukābhi𑑚r
ghṛ⸤tena pariṣecayet | śoṇitasthāpanīyaiś ca śoṇitaṃ
pariṣecacyet
kṣetrāṇi grahaṇañ cāpi𑑚 poṣaṇaṃ sāvacāraṇam |
jānīyād yo jalaukānāṃ sa rājñaḥ karttum arha⸤ti || 10 3 ||
athātaḥ śoṇitavarṇṇanīyaṃ vyākhyāsyācmaḥ ||
pāñcabhautikasya caturvvidhasyāhārasya
ṣaḍrasopetasya dvividhavīryasyāṣṭavidhavīryasya vā⸤anekaguṇopayuktasyāhārasya samyakpariṇatasya yas tejoguṇabhūtaḥ
sāraḥ paramaśūkṣmaḥ sa rasa ity ucyate | tasya hṛdayaṃ sthānaṃ |
masa hṛdayāc caturviṃśatir ddhamanīr anupraviśyoLrddhvagā daśa daśa
cādhogāminyaś catasras tiryaggāḥ kṛtsnaṃ śarīram aharahas
tarpayati jīvayati yāpayati varddhayati cādṛṣṭahaitukena karmmaṇā | tasya
śarīram anusarato⸤numānāṅ gatir upalakṣayitavyā kṣayavṛddhihetukī
| tasmin sacrvvaśarīrāvayavadoṣadhātumalāsayānusāriṇi
rase jijñāsā | kim ayaṃ saumyas tejasa i𑑚⸤ti | sa khalu dravād anusaraṇe
snehanajīvanatarppaṇadhā𑑚craṇādibhir vviśeṣaiḥ saumya ity
avagamyate |
sa khalv āpyo raso yakṛtplīhānau prāpya rāgam upai⸤ti ||
bhavati cātra ||
rañjitās tejasā tv āppaḥ śarīrasthena dehināṃc |
avyāpannāḥ prasannena... raktam ity eva tad viduḥ ||
rasād eva striyā raktam ṛtusaṃjñaṃ
pravarttate𑑚 | dvādaśād
varddhate varśād yāti pañcāśataḥ kṣayaṃ ||
ārttavaṃ śocṇitaṃ tv āgneyam āhuḥ | agnīṣomīyatvād
garbhbhasya
pāñcabhautikatvam apare jīvaṃ raktam āhur ā𑑚⸤cāryāḥ ||
bhavati cātra ||
viśratā dravatā rāgaḥ spandanan tanutā tathā |
pṛthivyādi guṇās tv ete dṛśyante śoṇite yataḥ || ...L
rasād raktaṃ tato māṃsaṃ māṃsāt medaḥ pravarttate | pañcaśatrāni |
medaso 'sthi tato majjā majjāc
chukran tataḥ prajāḥ ||
tatraiṣān dhātūnām annapānarasaḥ...⸤ prīṇayitā bhavati ||
bhavati cātra || rasajaṃ puruṣaṃ vidyād rasaṃ
rakte tackṣeta yatnataḥ | annapānaprayogena𑑚 āhāreṇa suyantritaḥ ||
tatra rasa gato dhātur aharahar gga⸤thaṃcchatīti rasaḥ |
sa trīṇi kalāsahasrāṇi |
pañcadaśaka𑑚lāś ca tā𑑚 ekaikasmin dhātāv
avatiṣṭhante | evaṃ māsena rasaḥ śukrībhavati strīṇāñ
cārttava⸤hṛm iti
bhavati cātra || bhavati cātra | aṣṭādaśasahasrāṇi
saṃkhyā hyasmin samucccaye | kalānān navatiś cāpi
svatantraparatantrataḥ ||
rase gativiśeṣo 'yaṃ mandāgner avamānikaḥ | ⸤ anayaivoditāgneś
ca... vijñeyaḥ kālasaṃkhyayā ||
sa śabdārccicjalasantānavad anunā viśeṣeṇānusaraty
evaṃ śarīraṃ kevalaṃ
vyājīkeraṇyas tv auṣadhayaḥ svagu⸤ṇabalotkarṣād virecanavadupayuktāḥ śukraṃ virecayanti |
yathā hi puṣpamukulastho gandho na śakyaṃ ihāstīti
vaktuṃ | naiva nāstīti | atha cābhti śatāṃ bhāvānām
utpaLttir iti kṛtvā kevalaṃ tu saukṣmyān
nābhivyajyate | sa eva vivṛtakesare puṣpe kālāntareṇābhivyakto bhavati |
evaṃ bālānām api vayaḥpariṇāmāc chukraprādurbhbhāvo
bhavati || romarājyā⸤rttavādiś ca viśeṣau nārīṇāṃ |
sa evānnaraso 'bhivṛddhānāṃ pacripakvaśarīratvād
aprīṇano bhavati |
ta ete śarīradhāraṇād dhātava ity ucyante ||
teṣāṃ kṣayavṛddhī śo𑑚⸤ṇitanimitte
tamsmāt tad adhikṛtya vakṣyāmaḥ || tatra
saphenilam acruṇaṅ kṛṣṇaṃ parūṣaṃ tanu śīghragam askandi ca vātaduṣṭaṃ |
nīlaṃ pītaṃ haritaṃ śyāvaṃ viśram aniṣṭaṃ pi⸤pīlikāmakṣikāṇāñ ca
pittena | gairikodakaprakāśaṃ snicgdhaṃ śītaṃ bahalaṃ picchilaṃ viśrāvi
māṃsapeśīsamaprabhañ ca śleṣmaṇā | sarvvalakṣaṇasaṃyuktaṃ
sanni⸤pātena | pittavad raktenātikṛṣṇaś ca |
dvidoṣaliṃgasaṃsṛṣṭaṃ dvicdoṣaṃ |
indragopakaprakāśam asaṃhatam avivarṇṇañ ca prakṛtisthaṃ
iti jānīyāt ||
viśrāvyān a𑑚⸤nyatra vakṣyāmaḥ |
athāviśrāvyāḥ | sarvvāṅgaśophaḥ kṣīṇasya vā cāmlabhojananimittaḥ
pāṇdurogyarśasyudariśoṣigarbhbhiṇīnāñ ca śvayathavaḥ
||
tatra ṛjvasaṅkīrṇṇaṃ
sūkṣmaṃ samaLm anavagāḍham anuttānam āśu
śastrañ ca pātayet |
hṛdaya basti guda nābhi kakṣa vaṃkṣaṇākṣi kūṭa pāṇi pādatalāś ca varjjayet |
pūyagarbhbhāṃ punar yathoktair
evopacaret |
tatra durvviddhe śīta⸤vātayor asvinne bhukte
ca skannatvāc choṇitan na śravati | alpaṃ vā śravacti ||
bhavati cātra ||
vāta vi𑑚 mūtrasaṅgeṣu madamūrcchāśrameṣu ca | nidrābhibhūte śīte vā𑑚 nṝṇān nāsṛ𑑚ve⸤thaṃd
iti ||
tad duṣṭaśoṇitam anirhriyamāṇaṃ vyādhivṛddhiṅ karoti |
actyuṣṇātisvinnātividdheṣv ajñasrāvitam atipravarttate | tad
atipravṛttaṃ śiro 'bhitāpam āndhyatimira𑑚⸤bhraprādurbhbhāvan
dhātukṣayākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ hikkāṃc kāsaṃ śvāsaṃ
pāṇḍurogaṃ maraṇaṃ vāśu karoti |
tan nātiśīte nātyuṣṇe nātitāpite yavāgūs pratipīta⸤sya śoṇitaṃ mokṣayed bhiṣak ||
samyag gatvā yadā raktaṃ𑑚
m
svayam evāvactiṣṭhate | śuddham evaṃ vijānīyāt samyag
visrāvitañ ca tat ||
lāghavaṃ vedanāśāntir vyādhivegaparikṣa⸤yaḥ |
samyag visrāvite liṅgaṃ prasādo manasas tathā ||
tvagdoṣā granthayaḥ śophā rogāḥ
śoṇitajāś ca ye | raktamokṣaṇaśīlānān na bhavanti kadācana ||
atha khalv apravarttamāneL |
elāśītaśivaḥkuṣṭhatagarapāṭhābhadradāruviḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair
yathālābhaṃ tribhiś caturbhbhiḥ ...⸤samastair vvā lavaṇapragāḍhair
vvraṇamukham avagharṣayed evaṃ sādhu bhavati ||
c
athātipravṛtte
lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṅkhaśuktiyavamāṣagodhūmasarjjara⸤sacūrṇṇair anārdrair vvraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet |
śāclasarjjārjjunārimedagranthidhacadhanvanatvagbhir
vvā cūrṇṇīkṛtābhiḥ kṣaumeṇa va dhyāsitena samudraphene⸤na
lākṣācūrṇṇair vvā yathoktair bbandhanadravyair ggāḍhaṃ badhnīyāt |
vyadhānantaracṃ punar vvyadhayet | śītāccchādanabhojanāgārapariṣekaiḥ |
śītair ālepaiḥ pradehair vvāpacared agninā vā da⸤hed yathoktaṅ
kākolyādikvāthaṃ vā śarkkarāmadhumadhuraṃ pāyayet𑑚c eṇahariṇorabhramahiṣaśaśavarāhāṇāṃ vā
rudhiraṃ kṣīrayūṣaṃ rasaiś cāśnīyāt |
upadravāṃś ca yatho⸤ktān upacaret ||
bhavati cātra || dhātukṣayāt srute
rakte mandaḥ saṃjāyate 'nalaḥ | pavanaś ca paraṃ kopaṃ yāti tasmāt
prayatnataḥ ||
tan nātiśītair llaghubhiḥ snigdhaiḥ śoṇitevarddhanaiḥ |
īṣaLdamlair anamlair vvā bhojanaiḥ samupācaret ||
caturvvidhaṃ yad etad dhi
rudhiramsya nivāraṇaṃ | sandhāna skandanañ caiva
pācanaṃ dahanaṃ tathā ||
vraṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayate himaṃ | tathā
saṃ⸤pācayed bhasma dāhaḥ saṃkocayet sirāṃ ||
askandamāne rudhire sacndhānāni
prayojayet | sandhānair bhraśyamāne tu pācanaiḥ samupācaret |
kalpair ebhis tribhir vvaidyaḥ
praya⸤thaṃteta yathāvidhiḥ ||
asiddhimatsu caiteṣu dāhaḥ parama iṣyate 𑑚 |
c
saśeṣadoṣe rudhire na vyādhir ativarttate || saśeṣaṃ
sthāpayet tasmān na ca kuryād atikriyāṃ |
dehasya⸤ñ rudhiraṃ mūlaṃ
rudhireṇaiva dhāryate || tasmād rakṣed dhi rudhiraṃ rudhiracñ jīva
ucyate |
śrutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile || śophaṃ
satodaṃ koṣṇena sarppiṣā pa⸤riṣecayed iti || ḍohva ||
athāto doṣadhātumalakṣacyavṛddhiṃ vyākhyāsyāmaḥ ||
doṣadhātumalamūlaṃ hi śarīraṃ | tasmāt
phalalakṣaṇam eteṣām
upadhārayasva⸤ |
tatraspandam
odvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ | pañcadhā pravibhaktaḥ śarīran
tantrayti |
...
L rāgaḥpaktisteja ūṣmakṛtpittaṃ |
sandhisaṃśleṣaṇasnehanaropaṇabṛṃhaṇaḥ
śleṣmā |
rasaḥ prīṇayati | raktaṃ jīvayati | māṃsaṃ lepayati |
medaḥ snehayati | asthi dhārayati |
majjā pūraya⸤ti | bījārthaharṣakṛcchukraṃ kledayati |
bastipūraṇakṛt mūtraṃ |
prāṇavācyvagnidhāraṇāvaṣṭaṃbhakṛt purīṣaṃ | svedaḥ kledayati ||
garbbhalakṣaṇam ārttavaṃ | stanyaṃ
stanāpīnajanana jīvana𑑚⸤miti |
tatra vidhivat parirakṣaṇaṃ kurvvīta ||
ataḥ sarvveṣāṃ kṣayalackṣaṇaṃ vyākhyāsyāmaḥ || tatra
vātakṣaye mandaceṣṭatā | alpavāktvam alpapraharṣo mūḍhasaṃjñatā ca |
pittakṣa⸤ye mandoṣmāgnitā niṣprabhatāca |
śleṣmakṣaye rūkṣatāntarddāhacāmāsayetarāsayaśūnyatā śirasaś ca ||
tatra svayonivarddhanāny eva pratīkāraḥ ||
rasakṣaye hṛda⸤yapīḍā kampaḥ śoṣaḥ
śūnyātā tṛṣṇā ca | śoṇitakṣaye tvakpācruṣyam amlaśītaprārthanā
sirāśaithilyañ ca | māṃsakṣaye
sphiggaṇḍoṣṭhopasthoruvakṣaḥ kakṣaśuṣkatā⸤ dhamanīnāñ ca śaithilyaṃ | medaḥkṣaye plīhābhivṛddhiḥ
sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca |
asthikṣaye asthiśūlo dantanakhabhaṅgo raukṣyañ ca |
majjakṣaye 'lpaśuLkratā parvvabhedo
'sthinodaḥśūnyatā | śukrakṣaye meḍhravṛṣaṇavedanāśaktir
mmaithune cirād vā prasekaḥ praseke
cālpaśukraraktadarśanaṃ |
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya⸤ ca
vāyor ūrddhvagamanaṅ kukṣau saṃcaraṇañ ca | mūtrakṣaye
bastitodoclpamūtratā ca || atrāpi svayonivarddhanadravyopayogaḥ ||
svedakṣaye stabdharomakūpatā sparśavaiguṇya⸤thaṃ drañ ca |
tatrābhyaṅga svedopayogaś ca |
ārttavakṣaye yathocitakāclādarśanam alpatā
vā yonivedanā ca | tatra saṃśodhanam āgneyānāñ ca
dravyānām upayogaḥ... || ⸤stanyakṣaye
stanayor mlānatā stanyāsaṃbhavaś ca | tatra
śleṣmavacrddhanadravyopayogaḥ || garbhbhakṣaye garbhbhāspandanam
anunnatakukṣitā ca | tatra prāptabastikālāyāḥ kṣī⸤rabastiprayogo
medhyānnaprayogaś ca ||
ata ūrddhvam atipravṛddhācnāṃ doṣadhātūnāṃ lakṣaṇam
upadekṣyāmaḥ | ... tatra vātavṛddhau kārśyaṃ | kārṣṇyaṃ
gātrasphuraṇatā uṣṇakāmatā𑑚⸤ nidrānāśo 'lpabalatvaṃ
gāḍhavarccaskatā ca || pittavṛddhau pītāvabhāsatā santāpaḥ
śītakāmitvamalpanidratā mūrcchā balahāniḥ pītaviṇmūtratvañ ca ||
śleṣmavṛddhau śauklyaṃL
śaityaṃ sthairyaṃ gauravam agnisādas tandrā nidrā sandhyati śliṣtatā ca ||
raso 'tipravṛddho hṛdaye kledaṃ prasekaṃ cāpādayati |
raktaṃ raktāṅgākṣitāṃ || māṃsaṃ sphiggaṇḍoṣṭhopasthorubāhujaṃghā⸤su vṛddhiṅ gurugātratāṃ ca || medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ
kācsaśvāsaudaurgandhyaṃ ca |
asthyadhyasthītyadhidantāṃś
ca || majjā sarvvāṅganetragauravaṃ || śukraṃ śukrāsmaryati⸤prādurbhbhāvaṃ ||
purīṣam āṭopaḥ kukṣau śūlaṃ ca || mūtraṃ muhurmmuhuḥ
pracvṛttintodamañ ca || svedaḥ
kaṇḍū daurgganddhyañ ca ||
stanyaṃ stanayorr atipīnatvaṃ muhurmmuhu
pravṛttima⸤ti todañ ca || ārttavam
aṅgamarddo daurbbalyañ ca || garbhbho jaṭharābhivṛ𑑚cddhiṅ karoti |
teṣāṃ kṣapaṇam aviruddhaiḥ kriyāviśeṣaiḥ kurvvīta
balakṣayaṃ | ata ūrdhvam anvyākhyāsyā⸤maḥ ||
rasādīnāṃ śukrāntānān dhātūnāṃ yat paran tejas tat khalvo𑑚cjas tad eva balam ity
ucyate | śāstrasiddhāntāt
tatra balena sthiropacitamāṃsatā
sarvvaceṣṭāsvapratīighā⸤...taḥ
svaravarṇṇaprasādo bāhyābhyantarāṇāñ ca karaṇānām
ātmakāryaprattipattir bhbhavati ||
bhavanti cātra ||
ojaḥ somātmakaṃ snigdhaṃ śītaṃ
ślakṣṇaṃ sthiL...raṃ saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam utttamaṃ ||
dehaḥ sāvayavas tena vyāpto bhavati dehināṃ |
abhighātāt kṣayāt kopād vyā⸤nāc chokāc
chramāt kṣudhaḥ || ojaḥ saṃkṣīyate dehe
dhātugrahaṇaniḥcsṛtam ||
tatra visraṃso vyāpat kṣaya iti liṅgāni bhavanti |
sandhiviśleṣo gātrāṇāṃ sadanaṃ do⸤thaṃṣacyavanaṃ
kriyo sannirodhaś ca visraṃse |
stabdhatāgurugātratācśopho varṇṇabhedo glānis tandrā nidrā vyāpanne |
māṃsakṣayo mohaḥ pralāpo maraṇam iti ca kṣī⸤ṇe |
tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair
bbalam a𑑚cdhyāyayet
mūḍhasaṃjñām itarañ ca varjjayet ||
yasya dhātukṣayād vāyuḥ saṃjñā karmma vināśayet |
prakṣiṇaṃ⸤ ca balaṃ yasya tau na śaktyau
cikitsituṃ ||
rasanimittam eva sthaulyaṃc kārśyañ ca | tatra
śleṣmalāhārasevino 'dhyasanaśīlasyāvyāyāmino divāsvapnaratasya 𑑚ma evānna⸤raso
madhurataraś ca śarīram anukramamāṇotisnehān medo janayati | medaso
'tipravṛddhatvād vāṭharyam āpādayati | tam ativaṭharaṃ
kṣudrasvāsapipāsākṣutsvapnasvedadaurggandhyaL⸤krathanagātrasādagadgadatvāni kṣipram evāviśanti |
saukumāryāt medasaḥ sarvvakriyāsvasamarthatvam bhavati | kaphamedo
nuruddhamārggatvā...⸤ccālpavyavāyo
bhavati | āvṛtamārggatvād eva ca śeṣā dhātacvo nāpyāyante 'tyartham ato
'lpaprāṇo bhavati | pramehapīṭakājvarabhagandaravidradhivātavikārā⸤ṇām anyatamaṃ prāpya maraṇam upayāti | sarvva eva cāsya rogāc
balavanto bhavanti | kasmād āvṛtamārggatvāt srotasām atas tasyotpattihetuṃ
parihared utpanne tu śi𑑚⸤lājatuguggulumūtratriphalāloharajorasāñjanamadhuyacvamudgakoradūṣoddālakādīnāṃ
virūkṣaṇacchedanīyānān dravyānāṃ vidhivad upayogo vyāyāma le⸤khanabastyupayogaś ceti |
tatra punar vvātalāhārasevino
'ctivyavāyavyāyāmādhyayanacistābhayaśokarātrijāgaraṇapipāsākṣutkṣāyālpāsanaprabhṛti⸤bhir upaśoṣito rasadhātuḥ śarīram anukramamāṇo 'lpatvān na
prīṇayati tasmād atikārśyaṃ bhavati | so 'tikṛṣaḥ
kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv asahiL⸤ṣṇurvvātarogaprāyo 'lpaprāṇaḥ kriyāsu ca
bhavati | kāsaśvāsaplīhodarāgnisādagulmaraktapittānām
anyatasamaprāpya maraṇam upayāti sarvva eva cāsya
rogā balavanto bhavanti | ka⸤smād alpaprāṇatvād atas
tasyotpattihetuṃ pariharet | utpanne tuc
payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsañ
cauṣadhīnāṃ⸤
la vidhivad
upayogaḥ | kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavacgodhūmānāñ ca
divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaś ceti |
yaḥ punar ubhayasādhāra⸤ṇāny upaseveta
tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhāctūn upacinoti samadhātutvāt
madhyaśarīro bhavati𑑚 |
sarvvakriyāsu ca samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho balavānś ca bhavati saḥ | satatam
anupāla𑑚cyitavya iti
||
bhavati cātra ||
dvāv apy etau vigarhitau sadā sthūlakṛṣau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ⸤ sthūlāt tu pūjitaḥ ||
doṣaḥ prakupito dhātūn kṣapayaty ātmatejasā |
idvaḥ svatejasā vahnirug vāgatam ivodakaṃ ||
_
L⸤vailakṣaṇyāccharīrāṇām asthāyitvāt tathaiva ca |
doṣadhātumalānāṃ tu parimāṇan na vidyate ||
eṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate |
na tat svāsthyād ṛte śakyaṃ vaktum anyena hetu⸤nā ||
doṣādīnāṃ tu samatām
anumānena lakṣayet |
kṣapayed bṛṃhayec cāpi doṣadhātumalān bhiṣak |
tāvad yāvad arogaḥ⸤ syād etat sātmyasya
lakṣaṇaṃ |
samadoṣaḥ samāgniś ca samadhā𑑚ctumalakriyaḥ |
prasannātmendriyamanāḥ svastha ity upadiśyatety abhidhīyate
|| ḍohū || 0 ||
(From folio 31r3)
athātaḥ karṇṇavya⸤dha vidhim
vyākhyāsyāmaḥ ||
rakṣābhūṣaṇanimittam vālasya karṇṇau cvyadhayet | tau
ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrttanakṣatreṣu
kṛtamaṅgalaṃ ⸤| svastivācanan dhātryaṅke kumāram
upaveśyābhisāntvayamānaḥ | c bhiṣag vāmahastenākṛṣya karṇṇan daivakṛte
chidre dakṣiṇahastena ṛjum vidhyet | pūrvvan dakṣiṇaṃ kumāra⸤sya bāmaṅ
kanyāyāḥ pratanū sūcyā vahalam ārayā
śoṇita bahutve tivedanāyāñ cānyadeśaviddham iti
jānīyāt | nirupadravatā taddeśaviddhaliṅgaṃ
tatra yadṛcchāviddhāyāṃ sirāyāL⸤m ajñena jvara dāha śvayathur vvedanā granthi manyāstambhāpatānakaśirograhakarṇṇaśūlāni
bhavanti |
doṣasamudayād apraśastavyadhād vā tatra varttim apahṛtya
yava madhuka mañjiṣṭhā gandharvva hasta mūlai⸤r mmadhughṛtapragāḍhair ālepayet |
surūḍhañ cainam punar vvidhyet |
samyagvicddham āmatailapariṣekaṇopacaret | tryahāt
tryahād varttiṃ sthūlatarīṅ kurvvīta | pariṣekañ ca tam eva |
atha vya𑑎⸤pagatadoṣopadrave karṇṇe lampravarddhanārthaṃ laghupravarddhanakā
mā
mai
muṃcect |
evaṃ samvarddhitaḥ karṇṇaś chidyate tu dvidhā nṛṇāṃ|
doṣaṭo vābhighātād vā sandhānān tasya me śṛṇu||⸤
tatra samāsena pañcadaśasandhānākṛtayo bhavanti || tad
yathā | c nemīsandhānakaḥ | utpalabhedyakaḥ | vallūrakaḥ | āsaṅgimaḥ |
gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ|⸤ vyāyojimaḥ |
kapāṭasandhikaḥ | arddhakapāṭasandhikaḥ | saṃkṣiptacḥ hīnakarṇṇaḥ |
vallīkarṇṇaḥ | yaṣṭīkarṇṇaḥ | kākauṣṭhabhaḥ ti | teṣu
tatra pṛthulāyasamobhayapāli𑑎⸤r
nemīsandhānakaḥ | vṛttāyatasamobhayapālir utpalabhedakaḥ |
hrasvavṛttasamobhayapālir vallūrakarṇṇakaḥ | abhyantaradīrghaikapālir
āsaṅgimaḥ | bāhyaika dīrghaikapāli⸤L⸤r ggaṇḍakarṇṇakaḥ | apālir
ubhayato'py āhāryaḥ | pīṭhopamapālir nnirvvedhimaḥ |
aśusthūlasamaviṣamapālir vyāyojimaḥ | abhyantaradīrghaikapālir itarālpapāliḥ
| ka⸤vāṭāsandhikaḥ| vāhyadīrghaikapālir itarālpapāliś
vārddhackavāṭasandhikaḥ | tatraite daśakarṇṇasandhivikalpā
vandhyā bhavanti | teṣān nāmabhir evākṛtayaḥ prā⸤yeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣka𑑎cśaṣkulir itarālpapāliḥ saṃkṣiptaḥ |
anadhiṣṭhānapāliḥ paryantayoś ca kṣīṇamāṃso hīnakarṇṇaḥ⸤
tanuviṣamapālir vvallīkarṇṇaḥ | granthitamānsaḥ
stabdhasirātactasūkṣmapāliḥ | yaṣṭīkarṇṇaḥ |
nirmmānsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddhe⸤ṣv api
dāha pāka śrāva śopha yuktā na
siddhim upayānti |
ato nyatamasya bandhañ cikīrṣuḥ |
agropaharaṇīyoktopasambhṛtasambhāraḥ | viśeṣataś cāgropaharaṇīyāt | L⸤surāmaṇḍakṣīram
udakaṃ dhānyāmlakapālacūrṇṇañ ceti | tato 'ṅganāṃ puruṣam vā
grathitakeśāntaṃ laghubhuktavantam āptaiḥ suparigṛhītaṃ bandhān upapādya
cchedyabhedyalekhyavyadhanair u⸤papādya karṇṇaśoṇitam avekṣyaitad
duṣṭam aduṣṭañ ceti | tato vātaduṣṭe dhānyāmlodakābhyāṃ pittaduṣṭe
śītodakapayobhyāṃ | śleṣmaduṣṭe surāmaṇḍodakābhyāṃ pra⸤kṣālya
karṇṇam punar avalikhet | anunnatam ahīnam aviṣamañ ca karṇṇasandhin niveśya
sthitaraktaṃ sandarśya madhughṛtenābhyajya picuplotayor anyatareṇāvagu⸤ṇṭhyo nātigāḍhan nātiśithilaṃ sūtreṇāvabadhya
kapālacūrṇṇenāvakīryācārikam upadiśet | dvivraṇīyoktena cānnenopacaret |
vighaṭṭanan divāsvapnaṃ vyāyā⸤mam atibhojanaṃ
|
vyavāyam agnisantāpam vākśramañ ca vivarjjayet ||
nātiśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ vā
sandadhyāt |sa hi vātaduṣṭe raktabaddho rūḍho paripuṭanavāL⸤m bhavati | pittaduṣṭe
gāḍhapākarāgavān | śleṣmaduṣṭe stabdhakarṇṇaḥ kaṇḍūmān | atipravṛttaśrāvaḥ
śophavān | kṣīṇālpamāṃso na vṛddhi⸤m upaiti |
sa yadā rūḍho nirupadravaḥ karṇṇo bhavati tadainaṃ śanaiḥ
śanair abhivarddhayet | anyathā saṃrambhadāhapākavedanāvām bhavati | punar
api chidyeta |
athāsyāḥ ⸤praduṣṭasyābhivarddhanārtham
abhyaṅgaḥ | godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ gaurasarṣapajañ
ca yathālābhaṃ saṃbhṛtyārkkālarkkabalātibalānantāvidā⸤rīmadhukajalaśūkaprativāpan tailam pācayitvā svanuguptan nidadhyāt ||
svedito mardditaṅ karṇṇam anena mrakṣayed budhaḥ |
tato nupadravaḥ samyag balavāṃś ca vivarddhate ||⸤
ye tu karṇṇā na varddhante snehasvedopapāditāḥ |
teṣām apāṅge tv avahiḥ kuryāt prachannam eva ca ||
amitāḥ karṇṇabandhos tu vijñeyāḥ kuśalair iha |
yo yathā suniviṣṭaḥ⸤ syāt tat tathā yojayed bhiṣak ||
jātaromā suvarmmā ca śliṣṭasandhiḥ samaḥ sthiraḥ |
surūḍho vedano yas tu tat karṇṇaṃ varddhayec chanaiḥ ||
viśleṣitāyām atha nāsikāyāṃ vakṣyāmi L⸤sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ patraṃ gṛhītvā tv avalamvi tasya ||
tena pramāṇena hi gaṇḍapārśvād
utkṛtya vandhra tv atha nāsikāgraṃ |
vilikhya cā⸤śu pratisandadhīta
taṃ sādhuvaddham bhiṣag apramattaḥ ||
suśīvitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya nahyet |
unnāmayitvā tv avacūrṇṇayīta
pattrāṅgay⸤aṣṭīmadhukāñjanaiś ca ||
saṃchādya samyak picunā vraṇan tu
tailena siñced asakṛt tilānāṃ |
ghṛtañ ca pāyyaḥ sa naraḥ sujīrṇṇe
snigdho virecya sva yathopadeśaṃ ||⸤
rūḍhañ ca sandhānam upāgataś cai
tad vadhraśeṣaṃ tu punar nnikṛntet |
hīnam punar vvarddhayituṃ yateta
samañ ca kuryād ativṛddhamāṃsam iti || om ||
(From folio 33v4)
athāta āma⸤pakveṣaṇīyam vyākhyāsyāmaḥ ||
atha śophasamutthānā gra...𑑚nthividradhyalajīprabhṛtayaḥ | prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ |
tair vvilakṣaṇaḥ pṛthur ggra𑑚⸤...thitaḥ samo viṣamo vā
tvadmāṃsasthāyī saṃghātaḥ
śarīraikadeśotthitaḥ śopha ity ucyate |
sa ṣaḍvidho bhavati | vātapittakaphaśoṇitasannipātāgantu𑑚L⸤kanimittaḥ | tatra vātaśvayathur aruṇaḥ kṛṣṇo vā paruṣo
mṛduranavasthitastodādayaś cātra vedanāviśeṣā bhavanti | pittaśvayathuḥ
pītaḥ sarakto vā śīghrānusārī mṛdur ddā𑑚⸤dayaś cātra vedanāviśeṣā bhavanti |
śleṣmaśvayathuḥ pāṇḍuḥ śucklo vā kaṭhinaḥ snigdho mandānusārī
kaṇḍvādayaś cātra vedanāviśeṣā bhavanti | sannipātaśvayatuaḥ⸤ sarvvadoṣaliṅgaviśeṣopeteḥ |
pittavacchoṇitajotikṛṣṇaś cac | pittaraktalakṣaṇaś cāganturlāhitābhāsaś
ca |
sa yadā bāhyābhyantaraiḥ kriyāviśeṣairn na śakyate pra𑑚⸤śamayituṃ
kriyāviparyayād bahutvād vā doṣāṇāṃ pākayābhimu𑑚ckho bhavati | tasyāmasya pacyamānasya
pakvasya lakṣaṇam ucyamānam upadhārayasva | tatra mandoṣmatā tva⸤ksāvvarṇya sthairyam alparujatālpaśophatā cāmalakṣaṇam uddiṣṭaṃ |
csū|cībhir iva nistudyate daśyata iva ca pipīlikābhiś
cchidyate bhidyata iva ca śastreṇa tāḍyata i⸤va ca daṇḍena
niḥpīḍyata iva ca pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva
cāgnikṣārābhyāṃ mūṣacoṣaparīdāhāś ca bhavanti | vṛścikaviddha iva ca
sthānāsanaśayaL⸤neṣu na śāntim upaiti | ādhmātabamstir ivātataś ca
śopho bhavati | tvakvaivarṇṇyaṃ śophātivṛddhir jjvarodāhaḥpipāsā bhaktāruciś
ca pacyamānaliṃgaṃ || vedanopaśāntir nnirllohitālpa⸤śophatā ca valīprādurbhbhāvatvakparipoṭanan
nimnadarśanam aṅgulyāc ca pīḍite bastāviva codakasañcaraṇaṃ pūyasya
prapīḍayaty ekam antam ante cāvapīḍite muhurmuhus to⸤daḥ la
kaṇḍūranunnatatā vyādher upadravaśāntir bhbhaktābhikāṃkṣā ca
pacripakvaliṅgaṃ ||
kaphajeṣu khalu rogeṣu gambhīrānugatatvād abhighātajeṣu
ca keṣucid asamastam pa⸤kvakvalakṣaṇan dṛṣṭvā
pakvam apakvam iti manyamāno bhiṣa𑑚ham upaiti | ctatra hi
tvaksavarṇṇatā śītaśophatālparujatāspavac ca ghanatā na
tatra moham upeyāt ||
bhavati cātra ||
⸤ āmaṃ vidahyamānañ ca samyak pakvañ ca yo
bhiṣak |
jānīyāt sa bhavecd vaidyaḥ śeṣās taskaravṛttayaḥ ||
vātād ṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphāc ca
pūyaḥ... |
tasmāt samastāḥ paripākakāle pacanti śophan traya eva doṣāḥ ||
nartte rūjāvātamṛte ca pittaṃ pākaḥ
kaphañ cāpi vinā na pūyaḥ |
tasmād vipākaṃ paripākakāle prayāntiL śophās tribhir aiva
doṣaiḥ |
kālāntareṇābhyuditaṃ tu pittaṃ kṛtvā
vase vātakaphau prasahya... |
pacatyataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ dvitīyaḥ ||
dravyānāñ canda⸤nādīnān dagdhānāṃ svetatā
yathā |
tadvat pittoṣmaṇādagdhaṃ raktam pūcyam ihocyate ||
tatrāmacchede sirāsnāyuvyāpādanaṃ śoṇitātipravṛttir
vvedanāprādurbhbhāvovada⸤raṇam anekopadravadarśanaṃ
kṣatavidradhirvvā bhavati | sa yadā tuc bhayamohābhyāṃ pakvam apakvam
iti manyamānaś ciram upekṣate vyādhiṃ vaidyaḥ | sa gambhīrānugato⸤
dvāram alabhamānaḥ pūyaḥ svamāsayamavadāryotsaṅgaṅ kṛtvā
nācḍīñ janayitvā bhavaty asādhyaḥ ||
bhavati cātra ||
yaś chinatty āmam ajñānādyaś ca pakvam upekṣate |
śvapa𑑚⸤cāviva
sampaśyet tāvaniścitakāriṇau ||
prāk śastrakarmmaṇaś ceṣṭaṃ bhojayed
āturam bhiṣak |
pāneyam pāyayet madyaṃ tīkṣṇaṃ yo vedanāsahaṃ ||
na mūrcchaty annasaṃyogāL⸤t mattaḥ śastran na budhyate |
tasmād avaśyaṃ bhoktavyaṃ rogeṣūkteṣu karmmaṇi ||
prāṇo hy ābhyantaro nṝṇāṃ bāhyaprāṇaguṇānvitaḥ |
dhārayaty avirodhena ucchrayaṃ pāñcabhautikam ||
yo⸤hyutthito 'lpo yadi vā mahān
syāt kriyāṃ vinā pākamupaitic
śophaḥ | la
viśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ ||
ālepaviśrāvana⸤śodhanais tu samyak prayuktair
yadi nopaśāmyet | hu
śīghraṃ vipacyect samamalpamūlaḥ san
piṇḍitaś copari vālpaaidoṣaḥ ||
kakṣān samāsādya yathā ca vahnir vā⸤citaḥ sandahati prasahya |
tathaiva pūyo 'pyaviniḥsṛto hi
māṃcsaṃ sirā snāyu ca khādatīha ||
ādau vimlāpanaṅ kuryā dvitīyamavasecanaṃ |
tṛtīyam upanāhan tu⸤ caturthīm
pāṭanakriyāṃ ||
pañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ ropaṇamiṣyate |
ete kramā vraṇasyoktās
saptamaṃ vaikṛtāpaham iti || ḍoñ ||
(From folio 35v5)
athāta ālepanavraṇabandhaL⸤vidhim
vyākhyāsyāmaḥ ||
ālepana ādya upakrama eṣa sarvvaśophānāṃ sāmānyataḥ
pradhānatamaś ca | taṃ prati pratirogaṃ vakṣyāmaḥ |
tatra pratilomamālimpe⸤nnānulomamaḥ | pratilome hi
samyagauṣadhacmavatiṣṭhate | praviśati ca
romakūpaistasya pramāṇam
mābhiṣārdracarmmotsedham
upadiśanti |
na ca śuṣkam u⸤pekṣitavyam anyatra pīḍayitavyāt | śuṣkam apārthakaṃ rujāka𑑚crañ ca bhavati |
ālepa pradehayor antaram ālepaḥ śītastanur aviśoṣīvā |
pradehastūṣṇaḥ śīto vā⸤ bahalobahvaviśoṣī ca |
tatra raktapittaprasādakṛd ālepaḥ |c śodhano ropaṇaśophavedanāpagamaś ca
tasyopabhogaḥ kṣatākṣateṣu yas tu kṣateṣūpayujyate | sa bhū⸤yaḥ
kalka iti saṃjñāṃ labhate | nirudhyālepanasaṃjñā tenāśrāvacsannirodhau
mṛdu pūtimāṃsāpakarṣaṇam antarddoṣatā śur vraṇaśuddhiś ca bhavati
|
na cā lepanaṃ rātrau prayu⸤ñjīta
śaityānuśleṣmaṇaḥ | ūrddhvavivṛtarāmakūpatvād ūṣmānanireti |
avidagdheṣu śopheṣu hitam ālepanaṃ bhavet |
yathāsvaṃ doṣaśamanaṃ... dāhakaṇḍūrujāpahaṃ ||
maL⸤rmmadeśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ |
saṃśodhanāya teṣān tu kuryād ālepanaṃ bhiṣak ||
ata ūrddhvaṃ vraṇabandhanadravyāṇy upadekṣyāmaḥ ||
kṣaumakārppāsikāvikadukūlakau⸤śeyapattaurṇṇācīnapaṭṭacarmmāntarvvalkalalatāvidalarajju
vāc lagūlasantānikālohādīny eṣāṃ vyādhiṅ kālañ cāvekṣyopayogaḥ |
pramāṇataś ceṣām ādeśaḥ... |
⸤
la
bhra kośadāmasvastikānuvellitaṃ
śākhāsu grīvāmeḍhra
mūtolīcmaṇḍalamsthavikāyamalakakhaṭvācīnavibandhavitānagosphaṇāḥ
pañcāṅgī ceti caturddaśa bandhavi⸤śeṣāḥ | teṣān nāmabhir
evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
ta𑑚ctra kośañjaṅghāṅguliparvvasu vidadhyāt |
dāmamasaṃbādheṅge sāndhikūrccakastanāntarakarṇṇeṣu sva⸤stikama nuvellitaṃ
śākhāsu grīvāmeḍhrayon mūctolīṃ vṛtteṅge maṇḍalam
aṅguṣṭhāṅgulimeḍhrāgreṣu sthavikā | yamalavraṇābhyāṃ yamalakaṃ | hanuga⸤...ṇḍaśaṃkheṣu khaṭvām
apāṅgayoś cīnaṃ | pṛṣṭhodaroraḥsu vibandhaṃ
mūrddhni vitāmaṃ | cipukanāmauṣṭhāṃsabastiṣu
goṣphaṇā jatruṇiL⸤pañcāṅgīm iti | yo vā yasmin
pradeśe suniviṣṭo bhavati tattasmin nidadhyāt |
yantranam ūrddhamadhastiryak ca bhavati |
tatra ghanāṅ kāvalikān datvā
cāmaparikṣepam ṛjum anā⸤viddham asaṅkucitaṃ
mṛdu paṭṭan niveśya badhnīyāt | na ca vraṇasyopacri kuryāt | granthim
ābādhaṅ karoti |
athāsya na ca
vikeśikauṣadhetisnigdhetirūkṣe viṣame vā⸤
kurvvīta | kasmād atisnehāt kledayati | raukṣyāc chinatti
durnyāstacvraṇacarmmāvagharṣaṇaṃ karoti | yukta snehatyādāśu rohati |
tatra vraṇāyatanaviśeṣād bandhastrividho⸤
bhavati | gāḍhassamaḥ śithila iti |
tatra sphikkukṣivaṃkṣaṇacśiraḥ sugāḍhaḥ |
śākhāvadanakarṇṇakaṇṭhameḍhramuṣkapārśvodarorasmu
samaḥ | akṣṇoḥ sandhiṣu ca𑑚⸤ śithilaḥ |
tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt | samasthāne
śithilaṃ | śithilasthāne naiva śoṇitaduṣṭañ ca || ślaiṣmikaṃ śithilasthāne
samaṃ | samasthāne gāḍhaṃ | L⸤gāḍhasthāne gāḍhataraṃ | vātaduṣṭañ ca ||
tatra paittikaṃ grīṣme dvirahne badhnīyāt |
raktopadrutamapyevaṃ | ślaiṣmikaṃ hemante tṛtīye 'hni |
vātopadrutamapyevaṃ | evaṃ mūhya baṃdhamvipa⸤ryayañ ca kurvvīta |
samaśithilasthāneṣu gāḍha baṃdhe vikesickauṣadhanair
arthakyaṃ śophavedanāprādurbhbhāvaś ca | gāḍhasamasthāneṣu
sithila bandhe vikesikauṣadhapa⸤la ñtanam
paṭṭasañcārād vraṇava𑑚gharṣaṇañ ca |
aviparītabandhe vedanācśāntir
asṛkprasādo mārddavañ ca |
abadhyamāne śītavātātaparajovarṣadaṃśamasakamakṣikāpra𑑚⸤bhṛtibhir
abhighātaviśeṣair hanyate vraṇaḥ | vividhavedanocpadrutaś ca duṣṭatām
upaiti | ālepanādīni cāsya viśopam upayānti ||
cūrṇṇitam mathitam bhagnaṃ⸤ viśliṣṭam
atipāditaṃ |
asthisnāyusirācchinnam āśu bandhena rohati ||
sukhañ ca vraṇitaḥ śete sukhaṅ gacchati tiṣṭhati |
sukha śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ ||
L⸤abandhyā
pittaraktābhighātanimittā yadātodadāhavedanābhibhūtāḥ kṣārāgnidagdhāḥ
pākāt prakuthitaprasīrṇṇamāṃsāś ca bhavanti ||
kuṣṭhinām agnidagdhānāṃ piṭakā
madhumehi⸤nāṃ |
karṇṇikāś conduruviṣe viṣajuṣṭavraṇāś ca ye ||
māṃsapācke na badhyante gudapāke ca dāruṇe |
svabuddhyār vapi vibhajet kṛtyākṛtyeṣu buddhimān ||
doṣan dehañ ca⸤ vijñāya
vraṇan ś ca vraṇakovidaḥ |
ṛtūñ ca parisaṃkhyāya... tato
bandhīn niveśayed iti || ḍoḍa ||
(From folio 38r3)
|| athāto vraṇitopāsanīyam vyākhyāsyāmaḥ ||
atha vraṇitasya⸤ prathamam evāgāram anvicchet ||
praśastavāstusuni viṣṭaṃ śucyavātāctapañca |
apraśastavāstunigṛhe sambādhe 'śucinyātape
cātivāte ca rogāḥ syuściraṃ śārīramānasā⸤ḥ |
tasmiñ chayanam asambādhaṃ svāstīrṇaaṇaṃ manojñam
prākchīrṣan saśastraṅ kucrvvīta |
sukhaceṣṭāpracāraḥ syāt | svāstīrṇṇe śayane vraṇī
prācyādiśi sthito devās tat pūjanārthan tataḥ⸤śiras
tasmin suhṛdbhir anukūlaiḥ priyamvadair upāsyamāno
yatheṣṭamāśīteti ||
suhṛdo vikṣipanty āśu kathābhir vvraṇavedanāḥ |
āśvāsayanto bahuśaḥ svanukūL⸤lāḥ priyamvadāḥ ||
na ca divānidrāvaśagaḥ syād
utthāsamvesanaparimārjjanādiṣu cātmaceṣṭāsvapramatto
vraṇaṃ rakṣet || bhavati cātra ||
sthānāsanañcaṅkramaṇaṃ divāsvapnan tathaiva ca |
⸤vraṇito na viniṣeveta śaktimān api
mānavaḥ ||
gamyānāñ ca strīṇāṃc
sandarśanasambhāṣaṇasaṃsparśanāni dūrata eva pariharet || bha ||
strīṇāṃ sandarśanāc chukraṅ kadāci⸤d balitaṃ
sravet |
grāmyadharmmakṛtān doṣān so 'saṃsargge 'pyavācpnuyāt ||
navadhānyamāṣatilakaśāyakulatthaniṣpāvakaharitaśokāmlalavaṇaguḍapiṣṭavikṛ⸤taśuṣkaśākājāvimāṃsaśīto dakadadhidugdhatakraprabhṛtīnic
pariharet || bhavati cātra ||
takrānto navadhānyādiryoyamvargga udāhṛtaḥ |
doṣasañjanano hyeṣa vijñeyaḥ⸤ pūyavarddhanaḥ ||
madyapañyamaireyāriṣṭāsavamadhusurāvihārācm pariharet
||
madyamamlañ ca rūkṣañ ca tīkṣṇamuṣṇañ ca vīryataḥ |
āśukāri ca tatpītaṃ kṣipram vyāpāda⸤yed vraṇaṃ ||
vātātaparajodhūmātibhojanāniṣṭaśravaṇadarśanāmarṣaśokaviṣamaśayanāsanarātrijāgaraṇātmakṣikādibhiś
cābādhām pariharet ||
vraṇitasyopataL⸤ptasya kāraṇair eva mādibhiḥ |
kṣīṇaśoṇitamāṃsasya bhuktaṃ samyag na jīryati ||
ajīrṇaaṇāt pavanādīnāṃ vibhramobalavān bhavet |
tataḥ śopharujāśrāvadāhapākāna⸤vāpnuyāt ||
sadā ca
nīcanakharomṇāśucināśucivāsasāśācntimaṅgaladevatābrāhmaṇagurupareṇabhavitavyaṃ
|| tat kasya hetoḥ hiṃsāvihārāṇi tu rakṣānsi⸤paśupatikuberakumārānucarāṇi mānsaśoṇitapratvāt kṣactajanimittam
vraṇitam upa sarppanti satkārārthañ jighāṃsūni vā kadācid bhavanti ||
teṣāṃ satkārakāmā⸤nām prayatetāntarātmanā |
dhūpamālyopahārām̐ś ca bhakṣām̐ś caivocpahārayet ||
te tu santarppitā ātmavanna hiṃsyus tasmāt satatam
atandritajanaparivṛto nityadī⸤podakaśastrasragdāmālaṅkṛta veśmani
sampan maṅgalamano 'nuckūlāḥ kathāḥ śṛṇvannāsīta ||
sampatmaṅgalayuktābhiḥ kathābhiḥ prītamānasaḥ |
āsāvān vyādhi⸤mokṣāya kṣipraṃ sukham avāpnuyāt ||
ṛksāmayajurbhir mmantrairaparaiś cāśīrvvādair
upādhyāyabhiṣajāś ca sandhyayo rakṣāṅkuryuḥ ||
L⸤sarṣapāriṣṭapatrābhyāṃ sarppiṣālavaṇena ca |
dvirahnaḥ kārayed rūpaṃ saptarātramatandritaḥ ||
chattrāticchattralāṅgulīñ jaṭilāṃ brahmacāriṇīṃ |
lakṣmīguhāmatiguhāvacāmativiṣāntathā || śatavīryāṃ sahac sravīryāṃ
siddhārthām̐ś cāpi dhārayet || bhavati cātra ||
anena vidhānā yuktam ārād eva niśācarāḥ |
vanaṃ⸤ kesariṇākrāntaṃ varjjayanti mṛgā iva ||
bālośīrair vraṇambīcjair nna ca nam parighaṭūyet |
na tuden na ca kaṇḍūyāc chayānaḥ paripālayet ||
jīrṇaśālyodanaṃ⸤ snigdhamalyamuṣkan dravottaraṃ |
bhuñjāno jāṅgalair mmāsaiḥ śīcghraṃ vraṇam apohati ||
taṇḍulīyakajīvantī suniṣarṇṇakavāstukaiḥ |
bālamūlakavārttākī paṭolaiḥ⸤ kāravallakaiḥ ||
sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥcḥ |
anyair eva ṅguṇair vvāpi mudgādīnāṃ rasena vā ||
divā na nidrā vaśago nivātagṛhagocaraḥ |
vra⸤ṇī vaidyavase tiṣṭhac chīghraṃ vraṇam apohati ||
evaṃ vṛttasamācāro vraṇī sampadyate sukhī |
āyuś ca dīrgham āpnoti dhanvatarivaco yathā ||
(From folio 39v6)
|| athāto hitāhiL⸤tīyaṃ vyākhyāsyāmaḥ
||
yadvāyoḥ pathyan tatpittasyāpathyam ity anena hetunā na
kiñcidravyam ekāntena hitamahitam vāstīti kecid ācāryā bruvate || taṃ⸤ tu na samyak | iha khalu dravyāṇi svabhāvataḥ saṃyogataś ca
ekācntahitāni ekāntā hitāni hitāhitāni ca bhavanti ||
tatraikāntāhitāni jātisātmyatvāt | sali⸤laghṛtadugdhvaudanaprabhṛtīni | ekāntāhitāni tu
dahanapacanacmāraṇādiṣu pravṛtttānyagnikṣāraviṣādīni saṃyogatastvaparāṇi
viṣatulyāni bhavanti | hitā⸤hitāni tu yadvāyoḥ pathyan
tatpittasyāpathyamiti
etaddvitvānna sacrvvavraṇināmayamāhārārthe vargga
upadiśyate | raktaśāliṣaṣṭikāṅgukamukundakapāṇḍukakalama⸤
nīvārodravoddālakaśyāmākavāḥ ||
eṇahariṇakuracṅgāmṛgamātṛkāsvadaṃṣṭrīkrakaralāvatittirikapiñjalavarttīrakavarttakāḥ
|| mudgavanama⸤sūramukuṣṭhahareṇaavāḍhakīsatīnāḥ ||
cillīvāstūkasuniṣarṇṇakajīvantī taṇḍulīyakamaṇḍūkaparṇṇāḥ | gavyaṃ ghṛtaṃ
saindhavadāḍimāmalakam ity eṣa varggaḥ sarvvavraṇinyaḥ L⸤sāmānyataḥ pathyatamaḥ |
tathā
brahmacaryanivātaśayaṇoṣṇodakādivāsvapnāvyāyāmādhūmasevā ca ekāntaḥ
pathyatamāni |
ahitāni prāgupadiṣṭāni | hitāhitāni tu⸤ yadvāyoḥ
pathyantatpittasyāpathyam iti ||
saṃyogatas tv aparācṇi viṣatulyāni bhavanti |
vallīphalajavakakarīraāmlaphalalavaṇakulatthapiṇyāka⸤
tailaśuṣkaśākamadyajāmvajāṅgalacilimilimatsyacgodhāvarāhānacaikadhyamaśnīyāt
| payasā prākpayaso 'nte vā payasaḥ |
kapotām̐ś ca sarṣapataila⸤siddhām̐ś ca nāśnīyāt
| kapiñjalamayūralāvatittirigocdhāś cairaṇḍakāṣṭhasiddhā eraṇḍatailana
nādyāt | madhughṛtasamaghṛtamadhucāntarikṣaudakānupānaṃ | kāṃsabhājane
daśarātraparyuṣitaṃ sarppiḥ | madhunoṣṇena vā dacdhimadyañ ca | pittena
cāmamāṃsāni | surākṛsarapāyasām̐śca naikadhyamaśnīyāt | sauvīreṇa saha⸤tilasaṣkulī | takreṇa madhughṛtadhānāpṛṣatamāṃsāni |
godhāmmadhunā | kṣaudrāsavena matsyāṃ | pṛṣatamāṃsam vā maireyamādhvīkābhyāṃ
| matsyānupotakayā sahaikṣuvikṛtīś ca sarvvāḥ | L⸤guḍaṅkākamācyāmadhunā mūlakāni ca |
naikadhyamadhunā varāhaṃ | dadhnā kukkuṭaṃ | madyena balākāṃ |
taratamayogayuktāṃś ca | bhāvānatirūkṣam atisnigdham
atyuṣṇam atiśītam evamā⸤dīn vivarjjayet | na madhunoṣṇaṃ | noṣṇa
noṣṇārtto | na madhunātilackalkenopotakāṃ | na pippalīmatsyavesayā |
priyaṅgvanuliptena pāyasamaśnīyāt ||
viruddhāny evam ādīni vīryato yāni kānicit |
tāny ekāntācny eva śeṣam vidyād hitāhitaṃ || bhavati
cātra ||
vyādhimindriyadaurbbalyam maraṇ vā niyacchati |
viru⸤ddharasavīryāṇi bhuñjāno 'nātmavān naraḥ ||
yatkiñcid docṣamutkleśya bhuktaṃ kāyān na nirharet |
rasādiṣu rasārthatvāt tad vikārāya kalpate ||
viruddhāśana⸤jānrogān pratihanti virecanaṃ |
vamanaṃ śamanam vāpi pūrvvam vāc hitasevanaṃ ||
sātmyato 'lpatayā vāpi dīptāgnes taruṇasya ca |
snigdhavyāyām iva linām viruddha⸤m vitatham bhaved iti ||
|| kṣāram agniñ jalāyuś ca tathā
śoṇitavarṇṇanaṃ |
doṣadhātumalañ caiva karṇṇatāḍanam eva ca ||
āmapakveṣaṇīyañ ca ālepanavidhin tathā |
L⸤vraṇitopāsanīyañ ca viruddhānnena viṃśatiḥ ||
dvitīyo daśa || thaṃ ||
c|| athāto vraṇapraśnaṃ vyākhyāsyāmaḥ ||
vātapittaśleṣmāṇa eva dehe sambhavahetavo bhavanti || tair
evāsyā⸤vyāpanair adhomadhyorddhasanniviṣṭaiḥ śarīram idan
dhāryate| agāram icva sthūṇābhir ataś ca tristhūṇam ity āhur ity eke| ta
eva
ca
vyāpannāḥ pralayahetavo bhavanti tad ebhiḥ śoṇita⸤caturtthaiḥ sambhavasthitipralayeṣv apy avirahitaṃ śarīram bhavati ||
c
bhavati cātra ||
nartte dehaḥ kaphād asti na ca pittān na mārutāt |
śoṇitād api vā nityan deham etais tu dhāryate ||⸤
tatra vā gatigandhopādāno dhātuḥ | tapa santāpe | śliṣa
āliṅgacne | eṣāṃ kṛdvihitaiḥ pratyayair vvātaṃ pittaṃ śleṣmā iti rūpāṇi
bhavanti ||
teṣāṃ sthānāny ata ūrddhvam vakṣyāmaḥ⸤ || tatra
samāsena vāyuḥ śroṇīgudasaṃśrayaḥ | pakvāmāsayamadhyasthacm pittasya |
āmāsayaḥ śleṣmaṇaḥ ||
ataḥ param pañcadhā vibhajyante | tatra vātasya
vātavyādhike vakṣyāmaḥ | ⸤pittasya yakṛtplīhānau hṛdayan dṛṣṭis
tvag iti | pūrvvoktan tu śleṣmaṇas tūrasaḥ kaṇṭhaḥ śiraḥ sandhaya iti ||
etāni khalu doṣasthānāny avyāpannānām bhavanti | pūrvvoktañ ca ||
visargā𑑎L⸤dānavikṣepaiḥ somasūryānilā yathā |
dhāra
ya
nti jagaddehaṅ kaphapittānilās tathā ||
tatra jijñāsyate || kim pittavyatirekeṇānyo 'gnirutā⸤ho pittam evāgnir iti | atrocyate | na khalu pittavyatir𑑎cekeṇānyo 'gnir upalabhyate | āgneyatvāt
pitte dahanapacanādiṣu pravarttamāno 'gnivad upacā⸤raḥ kriyante
ntaragnir iti | kṣiṇe vāgniguṇe tatsamānadra𑑎cvyopayogād ativṛddhe śītakriyopayogād āgamāc ca paśyāmo na khalu
pittavyatirekeṇā⸤nyo 'gnir iti |
tat tu dṛṣṭahetukena viśeṣeṇa pakvāmāsa𑑎cyamadhyasthaṃ caturvvidham apy annam pacati
vivecayati ca doṣarasamūtrapurīṣāṇi | tatrastham eva cātma⸤śaktyā
śeṣāṇām pittasthānānāṃ śarīrasya cāgnikarmmaṇā𑑎cnugrahaṅ karoti | tasmin pitte pācako 'gnir iti saṃjñā ||
yakṛtplīhnoḥ pittan tasmin rañjako gnir i⸤ti saṃjñā sa rasasya
rāgakṛd uktaḥ | yat tu hṛdistham pittan tasmin sādhako 'gnir iti saṃjñā
śobhitaprārthitamanorathasādhanakṛd uktaḥ || yat tu dṛṣṭyām pittaṃ tasminn
ā𑑎L⸤locako 'gnir iti saṃjñā sa rūpagrahaṇe dhikṛtaḥ ||
yat tu tvaci pittan tasya bhrājako 'gnir iti saṃjñā
so'bhyaṅgaparisekāvagāhālayanādīnāṃ kriyādravyādīnāṃ pācayitā ||||
bha
bhavati cātra ||⸤ pittaṃ
tīkṣṇan dravam pūtinīlam pītan tathaiva ca |
uṣṇaṅ kaṭurasañ caicva vidagdhan tv amlam iṣyate ||
ata ūrdhvaṃ śleṣmasthānāny anuvyākhyāsyāmaḥ ||
tatrāmāsayaḥ pittāsaya𑑎⸤syopari
tatpratyanīkatvād ūrdhvagatitvāt tejasaś candra ivādictyasya sa
caturvvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇaiḥ praklinno
bhinnasaṃghātas sukhajaro bhavati ||
⸤
mādhuryāt picchilatvāc ca prakleditvāt tathaiva ca |
āmāsaye sacmbhavati śleṣmā madhuraśītalaḥ ||
sa tatra sthitaḥ svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ
śarīrasyoda⸤kakarmmaṇānugrahaṅ karoti || uraḥsthas tu
trikasandhāraṇam ātmacvīryyeṇānnarasasahitena hṛdayāvalambanam varaṇañ
ca karoti | kaṇṭhasthas tu jihvendriyasya
saumyatvāt ⸤ 𑑛 samyagrasajñāne vivarttate || śiraḥsthas tu
snehasantarppaṇādhikṛtatvād indriyāṇām ātmavīryyeṇānugrahaṃ karoti ||
sandhisthas tu sandhisaṃśleL⸤ṣāt sarvvaṃ sandhisaṃśleṣāt sarvvasandhyagranuhaṅ karoti ||
bhavati
cātra | śleṣmā śveto guru snigdhaḥ picchilaḥ śīta
eva ca |
madhuraś cāvidagdhaḥ syād vidagdho lavaṇaḥ smṛtaḥ ||
śoṇitasthānaprāgabhihi⸤taṃ |
anuṣṇaśītam madhuraṃ snigdhaṃ raktañ ca varṇataḥ |
śoṇitaṅ gucru visraṃ syād vidāhaś cāsya pittavat ||
etāni khalu doṣasthānāny atra sañcīyante doṣāḥ | prāk
sañcaya𑑎⸤hetur uktaḥ || sañcitānāṃ
khalu doṣāṇāṃ stabdhapūrṇṇakoṣṭhatā pīctāvabhāsatā mandoṣmatā cāṅgānāṃ
gauravam ālasyañ ceti liṅgāni bhavanti | tatra prathamaḥ kriyākāla⸤ḥ ||
ata ūrdhvam prakopakāraṇāni vakṣyāmaḥ | tatra
balavadvigrahātivyavāyavyāyāmapratapanapradhāvanābhighātalaṅghanaplavanaprataraṇajāgaraṇahayagajaratha⸤prayāṇātikaṭukakaṣāyatiktalaghurūkṣaśītavīryyaśuṣkaśākavallūrakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇuniṣpāvānaśanavātamūtrapurīṣaśuL⸤kravathūdgāraccharddibāṣpavegavighātādibhir vviśeṣair vvāyuḥ prakopam
āpadyate ||
sa śītābhraprayāteṣu gharmmārtte ca viśeṣataḥ |
pratyūṣasy aparāhṇe ca jīrṇṇānte ca prakupyati ||
krodhaśo⸤kabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇocṣṇatīkṣṇarūkṣalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitaśākavarāhamatsyājāvi⸤kamāṃsadadhimastutakrasauvīrakasurāmlaphalakaṭvaraprabhṛtibhi
ḥ
cr vviśeṣaiḥ pittam prakopam āpadyate ||
taduṣṇe voṣṇakāle ca ghanānte ca viṣeśataḥ |
madhyāhne cārddharātre ca𑑎
⸤jīryyaty anne ca kupyati ||
divāsvapno
vyāyāmālasyamadhurāmlalavaṇacsnigdhaśītagurupicchilābhiṣyandihāyanakayavanaiṣadhotkaṭamāṣagodhūmatilapiṣṭavikṛtadugdhadadhi⸤kṛśarapāyasekṣuvikārānūpodakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhuravallīphalasamasanādhyaśanaprabhṛtibhir
vviśeṣaiḥ śleṣmā prakopam āpadyate ||
sa śīte śītaL⸤kāle ca vasante ca viśeṣataḥ |
pūrvvāhṇe ca pradoṣe ca bhuktamātre prakupyati ||
pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhiś
cāhārair ddivāsvapnakrodhānalātapaśramābhighātā⸤jīrṇṇaviruddhādhyaśanaprabhṛtibhir vviśeṣair raktam prakopam āpadyatec
||
yasmād raktam vinā doṣair nna kadācit prakupyati |
tasmāt tasya yathādoṣaṅ kālam vidyāt prakopanaiḥ ||
⸤
teṣān tu prakopāt
koṣṭhatodasañcaraṇāmlīkādāhapipāsānnadveṣachṛdayotkledā bhavanti | tatra
dvitīyaḥ kriyākālaḥ ||
ata ūrdhvam prasaraṃ vakṣyāmaḥ | teṣām ebhir ātaṅkavi⸤śeṣaiḥ prakupitānām piṣṭakiṇvodakasamavāya ivābhyudgatācnām
prasaro bhavati | teṣām vāyur ggatimattvāt prasaraṇahetuḥ | saty apy
ācaitanye sa hi rajobhūyiṣṭhaḥ | ra⸤jaś ca pravarttakam bhāvānām
yathā mahānudakasañcayo 'tipravṛddhatvāt | setum avadāryāparair udakair vvyāmiśraḥ
sarvvataḥ pradhāvaty evan doṣāḥ | L⸤ekaikaśo
dvandvaśaḥ samastāḥ śoṇitasahitā vā tatra vātaḥ pittaṃ śleṣmā śoṇitaṃ | 𑑛
⸤ vātapitte | vātaśleṣmāṇau | pittaśleṣmāṇau | vātaśoṇite |
pittaśoṇi
c pittaśoṇite | śleṣmaśoṇite | vātapittaśoṇitāni |
vātaśleṣmaśoṇitāni | pittaśleṣmaśo⸤ṇitāni | vātapittakaphāḥ |
vātapittakaphaśoṇitānīti | c
evam pañcadaśadhā prasaranti ||
kṛtsne 'rdhe 'vayave cāpi dehasya kupito bhṛśam |
doṣo vikāram bhajate me⸤gho vṛṣṭim ivāmbare ||
nātyarthaṅ kupitaś cāpi līno mārggeṣu ti𑑎cṣṭhati |
niḥpratyanīkaḥ kālena hetum āsādya kupyati ||
tatra vāyoḥ pittasthānagatasya pittavat kri⸤yā
| pittasya ca kaphasthānagatasya kaphavat | kaphasya ca vātasthānagatasya
vātavat kriyāvibhāgaḥ ||
evam prakṣubhitānām prasaratām vimārggagamanam āṭopo
dhūmāyanam arocakaL⸤ś charddir iti liṅgāni bhavanti | tatra tṛtīyaḥ kriyākālaḥ ||
ata ūrddhvasthānasaṃśrayaṃ vakṣyāmaḥ | evaṃ khalu
prasṛtas tām̐s tāñ charīrapradeśān āgamya tāṃs tān vyādhīñ janayanti | tam
prati prati⸤rogam vakṣyāmaḥ | ye doṣās te 'dhaḥ sanniveśaṅ
kurvvanti te gulmavṛddhyucdarāgnisaṅgānāhavisūcikātīsāraprabhṛtīn
janayanti | bastigatāḥ pramehāśmarīmūtrāghātamū⸤tradoṣaprabhṛtīn
|| gudagatās tu bhagandarārśaḥprabhṛtīn || meḍhragatācs tu
parivarttikāpadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatā vṛṣaṇavṛddhīn ||
ūrddhvajatrugatā ūrddhvagā ga⸤lagaṇḍāpacīprabhṛtīn ||
tvaṅmānsaśoṇitagatāḥ kṣudrarogānc kuṣṭhādīn visarppām̐ś ca || māṃsagatā
granthyapacyarbbudagalagaṇḍālajīprabhṛtīn || asthigatā vidra⸤dhyanuśayīprabhṛtīn || pādagatāḥ ślīpadavātaśoṇitaprabhṛtīcn ||
sarvvagatāḥ | jvaraśukradoṣasarvvāṅgarogaprabhṛtīn || evam anyeṣv api
sthāneṣu rogānāṃ doṣasanni⸤veśañ jānīyāt || teṣām evam
abhisanniviṣṭānām pūrvvarūpaprādurbbhāvo bhavati | tatra caturthaḥ
kriyākālaḥ ||
ata ūrdhvam vyādhidarśanam vakṣyāmaḥ ||
śophārbbudagranthividradhivisarppādīL⸤nāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāñ
ca | tatra pañcamaḥ kriyākālaḥ ||
ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam āpannasya
ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ ca dī⸤rghakālānubaddhaḥ | tatrāpratikriyamāṇo 'sādhyatām upaiti ||
bhavacti
bhavati cātra ||
sañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ |
vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣa⸤k ||
sañcaye 'pahṛtā doṣā labhante nottarā gatīḥ |
te tūttarāsu gactiṣu bhavanti balavattarāḥ ||
sarvvair bbhāvais tribhir vvāpi dvābhyām ekena vā punaḥ |
saṃsarge kupitaḥ kruddha ḥ ṃ⸤ doṣan doṣo
'nudhāvati ||
saṃsargge yo garīyān syād upakramya sa vaic bhavet |
śeṣadoṣāvirodhena sannipāte tathaiva ca ||
vraṇe tu yasmād rūḍhe 'pi vraṇavastu na naśyati |
⸤ādehadhāraṇāj jantor vvraṇas tasmān nirucyata iti || 21 ||
(From folio 45v5)
athāto vraṇāśrāvavijñānīyam vyākhyāsyāmaḥ ||
tvaṅmāṃsasirāsnāyvasthisandhi⸤koṣṭhamarmmāṇy
aṣṭau vraṇavastūni bhavanti | atra sarvvavraṇasanniveśaḥ ||
tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacaro
bhavati | śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭhaL⸤nty avadīvyante ca |
āyataś caturasro vṛttas tripuṭaka iti vraṇākṛtisamāsaḥ |
viśeṣatas tu vikṛtākṛtayo durupakramā bhavanti ||
sarvva eva vraṇāḥ kṣipraṃ saṃrohanty ātmava⸤tāṃ
subhiṣagbhiś copakrāntāḥ | anātmavatām ajñaiś copakrāntācḥ praduṣyanti
pravṛddhatvād doṣāṇāṃ |
tatrātisamvṛto vivṛtaḥ kaṭhino 'timātram atimṛdur
utsanno⸤vasannaḥ | śīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādivarṇṇeṣv
apy arthacvarṇṇaḥ pūtimāṃsasirāsnāyupratipūrṇṇaḥ pūtipūyāśrāvī ūnmārgy
utsaṅgy amanojñadarśanagandhotya⸤rthavedanāvān
dāhapākarāgakaṇḍūśophapiṭakopadruto 'tyacrthaduṣṭaśoṇitasrāvī
dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni | tatra doṣocchrayam avekṣya
yathā⸤svam prakurvvīta ||
atha sarvvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu jhinnāsu vā
tvakṣu tvaksphuṭite bhinne 'vadārite vā salilaprakāśo bhavaty āsrāvaḥ |
kiñcid visraḥ pītāvabhāsaś ca | L⸤māṃsagate tu sarppiḥ prakāśaḥ sāndraḥ svetaḥ
picchilaś ca || sirāgatas tu sadyaś chinnāsu sirāsu raktātipravṛttiḥ pakvāsu
ca toyanāḍībhir ivāgamanaṃ pūyasya āśrāvaś cā⸤tra tanur
vvicchinnaḥ sapheno vasāpratimaḥ saraktaś ca | snāyugatacs tu snigdho
ghanaḥ siṃghāṇakapratimaḥ saraktaś ca || asthigatas tu asthiny abhihate
sphuṭite bhinnevadā⸤rite vā doṣabhakṣitatvāc chuktidhautam
ivābhāti asthinissācraś ca bhavati | āśrāvaś cātra tanur vvicchinnaḥ
picchilo 'valambī sarudhirotmathitaś ca𑑎
⸤bhavati | koṣṭhagatas tu mūtrapurīṣapūyarudhirodakāni sravati |
marmmagatas tu nocyate tvagādiṣv evāvaruddhatvāt ||
atha sarvvavraṇavedanām vakṣyāmaḥ ||
todanabhedanacchedanatāḍa𑑎L⸤nāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapanākuñcanāṅku⸤sikāḥ sambhavanti || vividhā vā yatra muhurmmuhur vvedanā
āgacchanti tacm vātikam iti vindyāt | ūṣācoṣaparidāhadhūmāyanāni
yatrāṅgārāvakīrṇṇam iva vedanā sarujan tīkṣṇa⸤sampātipacyate |
yatra coṣmābhir vvṛddhir bbhavati kṣate kṣārāvasiktavacc ca yatra
vedanāviśeṣā ghotātam paittikam iti vindyāt | pittavad raktasamutthañ
jānīyāt | viśeṣo rakta⸤do raktasrāvaś ca bhavati | kaṇḍūrgurutvaṃ
suptatā svedo 'lpavedanatvaṃ stacmbhaḥ śaityañ ca yatra taṃ ślaiṣmikam
iti vindyāt | yatra sarvvavedanāsamutpattis taṃ sānnipātikam iti viṃ⸤dyāt ||
ata ūrddhvaṃ sarvvavarṇṇam vakṣyāmaḥ |
bhasmakapotāsthivarṇṇaḥ paru𑑎ṣo 'ruṇavarṇṇaḥ kṛṣṇa
iti mārutajasya | nīlaḥ śyāvo haritaḥ pītaḥ kṛṣṇo raktaḥ piṅgala iti
pittara𑑎⸤ktasamutthayoḥ | śvetaḥ
snigdhaḥ pāṇḍur iti śleṣmajasya | sarvvavarṇṇopetaḥ sānnipātikaḥ ||
bhavati cātra ślokaḥ |
na kevalam vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ |
sarvvaśophavikāreL⸤ṣu vraṇaval lakṣayed bhiṣag iti || 22 ||
(From folio 47v1)
athātaḥ kṛtyākṛtyavidhiṃ vyākhyāsyāmaḥ ||
tatra vayaḥsthānān dṛḍhānām prāṇavatāṃ satvavatām
ātmavatāñ ca sucikitsyā vraṇā bhavanti || ⸤ekaikasmin vā puruṣe
yatraitad guṇapañcakam bhavati | tasya khalu sācdhanīyatamāḥ | tatra
vayaḥsthānām pratyagradhātutvād āśu vraṇasaṃroho bhavati | dṛḍhānāṃ
sthirabahumāṃsatvā⸤c chastram avacāryamāṇaṃ sirāsnāyvādīn
viśeṣān na prāpnoti prāṇacvatām vedanābhighātāhārayantraṇādibhir nna
glānir bbhavati | satvavatān dāruṇair api kriyāviśeṣair nna vyathā bha⸤vati | ātmavatām punar mmitāhāravihārādibhir upadeśair nnānya𑑎cthā matiḥ pravarttate | sarvvañ caiṣāṃ
sādhur bbhavati | tasmād eṣāṃ sukhasādhanīyatamāḥ ||
ta eva viparītaguṇāḥ | ⸤vṛddhakṛṣālpaprāṇabhīruṣv anātmavatsu ca draṣṭavyāḥ ||
sphikpāyu𑑎cprajananalalāṭagaṇḍauṣṭhaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ
sukharopaṇīyā vraṇāḥ ||
akṣidanta⸤nāsāapāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣistanakakṣasandhibhāgagatāḥ
saphenapūyānilaraktavāhinontaḥśalyāś ca duścikitsyāḥ ||
romāntopanakhamanmajaṅghāsthiL⸤saṃśritāś ca bhagandaram api cāntarmmukhaṃ
sevanīkakcupasthasaṃśritam iti ||
kuṣṭhinām viṣajuṣṭānāṃ śoṣiṇām madhumehinām |
vraṇāḥ 𑑛 ⸤kṛcchreṇa sidhyanti yeṣāñ cāpi vraṇe vraṇāḥ ||
avapāṭikācniruddhaprakāsasanniruddhagudajaṭharagranthikṣatakrimayaḥ
pratiśyāyajāḥ koṣṭhajāś caஐ
⸤tvagdoṣiṇām pramehiṇām vā ye pratikṣateṣu dṛśyante śarkkacrā
sikatāmehī vātakuṇḍālikāṣṭhīlā dantaśarkkaropakuśakaṇṭhakāśālūkaniṣkoṣaṇa⸤dūṣitā dantaveṣṭā visarppāsthikṣatoraḥkṣatayaś ca yā𑑎cpyāḥ ||
|| bhavanti cātra ||
sādhyā yāpyatvam āyānti yāpyāś cāsādhyatām iyuḥ |
asādhyāś cādaduḥ prā⸤ṇān narāṇām akriyāvatāṃ ||
evaṃ yāpyam vijānīyāt kriyā cdhārayate hitaṃ |
kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati ||
prāptā kriyā dhārayate yāpya⸤vyādhitam āturaṃ |
prapatantam ivāgāram viṣkambhaḥ sādhuyojitaḥ ||
kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati |
viṣkambhapatanād yadvad gṛhasya patanaṃ dhruvaṃ ||
L⸤ata ūrddhvam
asādhyān padekṣyāmaḥ || māṃsapiṇḍ
o
a
vad udgatāḥ prasekinontaḥpūyā vedanāvantaḥ | aśvāpānavad
udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad udgatāḥ | mṛdumāṃsapra⸤rohāḥ | apare duṣṭarudhirāśrāviṇaḥ | tantupicchilāsrāviṇoc vā
madhyonnatāḥ | kecid avasannaśuṣiraparyantāḥ | śaṇatūlavat snāyujālavanto
durddarśanāḥ | ⸤vasāmedomajjāmastuluṅgāśrāviṇaś ca | doṣasamutthā
pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhaprāptāḥ | ta evobhayato
bhāgaṃ vraṇamukheṣu pūyaraktanirvvāhi⸤ṇaḥ kṣīṇamāṃsānāñ ca
sarvvato gatayas tv aṇumukhān māṃsabudbudacvantaḥ saśabdavātavāhinaś ca
śiraḥkaṇṭhasthāḥ | kṣīṇamāṃsānāñ ca pūyarudhiranirvvāpinaḥ | ⸤arocakāvipākakāsaśvāsopadravayuktāḥ | bhinne ca śiracḥkapāla yatra
mastuluṅgadarśanan tridoṣaliṅgaprādurbhāvaḥ | kāsaśvāsau vā yasyeti ||
[conspicuous filling sign]
bhavanti cātra ślokāḥ ||
vasāmedo 'tha majjānam mastuluṅgañ ca yaḥ sravet |
āgantujo vraṇaḥ sidhyen na sidhyed doṣasambhavaḥ || 𑑛
L⸤amarmmopahite deśe
sirāsaṃdhyasthivarjjite |
vikāro yo 'nuparyeti tad asādhyasya lakṣaṇaṃ ||
krameṇopacayaṃ prāpto 𑑛 ⸤dhātūn anugataḥ
śanaiḥ |
na śakyam unmūlayituṃ vṛddho vṛkṣa ivācmayaḥ ||
sa sthiratvān mahattvāc ca dhātvanukramaṇena ca |
nihantyauṣadhavīryāṇi balavattvāt tathaiva ca ||
⸤ ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate
|
abaddhamūlaḥ ckṣupako yadvad utpāṭane sukhaṃ ||
tribhir ddoṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ |
avedano nirā𑑎⸤srāvo vraṇaḥ śuddha iti
smṛtaḥ ||
kapotavarṇṇapratimo yasyānte ckledavarjjitāḥ ||
sthirāś ca piṭakāvanto rohatīti tam ādiśet ||
rūḍhavarmmāṇam agranthim aśūnam a⸤rujam vraṇaṃ
|
tvaksavarṇṇaṃ samatalaṃ samyag rūḍham vinirddiśet ||
doṣaprakopād vyāyāmād abhighātād ajīrṇṇataḥ |
harṣāt krodhād bhayād vāpi vraṇo rūḍho 'pi dīryate || 2⸤3 ||
(From folio 49r6)
athāto vyādhisamuddeśīyam vyākhyāsyāmaḥ ||
dvividhā vyādhayaḥ | śastrasādhyāḥ snehādikriyāsādhyāś ca
| tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate | L⸤snehādisādhyeṣu śastrakarmma na
kriyate ||
asmim̐s tu śāstre sarvvatra sāmānyāt | sarvveṣāṃ
vyādhīnāṃ yathāsthaulyenāvarodhaḥ kriyate | prāgabhihitaṃ tadduḥkhasaṃyogād
vyādhir iti | tac ca ⸤duḥkhan trividhaṃ | ādhyātmikam
ādhibhautikam ādhidaivikam icti | tac ca duḥkhaṃ saptavidhe vyādhāv
upanipatati | saptavidhās tu vyādhayaḥ | tad yathā ādibalapravṛttāḥ | ⸤janmabalapravṛttāḥ | doṣabalapravṛttāḥ | kālabalapravṛttācḥ |
saṃghātabalapravṛttāḥ | daivabalapravṛttāḥ | svabhāvabalapravṛttāś ceti ||
tatrādibalapravṛttā ⸤ śukraśoṇitadoṣānvayāḥ |
kuṣṭhārśaḥprabhṛtayaḥ | te pi dvivicdhā mātṛjāpitṛjāś ca |
janmabalapravṛttā nāma | ye mātur apacārāt paṅgujaḍajātyandhamūka𑑎⸤vadhiramirmmiṇavāmanaprabhṛtayo
jāyante | te dvividhā rasa𑑎ckṛtā
dauhṛdāpacārakṛtāś ca || doṣabalapravṛttā nāma | ya ātaṅkāpacārakṛtās ta
dvividhāḥ śā⸤rīrā mānasāś ca ||
kālabalapravṛttā nāma | ye śītoṣṇavātavarṣaprabhṛtibhiḥ
samutpannās tepi dvividhā
L⸤vyāpannā
avyāpannāś ca ||
saṃghātabalapravṛttā nāma | ya āgantava ādhibhautikās ta
dvividhāḥ | durbbalasya balavadvigrahāc chastrādikṛtāś ca ||
daivabalapravṛttā nāma | ya aupa⸤sarggā
dvividhāḥ | abhicārābhiśāpābhiṣaṅgajāḥ || svabhācvabalapravṛttā nāma |
kṣutpipāsājarāmṛtyunidrāprabhṛtaya iti | tepi dvividhā raktakṛtā ⸤araktakṛtāś ca | raktakṛtaḥ kālakṛtaḥ | araktakṛtaḥ | cakālakṛtaḥ ||
atra sarvvavyādhyuparodhaḥ ||
sarvveṣāñ ca vyādhīnām vātapittaśleṣmāṇa eva mū𑑎⸤laṃ | talliṅgatvād dṛṣṭaphalatvād
āgamāc ca paśyāmaḥ | yathā𑑎
chi kṛtsnaṃ vikārajātam vaisvarūpyeṇa vyavasthitaṃ satva rajas tamāṃsy avyatiricya varttante | ⸤evam
eva kṛtsnam vikārajātaṃ vaiśvarūpyeṇāvasthitam avyactiricya
vātapittaśleṣmāṇo varttante doṣadhātumalasaṃsarggād āyata2naviśeṣān nimitta𑑎⸤taś caiṣām vikalpo bhavati | doṣadūṣiteṣv atyarthañ ca
dhātuṣu jijñāsā bhavati | rasajo yaṃ raktajo yaṃ māṃsajo yaṃ medojo yaṃ
asthijo yaṃ majjājo yaṃ śukrajo yam vyādhi𑑎L⸤r iti ||
aśraddhārocakapipāsāṅgamarddajvarahṛllāsātṛptigauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ
| akālapalitatimiradarśanarasadoṣajā vikā⸤rāḥ
kuṣṭhavisarppapiṭakās tilakālakanacchavyaṅgamasakacnīlikākoṭhaplīhagulmavidradhyarśo'rbbudāsṛgdararaktapitt
i
a
prabhṛtayo raktadoṣāt | gudamukha⸤meḍhrapākāś
cādhimāṃsārbbudārśo'pajihvāpakuśagalaśuṇḍi𑑎ckāmāṃsasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣāt ||
granthivṛddhigalagaṇḍā⸤rbbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo medodoṣāt |
cadhyasthidantāsthitodaśūlādayo 'sthidoṣāt ||
tamodarśamūrcchābhramapārśvagauravahṛcchūla⸤sthūlamūlorujambheti | majjadoṣāt | klaibyam apraharṣaś ca śuckradoṣāt
| tvagdoṣaḥ saṅgo 'tipravṛttir vvā malānām malāyatana3doṣāt || indriyāṇām ayathā ⸤pravṛttir apravṛttir vvā indriyāyatanadoṣād ity eṣa samāso
vistaranimittāni caiṣām pratirogam vakṣyāmaḥ ||
bhavati cātra ||
kupitānāṃ hi doṣāṇāṃ śarīre paridhāL⸤𑑛vatām |
yatra saṅgāḥ savaiguṇyād vyādhis tatropajāyate ||
bhūyo 'tra
jijñāsyate | kim vātapittaśleṣmāṇāṃ jvarātīsārādīnāñ ca ⸤nityaṃ
saṃśleṣaḥ paricchedo veti | yadi nityaṃ saṃśleṣaḥ syān𑑎 nictyāturā eva sarvvaprāṇinaḥ syuḥ | athāpy
anyathābhāvo vātādīnāṃ jvarādīnāñ cānyatra varttamānasyā⸤nyasya
liṅgan na bhavatīti kṛtvā vātādayo jvarādīnām mūlā𑑎cnīti tan na || atrocyate || doṣān pratyākhyāya jvarādayo na bhavanti
|| atha ca nityaṃ sambandhaḥ | yathā ⸤hi
vidyudvātāśanivarṣaṇyākāsa̅m pratyākhyāya na bhavanti | sa𑑎cty apy ākāśe kadācic ca na bhavanti | atha ca nimittato bhavanti |
taraṅgabudbudādayaś codakaviśe⸤ṣāḥ | evam vātādīnāñ jvarādīnāñ ca
na nityasaṃśleṣo na vicchecdaḥ śāśvatikaḥ | atha ca nimittatas tebhya
evotpattir iti ||
vikāram parimāṇañ ca saṃkhyā cai⸤ṣām pṛthak
pṛthak |
vistareṇottare tantre sarvvabādhām pracakṣmaha iti || 24 ||
(From folio 51r6)
athāto 'ṣṭavidhiśastrakarmmavidhiniścayam vyākhyāsyāmaḥ
||
chedyās tu bhaL⸤gandarārśo'
rbbudaduṣṭavraṇanāḍīcarmmakīlatilakālakamedogranthiśleṣmanimittāś cāmas
tathā māṃsasirāsnāyukothamāṃsakandīmāṃsāsthigatam api ca śalyam utsaṅgaḥ ⸤śataponako jatumaṇir vvalmīkamadhuṣodhimānsaḥ | māṃsasaṃcghātagalaśuṇḍikā ity evam ādayo vikārāḥ
||
bhedyās tu sarvvajāmṛte vidradhyanuśayī pramehapi⸤ṭakāṃ granthayaś ca visarppāś cāditas trayas trayo vṛddhayaś ca
vidācrikāvamanthau puṣkarikānāḍyastanarogāś ca sahopadaṃśaiḥ śophāś
cāsarvvasarāḥ prāyaśaḥ kṣudra⸤rogās
tālupuppuṭatuṇḍikerīgilāyuprabhṛtayo 'ntaḥ pūya𑑎cśalyāḥ pañca medaḥsamutthā aśmarīhetor bbastiś ca |
lekhyāś catasro rohiṇyavraṇanetravarmmāṇya⸤dhijihvopajihve māṃsocchrayaḥ kilāso dantavaidarbbhaḥ pañca cmedojāś
ca ||
vedhyās tu sirodaravṛddhiprabhṛtayaḥ ||
eṣyās tu gatimanto vraṇā nāḍyaḥ śalyāni ca |
visrāvyo vidradhiḥ sarvvo bhaL⸤ved anyatra sarvvajāt |
kuṣṭhāni vāyuḥ sarujaḥ śophaś cāpy ekadeśajaḥ ||
pālyāmayā ślīpadāni viṣajuṣṭaś ca śoṇitam |
arbbudāni visarppā⸤ś ca granthayaś cāditaś ca
ye ||
trayas trayas te viśrāvyā stanarocgās tathaiva ca |
sauśiraḥ kaṇṭhaśālūkāḥ kaṇṭakāḥ kṛmidantakaḥ ||
dantaveṣṭaḥ sopakuśaḥ śī⸤tādo dantapuppuṭaḥ |
pittāsṛkkaphajāś cyauṣṭhyāḥ kṣudrarogāś ca cbhūyaśaḥ
||
sīvyā medaḥsamutthās tu bhitvā vilikhitan tathā |
kaphagranthir alpapāliḥ karṇṇa𑑎⸤sadyovraṇaś ca yaḥ ||
śirolalāṭākṣikūṭakarṇṇeṣv anāsāgacṇḍakṛkāṭikā |
bāhūdarasphiṅpāyuprajananamuṣkādiṣu pradeseṣv acaleṣu māṃsavatsu ca śīvye⸤t | jānukurpparajaṃghādiṣu pracaleṣv alpamāṃseṣu na sīvyetc |
vāyunirvāhino 'ntarllohitaśalyāḥ saviṣāṃś ca tatra vā sīvyaṃ vraṇam
abhisamīkṣya celā⸤sthipāṃsutṛṇaromaśuṣkaraktādīny
apohotkṛtyākṛṣya yathāsthānaṃ sthāyayitvā
snāyusūtravālānāṃm anyatamena sīvyet |
tṛṇāṣmantakamūrvātasīnāṃ vā valkalaiḥ |(From folio )L sūcyas tu tisra
upadiśyante | dvyaṅgulā tryaṅgulā dhanuvakrebhi | tatra māṃsaleṣv avakāseṣu
tryasrāḥ sīnvyasthiscalpamāṃseṣu ca dvyaṅgulā vṛttā patkāmāsamayor marmasu
ca dhanurvvakrārdhatṛtī⸤yāṅguleti |
goṣṭhaśikātūnasevanyāvellitakaṃ rajagranthibacndhañ ceti | samāsena
secanavikalpāḥ | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ teṣāṃ pra⸤hāram āsādyopayogāṃ vuddhyāvekṣya na cātisannikṛṣṭāṃ
viprakṛcṣṭām alpagrāhiṇīm atibahugrāhiṇīm vā sūcīm pātayet ||
bhavati cātra ||
dūre nipatitābādhaṃ sannikṛṣṭa⸤viluñcanaṃ |
alpagrahān tadvad eva vraṇe kuryād atas tyajet |
sacmyak sīvitam avekṣya madhughṛtayutair
añjaranemadhukalodhrapriyaṅgusallakīphalarasāñjanakṣaumamasī⸤cūrṇṇaiḥ pratisārya bandhenopacaret ||
bhavanti cātra ślokāḥ ||
ectad aṣṭavidhaṅ karmma samāsena prakīrttitaṃ |
cikitsiteṣu kārtsnyena vistaras tasya vakṣyate ||
hīnātiri⸤𑑛ktan tiryak ca gātracchedanam ātmanaḥ |
etāś catasro 'ṣṭavidhe karmmaṇi vyāpadaḥ smṛtāḥ ||
ajñānalobhāhitavākyayogair
bbhayapramohair aparaiś ca bhāvaiḥ |
vaidyo yadā 𑑎
L⸤śastram
abhiprayuñjan
saśeṣadoṣān kurute vikārān ||
taṃ kṣāraśastrāgnibhir auṣadhaiś ca
bhūyo 'bhiyuñjan tam ayuktiyuktaṃ |
jijīviṣur dūrata eva vaidyam
vivarjayed ugravi𑑎⸤ṣāhitulyaṃ ||
tad eva yuktaṃ tvaci marmmasandhīn
hiṃsā sirā snāyucm athāsthi caiva |
mūrkhaprayuktam puruṣaṃ kṣaṇena
prāṇair vviyuñjyād atha vā kadācit ||
bhramaḥ pralāpaḥ pa⸤tanam pramoho
viceṣṭanaṃ līyanam uṣṇatā ca |
suptāṅgatā mūrchanacm ūrddhvavātas
tīvrā rujo vātakṛtāś ca tās tāḥ ||
māṃsodakābhaṃ rudhitañ ca gacchet
sarvvendriyārthoparamas ta𑑎⸤thaiva |
daśārddhasaṃkhyeṣv atha vikṣateṣu
sāmānyato marmmasu liṅgacm uktaṃ ||
surendragopapratimam prabhūtaṃ
raktaṃ sravet tatkṣatajaś ca vāyuḥ |
karoti rogān vividhān yatho⸤ktān sirāsu chinnāsv atha vikṣatāsu
||
kaubjaṃ śarīrāvayavāvasādaḥ
kriyāsv aśaktis tumulā rujaś ca |
cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ
L⸤manujaṃ vyavasyet
||
śophābhivṛddhis tumulā rujaś ca
balakṣayaḥ sarvvata eva śophaḥ |
kṣateṣu sandhiṣv acalācaleṣu
syāt sarvvakarmoparamaś ca liṅgaṃ || 𑑛
⸤ ghorā rujo yasya niśādineṣu
sarvvāsv avasthāsu ca naiti śānticṃ |
bhiṣag vipaścid viditārthasūtras
tam asthividdhaṃ manujaṃ vyavasyet ||
yathāsvam etāni vibhāvaye⸤c ca
liṃgāni marmmasv abhitāḍiteṣu |
pāṇḍur vvivarṇṇaḥ sparśan na veti
cyo māṃsamarmmaṇy abhitāḍitaḥ saḥ ||
ātmānam evātijaghanyakārī
śastreṇa yo hiṃsati karmma kurvva⸤n |
tam ātmavān ātmanudaṅ kuvaidyam
vivarjayed āyur abhīpsamānacḥ ||
tiryakpraṇihite śastre doṣāḥ purvvam udāhṛtāḥ |
tasmāt pariharan doṣān kuryāc chastranipātanam ||
⸤mātaram pitaram putrān bāndhavān api cāturaḥ |
apy etāñ chaṅkate nityaṃ vaidye viśvāsam eti ca ||
visṛjaty ātmanātmāna na cainam pariśaṅkate |
tasmāt putravad eveha pālayeL⸤d āturam bhiṣak ||
karmmaṇā kaścid ekena dvābhyāṃ kaścit tribhis tathā |
vikāraḥ sādhyate kaścic caturbbhir api karmmabhiḥ || 25 || ❈ ||
(From folio 54r2)
⸤athātaḥ praṇaṣṭaśalyavijñānīyaṃ vyākhyāsyāmaḥ ||
atha śalya chiṃsāyān dhātus tasya yatpratyayasya
śalyam iti rūpam bhavati |
tad dvividhaṃ śārīram āgantukaś ca
sarvvaśa⸤rīrābādhā ihopadṛśyaṃta ity ataḥ
śalyaśāstraṃ ||
tatra śārīrā𑑎cṇi dantanakharomādīni
dhātavo nna malā doṣāś ca duṣṭāḥ | āgantūni śarīraśalyavyatirekeṇa𑑎
⸤yāvanto bhāvā duḥkham utpādayanti ||
bhavati
cātra ||
śarīre sarvvaśa𑑎clyānāṃ gatayaḥ pañcadhā smṛtāḥ |
ṛjvāgatam avāñcīnan tiryag ūrddhvam adhogataṃ ||
tāni tu yadā vegakṣa⸤yāt pratīghātād vā
tvagādiṣu vraṇavastuṣv avatiṣṭhante | dhamanī𑑎csroto'sthipesīvivaraprabhṛtiṣu vā śarīrapradeśeṣu tatra
lakṣaṇam ucyamānam upadhārayasva || ⸤ śyāvam piṭakācitaṃ
śophavedanāvantam muhurmmuhuḥ śoṇitāsrāviṇam budbudavad udgatam mṛdumānsañ
ca vraṇañ jānīyāt saśalyo yam iti || sāmānyato lakṣaṇam uktaṃ | L⸤viśeṣatas tvaggate
vivarṇṇaḥ śopho bhavanty āyataḥ kaṭhinaś ca | māṃsagate śophābhivṛddhir
asaṃrohaḥ pīḍanāsahiṣṇutā coṣaprapākau ca māṃsānām peśyantaragate 'py eva
coṣa⸤śoṣavarjjaṃ | sirāgate cādhmānaṃ śūlañ ca | snāyugate
snāyujā𑑎clā'sukṣepaṇaṃ | srotogate srotasāñ ca karmmaguṇahāniḥ
| dhamanīgate saphenaṃ raktam īrayan samīraṇaḥ | ⸤saśabdo
nirggacchaty aṅgamarddapipāsā hṛllāsaś ca | asthigate
vicvidhavedanāprādurbhāvaḥ saśophaś ca | asthivivaragate tv
asthicūrṇṇapūrṇṇatāṃ saṃharṣo vegavām̐ś ca | sandhi𑑎⸤gate 'py evaṃ ceṣṭoparamaś ca | koṣṭhagate tv āṭopānāhau
purīṣāchāradarśanāni ca vraṇamukhād bhavanti | marmmagate tu
marmmaviddhavad ācakṣate | sūkṣmagatiṣu śalyeṣv etā𑑎⸤ny eva lakṣaṇāni vispaṣṭāni bhavanti |
mahānty alpāni vā śuddhacdehānām anulomasanniviṣṭāny
uparohanti | viśeṣataḥ kaṇṭhagatasrotaḥsirātvakpeśyasthivi⸤vareṣu
doṣaprakopavyāyāmād abhighātāt | kṣatād api sthānāt tu calitaṃ | śalyam
punar ābādhakam bhavet | 𑑛
L⸤tatra tvakpraṇaṣṭe
mṛdgomayacūrṇṇapramṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati | tatra
śalyam iti jānīyāt | tatra styānaghṛtamṛccandanakalkair vvā pradigdhe
śalyoṣmaṇāśu visacrati ghṛtam upaśuṣyati cālepo yatra tatra śalyañ
jānīyāt | māṃsapraṇaṣṭe snehādibhir āturam u⸤papādayet |
karṣitasya tu śithilīkṛtam anavabaddhaṃ kṣubhya𑑎cmānaṃ
yatra saṃrambhī vedanām vā janayati | tatra śalyañ jānīyāt
koṣṭhāsthisandhipeśīvivareṣv ava⸤sthitam evam parīkṣet |
sirādhamanīsrotaḥsu ca || snāyupracṇaṣṭe khaṇḍacakrasaṃyukte yāne tv
āturam āropyāśu viṣame dhvani yāyāt | yatra saṃrambho vedanā𑑎
⸤vā bhavati tatra śalyañ jānīyāt || asthipraṇaṣṭe
snehasvedocpapannāny asthīni bandhanapīḍanābhyāṃ bhṛśam upācaret | yatra
saṃrambho vedanā vā bhavati tatra śalyaṃ ⸤jānīyāt ||
sandhipraṇaṣṭe snehasvedopapannān sandhīn prasāraṇākuñcanabandhapīḍanair
bbhṛśam upācaret | yatra saṃrambho vedanā vā bhavati tatra śalyañ jānīyāt ||
marmmapraṇaL⸤ṣṭe
tv ananyabhāvān marmmaṇām uktam parīkṣaṇam bhavati |
sāmānyalakṣaṇam api
hastiskandhāśvapṛṣṭhaparvvatadrumārohaṇadrutayānalaṃghanaplavanavyāyāmajṛmbhoṅgārakṣavathuṣṭhīvanaha⸤sanaprāṇāyāmair vvātamūtrapurīṣaśukrotsarggair vvā yatra vedanā
bhacvati tatra śalyañ jānīyāt ||
bhavanti cātra ślokāḥ ||
āturaś cāpi yan deśam abhīkṣṇam parirakṣati |
⸤saṃvāhyamāno bahuśas tatra śalyam vinirddiśet ||
alpatām apacśūnañ ca nirujan nirupadravaṃ |
prasannamṛduparyantan nirāghaṭūm avedanaṃ ||
eṣaṇyā sarvvato dṛṣṭvā yathālā⸤bhañ cikitsakaḥ
|
prasārākuñcane nyūnan niḥśalyam iti nirddiśect ||
asthyātmakam bhidyate tu śalyamantaś ca śīryate |
prāyo nirbbhujyate śārṅgam āyasañ ceti niścayaḥ ||
⸤vārkṣañ ca vaiṇavañ caiva tālajañ cāpy anirhṛtaṃ |
pacanti raktam māṃsa𑑎cñ ca kṣipram etāni dehinām
||
kanakaṃ rajatan tāmraṃ kṛṣṇāyastrapusīsakaṃ |
cirasthānād vilīyante pittate⸤𑑛jaḥpratāpanāt ||
svabhāvaśītā mṛdavo ye cānye 'py evamādayaḥ ||
dravībhūtā śarīre 'sminn ekatvaṃ yānti dhātubhiḥ ||
viṣāṇadantakeśāsthiveṇudārūpalāL⸤ni tu |
śalyāni na viśīryante śarīre mṛnmayāni ceti || 26 ||
(From folio 56r1)
(From folio 56r1)
c|| athātaḥ śalyāpanayanīyaṃ vyākhyāsyāmaḥ ||
tatra samāsena tv avabaddhaśalyoddharaṇārthan nava hetū⸤n vakṣyāmaḥ ||
tadyathā | svabhāvaḥ pācanaṃ | pramārjjana,n nirddhamanam praticmarṣaḥ pravāhaṇam ācūṣaṇam ayaskāntā
karṣaṇaṃ
𑑎
harṣaṇam iti ||
tatrāśrukṣavathukāsodgāramūtrapu⸤rīṣānilaiḥ
svabhāvapravṛttair nnayanādibhyaḥ prapatanti eṣa svabhā𑑎cvo nāma || māṃsāvagāḍham avidahyamānam
pācayitvā prakothayet | pūyaśoṇitavegāṅ gauravād vā patati⸤ etat
pācanan nāma || aṇūny akṣiśalyāni pariṣecaṇopa𑑎cdhamanabālavastrapāṇibhiḥ pramārjjayed etat pramārjjanan nāma ||
āhāraśeṣaṃ kaṇṭhagataṃ śleṣmagataṃ siṃ⸤ghāṇakan
niśvāsotkāsanābhyān nirddhamed etan nirddhamanan nāma || ca
nna
2nya
śalyāni tu vamanāṅgulisparśanaprabhṛtibhiḥ pramṛsyoddhared eṣa
pratimarśo nāma || vātamū⸤trapurīṣagarbbhasaṅgeṣu virecanair vvā
pravāhaṇenoddhared etat pravāhaṇan nāma || |
mārutodakastanyarudhiraviṣaśalyāny ācūṣaṇenoddhared āsyena viṣāṇena vā etad
āL⸤cūṣaṇan nāma
|| anulomam anavabaddham akarṇṇam analpavraṇamukham ayaskāntenoddharet |
hṛdy avasthitam anekakāraṇotpannaṃ śokaśalyaṃ harṣaṇeneti ||
sarvvaśalyānāṃ śarīragatā⸤nām mahatām aṇūnāñ ca
dvāv evāharaṇahetū bhavataḥ pratilomānulomacś ca ||
tatra pratilomam avāñcīnam apanayet | anulomam
parācīnam uttuṇḍitaṃ chitvā nirghātayet |
chedanī⸤yamukhāny acchedanīyamukhāni
kakṣavakṣaḥparaśukāntarapatitācni ca yathāmārggeṇāharttum prayateta ||
hastena vā harttum aśakyam visasya yantreṇa
śastreṇāharet ||
bhabhavati
cātra ||
⸤śītalena jalenainam mūrcchantam avasecayet |
saṃrakṣec cāsya marmmācṇi muhur āśvāsayec ca taṃ ||
tataḥ śalyam uddhṛtya nirllohitam vraṇaṅ kṛtvā svedārham
agnighṛtaprabhṛtibhiḥ ⸤svedayitvā madhusarppirbbhyām
baddhvācārikam upadiśet |
hṛdayam acbhivarttamānaṃ śalyaṃ śītajalādibhir
udvejitasyodvignahṛdayasyāpaharet yathāmārggadurāharaṇa⸤m anyato
na parādhyamānam pāṭayitvāpaharet ||
asthivivarapraviṣṭam asthividaṣṭaṃ cāvagṛhya padbhyāṃ
yantreṇāpaharet | evam aśakyaṃ guṇena pariveṣṭya badhvāśvavaktrakaṭake
|
pañcāL⸤ṅgyāṃ vṛkṣaśākhāyām vā
acchedyadeśottuṇḍitamaṣṭhīlāsmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārggata eva yantreṇa mṛditakarṇṇam
akarṇṇañ ceti |
anābādhakarade⸤śottuṇḍitāni purastād eva |
jātuṣe tu kaṇṭhaśakte kaṇṭhanāḍīpracveśyāgnitaptayā
śalākāntayā vigṛhya śītābhir adbhiḥ pariṣiñcya sthirībhūtaṃ śalyam uddharet
||
ajā⸤nuṣaṃ jatunā liptayā
pūrvvakalpenāsthiśalyam anyad vā tiryak kacṇṭhaśaktam avekṣyañ ca
keśoṇḍukadṛḍhaikadīrghasūtrabandhanaṅ kṛtvā dravabhaktopahitaṃ | pāyayed
ākaṇṭhāc ca ⸤pūrṇṇakoṣṭham vāmayet vamataś ca śalyaikadeśaśaktaṃ
sūtraṃ sahasā tv āckṣipet | mṛdunā dantadhāvanakūrccakenāharet |
praṇuded vāntaḥkṣatakaṇṭhāya ca madhusarppirleham praya⸤cchet
triphalācūrṇṇam vā madhuśarkkarāmiśram udakapūrṇṇam avāñcchiracsam
avapīḍayet | dhunuyād vāmayec ca grāsaśalye tu kaṇṭhaśakte niḥśaṅkām
anavabaddhaṃ skandhe muṣṭhinā ⸤nihanyāt | snehasukhodakam vā
pāyayet ||
bhavantibhavanti
cātra ||
śalyākṛtiviśeṣām̐ś ca sthānañ cāvekṣya naikadhā |
tathā yantrapṛthaktvañ ca samyak chalyam athāharet ||
karṇṇavanti ca𑑎
L⸤śalyāni duḥkhāny
āharaṇe viduḥ |
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
etair upāyaiḥ śalyan tu naiva nirhāryate yadi |
matyā nipunayā vaidyo yantrayogaiś ca nirharet ||
śo⸤phapākau rujaś cogrāḥ kuryāc chalyam
anirhṛtam |
vaikalyam maraṇaṃ ccāpi tasmād yatnād vinirhared iti || 27 ||
(From folio 57v2)
(From folio 57v2)
athāto viparītavraṇavijñānīyam vyā𑑎⸤khyāsyāmaḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
khyācpayanti bhaviṣyatvaṃ riṣṭāni maraṇan tathā ||
tāni saukṣmyāt pramādād vā tathaivāśu vyatikramāt |
gṛhyante ⸤nodgatāny ajñair mmumūrṣor nna tv asaṃbhavāt ||
dhruvaṃ hi riṣṭe maraṇaṃ brāchmaṇyais tat kilāmalaiḥ
|
rasāyanatapojapyatatparair vvā nivāryate ||
nakṣatrapīḍā bahudhā yathā kālā𑑎⸤d vipacyate |
riṣṭapākan tathā kecit bruvate bahavo janāḥ ||
acsiddhim prāpnuyāl loke pratikurvvaṅ gagatāyuṣaḥ |
tasmād yatnena riṣṭāni lakṣayet kuśalo bhiṣak ||
⸤ gandhavarṇṇarasādīnām viśeṣāṇāṃ svabhāvataḥ ||
vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇaṃ ||
kaṭus tīvraś ca visraś ca gandhas tu pavanādibhiḥ |
lohagandhis tu raktena vyāmiśraḥ sānniL⸤pātikaḥ ||
lājātasītailasamāḥ kiñcid visrāś ca gandhataḥ |
jñeyāḥ prakṛtigandhās tu tato 'nyad gandhavaikṛtaṃ ||
madyājyayoḥ sumanasāṃ padmacandanayor api | 𑑎
⸤sugandhā divyagandhāś ca mumūrṣūṇām vraṇāḥ smṛtāḥ ||
śvavājimūcṣikādhvāṃkṣapūtivallūramatkuṇaiḥ |
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
kuṅkumadhyāmakaṃ⸤guṣṭhaḥ savarṇṇāḥ pittajāś ca
ye |
dahyante_ na śuṣyanti varjjayet tān cvicakṣaṇaḥ ||
kaṇḍūmantaḥ sthirāḥ snigdhāḥ svetāḥ kaphanimittajāḥ |
dahyante vedanāvanto bhiṣak tān a⸤pi varjjayet ||
kṛṣṇā ye tv aruṇāsrāvā vātājā marmmatāpinaḥ |
csvalpām api na kurvvanti rujan tān api varjjayet ||
kṣveḍanti ghurghurāyanti jvalantīva ca ye vraṇāḥ |
tvaṅmāṃ⸤sasthāś ca pavanaṃ saśabdam visṛjanti ye ||
ye ca marmmasvasaṃbhūtā bhavanty atyarthavedanāḥ |
dahyante cāntarātyartham bahiḥ śītāś ca ye vraṇāḥ ||
dahyante bahir atyartham bhavanty antaś ca śītalāL⸤ḥ |
śaktikuntadhvajarathā vājivāraṇapakṣiṇaḥ ||
yeṣu cāpy eva bhāṣeyuḥ prāsādākṛta𑑎⸤yas tathā |
cūrṇṇāvakīrṇṇā iva ye bhānti cānavacūrṇṇitāḥ ||
prāṇamāṃ𑑎csakṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhirā vraṇā yeṣāñ ca marmmasu ||
kriyābhiḥ ⸤samyag ārabdhā na siddhyanti ca ye
vraṇāḥ |
varjjayed api tām prājñaḥ csaṃrakṣann ātmano yaśaḥ || 28 ||
(From folio 58v3)
(From folio 58v3)
athāto viparītadūtasvapnadarśanīyam vyākhyā𑑎⸤syāmaḥ ||
dūtadarśanasambhāṣā veśaceṣṭitam eva ca |
ṛkṣavelā ctithiś caiva nimittaṃ śakuno 'nilaḥ ||
gehe vaidyasya vāgdehamanasāñ ca viceṣṭitaṃ |
kathayanty ā⸤turagataṃ śubham vā yadi vāśubhaṃ ||
pāṣaṇḍāśramavarṇṇānāṃ sacvarṇṇāḥ karmmasiddhaye |
ta eva viparītāḥ syur ddūtāḥ karmmavipattaye ||
napuṃsaka strī bahavo ⸤nyathā kāryānusūyakāḥ |
garddabhoṣṭrarathārūḍhā rudantyaḥ sandhyayos tathā ||
vaidyaṃ ya upasarppanti dūtās te cāpi garhitāḥ |
pāśadaṇḍāyudhadharāḥ śuklaitaranivāsaL⸤naḥ ||
ārddrajīrṇṇāvasavyekamalinodhvastavāsasaḥ |
nyūnādhikāṅgātikṛṣṇā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuravaktāras tv amaṅgalyābhidhāyinaḥ |
chindantas tṛṇakāṣṭhāni spṛ⸤śanto nāsikāstanaṃ ||
vastrāntānāmikākeśanakharomadaśāṃ spṛcśan |
likhanto vā mahīṃ kiñcin muñcanto loṣṭabhedi⸤naḥ |
tailakarddamadigdhāṅgā raktasraganulepanāḥ ||
phalam pakvam acsāram vā gṛhītvā'nyac ca tadvidhaṃ |
nakhair nakhāṅkarañ cāpi kareṇa caraṇan tathā ||
upānaccarmmahastā vā𑑎
⸤vikṛtā vyādhipīḍitāḥ |
vāmācārā rudanto vā śvāsino vivṛteckṣaṇāḥ ||
yāmyān diśam prāñjalayo viṣam aikapadaiḥ sthitāḥ |
vaidyaṃ ya upasarppanti dūtās te cāpi ga𑑎
⸤rhitāḥ ||
dakṣiṇābhimukhan deśe maline krūrakarmmiṇaṃ |
bhūmau cśayānan nagnam vā vegotsargeṣu vāśuciṃ ||
prakīrṇṇakeśam abhyaktaṃ svinnam viklavam eva vā |
vaidyaṃ ⸤ya upasarppanti dūtās te cāpi
garhitāḥ ||
pitrye vā bahukārye vā tathā cotpātadarśane |
madhyāhne cārddharātre vā sandhyayoḥ kṛttikāsu vā ||
ārddrāśleṣāmaghāmūlāpūrvvāsu bharaL⸤ṇīṣu vā |
navamyām atha ṣaṣṭhyām vā pakṣasandhidineṣu vā ||
vaidyaṃ ya upasarppanti dūtās te cāpi garhitāḥ |
svinnābhitaptā madhyāhne jvalanasya samīpataḥ ||
garhitāḥ pittarogeṣu ⸤dūtā vaidyaṃ samāgatāḥ |
ta eva kapharogeṣu karmmasiddhikarāḥ smṛctāḥ ||
etena śeṣaṃ vyākhyātaṃ svabuddhyā vibhajed bhiṣak |
raktapittātisāreṣu prameheṣu tathaiva ca ||
⸤praśasto jalasaṃrodho vaidyāturasamāgamaḥ |
evam vibhāgam vicjñāya śeṣam budhyeta paṇḍitaḥ ||
śuklavāsāḥ śucigauraḥ syāśyāmo vā
priyadarśanaḥ |
svasyāñ jātau ⸤svagotro vā dūtaḥ kārjakaraḥ
smṛtaḥ ||
goyāneganāgata𑑎cs tuṣṭaḥ padbhyām vā kliṣṭaceṣṭitaḥ |
dhṛtimām̐ś ca vidhijñaś ca kālajñaḥ pratipattimān ||
alaṅkṛto ⸤maṅgalavāg dūtaḥ kāryakaraḥ smṛtaḥ ||
svastham prāṅmukham āsīcnaṃ same deśe śucau śuciṃ ||
upagacchanti ye vaidyan te ca kāryakarāḥ smṛtāḥ |
māṃsakumbhodakacchattra𑑎⸤vipravāraṇagovṛṣāḥ ||
śuklavarṇṇāś ca pūjyante prasthāne darśanāgatāḥ |
strī putriṇī savatsā gaur varddhamānam alaṅkṛtā ||
kanyā matsyāḥ phalañ cāmaṃ svastīkā modakā dadhi |
hiraṇyā𑑎L⸤kṣatapātram vā ratnāni sumano nṛpaḥ |
apraśāntaba𑑎lo vājī haṃsaś cāsaḥ śikhī
tathā |
brahmadundubhipuṇyāhaḥ śaṅkhaveṇurathasvanāḥ ||
siṃhameghaninādāś ca heṣitaṅ gajabṛṃhitaṃ |
śastaṃ haṃsarutan nṝcṇām vācaś ca hṛdayaṃ priyāḥ ||
āsthitā vā na⸤
vo
bho
veśmadhvajatoraṇavedikāḥ ||
dikṣu śastāsu vaktāro madhuracm pṛṣṭhato nugāḥ |
vāmā vā dakṣiṇā vāpi śakunāḥ karmmasiddhaye ||
śuṣke 'sanihate 'patre vallī⸤naddhe sakaṇṭake
|
vṛkṣe tha vāśmabhasmāsthibhūtuṣāṅgārapāṃśuṣu ||
ccaityavalmīkaviṣamasthitā dīptakharasvanāḥ |
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ ||
⸤puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ |
dakṣiṇād vāmagamanam praśastaṃ śvaśṛgālayoḥ |
cāsakau⸤śikayor evan nobhayaṃ śaśasarppayoḥ
||
darśanam vā rutam vāpi na godhākṛkalāsayoḥ |
dūtair ariṣṭais tulyānām aśastan darśanan nṛṇāṃ ||
kulatthatilakarppāsatuṣapāṣāL⸤ṇabhasmanāṃ |
pātraṃ neṣṭan tathāṃgāratailakarddamapūritaṃ ||
vinā surayā madyānāṃ pūrṇṇaṃ vā raktasarṣapaiḥ |
śavakāṣṭhapalāśānāṃ rūḍhānām pathi saṅgamāḥ ||
neṣyante patitāntasthadī⸤nāndharipavas tathā |
mṛduḥ śīto 'nukūlaś ca sugandhiś cānilaḥ cśubhaḥ ||
kharoṣṇo ni
ṣṭha
mba2
gandhaś ca pratilomo na śasyate |
granthyarbbudādiṣu sadā cchedaśabdas tu pūjitaḥ ||
⸤vidradhyudaragulmeṣu bhedaśabdas tathaiva ca |
raktapittātisāreṣu cruddhaśabdaḥ praśasyate ||
daurmmanasyañ ca vaidyasya yātrāyān naiva pūjictaṃ |
praveśe 'py evam etat syād avekṣya ca yathāturaṃ ||
pratidvāre gṛhe cāsya idam bhūyo na pūjyate |
⸤bhāṇḍānāṃ saṅkarasthānāṃ sthānasañcaraṇan tathā ||
nikhātotpāṭacnam bhaṅgaḥ śastrāṇān nirggamas tathā |
vaidyāsanāvasādo vā āturo vāpy adhomukhaḥ ||
vaidyaṃ sambhāṣa⸤te 'ṅgāni kuḍyam āstaraṇāni vā |
anusṛjya dhunuyād vā pragṛhītaśiras tathā ||
hastam vākṛṣya vaidyasya nyasec chirasi corasi |
na sa sidhyati vaidyo pi L⸤gṛhe yasya na pūjyate ||
vaidyam muhurmmuhuḥ pṛcchan mārṣṭi vā svāṅgam āturaḥ
|
bhūyaḥ saṃpūjyate yasya gṛhe vaidyaḥ sa sidhyati ||
śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca |𑑎
⸤āturasya dhruvan tasmād dūtādīn samparīkṣayet ||
svapnān ataḥ pracvakṣyāmi maraṇāya śubhāya ca |
paśyanti suhṛdo yām̐s tu svapnān svayam athāpi vā ||
snehābhyaktaśarī⸤rasya karabhavyāḍagarddabhaiḥ |
varāhair mmahiṣair vvāpi yo yāyād dackṣiṇāmukhaṃ ||
kṛṣṇā raktāmbaradharā hasantī muktamūrddhajāḥ |
yam vā karṣati badhvā strī hasantan dakṣiṇā𑑎⸤mukham ||
ante nivāsibhir yo vā py ākṛṣyed dakṣiṇāmukhaṃ |
paricṣvajeyur yañ cāpi pretāḥ pravrajitās tathā ||
āghrāyyate yaś ca muhuḥ śvāpadair vvikṛtānanaiḥ |
piben ma⸤dhu ca tailañ ca yo vā paṅke vasīdati
||
paṅkapradigdhagātro vā nṛtyecd vātha haseta vā |
nirambaraś ca yo raktaṃ dhārayec chirasā srajaṃ ||
yasya vaṃśo nalo vāpi vṛkṣo vo⸤rasi jāyate |
mastakādyaś ca tālo vā ucchritā veṇuvīrudhaḥ ||
yam vā matsyo grased yo vā jvalanam praviśen naraḥ |
parvvatāgrāt pated yo vā śvabhre vā tamasāvṛte ||
hriyate srotasā L⸤yo vā yo vā mauṇḍyam avāpnuyāt |
parājayeta yuddhair vvā kākādyair vvābhibhūyate ||
patanaṃ tārakādīnāṃ praṇāśo dīpacakṣuṣoḥ |
yaḥ paśyed devatānām vā prakampam patanan tathā ||
yasya ⸤ccharddir vvireko vā dasanāḥ prapatanti
vā |
śālmaliṅ kiṅśukaṃ yūcpaṃ valmīkam pāribhadrakaṃ ||
puṣpāḍhyaṃ kovidāram vā citam vā yo 'dhirohati |
karppāsatailapiṇyāka𑑎⸤lohāni lavaṇan
tilān ||
svasthaḥ sa labhate vyādhim vyādhito mṛctyum
arcchati |
yathāsvam prakṛtisvapno vismṛto vihatas tathā ||
cintākṛto divā yaś ca bhavanty aphaladā⸤s tu te |
jvaritānāṃ śunā sakhyaṃ kapisakhyan tu śoṣiṇāṃ ||
unmā𑑎cde rākṣasaiḥ pretair apasmāre tu
narttanaṃ |
mehātisāriṇān toyasnehapānan tu kuṣṭhinaḥ ||
gulme tu sthāva⸤rotpattiḥ koṣṭhe mūrddhni śiroruji |
pipāsāśvāsayor adhvā ccharddyāṃc śaṣkulibhakṣaṇaṃ ||
hāridram bhojanam vāpi yad bhavet pāṇḍurogiṇaḥ |
raktapittī pibed yaś ca śoṇitaṃ sa ⸤vinaśyati
||
devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān ||
samṛddham agniṃ sādhūm̐ś ca nirmmalāni ja⸤lāni
ca |
paśyet kalyāṇabhāvāya vyādher apagamāya ca ||
māṃsam matsyaṃ srajaḥ svetā vāsāṃsi ca phalāni ca |
labhate dhanalābhāya L⸤vyādher apagamāya ca ||
nadīnadasamudrām̐ś ca kṣubhitān nirmmalodakān |
taret kalyāṇalābhāya vyādher apagamāya ca ||
⸤prāsādān saphalān vṛkṣān vāraṇān parvvatān
tathā |
āruhed dravyalācbhāya vyādher apagamāya ca ||
īdṛgvidhāñ chubhān yo vā svapnān paśyet sadāturaḥ |
sa dīrghāyur iti khyā⸤tas tasmai karmma samācaret || 29 ||
(From folio 62v3)
athātaḥ pañcecndriyārthavipratipattim vyākhyāsyāmaḥ
||
śarīraśīlayor yasya prakṛtir vvikṛtir bbhavet |
tadāriṣṭaṃ sa⸤māsena vyāsatas tu nibodha me ||
śṛṇoti vividhān śabdān yo cdivyān asato bahūn |
samudrapurameghānām asampattau ca tān svanān ||
tān svanām vā na gṛhṇīte gṛhṇī⸤te cānyaśabdavat
|
grāmāraṇyasvanām̐ś cāpi gṛhṇāti viparītavact ||
dviṣacchabdena ramate suhṛcchabdena kupyati |
yac cākasmān na gṛhṇīte gatāsun tam pracakṣate ||
yat tūṣṇam i⸤ti gṛhṇāti śītam uṣṇañ ca śītavat
|
sañjātaśītapiṭakau yaś ca dāhena pīḍyate ||
uṣṇagātro 'tigātrañ ca yaḥ śītena pravepate |
prahārāt nābhijānāti sa gaccheta yamālayaṃ ||
pāṃL⸤śunaivāvakīrṇṇāni yaś ca gātrāṇi manyate |
varṇṇānyatā vā rājyo vā yasya gātre bhavanti hi ||
snātānuliptaṃ yañ cāpi bhajante nīlamakṣikāḥ |
sugandho vāti cākasmāt taṃ bruvanti ga⸤tāyuṣaṃ ||
viparītena gṛhṇāti rasān yaś copayojitān |
kracmopayuktām̐ś ca rasān yasya doṣābhivṛddhaye ||
yasya doṣāgnisāmyañ ca kuryur mmithyopayojitāḥ |
⸤yo vā rasan na samvetti tam bruvanti gatāyuṣaṃ ||
surabhin durabhim vectti durabhiṃ surabhīti ca |
yo vā gandhan na gṛhṇāti śānte dīpe ca mānavaḥ ||
divā jyotīṃṣi yaś cāpi ⸤jvalitānīva paśyati
|
rātrau candraṃ jvalantam vā sūryam vā
candravarccacsaṃ ||
ameghopaplave yaś ca śakracāpataḍidguṇān |
taḍidvato guṇān yac ca nirmmale gagane ghanān ||
⸤vimānayānaprāsādair yaś ca saṅkulam ambaraṃ |
yaś cāpy anirmmalaṃ mūrttim antarikṣe prapaśyati ||
dhūmanīhāravāsobhir āvṛtām iva medinīṃ |
pradīptam iva lokañ ca yo vāplutam ivāmbhasā ||
bhūmim aṣṭāpadākārāṃ ⸤lekhābhir
yaś ca paśyati |
yo vā mayūrakaṇṭhābham vidhūmam vahnicm īkṣate ||
dhruvam ākāśagaṅgām vā taṃ bruvanti gatāyuṣaṃ ||
⸤yo jyotsnādarśatoyeṣu svacchāyāñ ca na paśyati |
paśyaty ekāṅgachīnāṃ vā vikṛtām vā 'nyasatvajāṃ ||
śvakākakaṅkagṛdhrāṇām pretānāṃ yakṣarakṣasāṃ |
piśācoraga⸤nāgānām bhūtānāṃ vikṛtān api ||
svasthaḥ sa labhate vyādhiṃ vyādhicto mṛtyum
arcchati || ... || vraṇapraśnam vraṇāsrāvaṃ kṛtyākṛtyavidhin tathā |
vyādhyuddeśīyam adhyāyaṃ śastrakarmmāṣṭakan tathā ||
praṇaṣṭaśalyavijñānaṃ śalyāpanayanacm eva ca |
viparītavraṇajñānaṃ dūtasvapnaviparyayaṃ ||
pañcendriyārthavibhrāntim proktaṃ vai tṛtīyo daśa || ⸤||
(From folio 63v6)
athātaś cchāyāvipratipattim vyākhyāsyāmaḥ ||
śyāvā lohitikā nīlāḥ pītikā cāpi dehināṃ |
abhidravanti yañ chāyā sa parāsur asaṃśayaṃ ||
hrīr apakrāmati L
⸤yataḥ kāntismṛtidhṛtiśriyaḥ |
akasmād yam bhajante ca sa parāsur asaṃśayaṃ ||
yasyādharauṣṭhaḥ patitaḥ kṣiptañ corddhaṃ tathottaraḥ |
ubhau vā jāmbavābhāsau sa parāsur asaṃśayaṃ ||
ā ⸤raktā daśanā yasya śyāvā vā syuḥ patanti vā
|
khañjanapratibhā vācpi taṅ gatāyuṣam ādiśet ||
kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai |
karkkaśā ca bhaved yasya ⸤so 'cirād vijahāty asūn ||
kuṭilā sphuṭitā vāpi śūnā vā yasya𑑎
cnāsikā |
bhagnā vā sphurate cāpi sa parāsur asaṃśayaṃ ||
saṃkṣipte viṣame stabdhe rakte supte ca locane |
⸤yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ ||
na dhārayan__ti yaḥ
śīcrṣan nāharan__ty annam āsyagaṃ |
ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ ||
balavān durbbalo vāpi𑑎
⸤sammohaṃ yo dhigacchati |
utthāpyamāno bahuśaḥ sa parāsur asaṃ𑑎cśayaṃ
||
uttānaḥ sarvvadā śete pādau vikurute ca yaḥ |
viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ ||
⸤śītapādakarocchvāsaś chinnaśvāsaś ca yo bhavet |
kākocchvāsaś ca yo marttyaḥ sa parāsur asaṃśayaṃ ||
nidrā na cchidyate yasya yo vā jāgartti sarvvadā |
muhyed vā vaktukāmaś ca pratyākhyeL⸤yaḥ sa jānatā ||
parilihed uttaroṣṭham uṅgarām̐ś ca karoti vā |
pretair vvā bhāṣate sārddhaṃ sa parāsur asaṃśayaṃ ||
khebhyaḥ saromakūpebhyo yasya raktaṃ pravarttate |
puruṣasyāviṣārttasya sa pa ⸤rāsur asaṃśayaṃ ||
vātāṣṭhīlā tu hṛdaye yasyorddham anuyāyinī |
crujānnavidveṣakarī sa parāsur asaṃśayaḥ ||
ananyopadravakṛtaḥ pādaḥ śophasamutthitaḥ |
puruṣaṃ𑑎
⸤hanti nārīñ ca mukhajo guhyajo dvayaṃ ||
atīsāro jvaro dhmānañ chacrddiḥ sūnāṅgameḍhratā |
kāsinaḥ śvāsino vāpi yasya taṃ kṣīṇam
ādiśet ||
svedo dāhaś ca balavān hikkā ⸤śvāsaś ca
mānavaṃ |
balavantam api prāṇair vviyuñjanti na saṃśayaṃ c||
śyāvā jihvā bhaved yasya savyañ cākṣi nimajjati |
mukhañ ca jāyate pūtir yasya tam parivarjjayet ||
netre ⸤cāmreṇa pūryete svidyete caraṇau tathā
|
cakṣuś cākulatāṃ yāti cyamarāṣṭraṅ gamiṣyataḥ ||
atimātraṃ laghūni syur ggātrāṇy atigurūṇi vā |
yasyākasmāt sa vijñeyo gantā ⸤caiva yamālayaṃ ||
paṅkamatsyavasātailaṃghṛtagandhām̐ś ca ye narāḥ |
viṣṭagandhām̐ś ca ye vānti gatās te yamasādanaṃ ||
yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ |
yeṣāṃ L
⸤cāpi ratir nnāsti gatās te yamasādanaṃ ||
jvarātīsāraśophāḥ syur yasyānyonyāvasādinaṃ |
prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ ||
kṣīṇasya yasya kṣuttṛṣṇe hṛdyai⸤r mmṛṣṭair
hitais tathā |
annapānair nna śāsyeta tasya mṛtyur upasthitaḥ ||
cpravāhikā śiraḥśūlaṃ koṣṭhaśūlañ ca dāruṇaṃ |
pipāsā balahāniś ca tasya mṛtyur upasthitaḥ ||
⸤viṣameṇopacāreṇa karmmabhiś ca purākṛtaiḥ |
anityatvāc ca jantūcnāṃ jīvitan nidhanaṃ vrajet ||
pretā dūtāḥ piśācāś ca rakṣāṃsi vividhāni ca |
maraṇīyan naran nitya𑑎m upasarppanti sarvvadā ||
tāni bhaiṣajavīryāṇi pratinighnanti sarvvadā c|
tasmāt mohāḥ kriyāḥ sarvvā bhavantīha gatāyuṣam iti || 31 ||
(From folio 65r4)
<!– <facsimile>
<graphic n="1r" url="https://zenodo.org/records/6474130/files/dscn2976%20fol%20000.jpg"/>
<graphic n="1v" url="https://zenodo.org/records/6474130/files/dscn2977%20fol%20001.jpg"/>
<graphic n="2r" url="https://zenodo.org/records/6474130/files/dscn2977%20fol%20001.jpg"/>
<graphic n="2v" url="https://zenodo.org/records/6474130/files/dscn2978%20fol%20002.jpg"/>
<graphic n="3r" url="https://zenodo.org/records/6474130/files/dscn2978%20fol%20002.jpg"/>
<graphic n="3v" url="https://zenodo.org/records/6474130/files/dscn2979%20fol%20003.jpg"/>
<graphic n="4r" url="https://zenodo.org/records/6474130/files/dscn2979%20fol%20003.jpg"/>
<graphic n="4v" url="https://zenodo.org/records/6474130/files/dscn2980%20fol%20004.jpg"/>
<graphic n="5r" url="https://zenodo.org/records/6474130/files/dscn2980%20fol%20004.jpg"/>
<graphic n="5v" url="https://zenodo.org/records/6474130/files/dscn2981%20fol%20005.jpg"/>
<graphic n="6r" url="https://zenodo.org/records/6474130/files/dscn2981%20fol%20005.jpg"/>
<graphic n="6v" url="https://zenodo.org/records/6474130/files/dscn2982%20fol%20006.jpg"/>
<graphic n="7r" url="https://zenodo.org/records/6474130/files/dscn2982%20fol%20006.jpg"/>
<graphic n="7v" url="https://zenodo.org/records/6474130/files/dscn2983%20fol%20007.jpg"/>
<graphic n="8r" url="https://zenodo.org/records/6474130/files/dscn2983%20fol%20007.jpg"/>
<graphic n="8v" url="https://zenodo.org/records/6474130/files/dscn2984%20fol%20008.jpg"/>
<graphic n="9r" url="https://zenodo.org/records/6474130/files/dscn2984%20fol%20008.jpg"/>
<graphic n="9v" url="https://zenodo.org/records/6474130/files/dscn2985%20fol%20009.jpg"/>
<graphic n="10r" url="https://zenodo.org/records/6474130/files/dscn2985%20fol%20009.jpg"/>
<graphic n="10v" url="https://zenodo.org/records/6474130/files/dscn2986%20fol%20010.jpg"/>
<graphic n="11r" url="https://zenodo.org/records/6474130/files/dscn2986%20fol%20010.jpg"/>
<graphic n="11v" url="https://zenodo.org/records/6474130/files/dscn2987%20fol%20011.jpg"/>
<graphic n="12r" url="https://zenodo.org/records/6474130/files/dscn2987%20fol%20011.jpg"/>
<graphic n="12v" url="https://zenodo.org/records/6474130/files/dscn2988%20fol%20012.jpg"/>
<graphic n="13r" url="https://zenodo.org/records/6474130/files/dscn2988%20fol%20012.jpg"/>
<graphic n="13v" url="https://zenodo.org/records/6474130/files/dscn2989%20fol%20013.jpg"/>
<graphic n="14r" url="https://zenodo.org/records/6474130/files/dscn2989%20fol%20013.jpg"/>
<graphic n="14v" url="https://zenodo.org/records/6474130/files/dscn2990%20fol%20014.jpg"/>
<graphic n="15r" url="https://zenodo.org/records/6474130/files/dscn2990%20fol%20014.jpg"/>
<graphic n="15v" url="https://zenodo.org/records/6474130/files/dscn2991%20fol%20015.jpg"/>
<graphic n="16r" url="https://zenodo.org/records/6474130/files/dscn2991%20fol%20015.jpg"/>
<graphic n="16v" url="https://zenodo.org/records/6474130/files/dscn2992%20fol%20016.jpg"/>
<graphic n="17r" url="https://zenodo.org/records/6474130/files/dscn2992%20fol%20016.jpg"/>
<graphic n="17v" url="https://zenodo.org/records/6474130/files/dscn2993%20fol%20017.jpg"/>
<graphic n="18r" url="https://zenodo.org/records/6474130/files/dscn2993%20fol%20017.jpg"/>
<graphic n="18v" url="https://zenodo.org/records/6474130/files/dscn2994%20fol%20018.jpg"/>
<graphic n="19r" url="https://zenodo.org/records/6474130/files/dscn2994%20fol%20018.jpg"/>
<graphic n="19v" url="https://zenodo.org/records/6474130/files/dscn2995%20fol%20019.jpg"/>
<graphic n="20r" url="https://zenodo.org/records/6474130/files/dscn2995%20fol%20019.jpg"/>
<graphic n="20v" url="https://zenodo.org/records/6474130/files/dscn2996%20fol%20020.jpg"/>
<graphic n="21r" url="https://zenodo.org/records/6474130/files/dscn2996%20fol%20020.jpg"/>
<graphic n="21v" url="https://zenodo.org/records/6474130/files/dscn2997%20fol%20021.jpg"/>
<graphic n="22r" url="https://zenodo.org/records/6474130/files/dscn2997%20fol%20021.jpg"/>
<graphic n="22v" url="https://zenodo.org/records/6474130/files/dscn2998%20fol%20022.jpg"/>
<graphic n="23r" url="https://zenodo.org/records/6474130/files/dscn2998%20fol%20022.jpg"/>
<graphic n="23v" url="https://zenodo.org/records/6474130/files/dscn2999%20fol%20023.jpg"/>
<graphic n="24r" url="https://zenodo.org/records/6474130/files/dscn2999%20fol%20023.jpg"/>
<graphic n="24v" url="https://zenodo.org/records/6474130/files/dscn3000%20fol%20024.jpg"/>
<graphic n="25r" url="https://zenodo.org/records/6474130/files/dscn3000%20fol%20024.jpg"/>
<graphic n="25v" url="https://zenodo.org/records/6474130/files/dscn3001%20fol%20025.jpg"/>
<graphic n="26r" url="https://zenodo.org/records/6474130/files/dscn3001%20fol%20025.jpg"/>
<graphic n="26v" url="https://zenodo.org/records/6474130/files/dscn3002%20fol%20026.jpg"/>
<graphic n="27r" url="https://zenodo.org/records/6474130/files/dscn3002%20fol%20026.jpg"/>
<graphic n="27v" url="https://zenodo.org/records/6474130/files/dscn3003%20fol%20027.jpg"/>
<graphic n="28r" url="https://zenodo.org/records/6474130/files/dscn3003%20fol%20027.jpg"/>
<graphic n="28v" url="https://zenodo.org/records/6474130/files/dscn3004%20fol%20028.jpg"/>
<graphic n="29r" url="https://zenodo.org/records/6474130/files/dscn3004%20fol%20028.jpg"/>
<graphic n="29v" url="https://zenodo.org/records/6474130/files/dscn3005%20fol%20029.jpg"/>
<graphic n="30r" url="https://zenodo.org/records/6474130/files/dscn3005%20fol%20029.jpg"/>
<graphic n="30v" url="https://zenodo.org/records/6474130/files/dscn3006%20fol%20030.jpg"/>
<graphic n="31r" url="https://zenodo.org/records/6474130/files/dscn3006%20fol%20030.jpg"/>
<graphic n="31v" url="https://zenodo.org/records/6474130/files/dscn3007%20fol%20031.jpg"/>
<graphic n="32r" url="https://zenodo.org/records/6474130/files/dscn3007%20fol%20031.jpg"/>
<graphic n="32v" url="https://zenodo.org/records/6474130/files/dscn3008%20fol%20032.jpg"/>
<graphic n="33r" url="https://zenodo.org/records/6474130/files/dscn3008%20fol%20032.jpg"/>
<graphic n="33v" url="https://zenodo.org/records/6474130/files/dscn3009%20fol%20033.jpg"/>
<graphic n="34r" url="https://zenodo.org/records/6474130/files/dscn3009%20fol%20033.jpg"/>
<graphic n="34v" url="https://zenodo.org/records/6474130/files/dscn3010%20fol%20034.jpg"/>
<graphic n="35r" url="https://zenodo.org/records/6474130/files/dscn3010%20fol%20034.jpg"/>
<graphic n="35v" url="https://zenodo.org/records/6474130/files/dscn3011%20fol%20035.jpg"/>
<graphic n="36r" url="https://zenodo.org/records/6474130/files/dscn3011%20fol%20035.jpg"/>
<graphic n="36v" url="https://zenodo.org/records/6474130/files/dscn3012%20fol%20036.jpg"/>
<graphic n="37r" url="https://zenodo.org/records/6474130/files/dscn3012%20fol%20036.jpg"/>
<graphic n="37v" url="https://zenodo.org/records/6474130/files/dscn3013%20fol%20037.jpg"/>
<graphic n="38r" url="https://zenodo.org/records/6474130/files/dscn3013%20fol%20037.jpg"/>
<graphic n="38v" url="https://zenodo.org/records/6474130/files/dscn3014%20fol%20038.jpg"/>
<graphic n="39r" url="https://zenodo.org/records/6474130/files/dscn3014%20fol%20038.jpg"/>
<graphic n="39v" url="https://zenodo.org/records/6474130/files/dscn3015%20fol%20039.jpg"/>
<graphic n="40r" url="https://zenodo.org/records/6474130/files/dscn3015%20fol%20039.jpg"/>
<graphic n="40v" url="https://zenodo.org/records/6474130/files/dscn3016%20fol%20040.jpg"/>
<graphic n="41r" url="https://zenodo.org/records/6474130/files/dscn3016%20fol%20040.jpg"/>
<graphic n="41v" url="https://zenodo.org/records/6474130/files/dscn3017%20fol%20041.jpg"/>
<graphic n="42r" url="https://zenodo.org/records/6474130/files/dscn3017%20fol%20041.jpg"/>
<graphic n="42v" url="https://zenodo.org/records/6474130/files/dscn3018%20fol%20042.jpg"/>
<graphic n="43r" url="https://zenodo.org/records/6474130/files/dscn3018%20fol%20042.jpg"/>
<graphic n="43v" url="https://zenodo.org/records/6474130/files/dscn3019%20fol%20043.jpg"/>
<graphic n="44r" url="https://zenodo.org/records/6474130/files/dscn3019%20fol%20043.jpg"/>
<graphic n="44v" url="https://zenodo.org/records/6474130/files/dscn3020%20fol%20044.jpg"/>
<graphic n="45r" url="https://zenodo.org/records/6474130/files/dscn3020%20fol%20044.jpg"/>
<graphic n="45v" url="https://zenodo.org/records/6474130/files/dscn3021%20fol%20045.jpg"/>
<graphic n="46r" url="https://zenodo.org/records/6474130/files/dscn3021%20fol%20045.jpg"/>
<graphic n="46v" url="https://zenodo.org/records/6474130/files/dscn3022%20fol%20046.jpg"/>
<graphic n="47r" url="https://zenodo.org/records/6474130/files/dscn3022%20fol%20046.jpg"/>
<graphic n="47v" url="https://zenodo.org/records/6474130/files/dscn3023%20fol%20047.jpg"/>
<graphic n="48r" url="https://zenodo.org/records/6474130/files/dscn3023%20fol%20047.jpg"/>
<graphic n="48v" url="https://zenodo.org/records/6474130/files/dscn3024%20fol%20048.jpg"/>
<graphic n="49r" url="https://zenodo.org/records/6474130/files/dscn3024%20fol%20048.jpg"/>
<graphic n="49v" url="https://zenodo.org/records/6474130/files/dscn3025%20fol%20049.jpg"/>
<graphic n="50r" url="https://zenodo.org/records/6474130/files/dscn3025%20fol%20049.jpg"/>
<graphic n="50v" url="https://zenodo.org/records/6474130/files/dscn3026%20fol%20050.jpg"/>
<graphic n="51r" url="https://zenodo.org/records/6474130/files/dscn3026%20fol%20050.jpg"/>
<graphic n="51v" url="https://zenodo.org/records/6474130/files/dscn3027%20fol%20051.jpg"/>
<graphic n="52r" url="https://zenodo.org/records/6474130/files/dscn3027%20fol%20051.jpg"/>
<graphic n="52v" url="https://zenodo.org/records/6474130/files/dscn3028%20fol%20052.jpg"/>
<graphic n="53r" url="https://zenodo.org/records/6474130/files/dscn3028%20fol%20052.jpg"/>
<graphic n="53v" url="https://zenodo.org/records/6474130/files/dscn3029%20fol%20053.jpg"/>
<graphic n="54r" url="https://zenodo.org/records/6474130/files/dscn3029%20fol%20053.jpg"/>
<graphic n="54v" url="https://zenodo.org/records/6474130/files/dscn3030%20fol%20054.jpg"/>
<graphic n="55r" url="https://zenodo.org/records/6474130/files/dscn3030%20fol%20054.jpg"/>
<graphic n="55v" url="https://zenodo.org/records/6474130/files/dscn3031%20fol%20055.jpg"/>
<graphic n="56r" url="https://zenodo.org/records/6474130/files/dscn3031%20fol%20055.jpg"/>
<graphic n="56v" url="https://zenodo.org/records/6474130/files/dscn3032%20fol%20056.jpg"/>
<graphic n="57r" url="https://zenodo.org/records/6474130/files/dscn3032%20fol%20056.jpg"/>
<graphic n="57v" url="https://zenodo.org/records/6474130/files/dscn3033%20fol%20057.jpg"/>
<graphic n="58r" url="https://zenodo.org/records/6474130/files/dscn3033%20fol%20057.jpg"/>
<graphic n="58v" url="https://zenodo.org/records/6474130/files/dscn3034%20fol%20058.jpg"/>
<graphic n="59r" url="https://zenodo.org/records/6474130/files/dscn3034%20fol%20058.jpg"/>
<graphic n="59v" url="https://zenodo.org/records/6474130/files/dscn3035%20fol%20059.jpg"/>
<graphic n="60r" url="https://zenodo.org/records/6474130/files/dscn3035%20fol%20059.jpg"/>
<graphic n="60v" url="https://zenodo.org/records/6474130/files/dscn3036%20fol%20060.jpg"/>
<graphic n="61r" url="https://zenodo.org/records/6474130/files/dscn3036%20fol%20060.jpg"/>
<graphic n="61v" url="https://zenodo.org/records/6474130/files/dscn3037%20fol%20061.jpg"/>
<graphic n="62r" url="https://zenodo.org/records/6474130/files/dscn3037%20fol%20061.jpg"/>
<graphic n="62v" url="https://zenodo.org/records/6474130/files/dscn3038%20fol%20062.jpg"/>
<graphic n="63r" url="https://zenodo.org/records/6474130/files/dscn3038%20fol%20062.jpg"/>
<graphic n="63v" url="https://zenodo.org/records/6474130/files/dscn3039%20fol%20063.jpg"/>
<graphic n="64r" url="https://zenodo.org/records/6474130/files/dscn3039%20fol%20063.jpg"/>
<graphic n="64v" url="https://zenodo.org/records/6474130/files/dscn3040%20fol%20064.jpg"/>
<graphic n="65r" url="https://zenodo.org/records/6474130/files/dscn3040%20fol%20064.jpg"/>
</facsimile>
–>