<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

atha cchommāpaṭalaṃ vyākhyāsyāmaḥ ||
yena vijñāyate bhrātā bhaginī cāpi viśeṣataḥ |
ekāṅgulin darśayed yas tu svāgatam ity uktaṃ bhavati | cdvābhyāṃ susvāgataṃ bhavet |
kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt |
anāmikāṃ tu yo dadyād dadyāt tasya kaniṣṭhakāṃ
cmadhyamāṃ darśayed yas tu dadyāt tasya pradeśikāṃ |
anāmikān darśayed yas tu grīvāt tasya pradarśayet |
paṭṭan darśayed yas tu ctrisūlan tasya pradarśayet |
stanan darśayed yas tu sīmāntaṃ tasya pradarśayet |
medinīn darśayed yas tu cakraṃ tasya pradarśayet c|
bhṛkuṭīn darśayed yas tu śikṣāmokṣo vidhīyate |
lalāṭan darśayed yas tu pṛṣṭhan tasya pradarśayet |
pādalan darśayed yas tu krīḍate nandukena tu |
mudrāṃ pratimudreṇa bhedayet samayena tu |
vadanti yoginya tra aho Lputra mahākṛpa |
yadi mālāhastaṃ darśayanti militavyam iti kathayanti |
mālābhiḥ preṣitaṃ kṛtvā samaye tiṣṭha suvrata |
bāhye tatra melāyān divyarocaram āsritāyāṃ
tatra melāyāṃ cyad vadanti yoginyas tat sarvvaṅ karttavyaṃ ||
he bhagavat kai te melāpakasthānāḥ || bhagavān āha ||
pīṭhaṃ copapīṭhañ ca kṣetrocpakṣetram eva ca |
cchandohaṃ copacchandohaṃ melāpakopamelāpakan tathā ||
pīlavopapīlavaṃ caiva śmaśānopaśmaśānakaṃ | cetā dvādaśa bhūmayaḥ ||
daśabhūmīsvaran nātham ebhir anyai na kathyate ||
he bhagavāt ke te pīṭhodayaḥ |
pīṭhañ jalandhanaṃ ckhyātam oḍiyānan tathaiva ca ||
pīṭhan porṇṇagiri caiva kāmarūpan tathaiva ca ||
upapīṭhan mālavaṃ proktaṃ sindhur nagaram eva ca |
kṣetraṃ mummunī khyātaṃ kṣetraṃ kāraṇyapāṭakaṃ |
devīkoṭan tathā kṣetraṃ kṣetraṃ Lkarmmārapāṭakaṃ ||
upakṣetraṃ kulatā proktā arbbudañ cā tathaiva ca ||
godāvarī himādriś ca upakṣetraṃ hi saṃkṣipet ||
cchandohaṃ harikelañ cā lavaṇasāgaramadhyagaṃ |
laṃpāka kāñcickaṃ caiva saurāṣṭran tathaiva ca ||
kaliṅgam upacchaṃdohaṃ dvīpa cāmīkarānvitaṃ |
koṅkaṇaṃ copacchandohaṃ samāmenābhidhīyate c|
pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca |
caritraṃ kauśalaṃ caiva vi kaumārapūrikā |
upapīlavan tu nmānveṣan vajragacrbha mahākṛpa |
śmaśānaṃ pretasaṃhātaṃ śmaśānaṃ codadhis taṭaṃ |
udyānaṃ vāpikātīram upaśmaśānaṃ nigadyate |
divacsaṃ caiva pravakṣyāmi yoginīnāṃ sumelakaṃ |
hevajre yoginītaṃtre sarvvasatvārthahetunā ||
he bhagavan ke te divasāḥ | bhagavān āha ||
pretapakṣe caturdasyām aṣṭamyāñ ca tathaiva ca |
dhvajaṃ śastrahataṃ caiva saLptāvartta ca khādyate |
kṛpām utpādya yatnena māraṇaṃ kriyate viduḥ ||
kṛpāhīnā na siddhyanti tasmāt karuṇām upārjayet |
duṣṭāvatāraṇe sarvo vidhin mukhyāt pratisidhyate |
tataiva mantacvyaṃ |
dinas tu bhagavān vajrī naktaṃ prajñā vidhīyate |
nākāryyaṃ vidyate kiñcit nābhakṣyaṃ vidyate sadā ||
nāciṃtyam vidyate hy atra cnāvācyaṃ yac chubhāsubhaṃ ||
yathātmani tathā satve yathāsatvan tathātmani ahaṃ paraṃ |
iti saṃcintya yogātmā khānapānācdim ārabhet ||
yāvanto 'ṅgavikṣepā vacanaḥ praśarāṇi ca |
tāvanto mantramudrāḥ syuḥ śrīherukapade sthite |
śrīkāracm advayajñānaṃ heti hetvādisūnyatā
karukāpagataṃ | vyūhaṃ ka iti na kvacit sthitaṃ |
yeṣāṃ yeṣāṃ tu jaṃtūnāṃ piśitam amnīyate budhaiḥ |
te te satvā vaśaṃ yānti jrakāpāliyogataḥ || __​_​ ||
cchommāpīṭhanirṇṇaLyapaṭalaḥ saptamaḥ || ||