<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

Lryā karttur yadīṣyate |
siddhiṃ gantuṃ yadīcchāsti caryayā ctv anayā caret |
cāruvaktrāṃ visālākṣīṃ rūpayauvanamaṇḍitām | svābhiṣiktāṃ kṛpāvatīm |
vajrakanyām imāṃ gṛhya caryācṅ karttun tu budhyate |
vajrakulābhāvāt sveṣṭadevatākulena kri...vā ānyakulodbhavāmā bodhibījanikṣepeṇa saṃcskṛtām gṛhya |
yadi gīta gīyate ānandāt tarhi vajrānvitaṃ paraṃ |
yady ānande samutpanne ...
tarhi vajrapadaicr nnāṭṭaṃ kurute yogī samāhitaḥ |
akṣobhya cakrirūpeṇāmitābhaḥ kuṇḍalātmakaḥ |
ratneśaḥ kaṇṭhamālāyāṃ haste vairocacnaḥ smṛtaḥ |
mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī |
ḍamarukopāya... dveṣaviśuddhitaḥ |
mantracviśuddhyā sthitā gītā narttanā bhāvanā kṛtā |
tasmād gītan nāṭyañ ca kurute ...
bhakṣitavyan tu bhaiṣajyaṃ pātacvyaṃ vāri nityatām |
jarāmṛtyur nna bādhyeta rakṣābhūtaḥ sadā bhavet ||
Lcaurya... mukuṭī tatra hūṁbhava yojyate |
paṃcacbuddhakapālāni dharttavyaṃ yogacaryayā |
pañcāṃgulakapālakhaṇḍaṃ kṛtvā mukuṭyāṃ dhriyate sadā |
kacaḍorī dviveḍhā ca prajñopācyasvabhāvataḥ |
bhasma keśāpavitrañ ca yogī bibhartti caryayā |
jāpaṃ ḍamarukāśabdaṃ prajñā khaṭvāṅgabhāvanā |
jāpyaṃ bhāvyaṃ bhaved ectad vajrakāpālacaryayā |
lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍāṃ kāryañ ca varjjayet |
nidrām ... caryā kriyate na saṃsayaḥ |
śacrīraṃ dānaṃ datvā paścāc caryāṃ samārabhet |
bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate |
bhakṣyabhojyan tathā pānaṃ yathāprāptan tu bhakṣyacyet |
graham atra na karttavyam iṣṭāmiṣṭamvikalpataḥ |
bhakṣābhakṣavicārañ ca peyāpeyan tathaiva ca |
gamyāgamyaṃ tathā mantrī vickalpaṃ naiva kārayet |
siddhālabdho pi yaḥ śiṣyaḥ samyakjñānāvabhāsakaḥ |
abhivandayati guru siddhaḥ | avīcyās tyājyachetunā |
śikṣādīkṣāvinirmuktaḥ lajjākāryan tathaiva ca |
sarvabhāvasvabhāLvena vicared yogī mahākṛpa |
homayāgatapo'ctītaḥ mantradhyānavivarjjitaḥ |
samayasamvaravinirmmuktaḥ caryāṃ kurute sayogavān ||
śakratulyo pi yo daityaḥ purato cbhavati niścitaḥ |
bhayan tatra na kurvīta siṃharūpeṇa paryaṭet |
karuṇā pīyate nityaṃ sarvasatvārthahetunā |
yogapānarato cyogī nānyapānena majjanam ||
caryāpaṭalaḥ ṣaṣṭḥaḥ || __​_​_​_​_​_​ ||