<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

atha tatvapalaṃ vyākhyāsyāmaḥ ||
svarūpeṇa nāsti rūpaṃ na draṣṭā ca | na śabdo nāpi srotā ca
na gandho nāpi ghrātā ca | na raso nāpi rāsakaḥ
na sparso nāpi praṣṭā ca na cittaṃ nāpi caitasikaṃ |
jananīṃ bhaginīṃ caiva pūjayed yogavit sadā ||
naṭīṃ Lrajakīṃ tathā vajrīṃ caṇḍālīṃ brāhmaṇī tathā |
prajñopāyavidhānena pūjayet tatvavatsalaḥ |
sevitavyā prayatnena yathā bhedo na jāyate |
agupte kriyate duḥkhaṃ vyātacaurāgnibhūcaraiḥ |
mudrā pañcakulānīti kathyate mokṣahetunā |
vajreṇa mudrite 'neneti mudrā tenābhidhīcyate ||
vajra padman tathā karmma tathāgata ratnam eva ca |
kulāni pañcavidhāny āhur uttamā kṛpa ||
vajraṃ ḍocmbī bhavet mudrā padman nattī tathaiva ca ||
karmma rajakī samākhyātā brāhma ca tathāgatī |
ratna caṇḍālinī jñeyā pañcamudrā viniścitā ||
tathāgatānāṃ kulaṃ caiva saṃkṣepenābhidhīyate ||
tathatāyāṃ gataḥ śrīmān āgataś ca tathaiva ca ||
anayā prajñayā yuktā tathāgato 'bhidhīyate ||
kulāni ṣaḍbhidhāny āhuḥ saṃkṣepeṇa tu pañcadhāḥ |
Lpaścāt trividhaṃ yānti kāyavākcittabhedanaiḥ
kulānāṃ pañcabhūtānāṃ pañcaskandhasvarūpiṇāṃ |
kulyate gaṇyate 'neneti kulaṃm ity abhidhāyate ||
nāsti bhāvako na bhāvyo sti mantraṃ nāsti na devatā |
santiṣṭhestau mantradevau ca niṣprapañcasvabhāvataḥ |
vairocanākṣobhyāmeghaś ca ratnārolikasātvikāḥ
brahmā viṣṇu śivaḥ sarvo vibuddhas tatvam ucyate |
brahmā nirvṛtito buddhaḥ | viṣṇātīti viṣṇur ucyate |
śivaḥ sadā suckalyāṇāt sarvva sarvātmani sthitaḥ |
satsukhatvena tatvaṃ ca vibuddho bodhanād rateḥ |
dehe saṃbhavatīty asmād devate nigadyate |
bhacgo syāstīti buddhasya bhagavān iti kathyate |
bhagāni ṣaḍvidhāny āhur aisvaryyādiguṇākhilāḥ |
athavā kleśādimārāṇāṃ bhaṃjanād bhagavān iti |
jananī bhaṇyate prajñā janayati yasmāt jagarjjanaṃ |
bhaginīti tathā prajñā vibhāgan darśayed yataḥ |
rajakī duhitā ca narttikī ca prakathyate |
rañjanāt sarvvasatvānāṃ rajakī tathā smṛtā |
guṇamya dohanāt prajñā duLhitā ca nigadyate |
nattakī bhaṇyate prajñā caṃcalatvāt mahākṛpa |
asparśā bhagavatī yasmād ḍombī tasmān nigadyate |
jalayaṃ na jayam ākhyātaṃm ālikālyoḥ prajalpanāt |
maṇḍalaṃ pādalekhaḥ csyāt malanāt maṇḍalam ucyate ||
karasphoṭo bhavet mudrā aṅgulyāmoṭanan tathā
tad dhyeyaṃ cintitaṃ yac ca dhyeyaṃ yasmād vicintanam |
cpitari prāptaṃ ca yat mākhyaṃ tat sarvvaṃkhaṃ bhujyate svayaṃ |
maraṇaṃ yena sukhenaiha tat sukhaṃ dhyānam ucyate || ||
tatvapaṭalaḥ cpañcamaḥ || __​_​_​_​ ||