<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

devatābhiṣekapaṭalaṃ vyākhyāsyāmaḥ || svahṛdi svabījān niṣpasvāryya kṛṣṇadīptis tapā'ṅkuśākārayā vajratraidhātukasthitā buddhān ākṛṣyāṣṭamātṛbhiḥ saṃpūjyanunāLkathyate || oṁ abhiṣicantu māṃ sarvatathāgatā iti |
tair buddhai herukarūpaiḥ paṃñcāmṛtabhūtapañcatathāgatātmakaiḥ kalasaiḥ paṃcābhir abhiṣicyate abhiṣicyamāne puṣpavṛṣṭir bhavati | dundubhiśabdocchalati kuṃkumavṛṣṭir bhavati |
rūpavajrādibhis saṃpūjyate | vajragītyā locanādibhiḥ yacte | abhiṣicyamāno mūrddhāyāṃ svakuleso bhavati | etena herukaniṣpannaḥ trisaṃdhyādhiṣṭhānabhāvanāṃ bhāvya | uctiṣṭhad devatāmūtyā sthātavya || ||
abhiṣekapaṭalaś caturthaḥ || ||