<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

Lvyomni bhaṭṭārakaṃ dṛṣṭvā vajranma mahākṛpam |
pūjacyed aṣṭadevībhiḥ sarvālaṅkāradhāribhiḥ |
gaurī mṛgalāñchanan dharttī | gaurī mārttaṇḍabhājanaṃ |
vettālī vārihastā ca bhaiṣajyan dhacrtti ghasmarī |
pukkasī vajrahastā ca śabarī rasadharī tathā |
caṇḍālī ḍamarukam vādayet | etābhiḥ pūjyate prabhuḥ |
ḍombyālicṅgitakandharaṃ mahārāgānurāgataḥ |
caṇḍāli kālimārttaṇḍa bījamadhyagataṃ bhavet |
sa eva satvam ity āhuḥ paramānandasvabhācvakam |
visphuranti svadehābhā gaganamaṇḍalacchādakāḥ |
saṃhāryānayed yogī dveṣātmako bhavat |
nīlāruṇābhavarṇṇena raktacbandhūkanetravān |
piṅgordvakeśavartmā ca pañcamudrair alaṃkṛtam |
cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalam |
pañcabuddhaviśucddhyā ca etā mudrāḥ prakīrttitāḥ |
kruddhadṛṣṭi dviraṣṭavarṣākṛtiḥ |
vāme vavajrakapālañ ca khaṭvāṅgaṃ cāpi vāmataḥ |
dakṣiṇe cnīlavajrañc ca hūṁkāroccāraṇātmakam |
smasāne krīḍate nāthaḥ | aṣṭayoL