<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

devatāpaṭalaṃ vyākhyāsyāmaḥ ||
prathamaṃ bhāvayen maitrīṃ dvi | tīye karucṇā bhāvayet |
tṛtīye bhāvayet muditām upekṣāṃ sarvaśeṣataḥ ||
tasmāt punar api sūnyatābodhiṃ dvitīyaṃ bījacsaṃgrahaṃ |
tṛtīyaṃ bimbaniṣpattiṃ caturthaṃ nyāsam akṣaraṃ ||
repheṇa sūryyaṃ purato vibhāvya
tasmin rapau hūṁbhabimbavajraṃ
tenaiva vajreṇa vibhāvayec ca
prākārakaṃ paṃjarabandhanaṃ ca ||
prathamaṃ bhāvayet mṛtakan dharmmadhāsvātmakam viduḥ |
yogī tasyopari sthitvā herukatvaṃ vibhāvayet ||
svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryyamaṇḍalaṃ |
Ltataiva hūṁkṛtiṃ caiva prajñopāyasvasvabhāvakaṃ ||
kṛṣṇavarṇṇa mahāghoraṃ hūṁkārād vajrasambhavaṃ |
vajravaraṭakamadhyasthaṃ hūṁtatvaṃ bhāvayet punaḥ ||
hūṁkārapariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet |
vajrajatmaṃ mahākṛṣṇaṃ nīlapaṃkajasaṃnibhaṃ ||
athavā nīlāruṇābhaṃ ca bhāvayec chraddhayo khalu |
cvyomni bhaṭṭārakaṃ dṛṣṭvā vajrajatma mahākṛpaṃ ||
pūjayed aṣṭadevībhiḥ sarvvālaṃkāradhāribhiḥ |
gaurī mṛgaclācchannaṃ rtti caurī mārttaṇḍabhājanaṃ ||
vetālī vārihastā ca bhaiṣajyaivartti ghasmarī |
purkkasī vajrahastā ca sabarī rasadharī tathā ||
caṇḍālī ḍamarukaṃ vādayet | etābhiḥ pūjyate prabhuḥ ||
ḍombyāliṅgitakandharaṃ mahārāgānuāgataḥ |
candrāli kālimarttaṇḍa bījamadhyagatam bhavet ||
sa eva sattvam iLty āhuḥ paramānandasvabhāvakaṃ |
visphuranti svadehābhā gaganamaṇḍalacchādakāḥ ||
saṃhāryyānayed dhṛdaye yogī dveṣātmako bhavat |
nīlāruṇābhavarṇṇena raktabandhūkanetravān ||
piṅgalordvakeśavarṣma ca pañcamudrair alaṃkṛtaṃ |
cakrī kuṇḍala kaṇṭhyā ca haste rucakaṃ mekhalaṃ ||
paṃcabuddhacviśuddhyā ca etā mudrāḥ pra.......tāḥ |
kruddhadṛṣṭi dvirasṭavarṣākṛtiḥ ||
vāme vajrakapālaṃ ca khaṭvāṅgaṃ cācpi vāmataḥ |
dakṣiṇe kṛṣṇavajrañ ca hūṁkāroccāraṇātmakāṃ ||
śmaśāne krīyaḍate nātha aṣṭayoginībhiḥ parivṛtaḥ |
śvasatīty anayā yuktyā śmaśānety abhidhīyate ||
caturbhujaṃ caturmāranirjitaviśuddhitaḥ | pūrvoktaktarūpavarṇṇahūṁbhavaṃ | prathamavāmabhujena kapālaṃ devāsurāṇāṃ rakteLna pūritaṃ | prathamadakṣiṇe bhuje vajraṃ śeṣabhujābhyāṃ prajñāliṅgitaṃ | vajravārāhī prajñā bhagavadrūpiṇī |
ṣaḍbhujaṃ trimukhaṃ vāmaṃ raktaṃ dakṣiṇaṃ candrāruṇābhaṃ | prathamamukhan nīlaṃ nagnaṃ kṛpūrvvoktarūpaṃ bhujānāṃ pāramitāviśuddhiṃ || prathamavāmabhuje triśūlaṃ | prathamadakṣiṇabhucje vajraṃ | vāmadvitīyabhuje ghaṇṭā | dakṣiṇadvitīyabhuje karttiḥ śeṣadvibhujābhyāṃ vajrasṛṃkhalāsamāpatyā cyadvad bhagavān tadvat prajñā savyāvasavye karttikapālau traidhātukātmakamṛtakamṛtakākrāntaḥ || ||
devatāpaṭalas tṛtīyaḥ || ||