<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

Ldevatāpaṭalaṃ vyākhyāsyāmaḥ—
prathamaṃ bhāvayen maitrīṃ dvitīye karuṇāṃ tathā |
tṛtīye bhāvayen modaṃ upekṣāṃ sarvaśeṣataḥ || 1 ||
Ltasmāt punar api prathamaṃ śūnyatābodhiṃ dvitīyaṃ bījasaṃgraham |
tṛtīyaṃ bimbaniṣpattiṃ caturthaṃ nyāsam akṣaram || 2 ||
Lrepheṇa sūryaṃ purato vibhāvya
tasmin nābhau hūṃbhavaviśvavajram |
tenaiva vajreṇa vibhāvayec ca
prākārakaṃ pañjarabandhanaṃ ca || 3 ||
prathamaṃ bhāvayen mṛtakaṃ dharmadhātvātmakaṃ viduḥ |
yogī tasyopari sthitvā herukatvaṃ vibhāvayet || 4 ||
Ltataḥ svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalam |
tatraiva hūṁkṛtiṃ caiva prajñopāyasvabhāvakam || 5 ||
kṛṣṇavarṇaṃ mahāghoraṃ hūṁkāraṃ vajrasambhavam |
vajravaraṭakamadhyasthaṃ hūṁtattvaṃ vibhāvayet || 6 ||
punaḥ | hūṁkārapariṇataṃ dṛṣṭvā dveṣātmakaṃ vibhāvayet |
vajrajanmamahākṛṣṇaṃ nīlapaṅkajasannibham |
athavā nīlāruṇābhaṃ ca bhāvayec chandayā khalu || 7 ||
Lvyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanmamahākṛpam |
pūjayed aṣṭadevībhiḥ sarvālaṅkāradhāribhiḥ || 8 ||
caurī mṛgalāñchanadhartrī gaurī mārtaṇḍabhājanam |
vetālī vārihastā ca bhaiṣajyadhartrī ghasmarī || 9 ||
pukkasī vajrahastā ca śavarī rasadharī tathā |
caṇḍālī ḍamaruṃ vādya etābhiḥ pūjyate prabhuḥ |
ḍombyāliṅgitakandharo mahārāgānurāgitaḥ || 10 ||
candrālikālimārtaṇḍaṃ bījaṃ madhyagataṃ bhavet |
sa eva sattva ity āhuḥ paramānandasvabhāvakaḥ || 11 ||
Lvisphuranti svadehābhāḥ gaganamaṇḍalacchādakāḥ |
saṃhāryānayed hṛdaye yogī dveṣātmako bhavat || 12 ||
nīlāruṇābhavarṇena raktabandhukanetravān |
piṅgordhvakeśavartaś ca pañcamudreṇālaṅkṛtaḥ || 13 ||
Lcakrī kuṇḍala kaṇṭhī ca haste rucakamekhalā |
pañcabuddhaviśuddhyā ca etā mudrāḥ prakīrtitāḥ || 14 ||
kruddhadṛṣṭir vyāgracarmā sa dviraṣṭavarṣākṛtiḥ |
vāme vajrakapālaṃ ca khaṭvāṅgaṃ cāpi vāmataḥ |
dakṣiṇe kṛṣṇavajraṃ ca hūṁkāroccāraṇātmakaḥ || 15 ||
Lśmaśāne krīḍate nātho 'ṣṭayoginībhiḥ parivṛtaḥ |
śvasatīty anayā yuktyā śmaśānety abhidhīyate || 16 ||
Lcaturbhujaś caturmāranirjitaviśuddhitaḥ | pūrvoktavarṇarūpo hūṁbhavaḥ prathamavāmabhuje narakapālaṃ devāsurānāṃ raktena pūritaṃ prathamadakṣiṇabhuje vajraṃ śeṣadvibhujābhyāṃ prajñāliṅgitaḥ | vajravārāhī prajñā bhagavadrūpiṇī || 17 ||
ṣaḍbhujas trimukho vāmaṃ raktaṃ dakṣiṇaṃ candrāruṇābhaṃ prathamaṃ nīlam | nagnoḥ (gnaḥ) pūrvoktavarṇarūpo bhujānāṃ ṣaṭpāramitāviśuddhiḥ | prathamavāmabhuje triśūlaṃ prathamadakṣiṇabhuje vajraṃ vāmadvitīyabhuje ghaṇṭā Ldakṣiṇadvitīyabhuje kartiḥ | śeṣadvibhujābhyāṃ vajraśṛṅkhalāsamāpannaḥ | yadvad bhagavān tadvat prajñā | savyāpasavye kartṛkapālam | traidhātukātmakamṛtakākrāntaḥ || 18 ||
sarvatathāgatakāyavākcittahevajradevatāpaṭalas tṛtīyaḥ ||