<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

Lpurakṣobhamantraḥ |
yoginīnāṃ bījam | a ā i ī cu ū ṛ ṝ ḷ ḹ e ai o au aṁ ||
dvibhujasya || oṁ trailokyākṣepa hūṁ hūṁ hūṁ phaṭ svāhā ||
caturbbhujasya | oṁ jvala 2 bhyo hūṃ 3 phaṭ csvāhā ||
ṣaḍbhujasya || oṁ kiṭikiṭivajra hūṁ 3 phaṭ svāhā ||
kāyavākcittādhiṣṭhānamantraḥ || oṁ āḥ hūṁ |
bhūmisodhanamacntraḥ | oṁ rakṣa 2 hūṁ 3 phaṭ svāhā |
oṁ hūṁ svāhā || stambhanam |
oṁ aṁ svāhā | vasyaṃ |
oṁ khaṁ svāhā | uccāṭanam |
oṁ jrīṁ svāhā c| dveṣaḥ |
oṁ buṁ svāhā | abhicārukam ||
oṁ hūṁ svāhā | ākarṣaṇam |
oṁ ghuḥ svāhā | yāvata māraṇam |
kurukullāyāḥ | coṁ kurukulle hrīḥ svāhā ||
āphuḥkāraṃ | anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇacaturddasyāṃ kṛṣṇapuṣpecṇābhyarcayet | nāgadamanakarasena lepayet | hastimadena lepaye Lyadi na varṣanti tadā etan mantraṃ viparītaṃ japeta | vacrṣanti | yadi na varṣanti | tadā mūrddhnā sphuṭati | arjakasyeva mañjarī | iti varṣāvaṇaṃ ||
meghānāṃ sphāṭanaṃ vakṣye | smasānackarppaṭe upavisya mantraṃ japana sphāṭayet | oṁ ārya 2 tarpa 2 smasānapriyāya hūṃ 3 phaṭ svāhā || meghasphāṭanavidhiḥ c||
parasainyavināsanāya khaṭikāsādhanaṃ vakṣye | khaṭikāṃ pṛṣṭvā pañcāmṛtena kuṭṭhāracchinnayā sārddhaṃ vaṭikāṃ kārayet | mantraṃ coṃ vajrakarttari hevajrāya hūṁ 3 phaṭ siddhyarthaṃ koṭiñ japet | pūrvasevā lakṣaṃ japet | khaṭikāṃ tāṃ sādhya kamaṇḍalugrīvācyāṃ veṣṭayet | veṣṭayitvā bhañjayet | sarve satravaḥ | sirohīnā bhavanti || vajrakarttari samāptā || ||
devān sphācṭayitukāmena tilakaṃ sādhanīyaṃ brahmabīja puṣyasādhitaṃ kuṭhāracchinnāmisritaṃ sūryagrāsa || || ākṣobhyena pīcṣayet | pṛṣṭvā parśaṃ saṃskaret | taṃ pādenākramya mantrañ japet | oṁ vajrakuṭhāL
Lraṇavidhiḥ |
oṁ nagrā nagrā ity anena krameṇa 𑑎 cvikālavelāyāṃ kumāryā arthasādhanārthaṃ cakṣuṣyo ṣṭottarasatenābhimantrya puṣpadhūpādinā pañcopacāreṇa saṃpūjya cnimantrayet | caturdasyām aṣṭamyām vā prabhātakāle kalasādikaṃ saṃsthāpya tailam alaktarasaṃ ... mantreṇāṣṭottarasatavārācn abhimantrayet | paścād abhimantritālakatarasena mantriṇo vṛddhāṅguṣṭhaṃ mrakṣayitvā tailenāpi snāpya kumāryyā darśayet || cvada kena mama dravyam apahṛtam iti | tatra sā kathayati | amukeneti | vajrajyotiṣaḥ ||
veḍuā veḍuā iti ukte hasti pālāyate |
mammā mammā ity ukte vyāghra pālāyate |
telliā telliā ity ukte gaṇḍā palāyate |
ili mili phuḥ phuḥ icty ukte ahi palāyate |
dhanapālavaineyahastena hastaṃ darśayet | svā palāyate | paśuhṛdayo mantraḥ ||
vajrā gaurī ca vārī ca cvajraḍākinī ca nairātmikā
bhūcarī khecarī yogāt stambhanādinan kaL