L...phuḥ kāraṃ | anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpacyet | kṛṣṇapuṣpeṇārccayet | nāgadamanakarasena lepayet | hastimadanena śiro lepayet || sarāva⸤saṃpuṭadvayena sthāpayet | kṛṣṇagokṣīreṇa pūrayet | kṛṣcṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyaṃ disi puṣkiriṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyā | kṛṣṇara⸤jaḥ smasānāṅgareṇa | sitarajo asthicūrṇṇena | pītarajo charitālakena | raktarajaḥ smasāneṣṭakena | haritarajo narāsthicūrṇṇacaurapatrābhyāṃ | nīlarajo asthisma⸤sānāṅgārābhyāṃ | rajobhir ebhir maṇḍala varttayitvā śmaśācnasūtreṇa saṃsūtrya trayahastaṃ maṇḍalan tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ bhuja⸤ṣoḍasabhūṣitaṃ | caturviṃsatinetrāḍhyaṃ || paścāt ācārya ādhmātmakrūracetasā mantrañ japet | vijane dese | oṃ ghuru ghuru ghuḍu ghuḍu ghaḍa ghaḍa masa ma ghaṭa ghaṭa ghoLṭaya ghoṭaya anantakṣobhakarāya nāgādhipataye he he ru ka csaptapātālagatān nāgān ākarṣaya varṣaya garjaya tarjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṃ hūṃ hūṃ pha⸤ṭ svāhā || yadi na varṣati tadā etan mantraṃ viparītaṃ japet vacrṣayati | yadi na varṣayati tadā mūrdhni sphuṭaṃti | arjakasyeva mañjarī | iti varṣāpaṇavidhiḥ || ||