<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

mantrapaṭala vyākhyāsyāmaḥ || sarvvabhautikabalimantraḥ || oṁ akāro mukhan sarvvadharmmāṇām ādyanutpannatvāt oṁ āḥ hūṁ phaṭ svāhā ||
tathāgatānāṃ bījaṃ || buṁ āṁ jrīṁ khaṁ hūṁ ||
oṁ deva picuvajrā hūṁ hūṁ hūṁ phaṭ svāhā || hevajrasya hṛdayaṃ ||
sarvvamantraLpadāḥ | oṁkārādisvāhāntāḥ hūṁphaṭkāravidarbhitāḥ |
oṁ a ka ca ṭa ta pa ya śa svāhā || iti purakṣobhamantraḥ ||
yoginīnāṃ bījaṃ || a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ ||
dvibhujasya | oṁ trailokākṣepa hūṁ hūṁ hūṁ phaṭ svāhā ||
caturbhujasya || oṃ jvalajvala bhyo hūṁ hūṁ hūṁ phaṭ svāhā ||
coṁ kiṭikiṭivajra hūṃ 3 phaṭ svāhā || ṣaḍbhujasya ||
oṁ āḥ hūṁ kāyavākcittādhiṣṭhānamantraḥ ||
oṁ rakṣa 2 hūṃ 3 cphaṭ svāhā || bhūmisodhanamantraḥ ||
oṁ hūṁ svāhā || stambhanaṃ ||
oṁ aṁ svāhā || vaśyaṃ ||
oṁ khaṁ svāhā || uccāṭanaṃ ||
oṁ jrīṁ svāhā || dveṣaḥ ||
oṁ buṁ svāhā || abhicārukaṃ ||
oṁ hūṁ svāhā || ākarṣaṇaṃ ||
oṁ ghuḥ svāhā || māraṇaṃ |
oṁ kurukulle hrīḥ svāhā || kṣarukulāyāḥ ||
āḥ phuḥ kāram anantrapratikṛtiṃ kṛLtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇābhyarccayet | nāragadamarakarasena lepayet | hastisadena siro lepayet | sarātrasaṃpuṭe sthāpayet | kṛṣṇagāvīkṣīreṇa pūrayet | kṛṣṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyān diśi puṣkiriṇī kṛtvā tam anantaṃ sthāpayet | ctasyās taṭe maṇḍalam vartayet | kṛṣṇarajaḥ śmaśānāṃgārakena | sitarajo bhrasthicūrṇṇena | pītarajo haritāclakena | rakṣarajaḥ śmaśāneṣṭakena | haritarajo bhrasthicūrṇṇacaurapatrābhyāṃ | nīlarajo bhrasthicūrṇṇaśmaśānāṃgārābhyāṃ | rajobhir ebhi maṇḍalaṃ varttayitvā śmaśānasūtreṇa saṃsūtreṇa sūtrya trayahastra maṇḍalaṃ vattayet | tatmadhye anantrākrānta hevajraṃ likhet || aṣṭāsyaṃ catusvaścaraṇaṃ bhujaL
Lsatro nāma likhitvā | tuṣāgnau nikṣipet | mantraṃm ayuktaṃ japet | oṁ hevajra jvala jvara ṇaśatrūn trā hūṃ 3 phaṭ svāhā | ayuktaṃ japena sidhyati |
madyam udgiritukāmena sādhyasya nābhau maṃkāraṃ bhāvayet | maṃkāraniṣpannaṃ madyodaraṃ vibhāvayet | vānti kurvvan dṛsyate | madyam udgiracti ||
pramadā vasīkartukāmena asokāṣṭasyām asokatalaṃ gatvā raktavastraṃ paridhāya madanaphala bhakṣacyet kācamāvikārasena tilakam vandya mantraṃ japet || oṁ amukī me vasībhavatu hrīḥ svāhā || ayuktenāgacchati ||
candrasūryyavasīkarttukāmena śāpiṣṭakamayaṃ ca | ndrasūryyaṃ kṛtvā vajrodake nikṣipet | mantraṃ japet || oṁ vajrārkka mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || saptakoṭiṃ japet | saLntiṣṭhaite candrasūryyau divārātri āviśeṣo bhavati || candrasūryyor vidhāraṇavidhiḥ || ||
oṁ nagrā nagrā ity anena mantreṇa vikālavelāyāṅ kumāryyāś cakṣuṣī aṣṭottaraśatenābhimantrya puṣpādinā paṃcocāreṇa saṃpūjya ca nimantrayet | caturdasyām aṣṭamyāṃ vā prabhātakāle kaclasādikaṃ saṃsthāpya tailam alaktakarasañ cānenaiva mantreṇāṣṭottaravāram abhimantrayet | paścād abhimantritāclaktakarasena mantrikho vṛddhāṅgusṭhaṃ mrakṣayitvā tailenāpi snāpya taṃ kumāryā darśayet | vada kena sama dravyam apahṛtam iti | tatra sā thayati amukeneti || vajrājyotiṣaḥ || ||
veḍuyā 2 ity ukte hastī palāyate ||
masmā 2 ity ukte vyāghraḥ palāyate ||
telliyā 2 ity ukte gaṇḍa palāpalāyate ||
ili mili phuḥ phuLr ity ukte sarppaḥ palāyate ||
dhanapālavaineyahastaṃ darśayet || svā palāyate ||
vajrā gaurī ca vārī ca vajraḍākinī ca nairātmikā |
bhūcarī khecarī yoga stambhanādīn kared vratī || ||
mantrapaṭalo dvitīyaḥ || ||