oṃ āḥ phuḥ kāram anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇārcayet | nāgadamanakarasena lepayet | hastimadena śiro lepayet | śarāvadvayena saṃpuṭīkṛtya sthāpayet | kṛṣṇagokṣīreṇa pūrayet | kṛṣṇakumārīkartitasūtreṇa veṣṭayet | vāyavyāṃ diśi puṣkariṇīṃ kṛtvā tam anantaṃ sthāpayet | ⸤
Ltasyās taṭe maṇḍalaṃ vartayet | kṛṣṇarajaḥ śmaśānāṅgāreṇa sitarajo narāsthicūrṇena pītarajo haritālakena raktarajaḥ śmaśāneṣṭakena haritarajaś cauryapatranarāsthicūrṇābhyāṃ nīlarajo narāsthiśmaśānāṅgāracūrṇābhyāṃ rajobhir ebhir maṇḍalaṃ vartayitvā śmaśānasūtreṇa saṃsūtrya trayahastaṃ maṇḍalaṃ tryāṅguṣṭhādikam | tanmadhye 'nantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍaśabhūṣitam | ⸤caturviṃśatinetrādyaṃ *bhayasyāpi bhayaṅkaram* || Lpaścād ācāryo 'dhyātmakrūracetasā mantraṃ japed vijane deśe | ⸤oṃ ghuru ghuru ghuḍu ghuḍu masa masa ghaṭa ghaṭa ghoṭaya ghoṭaya | ⸤anantakṣobhakarāya nāgādhipataye he he ru ru ka saptapātālagatān nāgān karṣaya karṣaya varṣaya varṣaya garjaya garjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṁ hūṁ hūṁ phaṭ svāhā |⸤
yadi na varṣanti tadā etan mantraṃ viparītaṃ japet | varṣanti | yadi na varṣanti tadā mūrdhā sphuṭati arjakasyeva mañjarī | varṣāyan (varṣāpaṇa) vidhiḥ || 20 ||