<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

namaḥ śrīhevajrāya ||
evam mayā srutam ekasmin sacmaye bhagavān sarvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra |
tatra bhagavān āha | sarvatathāgatakāyavākcittahṛdayaṃ c bhaṭṭārakaṃ guhyātiguhyataram | aho vajragarbha sādhu sādhu mahākṛpa | mahābodhisatva vajrasatvasya mahāsatvasya mahāsamayasatvacsya hṛdayaṃ hevajrākhyaṃ sṛṇu |
vajragarbha uvāca ||
vajrasatvo bhavet kasmāt | mahāsatvo bhavet kathaṃ |
samayasatvo bhavet kena | kathayantu bhacgavān mayi |
bhagavān āha |
abhedyaṃ vajram ity uktam satvaṃ tribhavasyaikatā |
anayā prajñayā yuktyā vajrasatva iti smṛtaḥ ||
mahājñānaracsaiḥ pūrṇṇa mahāsatveti nigadyate |
nityaṃ samayapravṛttatvāt samayasattvo bhidhīyate ||
vajragarbha uvāca ||
hevajraṃ tu bhavet kena īdṛcsaṃ nāmasaṃgraham |
hekāreṇa kim ākhyātaṃ | vajreṇāpi tathā kimu ||
bhagavān āha |
hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate |
prajñocpāyātmakan tantran tan me nigaditaṃ sṛṇu ||
dṛṣṭyākrṣṭim mahācchomaṃ sāmarthyam bahuL