<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

Loṁ namaḥ buddhāya hevajrārūpiṇe ||
evaṃ mayā śrutam ekasmin samaye bhagavān sarvvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra ||
tatra bhagavān āha || sarvvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyatara | aho vajragarbha sādhu sādhu mahākṛpa cmahābodhisatva || vajrasatvasya mahāsatvasya mahāsamayasatvasya hṛdaya hevajrākhyaṃ śṛṇu ||
vajracgarbha uvāca ||
vajrasatvā bhavet kasmāt mahāsatvaṃ bhavet kathaṃ |
samayasatvaṃ bhavet kena kathayatu bhagacvān mayi ||
bhagavān āha ||
abhedyaṃ vajram ity uktam satva tribhavasyaikatā |
anayā prajñaāyā yuktā vajrasatva iti smṛtaḥ ||
mahājñānarasaiḥ pūrṇṇaṃ mahāsatvaiti nigadyate |
niLtyaṃ samaye pravṛttatvān samayasatvo 'bhidhīyate ||
vajragarbha uvāca ||
hevajran tu
hekāre mahākaruṇā vajra prajñā ca bhaṇyate |
prajñopāyātmakaṃ tatra tat ma nigaditaṃ śṛṇu ||
dṛṣṭvākrṣṭīmahācchomaṃ sāmathyaṃ bahu vidu
tambhanoccātanaṃ caiva sainyastatābhicārukaṃ
yoginīcnāṃ samutpatti sthitikāraṇaṃ ||
sāmathyā jñānavijñānaṃ devatānāṃ yathodayaṃ |
prathamaṃ tāvad bhavet cherukotpattikāraṇaṃ ||
bhāvenaiva vimucyante vajragarbha mahākṛpa |
badhyate bhāvyabadhyana mucyante tatparijñāyā ||
bhāva bhāvyaṃ bhe tatprajñā abhāvañ ca parijñāyā
tadvad dharukaṃ bhāmabhāñ ca parijñāyā |
dehasthañ ca mahājñānaṃ sarvvasaṃkalpavarjitaṃ
vyāpaka sarvvabhūtānāṃ dehasthāpi na heLhajaṃ ||
vajragarbha uvāca || he bhagavan vajradeha kame nāḍyaḥ ||
bhagavān āha || dvātriṃśata nāḍyaḥ dvātriṃśata bodhicittāvahā sukhasthāne śravantyaḥ tāsāṃ madhya triṇī nāḍyaḥ pradhānāḥ lalanā lasanāvadhūtī ceti ||
lalanā prajñāsvabhāvena rasanopāyasasthitā |
avadhūtī cmadhyadeśe tu grāhyagrāhakavajitā |
akṣobhyāvahā lalanā rasanā raktapravāhiṇī |
prajñācandravachākhyātā avadhūtī sā prakīttitā |
abhedyā sūkṣmārūpā ca divyā vāmā ta vāmanī |
kūrmmajā bhāvekī sekā do viṣṭā ca mātarā |
sarvarī sītadā coṣmā lalanā ||
asiddhā pāvakī sumanās tathā |
tṛvṛḍā kāminī gehā caṇḍikā māradārikā |
etā dvātriśat nāḍya bhagavan kīdṛśī ||
L|| bhagavān āha ||
tribhavaparinatā sarvvā grāhyagrāhakavarjitāḥ |
athavā sarvvopāyena bhāvalakṣaṇakalpitā |
samvarabheda ca kathyate ālikāli prajñopāya dharmmasambhoganirmmāṇaṃ | kāyavākcittaṃ ||
evaṃ mayā || ekāreṇa locanādevīṃ | vaṃkāreṇa māmakī smṛtā |
cmaākāreṇa pāṇḍarādevī | grākāreṇa tāraṇī smṛtā ||
nirmmāṇacakra padma catuḥṣaṭidalaḥ | dharmmaccakre aṣṭa | sambhogacakre ṣoḍaśaḥ | mahāsukhacakre dvātriṃsat || cakrasaṃkhyākrameṇa vyavasthādhanaṃ
catvāraḥ kṣaṇāḥ | vicitra vipāka | vimardda | vilakṣaṇa ||
caturāryasatyaṃ dukha samudaye | nirodha mārga ||
catvāram bhatvāḥ | ātmatatvaḥ | devatātatvaḥ mantratatvaḥ jñānataLtvaḥ |
catvāro ānandāḥ ānandaḥ paramānandaḥ viramānandaḥ sahajānandaḥ |
catvāro nikāyāḥ | sthāvarī sarvāstivādaḥ saṃvidī | mahāsarghā ||
candra | sūryya | āli | kāli | ṣoḍaśasaṃkrānti | catuḥpaṣṭidaṇḍa | dvātriṃśatnāḍī || catvāraḥ prahārāḥ | evaṃ sarvve catvācraḥ |
caṇḍālī jvalitā nābhau | dahati ca paṃcatathāgatān ||
dahati ca locanādīnān dagdhe haṃ sravate sacśī ||
vajrākulapaṭalaḥ prathamaḥ || ||