[uttaratantram]
prathamo 'dhyāyaḥ |
athāta aupadravikam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
adhyāyānāṃ śate viṃśe yad uktam
asakṛn mayā |
vakṣyāmi bahudhā samyag uttare 'rthān imān iti ||
idānīṃ tat pravakṣyāmi tantram
uttaram uttamam |
nikhilenopadiśyante yatra rogāḥ pṛthagvidhāḥ ||
śālākyatantrābhihitā
videhādhipakīrtitāḥ |
ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ ||
ṣaṭsu kāyacikitsāsu ye coktāḥ
paramarṣibhiḥ |
upasargādayo rogā ye cāpy āgantavaḥ smṛtāḥ ||
triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ
tathaiva ca |
yuktārthā yuktayaś caiva doṣabhedās tathaiva ca ||
yatroktā vividhā arthā
rogasādhanahetavaḥ |
mahatas tasya tantrasya durgādhasyāmbudher iva ||
ādāv evottamāṅgasthān rogān
abhidadhāmy aham |
saṅkhyayā lakṣaṇaiś cāpi sādhyāsādhyakrameṇa ca ||
vidyāddvayaṅgulabāhulyaṃ
svāṅguṣṭhodarasaṃmitam |
dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅnayanabudbudam ||
suvṛttaṃ gostanākāraṃ
sarvabhūtaguṇodbhavam |
palaṃ bhuvo 'gnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt ||
ākāśādaśrumārgāś ca jāyante
netrabudbude |
dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ ||
netrāyāmatribhāgaṃ tu
kṛṣṇamaṇḍalamucyate |
kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ ||
maṇḍalāni ca sandhīṃś ca paṭalāni
ca locane |
yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca ||
pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ
maṇḍalāni tu |
anupūrvaṃ tu te madhyāś catvāro 'ntyā yathottaram ||
pakṣmavartmagataḥ
sandhirvartmaśuklagato 'paraḥ |
śuklakṛṣṇagatas tv anyaḥ kṛṣṇadṛṣṭigato 'paraḥ |
tataḥ kanīnakagataḥ ṣaṣṭhaś cāpāṅgagaḥ smṛtaḥ ||
dve vartmapaṭale vidyāc
catvāry anyāni cākṣiṇi |
jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ ||
tejo jalāśritaṃ bāhyaṃ teṣv anyat
piśitāśritam |
medas tṛtīyaṃ paṭalam āśritaṃ tvasthi cāparam ||
pañcamāṃśasamaṃ dṛṣṭes teṣāṃ
bāhulyam iṣyate |
sirāṇāṃ kaṇḍarāṇāṃ ca medasaḥ kālakasya ca ||
guṇāḥ kālāt paraḥ śleṣmā bandhane
'kṣṇoḥ sirāyutaḥ |
sirānusāribhir doṣair viguṇair ūrdhvam āgataiḥ ||
jāyante netrabhāgeṣu rogāḥ
paramadāruṇāḥ |
tatrāvilaṃ sasaṃrambham aśrukaṇḍūpadehavat ||
gurūṣātodarāgādyair juṣṭaṃ
cāvyaktalakṣaṇaiḥ |
saśūlaṃ vartmakoṣeṣu śūkapūrṇābham eva ca ||
vihanyamānaṃ rūpe vā kriyāsv akṣi
yathā purā |
dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ tu tat ||
tatra saṃbhavam āsādya yathādoṣaṃ
bhiṣagjitam |
vidadhyān netrajā rogā balavantaḥ syur anyathā ||
saṅkṣepataḥ kriyāyogo
nidānaparivarjanam |
vātādīnāṃ pratīghātaḥ prokto vistarataḥ punaḥ ||
uṣṇābhitaptasya
jalapraveśād dūrekṣaṇāt svapnaviparyayāc ca |
prasaktasaṃrodanakopaśokakleśābhighātād
atimaithunāc ca ||
śuktāranālāmlakulatthamāṣaniṣevaṇād vegavinigrahāc ca |
svedād atho dhūmaniṣevaṇāc ca charder
vighātād vamanātiyogāt |
bāṣpagrahāt sūkṣmanirīkṣaṇāc ca netre vikārān janayanti doṣāḥ ||
vātād daśa tathā pittāt kaphāc caiva
trayodaśa |
raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṃśatiḥ ||
tathā bāhyau punar dvau ca rogāḥ
ṣaṭsaptatiḥ smṛtāḥ |
hatādhimantho nimiṣo dṛṣṭir gambhīrikā ca yā ||
yac ca vātahataṃ vartma na te
sidhyanti vātajāḥ |
yāpyo 'tha tanmayaḥ kācaḥ sādhyāḥ syuḥ sānyamārutāḥ ||
śuṣkākṣipākādhīmanthasyandamārutaparyayāḥ |
asādhyo hrasvajāḍyo yo jalasrāvaś ca paittikaḥ ||
parimlāyī ca nīlaś ca yāpyaḥ kāco
'tha tanmayaḥ |
abhiṣyando 'dhimantho 'mlādhyuṣitaṃ śuktikā ca yā ||
dṛṣṭiḥ pittavidagdhā ca dhūmadarśī
ca sidhyati |
asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaś ca tanmayaḥ ||
abhiṣyando 'dhimanthaś ca
balāsagrathitaṃ ca yat |
dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaś ca yaḥ ||
krimigranthipariklinnavartmaśuklārmapiṣṭakāḥ |
śleṣmopanāhaḥ sādhyās tu kathitāḥ śleṣmajeṣu tu ||
raktasrāvo 'jakājātaṃ
śoṇitārśovraṇānvitam |
śukraṃ na sādhyaṃ kācaś ca yāpyastajjaḥ prakīrtitaḥ ||
manthasyandau kliṣṭavartma
harṣotpātau tathaiva ca |
sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam ||
parvaṇyathāvraṇaṃ śukraṃ
śoṇitārmārjunaś ca yaḥ |
ete sādhyā vikāreṣu raktajeṣu bhavanti hi ||
pūyāsrāvo nākulāndhyamakṣipākātyayo
'lajī |
asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaś ca pakṣmaṇaḥ ||
vartmāvabandho yo vyādhiḥ sirāsu
piḍakā ca yā |
prastāryarmādhimāṃsārma snāyvarmotsaṅginī ca yā ||
pūyālasaś cārbudaṃ ca
śyāvakardamavartmanī |
tathārśovartma śuṣkārśaḥ śarkarāvartma yac ca vai ||
saśophaś cāpy aśophaś ca pāko
bahalavartma ca |
aklinnavartma kumbhīkā bisavartma ca sidhyati ||
sanimitto 'nimittaś ca dvāv
asādhyau tu bāhyajau |
ṣaṭsaptatir vikārāṇām eṣā saṃgrahakīrtitā ||
nava sandhyāśrayās teṣu vartmajās
tv ekaviṃśatiḥ |
śuklabhāge daśaikaś ca catvāraḥ kṛṣṇabhāgajāḥ ||
sarvāśrayāḥ saptadaśa dṛṣṭijā
dvādaśaiva tu |
bāhyajau dvau samākhyātau rogau paramadāruṇau |
bhūya etān pravakṣyāmi saṅkhyārūpacikitsitaiḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
aupadraviko nāma prathamo 'dhyāyaḥ ||1 ||
dvitīyo 'dhyāyaḥ |
athātaḥ sandhigatarogavijñānīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
pūyālasaḥ sopanāhaḥ srāvāḥ
parvaṇikālajī |
krimigranthiś ca vijñeyā rogāḥ sandhigatā nava ||
pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ
sāndraṃ pūyaṃ pūti pūyālasaḥ saḥ |
granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ ||
gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ
srāvān rugvihīnān kanīnāt |
tān vai srāvān netranāḍīm athaike tasyā liṅgaṃ kīrtayiṣye caturdhā ||
pākaḥ sandhau saṃsravedyaś ca pūyaṃ
pūyāsrāvo naikarūpaḥ pradiṣṭaḥ |
śvetaṃ sāndraṃ picchilaṃ saṃsravedyaḥ śleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ ||
raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃ
nālpaṃ saṃsravennātisāndram |
pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃsravet sandhimadhyāt ||
tāmrā tanvī dāhaśūlopapannā
raktājjñeyā parvaṇī vṛttaśophā |
jātā sandhau kṛṣṇaśukle 'lajī syāt tasminn eva khyāpitā pūrvaliṅgaiḥ ||
krimigranthirvartmanaḥ pakṣmaṇaś ca
kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ |
nānārūpā vartmaśuklasya sandhau caranto 'ntarnayanaṃ dūṣayanti ||
iti suśrutasaṃhitāyām uttaratantre sandhigatarogavijñānīyo nāma
dvitīyo 'dhyāyaḥ ||2 ||
tṛtīyo 'dhyāyaḥ |
athāto
vartmagatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
pṛthagdoṣāḥ samastā vā yadā
vartmavyapāśrayāḥ |
sirā vyāpyāvatiṣṭhante vartmasvadhikamūrcchitāḥ ||
vivardhya māṃsaṃ raktaṃ ca tadā
vartmavyapāśrayān |
vikārāñjanayanty āśu nāmatas tān nibodhata ||
utsaṅginyatha kumbhīkā pothakyo
vartmaśarkarā |
tathārśovartma śuṣkārśastathaivāñjananāmikā ||
bahalaṃ vartma yaccāpi
vyādhirvartmāvabandhakaḥ |
kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca ||
praklinnamapariklinnaṃ vartma
vātahataṃ tu yat |
arbudaṃ nimiṣaś cāpi śoṇitārśaś ca yat smṛtam ||
lagaṇo biśanāmā ca pakṣmakopas
tathaiva ca |
ekaviṃśatirityete vikārā vartmasaṃśrayāḥ ||
nāmabhis te samuddiṣṭā lakṣaṇaistān
pracakṣmahe |
abhyantaramukhī bāhyotsaṅge 'dho vartmanaś ca yā ||
vijñeyotsaṅginī nāma
tadrūpapiḍakācitā |
kumbhīkabījapratimāḥ piḍakā yās tu vartmajāḥ ||
ādhmāpayanti bhinnā yāḥ
kumbhīkapiḍakās tu tāḥ |
srāviṇyaḥ kaṇḍurā gurvyo raktasarṣapasannibhāḥ |
piḍakāś ca rujāvatyaḥ pothakya iti saṃjñitāḥ ||
piḍakābhiḥ susūkṣmābhir ghanābhir
abhisaṃvṛtā |
piḍakā yā kharā sthūlā sā jñeyā vartmaśarkarā ||
ervārubījapratimāḥ piḍakā
mandavedanāḥ |
sūkṣmāḥ kharāś ca vartmasthāstadarśovartma kīrtyate ||
dīrgho 'ṅkuraḥ kharaḥ stabdho
dāruṇo vartmasaṃbhavaḥ |
vyādhireṣa samākhyātaḥ śuṣkārśa iti saṃjñitaḥ ||
dāhatodavatī tāmrā piḍakā
vartmasaṃbhavā |
mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā ||
vartmopacīyate yasya piḍakābhiḥ
samantataḥ |
savarṇābhiḥ samābhiś ca vidyādbahalavartma tat ||
kaṇḍūmatālpatodena vartmaśophena yo
naraḥ |
na samaṃ chādayed akṣi bhavedbandhaḥ sa vartmanaḥ ||
mṛdvalpavedanaṃ tāmraṃ yadvartma
samam eva ca |
akasmāc ca bhaved raktaṃ kliṣṭavartma tad ādiśet ||
kliṣṭaṃ punaḥ pittayutaṃ vidahec
choṇitaṃ yadā |
tadā klinnatvam āpannam ucyate vartmakardamaḥ ||
yad vartma bāhyato 'nyaś ca śyāvaṃ
śūnaṃ savedanam |
dāhakaṇḍūparikledi śyāvavartmeti tan matam ||
arujaṃ bāhyataḥ śūnamantaḥ klinnaṃ
sravaty api |
kaṇḍūnis todabhūyiṣṭhaṃ klinnavartma tad ucyate ||
yasya dhautāni dhautāni
saṃbadhyante punaḥ punaḥ |
vartmānyaparipakvāni vidyādaklinnavartma tat ||
vimuktasandhi niś ceṣṭaṃ vartma
yasya na mīlyate |
etadvātahataṃ vidyāt sarujaṃ yadi vārujam ||
vartmāntarasthaṃ viṣamaṃ
granthibhūtamavedanam |
vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam ||
nimeṣaṇīḥ sirā vāyuḥ praviṣṭo
vartmasaṃśrayāḥ |
cālayatyati vartmāni nimeṣaḥ sa gado mataḥ ||
chinnāś chinā vivardhante
vartmasthā mṛdavo 'ṅkurāḥ |
dāhakaṇḍūrujopetāste 'rśaḥ śoṇitasaṃbhavāḥ ||
apākaḥ kaṭhinaḥ sthūlo
granthirvartmabhavo 'rujaḥ |
sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇas tu saḥ ||
śūnaṃ yadvartma bahubhiḥ sūkṣmaiś
chidraiḥ samanvitam |
bisamantarjala iva bisavartmeti tanmatam ||
doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi
kharāṇi ca |
nirvartayanti pakṣmāṇi tairghuṣṭaṃ cākṣi dūyate ||
uddhṛtair uddhṛtaiḥ śāntiḥ pakṣmabhiś copajāyate
|
vātātapānaladveṣī pakṣmakopaḥ sa ucyate ||
iti suśrutasaṃhitāyām uttaratantre vartmagatarogavijñānīyo nāma
tṛtīyo 'dhyāyaḥ ||3 ||
caturtho 'dhyāyaḥ |
athātaḥ śuklagatarogavijñānīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
athovāca bhagavān dhanvantariḥ ||
prastāriśuklakṣatajādhimāṃsasrāyvarmasaṃjñāḥ khalu pañcarogāḥ |
syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃ piḍakāś ca yāḥ syuḥ ||
rogā balāsagrathitena sārdham
ekādaśākṣṇoḥ khalu śuklabhāge |
prastāri prathitam ihārma śuklabhāge vistīrṇaṃ tanu rudhiraprabhaṃ sanīlam
||
śuklākhyaṃ mṛdu kathayanti śuklabhāge
saśvetaṃ samam iha vardhate cireṇa |
yan māṃsaṃ pracayam upaiti śuklabhāge padmābhaṃ tad upadiśanti lohitārma ||
vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ
śyāvaṃ vā tad adhikamāṃsajārma vidyāt |
śukle yat piśitam upaiti vṛddhim etat snāyvarmety abhipaṭhitaṃ kharaṃ
prapāṇḍu ||
śyāvāḥ syuḥ piśitanibhāś ca bindavo
ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ |
eko yaḥ śaśarudhiropamas tu binduḥ śuklastho bhavati tam arjunaṃ vadanti ||
utsannaḥ salilanibho 'tha piṣṭaśuklo
bindur yo bhavati sa piṣṭakaḥ suvṛttaḥ |
jālābhaḥ kaṭhinasiro mahān saraktaḥ santānaḥ smṛta iha jālasaṃjñitas tu ||
śuklasthāḥ sitapiḍakāḥ sirāvṛtā yās
tā vidyād asitasamīpajāḥ sirājāḥ |
kāṃsyābho bhavati site 'mbubindutulyaḥ sa jñeyo 'mṛdurarujo balāsakākhyaḥ
||
iti suśrutasaṃhitāyām uttaratantre śuklagatarogavijñānīyo nāma
caturtho 'dhyāyaḥ ||4 ||
pañcamo 'dhyāyaḥ |
athātaḥ
kṛṣṇagatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
yat savraṇaṃ śukla(śukra)mathāvraṇaṃ
vā pākātyayaś cāpy ajakā tathaiva |
catvāra ete 'bhihitā vikārāḥ kṛṣṇāśrayāḥ saṃgrahataḥ purastāt ||
nimagnarūpaṃ hi bhavet tu kṛṣṇe
sūcyeva viddhaṃ pratibhāti yadvai |
srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ śukra(śukla)mudāharanti ||
dṛṣṭeḥ samīpe na bhavet tu yac ca na
cāvagāḍhaṃ na ca saṃsraveddhi |
avedanāvan na ca yugmaśukraṃ tatsiddhimāpnoti kadācideva ||
vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ
sirāsaktamadṛṣṭikṛc ca |
dvitvaggataṃ lohitamantataś ca cirotthitaṃ cāpi vivarjanīyam ||
uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin
bhaven mudganibhaṃ ca śukram |
tad apy asādhyaṃ pravadanti kecidanyac ca yat tittiripakṣatulyam ||
sitaṃ yadā bhāty asitapradeśe
syandātmakaṃ nātirugaśruyuktam |
vihāyasīvāc chaghanānukāri tad avraṇaṃ sādhyatamaṃ
vadanti ||
gambhīrajātaṃ bahalaṃ ca śukraṃ
cirotthitaṃ cāpi vadanti kṛcchram |
saṃcchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu ||
tamakṣipākātyayamakṣikopasamutthitaṃ tīvrarujaṃ vadanti |
ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ |
vidārya kṛṣṇaṃ pracayo 'bhyupaiti taṃ cājakājātam iti vyavasyet ||
iti suśrutasaṃhitāyām uttaratantre kṛṣṇagatarogavijñānīyo nāma
pañcamo 'dhyāyaḥ ||5 ||
ṣaṣṭho 'dhyāyaḥ |
athātaḥ
sarvagatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
syandās tu catvāra ihopadiṣṭāstāvanta
eveha tathādhimanthāḥ |
śophānvito 'śophayutaś ca pākāv ity evam ete daśa saṃpradiṣṭāḥ ||
hatādhimantho 'nilaparyayaś ca
śuṣkākṣipāko 'nyata eva vātaḥ |
dṛṣṭistatathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ ||
prāyeṇa sarve nayanāmayāstu
bhavantyabhiṣyandanimittamūlāḥ |
tasmād abhiṣyandamudīryamāṇamupācaredāśu hitāya dhīmān ||
nistodanaṃ
stambhanaromaharṣasaṅgharṣapāruṣyaśirobhitāpāḥ |
viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti ||
dāhaprapākau śiśirābhinandā
dhūmāyanaṃ bāṣpasamucchrayaś ca |
uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti ||
uṣṇābhinandā gurutākṣiśophaḥ
kaṇḍūpadehau sitatātiśaityam |
srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti ||
tāmrāśrutā lohitanetratā ca rājyaḥ
samantādatilohitāś ca |
pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti ||
vṛddhairetairabhiṣyandairnarāṇāmakriyāvatām |
tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ ||
utpāṭyata ivātyarthaṃ netraṃ
nirmathyate tathā |
śiraso 'rdhaṃ ca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ ||
netramutpāṭyata iva mathyate
'raṇivac ca yat |
saṅgharṣatodanirbhedamāṃsasaṃrabdhamāvilam ||
kuñcanāsphoṭanādhmānavepathuvyathanairyutam |
śiraso 'rdhaṃ ca yena syādadhimanthaḥ sa mārutāt ||
raktarājicitaṃ srāvi
vahninevāvadahyate |
yakṛtpiṇḍopamaṃ dāhi kṣāreṇāktamiva kṣatam ||
prapakvocchūnavartmāntaṃ sasvedaṃ
pītadarśanam |
mūrcchāśirodāhayutaṃ pittenākṣyadhimanthitam ||
śophavannātisaṃrabdhaṃ
srāvakaṇḍūsamanvitam |
śaityagauravapaicchilyadūṣikāharṣaṇānvitam ||
rūpaṃ paśyati duḥkhena
pāṃśupūrṇamivāvilam |
nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam ||
bandhujīvapratīkāśaṃ tāmyati
sparśanākṣamam |
raktāsrāvaṃ sanistodaṃ paśyaty agninibhā diśaḥ ||
raktāmagnāriṣṭavac ca kṛṣṇabhāgaś
ca lakṣyate |
yad dīptaṃ raktaparyantaṃ tad raktenādhimanthitam ||
hanyādṛṣṭiṃ saptarātrāt kaphottho
'dhīmantho 'sṛksaṃbhavaḥ pañcarātrāt |
ṣaḍrātrādvau mārutottho nihanyān mithyācārāt paittikaḥ sadya eva ||
kaṇḍūpadehāśruyutaḥ
pakvodumbarasannibhaḥ |
dāhasaṃharṣatāmratvaśophanistodagauravaiḥ ||
juṣṭo muhuḥ sravec cāsram
uṣṇaśītāmbu picchilam |
saṃrambhī pacyate yaś ca netrapākaḥ saśophajaḥ ||
śophahīnāni liṅgāni netrapāke tv
aśophaje |
upekṣaṇādakṣi yadādhimantho vātātmakaḥ sādayati prasahya |
rujābhir ugrābhir asādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ ||
antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ
pratikṣipan |
hatādhimanthaṃ janayet tam asādhyaṃ vidur budhāḥ ||
pakṣmadvayākṣibhruvamāśritastu
yannānilaḥ saṃcarati praduṣṭaḥ |
paryāyaśaś cāpi rujaḥ karoti taṃ vātaparyāyamudāharanti ||
yat kūṇitaṃ dāruṇarūkṣavartma
vilokane cāviladarśanaṃ yat |
sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi ||
yasyāvaṭūkarṇaśirohanustho
manyāgato vāpyanilo 'nyato vā |
kuryād rujo 'ti bhruvi locane vā tamanyatovātamudāharanti ||
amlena bhuktena vidāhinā ca
saṃchādyate sarvata eva netram |
śophānvitaṃ lohitakaiḥ sanīlairetādṛgamlādhyuṣitaṃ vadanti ||
avedanā vāpi savedanā vā
yasyākṣirājyo hi bhavanti tāmrāḥ |
muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ ||
mohāt sirotpāta upekṣitas tu jāyeta
rogas tu sirāpraharṣaḥ |
tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca ||
iti suśrutasaṃhitāyām uttaratantre sarvagatarogavijñānīyo nāma
ṣaṣṭho 'dhyāyaḥ ||6 ||
saptamo 'dhyāyaḥ |
athāto
dṛṣṭigatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
marūradalamātrāṃ tu
pañcabhūtaprasādajām |
khadyotavisphuliṅgābhāmiddhāṃ tejobhir avyayaiḥ ||
āvṛtāṃ paṭalenākṣṇorbāhyena
vivarākṛtim |
śītasātmyāṃ nṛṇāṃ dṛṣṭimāhurnayanacintakāḥ ||
rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca
pracakṣmahe |
paṭalānupraviṣṭasya timirasya ca lakṣaṇam ||
sirābhir abhisaṃprāpya viguṇo
'bhyantare bhṛśam |
prathame paṭale doṣo yasya dṛṣṭau vyavathitaḥ ||
avyaktāni sa rūpāṇi sarvāṇyeva
prapaśyati |
dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate ||
makṣikā maśakān keśāñjālakāni ca
paśyati |
maṇḍalāni patākāṃś ca marīcīḥ kuṇḍalāni ca ||
pariplavāṃś ca vividhān varṣamabhraṃ
tamāṃsi ca |
dūrasthāny api rūpāṇi manyate ca samīpataḥ ||
samīpasthāni dūre ca
dṛṣṭergocaravibhramāt |
yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati ||
ūrdhvaṃ paśyati gādhastāttṛtīyaṃ
paṭalaṃ gate |
mahānty api ca rūpāṇi cchāditānīva vāsasā ||
karṇanāsākṣiyuktāni viparītāni
vīkṣate |
yathādoṣaṃ ca rajyeta dṛṣṭirdoṣe balīyasi ||
adhaḥsthite samīpasthaṃ dūrasthaṃ
coparisthite |
pārśvasthite tathā doṣe pārśvasthāni na paśyati ||
samantataḥ sthite doṣe saṅkulānīva
paśyati |
dṛṣṭimadhyagate doṣe sa ekaṃ manyate dvidhā ||
dvidhāsthite tridhā paśyed bahudhā
cānavasthite |
timirākhyaḥ sa vai doṣaḥ caturthaṃ paṭalaṃ gataḥ ||
ruṇaddhi sarvato dṛṣṭiṃ liṅganāśaḥ
sa ucyate |
tasminnapi tamobhūte nātirūḍhe mahāgade ||
candrādityau sanakṣatrāvantarīkṣe
ca vidyutaḥ |
nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati ||
sa eva liṅganāśastu
nīlikākācasaṃjñitaḥ |
tatra vātena rūpāṇi bhramantīva sa paśyati ||
āvilānyaruṇābhāni vyāviddhāni ca
mānavaḥ |
pittenādityakhadyotaśakracāpataḍidguṇān ||
śikhibarhavicitrāṇi nīlakṛṣṇāni
paśyati |
kaphena paśyed rūpāṇi snigdhāni ca sitāni ca ||
gauracāmaragaurāṇi
śvetābhrapratimāni ca |
paśyed asūkṣmāṇy atyarthaṃ vyabhre caivābhrasaṃplavam
||
salilaplāvitānīva parijāḍyāni
mānavaḥ ||
tathā raktena raktāni tamāṃsi vividhāni ca ||
haritaśyāvakṛṣṇāni dhūmadhūmrāṇi
cekṣate |
sannipātena citrāṇi viplutāni ca paśyati ||
bahudhā vā dvidhā vāpi sarvāṇyeva
samantataḥ |
hīnādhikāṅgānyathavā jyotīṃṣy api ca paśyati ||
pittaṃ kuryāt parimlāyi mūrcchitaṃ
raktatejasā |
pītā diśastathodyantamādityamiva paśyati ||
vikīryamāṇān
khadyotair vṛkṣāṃs tejobhir eva ca |
vakṣyāmi ṣaḍvidhaṃ rāgair liṅganāśam ataḥ param ||
rāgo 'ruṇo mārutajaḥ pradiṣṭaḥ
pittāt parimlāyyathavāpi nīlaḥ |
kaphāt sitaḥ śoṇitajas tu raktaḥ samastadoṣo 'tha vicitrarūpaḥ ||
raktajaṃ maṇḍalaṃ dṛṣṭau
sthūlakācānalaprabham |
parimlāyini roge syān mlāyyānīlaṃ ca maṇḍalam ||
doṣakṣayāt kadācit syāt svayaṃ tatra
ca darśanam |
aruṇaṃ maṇḍalaṃ vātāc cañcalaṃ paruṣaṃ tathā ||
pittān maṇḍalam ānīlaṃ kāṃsyābhaṃ
pītam eva vā |
śleṣmaṇā bahalaṃ snigdhaṃ śaṅkhakundendupāṇḍuram ||
calatpadmapalāśasthaḥ śuklo
bindur ivāmbhasaḥ |
(saṃkucaty ātape 'ty arthaṃ chāyāyāṃ vistṛto bhavet ||)
mṛdyamāne ca nayane maṇḍalaṃ
tad visarpati |
pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakam ||
dṛṣṭirāgo bhavec citro liṅganāśe
tridoṣaje |
yathāsvaṃ doṣaliṅgāni sarveṣv eva bhavanti hi ||
ṣaḍ liṅganāśāḥ ṣaḍime ca rogā
dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍ eva ca syuḥ |
tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyas tv atha dhūmadarśī ||
yo hrasvajāḍyo(hrasvajātyo) nakulāndhatā ca
gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ |
pittena duṣṭena gatena dṛṣṭiṃ pītā bhaved yasya narasya dṛṣṭiḥ ||
pītāni rūpāṇi ca manyate yaḥ sa
mānavaḥ pittavidagdhadṛṣṭiḥ |
prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyen niśi vīkṣate ca ||
(rātrau sa śītānugṛhītadṛṣṭiḥ
pittālpabhāvādapi tāni paśyet) |
tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu ||
triṣu sthitolpaḥ paṭaleṣu doṣo
naktāndhyamāpādayati prasahya |
divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt ||
śokajvarāyāsaśirobhitāpairabhyāhatā
yasya narasya dṛṣṭiḥ |
sadhūmakān paśyati sarvabhāvāṃstaṃ dhūmadarśīti vadanti rogam ||
sa hrasvajāḍyo divaseṣu
kṛcchrāddhrasvāni rūpāṇi ca yena paśyet |
vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat ||
citrāṇi rūpāṇi divā sa paśyet sa
vai vikāro nakulāndhyasaṃjñaḥ |
dṛṣṭirvirūpā śvasanopasṛṣṭā saṅkucyate 'bhyantarataś ca yāti ||
rujāvagāḍhā ca tamakṣirogaṃ
gambhīriketi pravadanti tajjñāḥ |
bāhyau punardvāviha saṃpradiṣṭau nimittataś cāpy animittataś ca ||
nimittatas tatra
śirobhitāpājjñeyastvabhiṣyandanidarśanaiś ca |
surarṣigandharvamahoragāṇāṃ sandarśanenāpi ca bhāsvarāṇām ||
hanyeta dṛṣṭirmanujasya yasya sa
liṅganāśastvanimittasaṃjñaḥ |
tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ ||
vidīryate sīdati hīyate vā
nṛṇāmabhīghātahatā tu dṛṣṭiḥ ||
ityete nayanagatā mayā vikārāḥ
saṃkhyātāḥ pṛthagiha ṣaṭ ca saptatiś ca |
eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye 'haṃ tadanu cikitsitaṃ yathāvat
||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
dṛṣṭigatarogavijñānīyo nāma saptamo 'dhyāyaḥ ||7 ||
aṣṭamo 'dhyāyaḥ |
athātaś
cikitsitapravibhāgavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
(suśrutāya) ||
ṣaṭsaptatirye 'bhihitā vyādhayo
nāmalakṣaṇaiḥ |
cikitsitamidaṃ teṣāṃ samāsavyāsataḥ śṛṇu ||
chedyāsteṣu daśaikaś ca nava lekhyāḥ
prakīrtitāḥ |
bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu ||
dvādaśāśastrakṛtyāś ca yāpyāḥ sapta
bhavanti hi |
rogā varjayitavyāḥ syurdaśa pañca ca jānatā |
asādhyau vā bhavetāṃ tu yāpyau cāgantusaṃjñitau ||
arśo 'nvitaṃ bhavati vartma tu
yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ |
jālaṃ sirājam api pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇikāmayena
||
utsaṅginī bahalakardamavartmanī ca
śyāvaṃ ca yac ca paṭhitaṃ tviha baddhavartma |
kliṣṭaṃ ca pothakiyutaṃ khalu yac ca vartma kumbhīkinī ca saha śarkarayā ca
lekhyāḥ ||
śleṣmopanāhalagaṇau ca bisaṃ ca
bhedyā granthiś ca yaḥ kṛmikṛto 'ñjananāmikā ca |
ādau sirā nigaditās tu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataś
ca ||
pūyālasānilaviparyayamanthasaṃjñāḥ
syandās tu yantyupaśamaṃ hi sirāvyadhena |
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu ||
aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe
|
āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ
||
saṃpaśyataḥ ṣaḍapi ye 'bhihitāstu
kācāste pakṣmakopasahitās tu bhavanti yāpyāḥ |
catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva |
aṣṭārdhakā rudhirajāś ca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau
||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
cikitsitapravibhāgavijñānīyo nāmāṣṭamo 'dhyāyaḥ ||8 ||
navamo 'dhyāyaḥ |
athāto vātābhiṣyandapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
purāṇasarpiṣā snigdhau
syandādhīmanthapīḍitau |
svedayitvā yathānyāyaṃ sirāmokṣeṇa yojayet ||
saṃpādayed bastibhis tu samyak
snehavirecitau |
tarpaṇaiḥ puṭapākaiś ca dhūmairāś cyotanais tathā ||
nasyasnehaparīṣekaiḥ śirobastibhir
eva ca |
vātaghnanūpajalajamāṃsāmlakvāthasecanaiḥ ||
snehaiś caturbhir uṣṇaiś ca
tatpītāmbaradhāraṇaiḥ |
payobhir vesavāraiś ca sālvaṇaiḥ pāyasais tathā ||
bhiṣak saṃpādayed etāvupanāhaiś ca
pūjitaiḥ |
grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ ||
susaṃskṛtaiḥ payobhiś ca tayor āhāra
iṣyate |
tathā copari bhaktasya sarpiḥpānaṃ(pāne) praśasyate ||
triphalākvāthasaṃsiddhaṃ kevalaṃ
jīrṇam eva vā |
siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena vā ||
snehāstailādvinā siddhā vātaghnais
tarpaṇe hitāḥ |
snaihikaḥ puṭapākaś ca dhūmo nasyaṃ ca tadvidham ||
nasyādiṣu sthirākṣīramadhurais
tailamiṣyate |
eraṇḍapallave mūle tvaci vājaṃ payaḥ śṛtam ||
kaṇṭakāryāś ca mūleṣu sukhoṣṇaṃ
secane hitam |
saindhavodīcyayaṣṭyāhvapippalībhiḥ śṛtaṃ payaḥ ||
hitamardhodakaṃ seke tathāś
cyotanam eva ca |
hrīberavakramañjiṣṭhodumbaratvakṣu sādhitam ||
sāmbhaś chāgaṃ payo vāpi śūlāś
cyotanam uttamam |
madhukaṃ rajanīṃ pathyāṃ devadāruṃ ca peṣayet ||
ājena payasā śreṣṭhamabhiṣyande
tad añjanam |
gairikaṃ saindhavaṃ kṛṣṇāṃ nāgaraṃ ca yathottaram ||
dviguṇaṃ piṣṭamadbhis tu
guṭikāñjanamiṣyate |
snehāñjanaṃ hitaṃ cātra vakṣyate tadyathāvidhi ||
rogo yaś cānyatovāto yaś ca
mārutaparyayaḥ |
anenaiva vidhānena bhiṣak tāvapi sādhayet ||
pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ
vāpyatha bhojane |
vṛkṣādanyāṃ kapitthe ca pañcamūle mahatyapi ||
sakṣīraṃ karkaṭarase siddhaṃ cātra
ghṛtaṃ pibet |
siddhaṃ vā hitamatrāhuḥ pattūrārtagalāgnikaiḥ ||
sakṣīraṃ meṣaśṛṅgyā vā
sarpirvīratareṇa vā |
saindhavaṃ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam ||
stanyodakābhyāṃ kartavyaṃ śuṣkapāke
tad añjanam |
pūjitaṃ sarpiṣaś cātra pānamakṣṇoś ca tarpaṇam ||
ghṛtena jīvanīyena nasyaṃ tailena
cāṇunā |
pariṣeke hitaṃ cātra payaḥ śītaṃ sasaindhavam ||
rajanīdārusiddhaṃ vā saindhavena
samāyutam |
sarpiryutaṃ stanyaghṛṣṭam añjanaṃ vā mahauṣadham ||
vasā vānūpajalajā saindhavena
samāyutā |
nāgaronmiśritā kiñcicchuṣkapāke tad añjanam ||
pavanaprabhavā rogā ye
keciddṛṣṭināśanāḥ |
bījenānena matimān teṣu karma prayojayet ||
iti suśrutasaṃhitāyām uttratantrāntargate śālākyatantre
vātābhiṣyandapratiṣedho nāma navamo 'dhyāyaḥ ||9 ||
daśamo 'dhyāyaḥ |
athātaḥ pittābhiṣyandapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
pittasyande paittike cādhimanthe
raktāsrāvaḥ sraṃsanaṃ cāpi kāryam |
akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam ||
gundrāṃ śāliṃ śaivalaṃ śailabhedaṃ
dārvīmelāmutpalaṃ rodhramabhram |
padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca ||
drākṣāṃ kṣaudraṃ candanaṃ
yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā |
sarpiḥsiddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam ||
yojyo vargo vyasta eṣo 'nyathā vā
samyaṅnasye 'ṣṭārdhasaṃkhye 'pi nityam |
kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiś ca nasyam ||
pālāśaṃ syācchoṇitaṃ cāñjanārthe
śallakyā vā śarkarākṣaudrayuktam |
rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vāpi kuryāt ||
mustā phenaḥ sāgarasyotpalaṃ ca
kṛmighnailādhātribījādrasaś ca |
tālīśailāgairikośīraśaṅkhair eva ṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ ||
cūrṇaṃ kuryād añjanārthe raso vā
stanyopeto dhātakīsyandanābhyām |
yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiśukaṃ cāpi puṣpam ||
rodhraṃ drākṣāṃ śarkarāmutpalaṃ
ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca |
piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca ||
kāryaḥ phenaḥ sāgarasyāñjanārthe
nārīstanye mākṣike cāpi ghṛṣṭaḥ |
yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca ||
kṣaumābaddhaṃ pathyamāś cyotane
vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram |
toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva ||
eṣo 'mlākhye 'nukramaś cāpi
śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ ||
sarpiḥ peyaṃ traiphalaṃ tailvakaṃ
vā peyaṃ vā syāt kevalaṃ yat purāṇam |
doṣe 'dhastācchuktikāyāmapāste śītairdravyairañjanaṃ kāryamāśu ||
vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ
ca mauktaṃ śāṅkhaṃ rājataṃ śātakumbham |
cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu ||
yuñjyāt sarpirdhūmadarśī narastu
śeṣaṃ kuryād raktapitte vidhānam |
yac caivānyat pittahṛc cāpi sarvaṃ yadvīsarpe paittike vai vidhānam ||
iti śrīsuśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
pittābhiṣyandapratiṣedho nāma daśamo 'dhyāyaḥ ||10 ||
ekādaśo 'dhyāyaḥ |
athātaḥ śleṣmābhiṣyandapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
syandādhimanthau kaphajau
pravṛddhau jayet sirāṇāmatha mokṣaṇena |
svedāvapīḍāñjanadhūmasekapralepayogaiḥ kavalagrahaiś ca ||
rūkṣais tathāś cyotanasaṃvidhānais
tathaiva rūksaiḥ puṭapākayogaiḥ |
tryahāt tryahāc cāpy apatarpaṇānte prātastayostiktaghṛtaṃ praśastam ||
tad annapānaṃ ca samācared dhi yac
chleṣmaṇo naiva karoti vṛddhim |
kuṭannaṭāsphoṭaphaṇijjñabilvapattūrapilvarkakapitthabhaṅgaiḥ ||
svedaṃ vidadhyāt athavānulepaṃ
barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ |
sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ ||
piṣṭairjalenāñjanavartayaḥ syuḥ
pathyāharidrāmadhukāñjanair vā |
trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraś ca samāni ca syuḥ ||
barhiṣṭhakuṣṭhāmarakāṣṭhaśaṅkhapāṭhāmalavyoṣamanaḥśilāś ca |
piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt ||
phalaṃ prakīryādathavāpi śigroḥ
puṣpaṃ ca tulyaṃ bṛhatīdvayasya |
rasāñjanaṃ saindhavacandanaṃ ca manaḥśilāle laśunaṃ ca tulyam ||
piṣṭvāñjanārthe kaphajeṣu dhīmān
vartīrvidadhyānnayanāmayeṣu |
roge balāsagrathite 'ñjanaṃ jñaiḥ kartavyametat suviśuddhakāye ||
nīlān yavān gavyapayo 'nupītān
śalākinaḥ śuṣkatanūn vidahya |
tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva ||
tatkṣāravatsaindhavatuttharocanaṃ
pakvaṃ vidadhyādatha lohanāḍyām |
etadbalāsagrathite 'ñjanaṃ syādeṣo 'nukalpas tu phaṇijjñakādau ||
mahauṣadhaṃ māgadhikāṃ ca mustāṃ
sasaindhavaṃ yanmaricaṃ ca śuklam |
tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt ||
phale bṛhatyā magadhodbhavānā
nidhāya kalkaṃ phalapākakāle |
srotojayuktaṃ ca tad uddhṛtaṃ syāt tadvat tu piṣṭe vidhir eṣa cāpi ||
vārtākaśigrvindrasurāpaṭolakirātatiktāmalakīphaleṣu |
kāsīsasāmudrarasāñjanāni jātyās tathā kṣārakam(korakam)eva cāpi ||
praklinnavartmanyupadiśyate tu
yogāñjanaṃ tanmadhunāvaghṛṣṭam |
nādeyamagryaṃ maricaṃ ca śuklaṃ nepālajātā ca samapramāṇā ||
samātuluṅgadrava eṣa yogaḥ kaṇḍūṃ
nihanyāt sakṛdañjanena |
saśṛṅgaveraṃ suradāru mustaṃ sindhuprabhūtaṃ(prasūtaṃ) mukulāni jātyāḥ ||
surāprapiṣṭaṃ tv idam añjanaṃ hi
kaṇḍvāṃ ca śophe ca hitaṃ vadanti |
syandādhimanthakramamācarec ca sarveṣu caiteṣu sadāpramattaḥ || (viśeṣato
nāvanam eva kāryaṃ saṃsarjanaṃ cāpi yathopadiṣṭam)
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
kaphābhiṣyandapratiṣedho nāmaikādaśo 'dhyāyaḥ ||11 ||
dvādaśo 'dhyāyaḥ |
athāto raktābhiṣyandapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
manthaṃ syandaṃ sirotpātaṃ
sirāharṣaṃ ca raktajam |
ekenaiva vidhānena cikitsec caturo gadān ||
vyādhyārtāṃś caturo 'pyetān
snigdhānkaumbhena sarpiṣā |
rasair udārair athavā sirāmokṣeṇa yojayet ||
viriktānāṃ prakāmaṃ ca śirāṃsy eṣāṃ
viśodhayet |
vairecanikasiddhena sitāyuktena sarpiṣā || (majjñā vā tadvimiśreṇa medasā
tacchṛtena vā |
)
tataḥ pradehāḥ pariṣecanāni nasyāni
dhūmāś ca yathāsvam eva |
āś cyotanābhyañjanatarpaṇāni snigdhāś ca kāryāḥ puṭapākayogāḥ ||
nīlotpalośīrakaṭaṅkaṭerīkālīyayaṣṭīmadhumustarodhraiḥ |
sapadmakairdhautaghṛtapradigdhairakṣṇoḥ pralepaṃ paritaḥ pra kuryāt ||
rujāyāṃ cāpy atibhṛśaṃ svedāś ca
mṛdavo hitāḥ |
akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām ||
ghṛtasya mahatī mātrā pītā cārtiṃ
niyacchati |
pittābhiṣyandaśamano vidhiś cāpy upapāditaḥ ||
kaśerumadhukābhyāṃ vā
cūrṇamambarasaṃvṛtam |
nyastamapsvāntarikṣāsu hitamāś cyotanaṃ bhavet ||
pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ |
puṣpāṇyatha bṛhatyoś ca bimbīloṭāc ca tulyaśaḥ ||
samañjiṣṭhāni madhunā
piṣṭānīkṣurasena vā |
raktābhiṣyandaśāntyartham etad añjanam iṣyate ||
candanaṃ kumudaṃ patraṃ śilājatu
sakuṅkumam |
ayastāmrarajastutthaṃ nimbaniryāsam añjanam ||
trapu kāṃsyamalaṃ cāpi piṣṭvā
puṣparasena tu |
vipulā yāḥ kṛtā vartyaḥ pūjitāś cāñjane sadā ||
syādañjanaṃ ghṛtaṃ kṣaudraṃ
sirotpātasya bheṣajam |
tadvatsaindhavakāsīsaṃ stanyaghṛṣṭaṃ ca pūjitam ||
madhunā
śaṅkhanaipālītutthadārvyaḥ sasaindhavāḥ |
rasaḥ śirīṣapuṣpāc ca surāmaricamākṣikaiḥ ||
yuktaṃ tu madhunā vāpi gairikaṃ
hitamañjane |
sirāharṣe 'ñjanaṃ kuryāt phaṇitaṃ madhusaṃyutam ||
madhunā tārkṣyajaṃ vāpi kāsīaṃ vā
sasaidhavam |
vetrāmlastanyasaṃyuktaṃ phāṇitaṃ ca sasaindhavam ||
paittaṃ vidhimaśeṣeṇa kuryād
arjunaśāntaye |
ikṣukṣaudrasitāstanyadārvīmadhukasaindhavaiḥ ||
sekāñjanaṃ cātra hitamamlairāś
cyotanaṃ tathā |
sitāmadhukakaṭvaṅgamastukṣaudrāmlasaindhavaiḥ ||
bījapūrakakolāmladāḍimāmlaiś ca
yuktitaḥ |
ekaśo vā dviśo vāpi yojitaṃ vā tribhis tribhiḥ ||
sphaṭikaṃ vidrumaṃ śaṅkho
madhukaṃ kadhu caiva hi |
śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā ||
dvāvimau vihitau yogāvañjane
'rjunanāśanau |
saindhavakṣaudrakatakāḥ sakṣaudraṃ vā rasāñjanam ||
kāsīsaṃ madhunā vāpi
yojyamatrāñjane sadā |
lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca ||
ratnāni dantāḥ śṛṅgāṇi gaṇaś cāpy
avasādanaḥ |
kukkuṭāṇḍakapālāni laśunaṃ kaṭukatrayam ||
karañjabījamelā ca
lekhyāñjanamidaṃ smṛtam |
puṭapākāvasānena raktavisrāvaṇādinā ||
saṃpāditasya vidhinā kṛtsnena
syandaghātinā |
anenāpaharec chukramavraṇaṃ kuśalo bhiṣak ||
uttānamavagāḍhaṃ vā karkaśaṃ vāpi
savraṇam |
śirīṣabījamaricapippalīsaindhavair api ||
śukrasya gharṣaṇaṃ kāryamathavā
saindhavena tu |
kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ ||
antyāddviguṇitairebhir añjanaṃ
śukranāśanam |
kuryād añjanayogau vā samyak ślokārdhikāvimau ||
śaṅkhakolāsthikatakadrāksāmadhukamākṣikaiḥ |
kṣaudradantārṇavamalaśirīṣakusumair api ||
kṣārāñjanaṃ vā
vitaredbalāsagrathitāpaham |
mudgān vā nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān ||
madhūkasāraṃ madhunā
yojayeccāñjane sadā |
bibhītakāsthimajjā vā sakṣaudraḥ śukranāśanaḥ ||
śaṅkhaśuktimadhudrākṣāmadhukaṃ
katakāni ca |
dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam ||
vaṃśajāruṣkarau tālaṃ nārikelaṃ
ca dāhayet |
visrāvya ksāravaccūrṇaṃ bhāvayetkarabhāsthijam ||
bahuśo
'ñjanametatsyācchukravaivarṇyanāśanam |
ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam ||
vraṇaṃ gomāṃsacūrṇena pūrayet
sarpiṣā saha |
bahuśo 'valikhec cāpi vartmāsyopagataṃ yadi ||
saśophaś cāpy aśophaś ca dvau
pākau yau prakīrtitau |
snehasvedopapannasya tatra viddhvā sirāṃ bhiṣak ||
sekāś cyotananasyāni puṭapākāṃś
ca kārayet |
sarvataś cāpi śuddhasya kartavyam idam añjanam ||
tāmrapātrasthitaṃ māsaṃ sarpiḥ saindhavasaṃyutam
|
maireyaṃ vāpi dadhyevaṃ dadhyuttarakam eva vā ||
ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ
vāpi sasaindhavam |
madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā ||
sarpiḥsaindhavatāmrāṇi
yoṣitstanyayutāni vā |
dāḍimārevatāśmantakolāmlaiś ca sasaindhavām |
rasakriyāṃ vā vitaretsamyakpākajighāṃsayā ||
māsaṃ saindhavasaṃyuktaṃ sthitaṃ
sarpiṣi nāgaram |
āś cyotanāñjanaṃ yojyamabalākṣīrasaṃyutam ||
jātyāḥ puṣpaṃ saindhavaṃ
śṛṅgaveraṃ kṛṣṇābījaṃ kīṭaśatroś ca sāram |
etat piṣṭaṃ netrapāke 'ñjanārthaṃ kṣaudropetaṃ nirviśaṅkaṃ prayojyam ||
pūyālase śoṇitamokṣaṇaṃ ca hitaṃ
tathaivāpyupanāhanaṃ ca |
kṛtsno vidhiś cekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ ||
kāsīsasindhuprabhavārdrakaistu
hitaṃ bhaved añjanam eva cātra |
kṣaudrānvitair ebhir athopayuñjyād anyat tu tāmrāyasacūrṇayuktaiḥ ||
snehādibhiḥ samyag apāsya
doṣāṃstṛptiṃ vidhāyātha yathāsvam eva |
praklinnavartmānam upakrameta sekāñjanāś cyotananasyadhūmaiḥ ||
mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ |
kṣuṇṇābhir āś cyotanam eva kāryamatrāñjanaṃ cāñjanamākṣikaṃ syāt ||
patraṃ phalaṃ cāmalakasya paktvā
kriyāṃ vidadhyādathavāñjanārthe |
vaṃśasya bhūlena rasakriyāṃ vā vartīkṛtāṃ tāmrakapālapakvām ||
rasakriyāṃ vā triphalāvipakvāṃ
palāśapuṣpaiḥ svaramañjarervā |
piṣṭvā chagalyāḥ payasā malaṃ vā kāṃsasya dagdhvā saha tāntavena ||
pratyañjanaṃ tan maricair
upetaṃ cūrṇena tāmrasya sahopayojyam |
samudraphenaṃ lavaṇottamaṃ ca śaṅkho 'tha mudgo
maricaṃ ca śuklam ||
cūrṇāñjanaṃ jāḍyam athāpi
kaṇḍūm aklinnavartmāny upahanti śīghram |
praklinnavartmany api caita eva yogāḥ prayojyāś ca
samīkṣya doṣam ||
sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ
sarpiryutaṃ tulthakam añjanaṃ ca ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
raktābhiṣyandapratiṣedho nāma dvādaśo 'dhyāyaḥ ||12 ||
trayodaśo 'dhyāyaḥ |
athāto lekhyarogapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
nava ye 'bhihitā lekhyāḥ
sāmānyasteṣv ayaṃ vidhiḥ |
snigdhavāntaviriktasya nivātātapasadmani ||
(āptair dṛḍhaṃ gṛhītasya veśmany
uttānaśāyinaḥ |)
sukhodakaprataptena vāsasā susamāhitaḥ |
svedayed vartma nirbhujya vāmāṅguṣṭhāṅgulishtitam ||
aṅgulyaṅguṣṭhakābhyāṃ tu nirbhugnaṃ
vartma yatnataḥ |
plotāntarābhyāṃ na yathā calati sraṃsate 'pi vā ||
tataḥ pramṛjya plotena vartma
śastrapadāṅkitam |
likhec chastreṇa patrair vā tato rakte sthite punaḥ ||
svinnaṃ
manohvākāsīsavyoṣārdrāñjanasaindhavaiḥ |
ślakṣṇapiṣṭaiḥ samākṣīkaiḥ pratisāryoṣṇavāriṇā ||
prakṣālya haviṣā siktaṃ vraṇavat
samupācaret |
svedāvapīḍaprabhṛtīṃs tryahād ūrdhvaṃ prayojayet ||
vyāsataste samuddiṣṭaṃ vidhānaṃ
lekhyakarmaṇi |
asṛgāsrāvarahitaṃ kaṇḍūśophavivarjitam ||
samaṃ nakhanibhaṃ vartma likhitaṃ
samyag iṣyate |
raktam akṣi sravet skannaṃ kṣatāc chastrakṛtād dhruvam ||
rāgaśophaparisrāvās timiraṃ
vyādhyanirjayaḥ |
vartma śyāvaṃ guru stabdhaṃ kaṇḍūharṣopadehavat ||
netrapākam udīrṇaṃ vā
kurvītāpratikāriṇaḥ |
etad durlikhitaṃ jñeyaṃ snehayitvā punar likhet ||
vyāvartate yadā vartma pakṣma
cāpi vimuhyati |
syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ ||
snehasvedādiriṣṭaḥ syāt
kramastatrānilāpahaḥ |
vartmāvabandhaṃ kliṣṭaṃ ca bahalaṃ yac ca kīrtitam ||
pothakīś cāpy avalikhet
pracchayitvāgrataḥ śanaiḥ |
samaṃ likhet tu medhāvī śyāvakardamavartmanī ||
kumbhīkinīṃ śarkarāṃ ca
tathaivotsaṅginīm api |
kalpayitvā tu śastreṇa likhet paś cād atandritaḥ ||
bhaveyurvartmasu ca yāḥ piḍakāḥ
kaṭhinā bhṛśam |
hrasvāstāmrāś ca tāḥ pakvā bhindyādbhinnā likhedapi ||
taruṇīś cālpasaṃrambhā piḍakā
bāhyavartmajāḥ |
viditvaitāḥ praśamayet svedālepanaśodhanaiḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
lekhyarogapratiṣedho nāma trayodaśo 'dhyāyaḥ ||13 ||
caturdaśo 'dhyāyaḥ |
athāto bhedyarogapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
svedayitvā bisagranthiṃ
chidrāṇyasya nirāśayam |
pakvaṃ bhittvā tu śastreṇa sindhavenāvacūrṇayet ||
kāsīsamāgadhīpuṣpanepālyelāyutena
tu |
tataḥ kṣaudraghṛtaṃ dattvā samyag bandhamathācaret ||
rocanākṣāratutthāni pippalyaḥ
kṣaudram eva ca |
pratisāraṇamekaikaṃ bhinne lagaṇa iṣyate ||
mahaty api ca yuñjīta kṣārāgnī
vidhikovidaḥ |
svinnāṃ bhinnāṃ viniṣpīḍya bhiṣagañjananāmikām ||
śilailānatasindhūtthaiḥ
sakṣaudraiḥ pratisārayet |
rasāñjanamadhubhyāṃ tu bhittvā vā śastrakarmavit ||
pratisāryāñjanair yuñjyā duṣṇair
dīpaśikhodbhavaiḥ |
samyaksvinne kṛmigranthau bhinne syāt pratisāraṇam ||
triphalātutthakāsīsasaindhavaiś ca
rasakriyā |
bhittvopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ ||
lekhayen maṇḍalāgreṇa samantāt
pracchayed api |
saṃsnehya patrabhaṅgaiś ca svedayitvā yathāsukham ||
sarveṣveteṣu vihitaṃ vidhānaṃ
snehapūrvakam |
saṃpakve prayato bhūtvā kurvīta vraṇaropaṇam ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
bhedyarogapratiṣedho nāma caturdaśo 'dhyāyaḥ ||14 ||
pañcadaśo 'dhyāyaḥ |
athātaś chedyarogapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
snigdhaṃ bhuktavato hy annam
upaviṣṭasya yatnataḥ |
saṃroṣayet tu nayanaṃ bhiṣak cūrṇais tu lāvaṇaiḥ ||
tataḥ saṃroṣitaṃ tūrṇaṃ susvinnaṃ
paridhaṭṭitam |
arma yatra valījātaṃ tatraitallagayed bhiṣak ||
apāṅgaṃ prekṣamāṇasya baḍiśena
samāhitaḥ |
mucuṇḍyādāya medhāvī sūcīsūtreṇa vā punaḥ ||
na cotthāpayatā kṣipraṃ
kāryamabhyunnataṃ tu tat |
śastrābādhabhayāccāsya vartmanī grāhayed dṛḍham ||
tataḥ praśithilībhūtaṃ tribhir eva
vilambitam |
ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet ||
vimuktaṃ sarvataś cāpi
kṛṣṇācchuklāc ca maṇḍalāt |
nītvā kanīnakopāntaṃ chindyānnātikanīnakam ||
caturbhāgasthite māṃse nākṣi
vyāpattimṛcchati |
kanīnakavadhādasraṃ nāḍī vāpyupajāyate ||
hīnacchedāt punarvṛddhiṃ
śīgramevādhigacchati |
arma yajjālavadvyāpi tadapyunmārjya lambitam ||
chindyādvakreṇa śastreṇa
vartmaśuklāntamāthitam |
pratisāraṇamakṣṇos tu tataḥ kāryamanantaram ||
yāvanālasya cūrṇena
trikaṭorlavaṇasya ca |
svedayitvā tataḥ paś cādbadhnīyāt kuśalo bhiṣak ||
doṣartubalakālajñaḥ snehaṃ dattvā
yathāhitam |
vraṇavat saṃvidhānaṃ tu tasya kuryād ataḥ param ||
tryahānmuktvā karasvedaṃ dattvā
śodhanamācaret |
karañjabījāmalakamadhukaiḥ sādhitaṃ payaḥ ||
hitamāś cyotanaṃ śūle dvirahnaḥ
kṣaudrasaṃyutam |
madhukotpalakiñjalkadūrvākalkaiś ca mūrdhani ||
pralepaḥ saghṛtaḥ śītaḥ
kṣīrapiṣṭaḥ praśasyate |
lekhyāñjanair apahared armaśeṣaṃ bhaved yadi ||
arma cālpaṃ dadhinibhaṃ nīlaṃ
raktam athāpi vā |
dhūsaraṃ tanu yac cāpi śukravattadupācaret ||
carmābhaṃ bahulaṃ yattu
snāyumāṃsaghanāvṛtam |
chedyam eva tadarma syāt kṛṣṇamaṇḍalagaṃ ca yat ||
viśuddhavarṇam akliṣṭaṃ
kriyāsvakṣi gataklamam |
chinne 'rmaṇi bhavet samyag yathāsvamanupadravam ||
sirājāle sirā yās tu kaṭhināstāś
ca buddhimān |
ullikhenmaṇḍalāgreṇa baḍiśenāvalambitāḥ ||
sirāsu piḍakā jātā yā na
sidhyanti bheṣajaiḥ |
armavan maṇḍalāgreṇa tāsāṃ chedanamiṣyate ||
rogayoś caitayoḥ kāryamarmoktaṃ
pratisāraṇam |
vidhiś cāpi yathādoṣaṃ lekhanadravyasaṃbhṛtaḥ ||
sandhau saṃsvedya śastreṇa
varṇīkāṃ vicakṣaṇaḥ |
uttare ca tribhāge ca baḍiśenāvalambitām ||
chindyāttato 'rdhamagre syād
aśrunāḍī hy ato 'nyathā |
pratisāraṇam atrāpi saindhavakṣaudramiṣyate ||
lekhanīyāni cūrṇāni vyādhiśeṣasya
bheṣajam |
śaṅkhaṃ samudraphenaṃ ca maṇḍūkīṃ ca samudrajām ||
sphaṭikaṃ kuruvindaṃ ca
pravālāśmantakaṃ tathā |
vaidūryaṃ pulakaṃ muktāmayas tāmrarajāṃsi ca ||
samabhāgāni saṃpiṣya sārdhaṃ
srotoñjanena tu |
cūrṇāñjanaṃ kārayitvā bhājane bheṣaśṛṅgaje ||
saṃsthāpyobhayataḥ kālamañjayet
satataṃ budhaḥ |
armāṇi piḍakāṃ hanyāt sirājālāni tena vai ||
arśas tathā yac ca nāmnā śuṣkārśo
'rbudam eva ca |
abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate ||
vartmopasvedya nirbhujya
sūcyotkṣipya prayatnataḥ |
maṇḍalāgreṇa tīkṣṇena mūle bhindyād bhiṣagvaraḥ ||
tataḥ saindhavakāsīsakṛṣṇābhiḥ
pratisārayet |
sthite ca rudhire vartma dahet samyak śalākayā ||
kṣāreṇāvalikhec cāpi vyādhiśeso
bhaved yadi |
tīkṣṇair ubhayatobhāgais tato doṣam adhikṣipet ||
vitarec ca yathādoṣam
abhiṣyandakriyāvidhim |
śastrakarmaṇy uparate māsaṃ ca syāt suyantritaḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
chedyarogapratiṣedho nāma pañcadaśo 'dhyāyaḥ ||15 ||
ṣoḍaśo 'dhyāyaḥ |
athātaḥ pakṣmakopapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
yāpyas tu yo vartmabhavo vikāraḥ
pakṣmaprakopo 'bhihitaḥ purastāt |
tatropaviṣṭasya narasya carma vartmopariṣṭād anutiryag eva ||
bhruvor adhastāt parimucya bhāgau
pakṣmāśritaṃ caikam ato 'vakṛntet |
kanīnakāpāṅgasamaṃ samantād yavākṛti snigdhatanor
narasya ||
utkṛtya śastreṇa yavapramāṇaṃ
bālena sīvyodbhiṣagapramattaḥ |
dattvā ca sarpirmadhunāvaśeṣaṃ kuryād vidhānaṃ vihitaṃ vraṇe yat ||
lalāṭadeśe ca nibaddhapaṭṭaṃ prāk
syūtam atrāpy aparaṃ ca baddhvā |
sthairyaṃ gate cāpy atha śastramārge bālān vimuñcet
kuśalo 'bhivīkṣya ||
evaṃ na cec chāmyati tasya vartma
nirbhujya doṣopahatāṃ valiṃ ca |
tato 'gninā vā pratisārayettāṃ kṣāreṇa vā samyag avekṣya dhīraḥ ||
chittvā samaṃ vāpyupapakṣmamālāṃ
samyag gṛhītvā baḍiśaistribhis tu |
pathyāphalena pratisārayet tu ghṛṣṭena vā tauvarakeṇa samyak ||
catvāra ete vidhayo vihantuṃ
pakṣmoparodhaṃ pṛthageva śastāḥ |
virecanāś cyotanadhūmanasyalepāñjanasneharasakriyāś ca ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
pakṣmagatarogapratiṣedho nāma ṣoḍaśo 'dhyāyaḥ ||16 ||
saptadaśo 'dhyāyaḥ |
athāto dṛṣṭigatarogapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ
ṣaṭ ca bhavanti hi |
tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ ||
dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ
kaphena ca |
pittaśleṣmaharaṃ kuryād vidhiṃ śastrakṣatād ṛte ||
nasyasekāñjanālepapuṭapākaiḥ
satarpaṇaiḥ |
ādye tu traiphalaṃ peyaṃ sarpis traivṛtam uttare ||
tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ
jīrṇam eva vā |
gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī tathā ||
gomāṃsaṃ maricaṃ bījaṃ śirīṣasya
manaḥśilā |
vṛntaṃ kapitthān madhunā svayaṅguptāphalāni ca ||
catvāra ete yogāḥ syur ubhayor
añjane hitāḥ |
kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ ||
puṣpair
hareṇukṛṣṇāhvāpathyāmalakasaṃyutaiḥ |
sarpirmadhuyutaiś cūrṇair veṇunāḍyām avasthitaiḥ ||
añjayed dvāv api bhiṣak
pittaśleṣmavibhāvitau |
āmrajambūdbhavaṃ puṣpaṃ tadrasena hareṇukām ||
piṣṭvā kṣaudrājyasaṃyuktaṃ
prayojyam athavāñjanam |
nalinotpalakiñjalkagairikair gośakṛdrasaiḥ ||
guḍikāñjanam etad vā
dinarātryandhayor hitam |
rasāñjanarasakṣaudratālīśasvarṇagairikam ||
gośakṛdrasasaṃyuktaṃ
pittopahatadṛṣṭaye |
śītaṃ sauvīrakaṃ vāpi piṣṭvātha rasabhāvitam ||
kūrmapittena matimān bhāvayed
rauhitena vā |
cūrṇāñjanam idaṃ nityaṃ prayojyaṃ pittaśāntaye ||
kāśmarī puṣpamadhukadārvīrodhrarasāñjanaiḥ |
sakṣaudram añjanaṃ tadvad dhitam atrāmaye sadā ||
srotojaṃ saindhavaṃ reṇukāṃ cāpi
peṣayet |
ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ ||
kālānusārivāṃ kṛṣṇāṃ nāgaraṃ
madhukaṃ tathā |
tālīśapatraṃ kṣaṇade gāṅgeyaṃ ca yakṛdrase ||
kṛtās tā vartayaḥ piṣṭāś
chāyāśuṣkāḥ sukhāvahāḥ |
manaḥśilābhayāvyoṣabalākālānusārivāḥ ||
saphenā vartayaḥ piṣṭāś
chāgakṣīrasamanvitāḥ |
gomūtrapittamadirāyakṛddhātrīrase pacet ||
kṣudrāñjanaṃ
rasenānyadyakdtastraiphale 'pi vā |
gomūtrājyārṇavamalapippalīkṣaudrakaṭphalaiḥ ||
saindhavopahitaṃ yuñjyān nihitaṃ
veṇugahvare |
medo yakṛd ghṛtaṃ cājaṃ pippalyaḥ saindhavaṃ madhu ||
rasam āmalakāc cāpi pakvaṃ samyaṅ
nidhāpayet |
kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ hitam ||
hareṇumagadhājāsthimajjailāyakṛdanvitam |
yakṛdrasenāñjanaṃ vā śleṣmopahatadṛṣṭaye ||
vipācya godhāyakṛd ardhapāṭitaṃ
supūritaṃ māgadhikābhir agninā |
niṣevitaṃ tad yakṛd añjanena
nihanti naktāndhyam asaṃśayaṃ khalu ||
tathā yakṛcchāgabhavaṃ hutāśane
vipācya samyaṅmagadhāsamanvitam |
prayojitaṃ pūrvavadāśvasaṃśayaṃ
jayet kṣapāndhyaṃ sakdṛañjanānnṛṇām ||
plīhā yakṛc cāpy upabhākṣite
ubhe
prakalpya śūlye ghṛtatailasaṃyute |
te sārṣapasnehasamāyute 'ñjanaṃ
naktāndhyam āśveva hataḥ prayojite ||
nadīja śimbī trikaṭūny athāñjanaṃ
manaḥśilā dve ca niśe ya(śa)kṛdgavām |
sacandaneyaṃ guṭikāthavāñjanaṃ
praśasyate vai divaseṣv apaśyatām ||
bhavanti yāpyāḥ khalu ye ṣaḍāmayā
hared asṛkteṣu sirāvimokṣaṇaiḥ |
virecayec cāpi purāṇasarpiṣā
virecanāṅgopahitena sarvadā ||
payovimiśraṃ pavanodbhave hitaṃ
vadanti pañcāṅgulatailam eva tu |
bhaved ghṛtaṃ traiphalam eva śodhanaṃ
viśeṣataḥ śoṇitapittarogayoḥ ||
trivṛdvirekaḥ kaphaje praśasyate
tridoṣaje tailam uśanti tatkṛtam |
purāṇasarpis timireṣu sarvaśo
hitaṃ bhaved āyasabhājanasthitam ||
hitaṃ ca vidyāt triphalāghṛtaṃ
sadā
kṛtaṃ ca yan meṣaviṣāṇanāmabhiḥ |
sadāvalihyāt triphalāṃ sucūrṇitāṃ
ghṛtapragāḍhāṃ timire 'tha pittaje ||
samīraje tailayutāṃ kaphātmake
madhupragāḍhāṃ vidadhīta yuktitaḥ |
gavāṃ śakṛtkvāthavipakvam uttamaṃ
hitaṃ tu tailaṃ timireṣu nāvanam ||
hitaṃ ghṛtaṃ kevala eva paittike
hy ajāvikaṃ yan madhurair vipācitam |
tailaṃ sthirādau madhure ca yadgaṇe
tathāṇutailaṃ pavanāsṛgutthayoḥ ||
sahāśvagandhātibalāvarīśṛtaṃ
hitaṃ ca nasye trivṛtaṃ yadīritam |
jalodbhavānūpajamāṃsa saṃskṛtād
ghṛtaṃ vidheyaṃ payaso yad utthitam ||
sasaindhavaḥ
kravyabhugeṇa māṃsayor
hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ |
vasātha gṛdhroragatāmracūḍajā
sadā praśastā madhukānvitāñjane ||
pratyañjanaṃ srotasi yat
samutthitaṃ
kramād rasakṣīraghṛteṣu bhāvitam |
sthitaṃ daśāhatrayam etad añjanaṃ
kṛṣṇoragāsye kuśasaṃpraveṣṭite ||
tanmālatīkorakasaindhavāyutaṃ
sadāñjanaṃ syāt timire 'tha rāgiṇi |
subhāvitaṃ vā payasā dinatrayaṃ
kācāpahaṃ śāstravidaḥ pracakṣate ||
havir hitaṃ kṣīrabhavaṃ tu
paittike
vadanti nasye madhurauṣadhaiḥ kṛtam |
tat tarpaṇe caiva hitaṃ prayojitaṃ
sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ ||
rasāñjanakṣaudrasitāmanaḥśilāḥ
kṣudrāñjanaṃ tanmadhukena saṃyutam |
samāñjanaṃ vā kanakākarodbhavaṃ sucūrṇitaṃ śreṣṭham uśanti tadvidaḥ ||
bhilloṭagandhodakasekasecitaṃ
pratyañjane cātra hitaṃ tu tutthakam |
sameṣaśṛṅgāñjanabhāgasaṃmitaṃ jalodbhavaṃ kācamalaṃ vyapohati ||
palāśarohītamadhūkajā rasāḥ
kṣaudreṇa yuktā madirāgramiśritāḥ |
uśīralodhratriphalāpriyaṅgubhiḥ pacet tu nasyaṃ kapharogaśāntaye ||
viḍaṅgapāṭhākiṇihīṅgudītvacaḥ
prayojayed dhūmam uśīrasaṃyutāḥ |
vanaspatikvāthavipācitaṃ ghṛtaṃ
hitaṃ haridrānalade ca tarpaṇam ||
samāgadho mākṣikasaindhavāḍhyaḥ
sajāṅgalaḥ syāt puṭapāka eva ca |
manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ
sasindhukāsīsarasāñjanaiḥ kriyāḥ ||
hite ca kāsīsarasāñjane tathā
vadanti pathye guḍanāgarair yute |
yad añjanaṃ vā bahuśo niṣecitaṃ
samūtravarge triphalodake śṛte ||
niśācarāsthisthitam etad añjanaṃ
kṣipec ca māsaṃ salile 'sthire punaḥ |
meṣasya puṣpair madhukena saṃyutaṃ tad añjanaṃ sarvakṛte prayojayet ||
kriyāś ca sarvāḥ kṣatajodbhave
hitaḥ
kramaḥ parimlāyini cāpi pittahṛt |
kramo hitaḥ syandaharaḥ prayojitaḥ
samīkṣya doṣeṣu yathāsvam eva ca ||
doṣodaye naiva ca viplutiṃ gate
dravyāṇi nasyādiṣu yojayed budhaḥ |
punaś ca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastam apīha yojayet ||
ghṛtaṃ purāṇaṃ triphalāṃ
śatāvarīṃ paṭolamudgāmalakaṃ yavān api |
niṣevamāṇasya narasya yatnato bhayaṃ sughorarāttimirān na vidyate ||
śatāvarīpāyasa eva kevalas tathā
kṛto vāmalakeṣu pāyasaḥ |
prabhūtasarpistriphalodakottaro yavaudano vā timiraṃ vyapohati ||
jīvantiśākaṃ suniṣaṇṇakaṃ ca
sataṇḍulīyaṃ varavāstukaṃ ca |
cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ śākunajāṅgalaṃ ca ||
paṭolakarkoṭakakāravellavārtākutarkārikarīrajāni |
śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni ||
vivarjayet sirāmokṣaṃ timire
rāgamāgate |
yantreṇotpīḍito doṣo nihanyādāśu darśanam ||
arāgi timiraṃ sādhyam ādyaṃ
paṭalamāśritam |
kṛcchraṃ dvitīye rāgi syāt tṛtīye yāpyam ucyate ||
rāgaprāpteṣv api hitāstimireṣu
tathā kriyāḥ |
yāpanārthaṃ yathoddiṣṭāḥ sevyāś cāpi jalaukasaḥ ||
ślaiṣmike liṅganāśe tu karma
vakṣyāmi siddhaye |
na ced ardhendugharmāmbubindumuktākṛtiḥ sthiraḥ ||
viṣamo vā tanur madhye rājimān vā
bahuprabhaḥ |
dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ ||
snigdhasvinnasya tasyātha kāle
nātyuṣṇaśītale |
yantritasyopaviṣṭasya svāṃ nāsāṃ paśyataḥ samam ||
matimān śuklabhāgau dvau kṛṣṇān
muktvā hy apāṅgataḥ |
unmīlya nayane samyak sirājālavivarjite ||
nādho nordhvaṃ na pārśvābhyāṃ
chidre daivakṛte tataḥ |
śalākayā prayatnena viśvastaṃ yavavakrayā ||
madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā |
dakṣiṇena bhiṣak savyaṃ vidhyet savyena cetarat ||
vāribindvāgamaḥ samyag bhavec
chabdes tathā vyadhe |
saṃsicya viddhamātraṃ tu yoṣitstanyena kovidaḥ ||
sthire doṣe cale vāpi svedayed
akṣi bāhyataḥ |
samyak śalākāṃ saṃsthāpya bhaṅgair anilanāśanaiḥ ||
śalākāgreṇa tu tato nirlikhed
dṛṣṭimaṇḍalam |
vidhyato yo 'nyapārśve 'kṣṇastaṃ ruddhvā nāsikāpuṭam ||
ucchiṅghanena hartavyo
dṛṣṭimaṇḍalagaḥ kaphaḥ |
nirabhra iva gharmāṃśuryadā dṛṣṭiḥ prakāśate ||
tadāsau likhitā samyag jñeyā yā
cāpi nirvyathā |
(evaṃ tv aśakye nirhartuṃ doṣe pratyāgate 'pi vā ||
snehād yair upapannasya vyadho
bhūyo vidhīyate |)
tato dṛṣṭeṣu rūpeṣu śalākām āharec chanaiḥ ||
ghṛtenābhyajya nayanaṃ
vastrapaṭṭena veṣṭayet |
tato gṛhe nirābādhe śayītottāna eva ca ||
udgārakāsakṣavathuṣṭhīvanotkampanāni ca |
tatkālaṃ nācared ūrdhvaṃ yantraṇā snehapītavat ||
tryahāt tryahāc ca dhāveta
kaṣāyair anilāpahaiḥ |
vāyor bhayāt tryahād ūrdhvaṃ svedayed akṣi pūrvavat ||
daśāham evaṃ saṃyamya hitaṃ
dṛṣṭiprasādanaṃ |
paś cāt karma ca seveta laghvannaṃ cāpi mātrayā ||
sirāvyadhavidhau pūrvaṃ narā ye
ṛca vivarjitāḥ |
na teṣāṃ nīlikāṃ vidhyed anyatrābhihitādbhiṣak ||
pūryate śoṇitenākṣi sirāvedhād
visarpatā |
tatra strīstanyayaṣṭyāhvapakvaṃ seke hitaṃ ghṛtam ||
apāṅgāsannaviddhe tu
śophaśūlāśruraktatāḥ |
tatropanāhaṃ bhrūmadhye kuryāc coṣṇājyasecanam ||
vyadhen āsannakṛṣṇena rāgaḥ
kṛṣṇaṃ ca pīḍyate |
tatrādhaḥśodhanaṃ sekaḥ sarpiṣā raktamokṣaṇam ||
athāpy upari viddhe tu kaṣṭā ruk
saṃpravartate |
tatra koṣṇena haviṣā pariṣekaḥ praśasyate ||
śūlāśrurāgās tv atyartham
adhovedhena
picchilaḥ |
śalākāmanu cāsrāvas tatra pūrvacikitsitam ||
rāgāśruvedanāstambhaharṣāś
cātivighaṭṭite |
snehasvedau hitau tatra hitaṃ cāpy anuvāsanam ||
doṣastvadho 'pakṛṣṭo 'pi taruṇaḥ
punarūrdhvagaḥ |
kuryāc chuklāruṇaṃ netraṃ tīvraruṅnaṣṭadarśanam ||
madhurais tatra siddhena
ghṛtenākṣṇaḥ prasecanam |
śirobastiṃ ca tenaiva dadyānmāṃsaiś ca bhojanam ||
doṣas tu saṃjātabalo ghanaḥ
saṃpūrṇamaṇḍalaḥ |
prāpya naśyec chalākāgraṃ tanvabhramiva mārutam ||
mūrdhābhighātavyāyāmavyavāyavamimūrcchanaiḥ |
doṣaḥ pratyeti kopāc ca viddho 'titaruṇaś ca yaḥ ||
śalākā karkaśā śūlaṃ kharā
doṣapariplutim |
vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyād anekadhā ||
jalāsrāvaṃ tu viṣamā kriyāsaṅgam
athāsthirā |
karoti varjitā doṣais tasmād ebhir hitā bhavet ||
aṣṭāṅgulāyatā madhye sūtreṇa
pariveṣṭitā |
aṅguṣṭhaparvasamitā vaktrayor mukulākṛtiḥ ||
tāmrāyasī śātakumbhī śalākā syād
aninditā |
rāgaḥ śopho 'rbudaṃ coṣo budbudaṃ śūkarākṣitā ||
adhimanthādayaś cānye rogāḥ syur
vyadhadoṣajāḥ |
ahitācārato vāpi yathāsvaṃ tān upācaret ||
rujāyām akṣirāge vā yogān bhūyo
nibodha me |
gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ ||
sukhālepaḥ prayojyo 'yaṃ vedanārāgaśāntaye
|
mṛdubhṛṣṭais tilair vāpi siddhārthakasamāyutaiḥ ||
mātuluṅgarasopetaiḥ sukhālepastadarthakṛt |
payasyāśārivāpatramañjiṣṭhāmadhukair api ||
ajākṣīrānvitair lepaḥ sukhoṣṇaḥ
pathya ucyate |
dārupadmakaśuṇṭhībhir evam eva kṛto 'pi vā ||
drākṣāmadhukakuṣṭhair vā tadvat
saindhavasaṃyutaiḥ |
rodhrasaindhavamṛdvīkāmadhukair vāpy ajāpayaḥ ||
śṛtaṃ seke prayoktavyaṃ
rujārāganivāraṇam |
madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ |
sasaindhavaiḥ śṛtaṃ kṣīraṃ rujārāganibarhaṇam ||
śatāvarīpṛthakparṇīmustāmalakapadmakaiḥ |
sājakṣīraiḥ śṛtaṃ sarpir dāhaśūlanibarhaṇam ||
vātaghnasiddhe payasi siddhaṃ
sarpiś caturguṇe |
kākolyādipratīvāpaṃ tad yuñjyāt sarvakarmasu ||
śāmyaty evaṃ na cec chūlaṃ
snigdhasvinnasya mokṣayet |
tataḥ sirāṃ dahed vāpi matimān kīrtitaṃ yathā ||
dṛṣṭer ataḥ prasādārtham añjane
śṛṇu me śubhe |
meṣaśṛṅgasya puṣpāṇi śirīṣadhavayor api ||
sumanāyāś ca puṣpāṇi muktā vaidūryam
eva ca |
ajākṣīreṇa saṃpiṣya tāmre saptāham āvapet ||
pravidhāya ca tadvartīr yojayec
cāñjane bhiṣak |
srotojaṃ vidrumaṃ phenaṃ sāgarasya manaḥśilām ||
maricāni ca tad vartīḥ kārayec
cāpi pūrvavat |
dṛṣṭisthairyārtham etat tu vidadhyād añjane hitam ||
bhūyo vakṣyāmi mukhyāni
vistareṇāñjanāni ca |
kalpe nānāprakārāṇi tānyapīha prayojayet ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre dṛṣṭigatarogavijñānīyo nāma saptadaśo 'dhyāyaḥ ||17
||
aṣṭādaśo 'dhyāyaḥ |
athātaḥ kriyākalpaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ
||
sarvaśāstrārthatattvajñas
tapodṛṣṭir udāradhīḥ |
vaiśvāmitraṃ śaśāsātha śiṣyaṃ kāśipatir muniḥ ||
tarpaṇaṃ puṭapākaś ca seka āścyotanāñjane |
tatra tatropadiṣṭāni teṣāṃ vyāsaṃ nibodha me ||
saṃśuddhadehaśiraso jīrṇānnasya
śubhe dine |
pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam ||
vātātaparajohīne veśmany
uttānaśāyinaḥ |
ādhārau māṣacūrṇena klinnena parimaṇḍalau ||
samau dṛḍhāvasaṃbādhau kartavyau
netrakośayoḥ |
pūrayed ghṛtamaṇḍasya vilīnasya sukhodake ||
āpakṣmāgrāt tataḥ sthāpyaṃ pañca
tadvākśatāni tu |
svasthe kaphe ṣaṭ pitte 'ṣṭau daśa vāte taduttamam ||
rogasthānaviśeṣeṇa kecit kālaṃ
pracakṣate |
yathākramopadiṣṭeṣu trīṇyekaṃ pañca sapta ca ||
daśa dṛṣṭyām athāṣṭau ca
vākśatāni vibhāvayet |
tataś cāpāṅgataḥ snehaṃ srāvayitvākṣi śodhayet ||
svinnena yavapiṣṭena
snehavīryeritaṃ tataḥ |
yathāsvaṃ dhūmapānena kapham asya viśodhayet ||
ekāhaṃ vā tryahaṃ vāpi pañcāhaṃ
ceṣyate param |
tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet ||
sukhasvapnāvabodhatvaṃ vaiśadyaṃ
varṇapāṭavam |
nirvṛtir vyādhividhvaṃsaḥ kriyālāghavam eva ca ||
gurvāvilam atisnigdham
aśrukaṇḍūpadehavat |
jñeyaṃ doṣasamutkliṣṭaṃ netram atyarthatarpitam ||
rūkṣam āvilam asrāḍhyam asahaṃ
rūpadarśane |
vyādhivṛddhiś ca tajjñeyaṃ hīnatarpitamakṣi ca ||
ajayor doṣabāhulyāt prayateta
cikitsite |
dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiś ca yogavit ||
tāmyatyativiśuṣkaṃ yadrūkṣaṃ
yaccātidāruṇam |
śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yad bhṛśam ||
tadakṣi tarpaṇādeva
labhetorjāmasaṃśayam |
durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca ||
aśāntopadrave cākṣiṇa tarpaṇaṃ na
praśasyate |
puṭapākas tathaiteṣu nasyaṃ yeṣu ca garhitam ||
tarpaṇārhā na ye proktāḥ
snehapānākṣamāś ca ye |
tataḥ praśāntadoṣeṣu puṭapākakṣameṣu ca ||
puṭapākaḥ prayoktavyo netreṣu
bhiṣajā bhavet |
snehano lekhanīyaś ca ropaṇīyaś ca sa tridhā ||
hitaḥ snigdho 'tirūkṣasya
snigdhasyāpi ca lekhanaḥ |
dṛṣṭer balārthamaparaḥ pittāsṛgvraṇavātanut ||
snehamāṃsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ |
snehataḥ puṭapākas tu dhāryo dve vākśate tu saḥ ||
jāṅgalānāṃ
yakṛnmāṃsairlekhanadravyasaṃbhṛtaiḥ |
kṛṣṇaloharajastāmraśaṅkhavidrumasindhujaiḥ ||
samudraphenakāsīsasrotojadadhimastubhiḥ |
lehano vākśataṃ tasya paraṃ dhāraṇamucyate ||
stanyajāṅgalamadhvājyatiktadravyavipācitaḥ |
lekhanāt triguṇaṃ dhāryaḥ puṭapākas tu ropaṇaḥ ||
vitarettarpaṇoktaṃ tu dhūmaṃ
hitvā tu ropaṇam |
snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe ||
ekāhaṃ vā dvyahaṃ vāpi tryahaṃ
vāpyavacāraṇam |
yantraṇā tu kriyākālād dviguṇaṃ kālam iṣyate ||
tejāṃsyanilamākāśamādarśaṃ
bhāsvarāṇi ca |
nekṣeta tarpite netre puṭapākakṛte tathā ||
mithyopacārād anayor yo
vyādhirupajāyate |
añjanāś cyotanasvedairyathāsvaṃ tamupācaret ||
prasannavarṇaṃ viśadaṃ
vātātapasahaṃ laghu |
sukhasvapnāvabodhyakṣi puṭapākaguṇānvitam ||
atiyogādrujaḥ śophaḥ
piḍakāstimirodgamaḥ |
pāko 'śru harṣaṇaṃ cāpi hīne doṣodgamas tathā ||
ata ūrdhvaṃ pravakṣyāmi
puṭapākaprasādhanam |
dvau bilvamātrau ślakṣṇasya piṇḍau māṃsasya peṣitau ||
dravyāṇāṃ bilvamātraṃ tu dravāṇāṃ
kuḍavo mataḥ |
tadaikadhyaṃ samāloḍya patraiḥ supariveṣṭitam ||
(kāśmarīkumudairaṇḍapadminīkadalībhavaiḥ |
) mṛdāvaliptamaṅgāraiḥ khādirairavakūlayet ||
katakāśmantakairaṇḍapāṭalāvṛṣabādaraiḥ |
sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ ||
svinnamuddhṛtya niṣpīḍya
rasamādāya taṃ nṛṇām |
tarpaṇoktena vidhinā yathāvadavacārayet ||
kanīnake niṣecyaḥ
syānnityamuttānaśāyinaḥ |
rakte pitte ca tau śītau koṣṇau vātakaphāpahau ||
atyuṣṇatīkṣṇau satataṃ
dāhapākakarau smṛtau |
aplutau śītalau cāśrustambharuggharṣakārakau ||
atimātrau
kaṣāyatvasaṅkocasphuraṇāvahau |
hīnapramāṇau doṣāṇām utkleśajananau bhṛśam ||
yuktau kṛtau
dāhaśopharuggharṣasrāvanāśanau |
kaṇḍūpadehadūṣīkāraktarājivināśanau ||
tasmāt pariharan doṣān
vidadhyāttau sukhāvahau |
vyāpadaś ca yathādoṣaṃ nasyadhūmāñjanairjayet ||
ādyantayoś cāpy anayoḥ sveda
uṣṇāmbucailikaḥ |
tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritau ||
yathādoṣopayuktaṃ tu
nātiprabalam ojasā |
rogamāś cyotanaṃ hanti sekas tu balavattaram ||
tau tridhaivopayujyete rogeṣu
puṭapākavat |
lekhane sapta cāṣṭau vā bindavaḥ snaihike daśa ||
āś cyotane prayoktavyā dvādaśaiva
tu ropaṇe |
sekasya dviguṇaḥ kālaḥ puṭapākāt paro mataḥ ||
athavā kāryanirvṛtter upayogo
yathākramam |
pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ ||
yogāyogāt snehaseke tarpaṇoktān
pracakṣate |
rogāñ chirasi saṃbhūtān hatvātiprabalān guṇān ||
karoti śiraso bastiruktā ye
mūrdhatailikāḥ |
śuddhadehasya sāyāhne yathāvyādhyaśitasya tu ||
ṛjvāsīnasya badhnīyādbastikośaṃ
tato dṛḍham |
yathāvyādhiśṛtasnehapūrṇaṃ saṃyamya dhārayet ||
tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ
vidhānavit || vyaktarūpeṣu doṣeṣu śuddhakāyasya kevale ||
netra eva sthite doṣe prāptam
añjanam ācaret |
lekhanaṃ ropaṇaṃ cāpi prasādanam athāpi vā ||
tatra pañca rasān
vyastānādyaikarasavarjitān |
pañcadhā lekhanaṃ yuñjyād yathādoṣam atandritaḥ ||
netravartmasirākośasrotaḥśṛṅgāṭakāśritam |
mukhanāsākṣibhir doṣam ojasā srāvayet tu tat ||
kaṣāyaṃ tiktakaṃ vāpi sasnehaṃ
ropaṇaṃ matam |
tatsnehaśaityādvarṇyaṃ syād dṛṣṭeś ca balavardhanam ||
madhuraṃ snehasaṃpannam añjanaṃ
tu prasādanam |
dṛṣṭidoṣaprasādārthaṃ snehanārthaṃ ca taddhitam ||
yathādoṣaṃ prayojyāni tāni
rogaviśāradaiḥ |
añjanāni yathoktāni prāhṇasāyāhnarātriṣu ||
guṭikārasacūrṇāni
trividhānyañjanāni tu |
yathāpūrvaṃ balaṃ teṣāṃ śreṣṭham āhur manīṣiṇaḥ ||
hareṇumātrā vartiḥ syāllekhanasya
pramāṇataḥ |
prasādanasya cādhyardhā dviguṇā ropaṇasya ca ||
rasāñjanasya mātrā tu yathāvartimitā matā |
dvitricatuḥśalākāś ca cūrṇasyāpyanupūrvaśaḥ ||
teṣāṃ tulyaguṇānyeva
vidadhyādbhājanānyapi |
sauvarṇaṃ rājataṃ śārṅgaṃ tāmraṃ vaidūryakāṃsyajam ||
āyasāni ca yojyāni śalākāś ca
yathākramam |
vaktrayor mukulākārā kalāyaparimaṇḍalā ||
aṣṭāṅgulā tanurmadhye sukṛtā
sādhunigrahā |
audumbaryaśmajā vāpi śārīrī vā hitā bhavet ||
vāmenākṣi vinirbhujya hastena
susamāhitaḥ |
śalākayā dakṣiṇena kṣipet kānīnam añjanam ||
āpāṅgyaṃ vā yathāyogaṃ kuryāc
cāpi gatāgatam |
vartmopalepi vā yattadaṅgulyaiva prayojayet ||
akṣi nāsyantayor añjyādbādhamāno
'pi vā bhiṣak |
na cānirvāntadoṣe 'kṣṇi dhāvanaṃ saṃprayojayet ||
doṣaḥ pratinivṛttaḥ san hanyād
dṛṣṭerbalaṃ tathā |
gatadoṣamapetāśru paśyed yat samyag ambhasā ||
prakṣālyākṣi yathādoṣaṃ kāryaṃ
pratyañjanaṃ tataḥ |
śramodāvartaruditamadyakrodhabhayajvaraiḥ ||
vegāghātaśirodoṣaiś cārtānāṃ
neṣyate 'ñjanam |
rāgaruktimirāsrāvaśūlasaṃrambhasaṃbhavāt ||
nidrākṣaye kriyāśaktiṃ pravāte
dṛgbalakṣayam |
rajodhūmahate rāgasrāvādhīmanthasaṃbhavam ||
saṃrambhaśūlau nasyānte śiroruji
śirorujam |
śiraḥsnāte 'tiśīte ca ravāv anudite 'pi ca ||
doṣasthairyād apārthaṃ syād
doṣotkleśaṃ karoti ca |
ajīrṇe 'py evam eva syāt srotomārgāvarodhanāt ||
doṣavegodaye dattaṃ kuryāt
tāṃstānupadravān |
tasmāt pariharan doṣān añjanaṃ sādhu yojayet ||
lekhanasya viśeṣeṇa kāla eṣa
prakīrtitaḥ |
vyāpadaś ca jayed etāḥ sekāś cyotanalepanaiḥ ||
yathāsvaṃ dhūmakavalair nasyaiś
cāpi samutthitāḥ |
viśadaṃ laghvanāsrāvi kriyāpaṭu sunirmalam ||
saṃśāntopadravaṃ netraṃ viriktaṃ
samyag ādiśet |
jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣam atīva ca ||
netraṃ virekātiyoge syandate
cātimātraśaḥ |
tatra saṃtarpaṇaṃ kāryaṃ vidhānaṃ cānilāpaham ||
akṣi mandaviriktaṃ syād
udagrataradoṣavat |
dhūmanasyāñjanais tatra hitaṃ doṣāvasecanam ||
snehavarṇabalopetaṃ prasannaṃ
doṣavarjitam |
jñeyaṃ prasādane samyag upayukte 'kṣi nirvṛtam ||
kiñcid dhīnavikāraṃ syāt tarpaṇād
dhi kṛtādati |
tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyate mṛdu ||
sādhāraṇam api jñeyam evaṃ
ropaṇalakṣaṇam |
prasādanavadācaṣṭe tasmin yukte 'tibheṣajam ||
snehanaṃ ropaṇaṃ vāpi
hīnayuktamapārthakam |
kartavyaṃ mātrayā tasmād añjanaṃ siddhim icchatā ||
puṭapākakriyādyāsu kriyāsv
eṣaiva(kriyāsvekaiva) kalpanā |
sahasraśaś cāñjaneṣu bījenoktena pūjitāḥ ||
dṛṣṭer balavivṛddhyarthaṃ
yāpyarogakṣayāya ca |
rājārhānyañjanāgryāṇi nibodhemānyataḥ param ||
aṣṭau bhāgān añjanasya
nīlotpalasamatviṣaḥ |
auḍumbaraṃ śātakumbhaṃ rājataṃ ca samāsataḥ ||
ekādaśaitān bhāgāṃs tu yojayet
kuśalo bhiṣak |
mūṣākṣiptaṃ tadādhmātamāvṛtaṃ jātavedasi ||
khadirāśmantakāṅgarairgośakṛdbhir
athāpi vā |
gavāṃ śakṛdrase mūtre dadhni sarpiṣi mākṣike ||
tailamadyavasāmajjasarvagandhodakeṣu ca |
drākṣārasekṣutriphalāraseṣu suhimeṣu ca ||
sārivādikaṣāye ca kaṣāye
cotpalādike |
niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ punaḥ punaḥ ||
tato 'ntarīkṣe saptāhaṃ
plotabaddhaṃ sthitaṃ jale |
viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā ||
kālānusārivāṃ cāpi śucirāvāpya
yogataḥ |
etac cūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe ||
dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave |
śātakumbhe 'tha śārṅge vā rājate vā susaṃskṛte |
sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet ||
tenāñjitākṣo nṛpatir bhavet
sarvajanapriyaḥ |
adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ ||
kuṣṭhaṃ candanamelāś ca patraṃ
madhukam añjanam |
meṣaśṛṅgasya puṣpāṇi vakraṃ ratnāni sapta ca ||
utpalasya bṛhatyoś ca padmasyāpi
ca keśaram |
nāgapuṣpamuśīrāṇi pippalī tuttham uttamam ||
kukkuṭāṇḍakapālāni dārvīṃ pathyāṃ
sarocanām |
maricānyakṣamajjānaṃ tulyāṃ ca gṛhagopikām ||
kṛtvā sūkṣmaṃ tataś cūrṇaṃ nyased
abhyarcya pūrvavat |
etad bhadrodayaṃ nāma sadaivārhati bhūmipaḥ ||
vakraṃ samaricaṃ caiva māṃsīṃ
śaileyam eva ca |
tulyāṃśāni samānais taiḥ samagraiś ca manaḥśilā ||
patrasya bhāgāś catvāro dviguṇaṃ
sarvato 'ñjanam |
tāvac ca yaṣṭīmadhukaṃ pūrvavac caitad añjanam ||
manaḥśilāṃ devakāṣṭhaṃ rajanyau
triphaloṣaṇam |
lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ ||
rodhraṃ sāvarakaṃ cūrṇamāyasaṃ
tāmram eva ca |
kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca ||
tulyāni payasā piṣṭvā guṭikāṃ
kārayed budhaḥ |
kaṇḍūtimiraśuklārmaraktarājyupaśāntaye ||
kāṃsyāpamārjanamasī madhukaṃ
saindhavaṃ tathā |
eraṇḍamūlaṃ ca samaṃ bṛhatyaṃśadvayānvitam ||
ājena payasā piṣṭvā tāmrapātraṃ
pralepayet |
saptakṛtvas tu tā vartyaś chāyāśuṣkā rujāpahāḥ ||
pathyātutthakayaṣṭyāhvaistulyairmaricaṣoḍaśā |
pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā ||
rasakriyāvidhānena
yathoktavidhikovidaḥ |
piṇḍāñjanāni kurvīta yathāyogamatandritaḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
kriyākalpo nāmāṣṭadaśo 'dhyāyaḥ ||18 ||
ekonaviṃśatitamo 'dhyāyaḥ |
athāto nayanābhighātapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
abhyāhate tu nayane bahudhā
narāṇāṃ saṃrambharāgatumulāsu rujāsu dhīmān |
nasyāsyalepapariṣecanatarpaṇādyam uktaṃ punaḥ kṣatajapittajaśūlapathyam ||
dṛṣṭiprasādajananaṃ vidhimāśu
kuryāt snigdhair himaiś ca madhuraiś ca tathā prayogaiḥ |
svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset
||
sadyohate nayana eṣa
vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ |
abhyāhataṃ
nayanamīṣadathāsyabāṣpasaṃsveditaṃ bhavati tannirujaṃ kṣaṇena ||
sādhyaṃ kṣataṃ paṭalamekamubhe
tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayat tu |
syāt piccitaṃ ca nayanaṃ hy ati
cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavet tu yāpyam ||
vistīrṇadṛṣṭitanurāgamasatpradarśi sādhyaṃ yathāsthitamanāviladarśanaṃ ca |
prāṇoparodhavamanakṣutakaṇṭharodhair unnamyamāśu nayanaṃ yadatipraviṣṭam ||
netre vilambini vidhirvihitaḥ
purastāducchiṅghanaṃ śirasi vāryavasecanaṃ ca |
ṣaṭsaptatirnayanajā ya ime
pradiṣṭā rogā bhavantyamahatāṃ mahatāṃ ca tebhyaḥ ||
stanyaprakopakaphamārutapittaraktairbalākṣivartmabhava eva kukūṇako 'nyaḥ |
mṛdnāti
netramatikaṇḍumathākṣikūṭaṃ nāsālalāṭam api tena śiśuḥ sa nityam ||
sūryaprabhāṃ na sahate
sravati prabaddhaṃ tasyāharedrudhiramāśu vinirlikhec ca |
kṣaudrāyutaiś ca kaṭubhiḥ
pratisārayet tu mātuḥ śiśor abhihitaṃ ca vidhiṃ vidadhyāt ||
taṃ vāmayet tu
madhusaindhavasaṃprayuktaiḥ pītaṃ payaḥ khalu phalaiḥ kharamañjarīṇām ||
syāt
pippalīlavaṇamākṣikasaṃyutair vā nainaṃ vamantam api vāmayituṃ yateta |
dattvā vacāmaśanadugdhabhuje
prayojyamūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ ||
jambvāmradhātryaṇudalaiḥ
paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi |
āścyotane ca hitamatra ghṛtaṃ
guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam ||
nepālajāmaricaśaṅkharasāñjanāni sindhuprasūtaguḍamākṣikasaṃyutāni |
syād añjanaṃ
madhurasāmadhukāmrakair vā kṛṣṇāyasaṃ ghṛtapayo madhu vāpi dagdham ||
vyoṣaṃ palāṇḍu madhukaṃ
lavaṇottamaṃ ca lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā |
nimbacchadaṃ madhukadārvi
satāmralodhram icchanti cātra bhiṣajo 'ñjanam aṃśatulyam ||
srotojaśaṅkhadadhisaindhavamardhapakṣaṃ śukraṃ śiśornudati bhāvitamañjanena
|
syande kaphād abhihitaṃ
kramam ācarec ca bālasya rogakuśalo 'kṣigadaṃ jighāṃsuḥ ||
samudra iva gambhīraṃ naiva
śakyaṃ cikitsitam |
vaktuṃ niravaśeṣeṇa ślokānām
ayutair api ||
sahasrair api vā proktam
artham alpamatir naraḥ |
tarkagranthārtharahito naiva
gṛhṇātyapaṇḍitaḥ ||
tad idaṃ bahugūḍhārthaṃ
cikitsābījam īritam |
kuśalenābhipannaṃ tad
bahudhābhiprarohati ||
tasmānmatimatā nityaṃ
nānāśāstrārthadarśinā |
sarvam ūhyam agādhārthaṃ
śāstram āgamabuddhinā ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
nayanābhighātacikitsitaṃ nāmaikonaviṃśo 'dhyāyaḥ ||19 ||
viṃśatitamo 'dhyāyaḥ |
athātaḥ
karṇagatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
karṇaśūlaṃ praṇādaś ca bādhiryaṃ
kṣveḍa eva ca |
karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcas tathaiva ca ||
kṛmikarṇapratināhau
vidradhirdvividhas tathā |
karṇapākaḥ pūtikarṇastathaivārśaś caturvidham ||
karṇārbudaṃ saptavidhaṃ śophaś cāpi
caturvidhaḥ |
ete karṇagatā rogā aṣṭāviṃśatirīritāḥ ||
samīraṇaḥ śrotragato 'nyathācaraḥ
samantataḥ śūlamatīva karṇayoḥ |
karoti doṣaiś ca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ ||
yadā tu nāḍīṣu vimārgamāgataḥ sa
eva śabdābhivahāsu tiṣṭhati |
śrṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam ||
sa eva śabdānuvahā yadā sirāḥ
kaphānuyāto vyanusṛtya tiṣṭhati |
tadā narasyāpratikārasevino bhavet tu bādhiryamasaṃśayaṃ khalu ||
śramāt kṣayādrūkṣakaṣāyabhojanāt
samīraṇaḥ śabdapathe pratiṣṭhitaḥ |
viriktaśīrṣasya ca śītasevinaḥ karoti hi kṣveḍamatīva karṇayoḥ ||
śirobhighātād athavā nimajjato
jale prapākādayavāpi vidradheḥ |
sravet tu pūyaṃ śravaṇo 'nilāvṛtaḥ sa karṇasaṃsrāva iti prakīrtitaḥ ||
kaphena kaṇḍūḥ pracitena karṇayor
bhṛśaṃ bhavet srotasi karṇasaṃjñite |
viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ ||
sa karṇaviṭko dravatāṃ yadā gato
vilāyito ghrāṇamukhaṃ prapadyate |
tadā sa karṇapratināhasaṃjñito bhaved vikāraḥ śiraso 'bhitāpanaḥ ||
yadā tu mūrcchanty athavāpi
jantavaḥ sṛjanty apatyānyathavāpi makṣikāḥ |
tadañjanatvāc chravaṇo nirucyate bhiṣagbhir ādyaiḥ kṛmikarṇako gadaḥ ||
kṣatābhighātaprabhavas tu
vidradhir bhavet tathā doṣakṛto 'paraḥ punaḥ |
saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacopavān ||
bhavet prapākaḥ khalu pittakopato
vikothavikledakaraś ca karṇayoḥ |
sthite kaphe srotasi pittatejasaḥ vilāyyamāne bhṛśasaṃpratāpavān ||
avedano vāpy athavā savedano
ghanaṃ sravet pūti ca pūtikarṇakaḥ |
pradiṣṭaliṅgānyaraśāṃsi tattvatas tathaiva śophārbudaliṅgamīritam |
mayā purastāt prasamīkṣya yojayed ihaiva tāvat prayato bhiṣagvaraḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
karṇagatarogavijñānīyo nāma viṃśatitamo 'dhyāyaḥ ||20 ||
ekoviṃśatitamo 'dhyāyaḥ |
athātaḥ karṇagatarogapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
sāmānyaṃ karṇarodheṣu ghṛtapānaṃ
rasāyanam |
avyāyāmo 'śiraḥsnānaṃ brahmacaryamakatthanam ||
karṇaśūle praṇāde ca
bādhiryakṣveḍayor api |
caturṇām api rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ ||
snigdhaṃ vātaharaiḥ svedairnaraṃ
snehavirecitam |
nāḍīsvedair upacaret piṇḍasvedais tathaiva ca ||
bilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ |
bastagandhāśvagandhābhyāṃ tarkārīyavaveṇubhiḥ ||
āranālaśṛtairebhir nāḍīsvedaḥ
prayojitaḥ |
kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati ||
mīnakukkuṭalāvānāṃ māṃsajaiḥ
payasāpi vā |
piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam ||
aśvatthapatrakhallaṃ vā vidhāya
bahupatrakam |
tadaṅgāraiḥ susaṃpūrṇaṃ nidadhyāchravaṇopari ||
yattailaṃ cyavate tasmāt
khallādaṅgāratāpitāt |
tat prāptaṃ śravaṇasrotaḥ sadyo gṛhṇāti vedanām ||
kṣaumaguggulvagurubhiḥ saghṛtair
dhūpayec ca tam |
bhaktopari hitaṃ sarpir bastikarma ca pūjitam ||
niranno niśi tatsarpiḥ pītvopari
pibet payaḥ |
mūrdhvastiṣu nasye ca mastiṣke pariṣecane ||
śatapākaṃ balātailaṃ praśastaṃ
cāpi bhojane |
kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca ||
vipacet kukkuṭavasāṃ
karṇayostatprapūraṇam |
taṇḍulīyakamūlāni phalamaṅkolajaṃ tathā ||
ahiṃsākendukānmūlaṃ saralaṃ
devadāru ca |
laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam ||
kalkair eṣāṃ tathāmlaiś ca pacet
snehaṃ caturvidham |
vedanāyāḥ praśāntyarthaṃ hitaṃ tatkarṇapūraṇam ||
laśunārdrakaśigrūṇāṃ muraṅgyā
mūlakasya ca |
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe ||
śṛṅgaverarasaḥ kṣaudraṃ
saindhavaṃ tailam eva ca |
kaduṣṇaṃ karṇayor deyam etad vā vedanāpaham ||
vaṃśāvalekhanāyukte mūtre
cājāvike bhiṣak |
sarpiḥ pacet tena karṇaṃ pūrayet karṇaśūlinaḥ ||
mahataḥ pañcamūlasya kāṇḍam
aṣṭādaśāṅgulam |
kṣaumeṇāveṣṭya saṃsicya tailenādīpayet tataḥ ||
yat tailaṃ cyavate tebhyo
dhṛtebhyo bhājanopari |
jñeyaṃ taddīpikātailaṃ sadyo gṛhṇāti vedanām ||
kuryād evaṃ bhadrakāṣṭhe kuṣṭhe
kāṣṭhe ca sārale |
matimān dīpikātailaṃ karṇaśūlanibarhaṇam ||
arkāṅkurānamlapiṣṭāṃstailāktān
lavaṇānvitān |
sannidadhyāt sruhīkāṇḍe korite tacchadāvṛte ||
puṭapākakramasvinnān pīḍayed
ārasāgamāt |
sukhoṣṇaṃ tadrasaṃ karṇe dāpayec chūlaśāntaye ||
kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ |
sukhoṣṇaiḥ pūrayet karṇaṃ tacchūlavinivṛttaye ||
karṇaṃ koṣṇena cukreṇa pūrayet
karṇaśūlinaḥ |
samudraphenacūrṇena yuktyā cāpy avacūrṇayet ||
aṣṭānāmiha mūtrāṇāṃ
mūtreṇānyatamena tu |
koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye ||
mūtreṣv amleṣu vātaghne gaṇe ca
kvathite bhiṣak |
pacec caturvidhaṃ snehaṃ pūraṇaṃ tac ca karṇayoḥ ||
etā eva kriyāḥ kuryāt pittaghnaiḥ
pittasaṃyute |
kākolyādau daśakṣīraṃ tiktaṃ cātra hitaṃ haviḥ ||
kṣīravṛkṣapravāleṣu madhuke
candane tathā |
kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ ||
iṅgudīsarṣapasnehau sakaphe
pūraṇe hitau |
tiktauṣadhānāṃ yūṣāś ca svedāś ca kaphanāśanāḥ ||
surasādau kṛtaṃ tailaṃ pañcamūle
mahatyapi |
mātuluṅgarasaḥ śuktaṃ laśunārdrakayo rasaḥ ||
ekaikaḥ pūraṇe pathyastailaṃ teṣv
api vā kṛtam |
tīkṣṇā mūrdhavirekāś ca kavalāś cātra pūjitāḥ ||
karṇaśūlavidhiḥ kṛtsnaḥ
pittaghnaḥ śoṇitāvṛte |
śūlapraṇādabādhiryakṣveḍānāṃ tu prakīrtitam ||
sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu |
gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet ||
sajalaṃ ca sadugdhaṃ ca bādhirye
karṇapūraṇam |
sitāmadhukabimbībhiḥ siddhaṃ vāje payasyapi ||
bimbīkvāthe vimathyoṣṇaṃ
śītībhūtaṃ taduddhṛtam |
punaḥ paced daśakṣīraṃ sitāmadhukacandanaiḥ ||
bilvāmbugāḍhaṃ tat tailaṃ
bādhirye karṇapūraṇam |
vakṣyate yaḥ pratiśyāye vidhiḥ so 'py atra pūjitaḥ ||
vātavyādhiṣu yaś cokto vidhiḥ sa
ca hito bhavet |
karṇasrāve pūtikarṇe tathaiva kṛmikarṇake ||
samānaṃ karma kurvīta yogān
vaiśeṣikān api |
śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā ||
pramārjanaṃ dhāvanaṃ ca vīkṣya
vīkṣyāvacārayet |
rājavṛkṣāditoyena surasādigaṇena vā ||
karṇaprakṣālanaṃ kāryaṃ cūrṇair
eṣāṃ ca pūraṇam |
kvāthaṃ pañjcakaṣāyaṃ tu kapittharasayojitam ||
karṇasrāve praśaṃsanti pūraṇaṃ
madhunā saha |
sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ ||
yojito madhunā vāpi karṇasrāve
praśasyate |
lākṣā rasāñjanaṃ sarjaś cūrṇitaṃ karṇapūraṇam ||
saśaivalaṃ
mahāvṛkṣajambvāmraprasavāyutam |
kulīrakṣaudramaṇḍūkīsiddhaṃ tailaṃ ca pūjitam ||
tindukānyabhayā rodhraṃ
samaṅgāmalakaṃ madhu |
pūraṇaṃ cātra pathyaṃ syātkapittharasayojitam ||
rasamāmrakapitthānāṃ
madhūkadhavaśālajam |
pūraṇārthaṃ praśaṃsanti tailaṃ vā tairvipācitam ||
priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ |
mañjiṣṭhālobhralākṣābhiḥ kapitthasya rasena vā ||
pacet tailaṃ tadāsrāvam
avagṛhṇāti pūraṇāt |
ghṛtaṃ rasāñjnaṃ nāryāḥ kṣīreṇa madhusaṃyutam ||
tatpraśastaṃ cirotthe 'pi sāsrāve
pūtikarṇake |
nirguṇḍīsvarasastailaṃ sindhurdhūmarajo guḍaḥ ||
pūraṇaḥ pūtikarṇasya śamano
madhusaṃyutaḥ |
kṛmikarṇakanāśārthaṃ kṛmighnaṃ yojayed vidhim ||
vārtākudhūmaś ca hitaḥ
sārṣapasneha eva ca |
kṛmighnaṃ haritālena gavāṃ mūtrayutena ca ||
gugguloḥ karṇadaurgandhye
dhūpanaṃ śreṣṭhamucyate |
chardanaṃ dhūmapānaṃ ca kavalasya ca dhāraṇam ||
karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ
caiva pūraṇam |
vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam ||
prakledya dhīmāṃstailena svedena
pravilāyya ca |
śodhayet karṇaviṭkaṃ tu bhiṣak samyak śalākayā ||
nāḍīsvedo 'tha vamanaṃ dhūmo
mūrdhavirecanam |
vidhiś ca kaphahṛtsarvaḥ karṇakaṇḍūm apohati ||
atha karṇapratīnāhe snehasvedau
prayojayet |
tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret ||
karṇapākasya bhaiṣajyaṃ kuryāt
pittavisarpavat |
karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā ||
śṛṅgeṇāpahared dhīmān athavāpi
śalākayā |
śeṣāṇāṃ tu vikārāṇāṃ prāk cikitsitamīritam ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
karṇagatarogapratiṣedho nāmaikaviṃśo 'dhyāyaḥ ||21 ||
dvāviṃśatitamo 'dhyāyaḥ ||
athāto
nāsāgatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
apīnasaḥ pūtinasyaṃ nāsāpākas tathaiva ca |
tathā śoṇitapittaṃ ca pūyaśoṇitam eva ca ||
kṣavathur bhraṃśathur dīpto nāsānāhaḥ
parisravaḥ |
nāsāśoṣeṇa sahitā daśaikāś ceritā gadāḥ ||
catvāry arśāṃsi catvāraḥ śophāḥ
saptārbudāni ca |
pratiśyāyāś ca ye pañca vakṣyante sacikitsitāḥ |
ekatriṃśanmitāste tu nāsārogāḥ prakīrtitāḥ ||
ānahyate yasya vidhūpyate ca
praklidyate śuṣyati cāpi nāsā |
na vetti yo gandharasāṃś ca jantur juṣṭaṃ vyavasyet tam apīnasena ||
taṃ cānilaśleṣmabhavaṃ vikāraṃ
brūyāt pratiśyāyasamānaliṅgam |
doṣair vidagdhair galatālumūle saṃvāsito yasya samīraṇas tu ||
nireti pūtir mukhanāsikābhyāṃ taṃ
pūtināsaṃ pravadanti rogam |
ghrāṇāśritaṃ pittam arūṃṣi kuryād yasmin vikāre balavāṃś ca pākaḥ ||
taṃ nāsikāpākam iti vyavasyed
vikledakothāvapi yatra dṛṣṭau |
caturvidhaṃ dviprabhavaṃ vakṣyāmi bhūyaḥ khalu raktapittam ||
doṣair vidagdhair atha vāpi
jantor lalāṭadeśe 'bhihatasya tais tu |
nāsā sravet pūyam asṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam ||
ghrāṇāśrite marmaṇi saṃpraduṣṭe
yasyānilo nāsikayā nireti ||
kaphānuyāto bahuśaḥ saśabdastaṃ
rogam āhuḥ kṣavathuṃ vidhijñāḥ |
tīkṣṇopayogād atijighrato vā bhāvān kaṭūn arkanirīkṣaṇād vā ||
sūtrādibhir vā
taruṇāsthimarmaṇy udghāṭite 'nyaḥ kṣavathur nireti |
prabhraśyate nāsikayaiva yaś ca sāndro vidagdho lavaṇaḥ kaphas tu ||
prāk saṃcito mūrdhani
pittataptastaṃ bhraṃśathuṃ vyādhim udāharanti |
ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsared dhūma iveha vāyuḥ ||
nāsā pradīpteva ca yasya
jantor vyādhiṃ tu taṃ dīptam udāharanti |
kaphāvṛto vāyur udānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt ||
ghrāṇaṃ vṛṇotīva tadā sa rogo
nāsāpratīnāha iti pradiṣṭaḥ |
ajasram acchaṃ salilaprakāśaṃ yasyāvivarṇe sravatīha nāsā ||
rātrau viśeṣeṇa hi taṃ vikāraṃ
nāsāparisrāvam iti vyavasyet |
ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca ||
samucchvasityūrdhvamadhaś ca
kṛcchrādyastasya nāsāpariśoṣa uktaḥ |
doṣais tribhis taiḥ pṛthag ekaśaś ca brūyāt tathārśāṃsi tathaiva śophān ||
śālākyasiddhāntam avekṣya cāpi
sarvātmakaṃ saptamamarbudaṃ tu |
rogaḥ pratiśyāya ihopadiṣṭaḥ sa vakṣyate pañcavidhaḥ purastāt ||
(nāsāsrotogatā rogās triṃśad ekaś
ca kīrtitāḥ |
srotaḥpathe yad vipulaṃ kośavac cārbudaṃ bhavet ||)
śophās tu śophavijñānā
nāsāsrotovyavasthitāḥ |
nidāne 'rśāṃsi nirdiṣṭānyevaṃ tāni vibhāvayet ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
nāsāgatarogavijñānīyo nāma dvāviṃśo 'dhyāyaḥ ||22 ||
trayoviṃśatitamo 'dhyāyaḥ |
athāto nāsāgatarogapratiṣedhaṃ
vyākhyāsyāmaḥ ||
athovāca bhagavān dhanvantariḥ ||
pūrvoddiṣṭe pūtinasye ca jantoḥ
snehasvedau chardanaṃ sraṃsanaṃ ca |
yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle ||
hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī
lākṣā bījaṃ saurabhaṃ kaṭphalaṃ ca |
ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe karañjam ||
etair dravyaiḥ sārṣapaṃ mūtrayuktaṃ
tailaṃ dhīmānnasyahetoḥ paceta |
nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyam ābhyantaraṃ ca ||
hṛtvā raktaṃ kṣīravṛkṣatvacaś ca
sājyāḥ sekā yojanīyāś ca lepāḥ |
vakṣyāmy ūrdhvaṃ raktapītopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā ||
vānte samyak cāvapīḍaṃ vadanti
tīkṣṇaṃ dhūmaṃ śodhanaṃ cātra nasyam |
kṣepyaṃ nasyaṃ mūrdhavairecanīyairnāḍyā cūrṇaṃ kṣavathau bhraṃśathau ca ||
kuryāt svedān mūrdhni vātāmayaghnān
snigdhān dhūmān yadyanyaddhitaṃ ca |
dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ ca ||
nāsānāhe snehapānaṃ pradhānaṃ
snigdhā dhūmā mūrdhabastiś ca nityam |
balātailaṃ sarvathaivopayojyaṃ vātavyādhāv anyad uktaṃ ca yad yat ||
nāsāsrāve ghrāṇataś cūrṇamuktaṃ
nāḍyā deyaṃ yo 'vapīḍaś ca tīkṣṇaḥ |
tīkṣṇaṃ dhūmaṃ devadārvagnikābhyāṃ māṃsaṃ vājaṃ yuktamatrādiśanti ||
nāsāśoṣe kṣīrasarpiḥ pradhānaṃ
siddhaṃ tailaṃ cāṇukalpena nasyam |
sarpiḥpānaṃ bhojanaṃ jāṅgalaiś ca snehaḥ svedaḥ snaihikaś cāpi dhūmaḥ ||
śeṣān rogān ghrāṇajān
sanniyacched uktaṃ teṣāṃ yad yathā saṃvidhānam ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
nāsāgatarogapratiṣedho nāma trayoviṃśo 'dhyāyaḥ ||23 ||
caturviṃśatitamo 'dhyāyaḥ |
athātaḥ pratiśyāyapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
nārīprasaṅgaḥ śiraso 'bhitāpo dhūmo
rajaḥ śītamatipratāpaḥ |
saṃdhāraṇaṃ mūtrapurīṣayoś ca sadyaḥ pratiśyāyanidānamuktam ||
cayaṃ gatā mūrdhani mārutādayaḥ
pṛthak samastāś ca tathaiva śoṇitam |
prakopyamāṇā vividhaiḥ prakopaṇairnṛṇāṃ pratiśyāyakarā bhavanti hi ||
śirogurutvaṃ kṣavathoḥ pravartanaṃ
tathāṅgamardaḥ parihṛṣṭaromatā |
upadravāś cāpy apare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ ||
ānaddhā pihitā nāsā
tanusrāvapravartinī |
galatālvoṣṭhaśoṣaś ca nistodaḥ śaṅkhayos tathā ||
svaropaghātaś ca bhavet pratiśyāye
'nilātmake |
uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike ||
kṛśo 'tipāṇḍuḥ santapto
bhavettṛṣṇānipīḍitaḥ(tṛṣṇābhipīḍitaḥ) |
sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ ||
kaphaḥ kaphakṛte ghrāṇācchuklaḥ
śītaḥ sravenmuhuḥ |
śuklāvabhāsaḥ śūnākṣo bhavedguruśiromukhaḥ ||
śirogalauṣṭhatālūnāṃ
kaṇḍūyanamatīva ca |
bhūtvā bhūtvā pratiśyāyo yo 'kasmādvinivartate ||
saṃpakvo vāpyapakvo vā sa
sarvaprabhavaḥ smṛtaḥ |
liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje ||
raktaje tu pratiśyāye raktāsrāvaḥ
pravartate |
tāmrākṣaś ca bhavejjantururoghātaprapīḍitaḥ ||
durgandhocchvāsavadanastathā
gandhān na vetti ca |
mūrcchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ ||
kṛmimūrdhavikāreṇa samānaṃ cāsya
lakṣaṇam |
praklidyati punarnāsā puanaś ca pariśuṣyati ||
muhurānahyate cāpi muhurvivriyate
tathā |
niḥśvāsocchvāsadaurgandhyaṃ tathā gandhān na vetti ca ||
evaṃ duṣṭapratiśyāyaṃ jānīyāt
kṛcchrasādhanam |
sarva eva pratiśyāyā narasyāpratikāriṇaḥ ||
kālena rogajananā jāyante
duṣṭapīnasāḥ |
bādhiryamāndhyamaghrāṇaṃ ghorāṃś ca nayanāmayān |
kāsāgnisādaśophāṃś ca vṛddhāḥ kurvanti pīnasāḥ ||
navaṃ pratiśyāyamapāsya
sarvamupācaret sarpiṣa eva pānaiḥ |
svedairvicitrairvamanaiś ca yuktaiḥ kālopapannair avapīḍanaiś ca ||
apacyamānasya hi pācanārthaṃ
svedo hito 'mlairahimaṃ ca bhojyam |
niṣevyamāṇaṃ payasārdrakaṃ vā saṃpācayed ikṣuvikārayogaiḥ ||
pakvaṃ ghanaṃ cāpy avalambamānaṃ
śirovirekairapakarṣayettam |
virecanāsthāpanadhūmapānairavekṣya doṣān kavalagrahaiś ca ||
nivātaśayyāsanaceṣṭanāni mūrdhno
gurūṣṇaṃ ca tathaiva vāsaḥ |
tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā ||
śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān |
śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ ||
chardyaṅgasādajvaragauravārtamarocakāratyatisārayuktam |
vilaṅghanaiḥ pācanadīpanīyair upācaret pīnasinaṃ yathāvat ||
bahudravair vātakaphopasṛṣṭaṃ
pracchardayet pīnasinaṃ vayaḥstham |
upadravāṃś cāpi yathopadeśaṃ svairbheṣajairbhojanasaṃvidhānaiḥ |
jayed viditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśec ca ||
vātike tu pratiśyāye pibet
sarpiryathākramam |
pañcabhir lavaṇaiḥ siddhaṃ prathamena gaṇena ca ||
nasyādiṣu vidhiṃ
kṛtsnamavekṣetārditeritam |
pittaraktotthayoḥ peyaṃ sarpirmadhurakaiḥ śṛtam ||
pariṣekān pradehāṃś ca kuryād api
ca śītalān |
śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ ||
drākṣāmadhūlikāgojīśrīparṇīmadhuphais tathā |
yujyante kavalāś cātra vireko madhurair api ||
dhavatvaktriphalāśyāmātilvakairmadhukena ca |
śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet ||
tailaṃ kālopapannaṃ tannasyaṃ
syādanayor hitam |
kaphaje sarpiṣā snigdhaṃ tilamāṣavipakvayā ||
yavāgvā vāmayed vāntaḥ kaphaghnaṃ
kramamācaret |
ubhe bale bṛhatyau ca viḍaṅgaṃ satrikaṇṭakam ||
śvetāmūlaṃ sadābhadrāṃ varṣabhūṃ cātra
saṃharet |
tailamebhir vipakvaṃ tu nasyamasyopakalpayet ||
saralākiṇihīdārunikumbheṅgudibhiḥ
kṛtāḥ |
vartayaś copayojyāḥ syurdhūmapāne yathāvidhi ||
sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ
kaṭūni ca |
bheṣajānyupayuktāni hanyuḥ sarvaprakopajam ||
rasāñjane sātiviṣe mustāyāṃ
bhadradāruṇi |
tailaṃ vipakvaṃ nasyārthe vidadhyāccātra buddhimān ||
mustā tejovatī pāṭhā kaṭphalaṃ
kaṭukā vacā |
sarṣapāḥ pippalīmūlaṃ pippalyaḥ saindhavāgnikau ||
tutthaṃ karañjabījaṃ ca lavaṇaṃ
bhadradāru ca |
etaiḥ kṛtaṃ kaṣāyaṃ tu kavale saṃprayojayet ||
hitaṃ mūrdhavireke ca tailamebhir
vipācitam |
kṣīramardhajale kvāthyaṃ jāṅgalairmṛgapakṣibhiḥ ||
puṣpairvimiśraṃ jalajair
vātaghnairauṣadhair api |
hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ ||
sarvagandhasitānantāmadhukaṃ candanaṃ tathā |
āvāpya vipacedbhūyo daśakṣīraṃ tu tadghṛtam ||
nasye prayuktamudriktān
pratiśyāyān vyapohati |
yathāsvaṃ doṣaśamanais tailaṃ kuryāc ca yatnataḥ ||
samūtrapittāś coddiṣṭāḥ kriyāḥ
kṛmiṣu yojayet |
yāpanārthaṃ kṛmighnāni bheṣajāni ca buddhimān ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
pratiśyāyapratiṣedho nāma caturviṃśatitamo 'dhyāyaḥ ||24 ||
pañcaviṃśatitamo 'dhyāyaḥ |
athātaḥ śirorogavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śiro rujati martyānāṃ
vātapittakaphais tribhiḥ |
sannipātena raktena kṣayeṇa krimibhis tathā ||
sūryāvartānantavātārdhāvabhedakaśaṅkhakaiḥ |
ekādaśaprakārasya lakṣaṇaṃ saṃpravakṣyate ||
yasyānimittaṃ śiraso rujaś ca
bhavanti tīvrā niśi cātimātram |
bandhopatāpaiś ca bhaved viśeṣaḥ
śirobhitāpaḥ sa samīraṇena ||
yasyoṣṇam aṅgāracitaṃ yathaiva
dahyeta dhūpyeta śiroksināsam |
śītena rātrau ca bhaved viśeṣaḥ
śirobhitāpaḥ sa tu pittakopāt ||
śirogalaṃ yasya kaphopadigdhaṃ
guru pratiṣṭabdham atho himaṃ ca |
śūnākṣikūṭaṃ vadanaṃ ca yasya
śirobhitāpaḥ sa kaphaprakopāt ||
śirobhitāpe tritayapravṛtte sarvāṇi
liṅgāni samudbhavanti |
raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavec ca ||
vasābalāsakṣatasaṃbhavānāṃ
śirogatānām iha saṃkṣayeṇa |
kṣayapravṛttaḥ śiraso 'bhitāpaḥ
kaṣṭo bhavedugrarujo 'timātram ||
saṃsvedanacchardanadhūmanasyair
asṛgvimokṣaiś ca vivṛddhim eti |
nistudyate yasya śiro 'timātraṃ saṃbhakṣyamāṇaṃ sphuṭatīva cāntaḥ ||
ghrāṇāc ca gacchetsalilaṃ
saraktaṃ śirobhitāpaḥ kṛmibhiḥ sa ghoraḥ |
sūryodayaṃ yā prati mandamandamakṣibhruvaṃ ruk samupaiti gāḍham ||
vivardhate cāṃśumatā sahaiva
sūryāpavṛttau vinivartate ca |
śītena śāntiṃ labhate kadācid uṣṇena jantuḥ sukham āpnuyāc ca ||
taṃ bhāskarāvartam udāharanti
sarvātmakaṃ kaṣṭatamaṃ vikāram |
doṣās tu duṣṭās traya eva manyāṃ saṃpīḍya ghāṭāsu rujāṃ sutīvrām ||
kurvanti sākṣibhruvi śaṅkhadeśe
sthitiṃ karoty āśu viśeṣatas tu |
gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃś ca rogān ||
anantavātaṃ tam udāharanti
doṣatrayotthaṃ śiraso vikāram |
yasyottamāṅgārdham atīva jantoḥ
saṃbhedatodabhramaśūlajuṣṭam ||
pakṣāddaśāhād athavāpy akasmāt
tasyārdham edaṃ tritayād vyavasyet |
śaṅkhāśrito vāyur udīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ ||
rujaḥ sutīvrāḥ pratanoti mūrdhni
viśeṣataś cāpi hi śaṅkhayos tu |
sukaṣṭamenaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ ||
vyādhiṃ vadanty udgatamṛtyukalpaṃ
bhiṣaksahasrair api durnivāram ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
śirorogavijñānīyo nāma pañcaviṃśo 'dhyāyaḥ ||25 ||
ṣaḍviṃśatitamo 'dhyāyaḥ |
athātaḥ śirorogapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
vātavyādhividhiḥ kāryaḥ śiroroge
'nilātmake |
payo nupānaṃ seveta ghṛtaṃ tailam athāpi vā ||
mudgān kulatthānmāṣāṃś ca khādec ca
niśi kevalān |
kaṭūṣṇāṃś ca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet ||
pibedvā payasā tailaṃ tatkalkaṃ
vāpi mānavaḥ |
vātaghnasiddhaiḥ kṣīraiś ca sukhoṣṇaiḥ sekamācaret ||
tatsiddhaiḥ pāyasair vāpi
sukhoṣṇairlepayec chiraḥ |
svinnair vā matsyapiśitaiḥ kṛśarair vā sasaindhavaiḥ ||
candanotpalakuṣṭhair vā
suślakṣṇairmagadhāyutaiḥ |
snigdhasya tailaṃ nasyaṃ syāt kulīrarasasādhitam ||
varuṇādau gaṇe kṣuṇṇe
kṣīramardhodakaṃ pacet |
kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet ||
tato madhurakaiḥ siddhaṃ nasye tat
pūjitaṃ haviḥ |
tasmin vipakve kṣīre tu peyaṃ sarpiḥ saśarkaram ||
dhūmaṃ cāsya yathākālaṃ snaihikaṃ
yojayed bhiṣak |
pānābhyañjananasyeṣu basikarmaṇi secane ||
vidadhyāt traivṛtaṃ dhīmān
balātailam athāpi vā |
bhojayec ca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ ||
pittaraktasamutthānau śirorogau
nivārayet |
śirolepaiḥ sasarpiṣkaiḥ pariṣekaiś ca śītalaiḥ ||
kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ |
nalavañjulakahlāracandanotpalapadmakaiḥ ||
vaṃśaśaivalayaṣṭyāhvamustāmbhoruhasaṃyutaiḥ |
śiraḥpralepaiḥ saghṛtairvaisarpaiś ca tathāvidhaiḥ ||
madhuraiś ca
mukhālaipairnasyakarmabhir eva ca |
āsthāpanairvirekaiś ca pathyaiś ca snehabastibhiḥ ||
kṣīrasarpirhitaṃ nasyaṃ vasā vā
jāṅgalā śubhā |
utpalādivipakvena kṣīreṇāsthāpanaṃ hitam ||
bhojanaṃ jāṅgalarasaiḥ sarpiṣā
cānuvāsanam |
madhuraiḥ kṣīrasarpis tu snehane ca saśarkaram ||
pittaraktaghnamuddiṣṭaṃ
yaccānyadapi taddhitam |
kaphotthitaṃ śirorogaṃ jayet kaphanivāraṇaiḥ ||
śirovirekair vamanais tīkṣṇair
gaṇḍūṣadhāraṇaiḥ |
acchaṃ ca pāyayet sarpiḥ svedayec cāpy abhīkṣṇaśaḥ ||
śiro madhūkasāreṇa snigdhaṃ cāpi
virecayet |
iṅgudasya tvacā vāpi meṣaśṛṅgasya vā bhiṣak ||
ābhyām eva kṛtāṃ vartiṃ dhūmapāne
prayojayet |
ghreyaṃ kaṭphalacūrṇaṃ ca kavalāś ca kaphāpahāḥ ||
saralākuṣṭhaśārṅgeṣṭādevakāṣṭhaiḥ
sarohiṣaiḥ |
kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇairlepayec chiraḥ ||
yavaṣaṣṭikayoś cānnaṃ
vyoṣakṣārasamāyutam |
paṭolamudgakaulatthairmātrāvadbhojayed rasaiḥ ||
śiroroge tridoṣotthe tridoṣaghno
vidhirhitaḥ |
sarpiḥpānaṃ viśeṣeṇa purāṇaṃ vā diśanti hi ||
kṣayaje kṣayamāsādya kartavyo
bṛṃhaṇo vidhiḥ |
pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam ||
kṣayakāsāpahaṃ cātra sarpiḥ
pathyatamaṃ viduḥ |
kṛmibhir bhakṣyamāṇasya vakṣyate śirasaḥ kriyā ||
nasye hi śoṇitaṃ dadyāttena
mūrcchanti jantavaḥ |
mattāḥ śoṇitagandhena samāyānti yatastataḥ ||
teṣāṃ nirharaṇaṃ kāryaṃ tato
mūrdhavirecanaiḥ |
hrasvaśigrukabījair vā kāṃsyanīlīsamāyutaiḥ ||
kṛmighnairavapīḍaiś ca
mūtrapiṣṭair upācaret |
pūtimatsyayutān dhūmān kṛmighnāṃś ca prayojayet ||
bhojanāni kṛmighnāni pānāni
vividhāni ca |
sūryāvarte vidhātavyaṃ nasyakarmādibheṣajam ||
bhojanaṃ jāṅgalaprāyaṃ
kṣīrānnavikṛtirghṛtam |
tathārdhabhedake vyādhau prāptam anyac ca yad bhavet
||
śirīṣamūlakaphalair avapīḍo
'nayor hitaḥ |
vaṃśamūlakaphalair avapīḍo 'nayor hitaḥ ||
avapīḍo hitaś cātra
vacāmāgadhikāyutaḥ |
madhukenāvpīḍo vā madhunā saha saṃyutaḥ ||
manaḥśilāvapīḍo vā madhunā
candanena vā |
teṣāmante hitaṃ nasyaṃ sarpirmadhurasānvitam ||
sārivotpalakuṣṭhāni madhukaṃ
cāmlapeṣitam |
sarpistailayuto lepo dvayor api sukhāvahaḥ ||
eṣa eva prayoktavyaḥ śiroroge
kaphātmake |
anantavāte kartavyaḥ sūryāvartaharo vidhiḥ ||
sirāvyadhaś ca kartavyo
'nantavātapraśāntaye |
āhāraś ca vidhātavyo vātapittavināśanaḥ ||
madhumastakasaṃyāvaghṛtapūraiś ca
bhojanam |
kṣīrasarpiḥ praśaṃsanti nasye pāne ca śaṅkhake ||
jāṅgalānāṃ rasaiḥ snigdhairāhāraś
cātra śasyate |
śatāvarīṃ tilān kṛṣṇān madhukaṃ nīlamutpalam ||
dūrvāṃ punarnavāṃ caiva lepe
sādhv avacārayet |
mahāsugandhām athavā pālindīṃ cāmlapeṣitām ||
śītāṃś cātra parīṣekān pradehāṃś
ca prayojayet |
avapīḍaś ca deyo 'tra sūryāvartanivāraṇaḥ ||
kṛmikṣayakṛtau hitvā śirorogeṣu
buddhimān |
madhutailasamāyuktaiḥ śirāṃsyativirecayet ||
paś cātsarṣapatailena tato nasyaṃ
prayojayet |
na cec chāntiṃ vrajanty evaṃ snigdhasvinnāṃstato bhiṣak ||
paś cādupācaretsamyak sirāṇāmatha
mokṣaṇaiḥ |
ṣaṭsaptatirnetrarogā daśāṣṭādaśa karṇajāḥ ||
ekatriṃśad ghrāṇagatāḥ
śirasyekādaśaiva tu |
iti vistarato dṛṣṭāḥ(diṣṭāḥ) salakṣaṇacikitsitāḥ ||
etāvanto
yathāsthūlamuttamāṅgagatā gadāḥ |
asmiñchāstre nigaditāḥ saṅkhyārūpacikitsitaiḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre
śirorogapratiṣedho nāma ṣaṅviṃśo 'dhyāyaḥ ||26 ||
saptaviṃśatitamo 'dhyāyaḥ |
athāto
navagrahākṛtivijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
bālagrahāṇāṃ vijñānaṃ sādhanaṃ cāpy
anantaram |
utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ śṛṇu ||
skandagrahas tu prathamaḥ
skandāpasmāra eva ca |
śakunī revatī caiva pūtanā cāndhapūtanā ||
pūtanā śītanāmā ca tathaiva
mukhamaṇḍikā |
navamo naigameṣaś ca yaḥ pitṛgrahasaṃjñitaḥ ||
dhātrīmātroḥ
prākpradiṣṭāpacārācchaucabhraṣṭānmaṅgalācārahīnān |
trastān hṛṣṭāṃtarjitān tāḍitān vā pūjāhetorhiṃsyurete kumārān ||
aiśvaryasthāste na śakyā viśanto
dehaṃ draṣṭuṃ mānuṣairviśvarūpāḥ |
āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti ||
śūnākṣaḥ kṣatajasagandhikaḥ
stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ |
udvigraḥ sululitacakṣuralparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ ||
niḥsaṃjño bhavati punar bhavet
sasaṃjñaḥ saṃrabdhaḥ karacaraṇaiś ca nṛtyatīva |
viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tat sakhābhipannaḥ
||
srastāṅgo bhayacakito
vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt |
sphoṭaiś ca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā
||
raktāsyo haritamalo 'tipāṇḍudehaḥ
śyāvo vā jvaramukhapākavedanātaḥ |
revatyā viyathitatanuś ca karṇanāsaṃ mṛdgāti dhruvam abhipīḍitaḥ kumāraḥ ||
srastāṅgaḥ svapiti sukhaṃ divā na
rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ |
chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ ||
yo dveṣṭi
stanamatisārakāsahikkācchardībhir jvarasahitābhir ardyamānaḥ |
durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyur bhiṣaja ihāndhapūtanārtam
||
udvigro bhṛśam ativepate
prarudyāt saṃlīnaḥ ssvapiti ca yasya cāntrakūjaḥ |
visrāṅgo bhṛśam atisāryate ca yastaṃ jānīyād bhiṣag iha śītapūtanārtam ||
mlānāṅgaḥ surucir apāṇipādavaktro
bahvāśī kaluṣasirāvṛtodaro yaḥ |
sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśur iha vaktramaṇḍikārtaḥ
||
yaḥ phenaṃ vamati vinamyate ca
madhye sodvegaṃ vilapati cordhvamīkṣamāṇaḥ |
jvaryeta pratatamatho vasāsagandhir niḥsaṃjño bhavati hi naigameṣajuṣṭaḥ ||
prastabdho yaḥ stanadveṣī muhyate
cāviśanmuhuḥ |
taṃ bālamacirāddhanti grahaḥ saṃpūrṇalakṣaṇaḥ ||
viparītamataḥ sādhyaṃ
cikitsedacirārditam |
gṛhe purāṇahaviṣābhyajya bālaṃ śucau śuciḥ ||
sarṣapān prakiretteṣāṃ
tailairdīpaṃ ca kārayet |
sadā sannihitaṃ cāpi juhuyāddhavyavāhanam ||
sarvagandhauṣadhībījairgandhamālyairalaṅkṛtam |
agnye kṛttikābhyaś ca svāhā svāheti saṃtatam ||
namaḥ skandāya devāya
grahādhipataye namaḥ |
śirasā tvābhivande 'haṃ pratigṛhṇīṣva me balim |
nīrujo nirvikāraś ca śiśurme jāyatāṃ drutam ||
iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre
navagrahākṛtivijñānīyo nāma (prathamo 'dhyāyaḥ, āditaḥ) saptaviṃśo 'dhyāyaḥ
||27 ||
aṣṭāviṃśatitamo 'dhyāyaḥ |
athātaḥ skandhagrahapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
skandagrahopasṛṣṭānāṃ kumārāṇāṃ
praśasyate |
vātaghnadrumapatrāṇāṃ niṣkvāthaḥ pariṣecane ||
teṣāṃ mūleṣu siddhaṃ ca
tailamabhyañjane hitam |
sarvagandhasurāmaṇḍakaiḍaryāvāpamiṣyate ||
devadāruṇi rāsnāyāṃ madhureṣu
drumeṣu ca |
siddhaṃ sarpiś ca sakṣīraṃ pānamasmai prayojayet ||
sarṣapāḥ sarpanirmoko vacā kākādanī
ghṛtam |
uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ ||
somavallīmindravallīṃ śamīṃ
bilvasya kaṇṭakān |
mṛgādanyāś ca mūlāni grathitānyeva dhārayet ||
raktāni mālyāni tathā patākā raktāś
ca gandhā vividhāś ca bhakṣyāḥ |
ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya ||
snānaṃ trirātraṃ niśi catvareṣu
kuryāt puraṃ śāliyavairnavais tu |
adbhiś ca gāyatryabhimantritābhiḥ prajvālanaṃ vyāhṛtibhiś ca vahneḥ ||
rakṣāmataḥ pravakṣyāmi bālānāṃ
pāpanāśinīm |
ahanyahani kartavyā yā bhiṣagbhir atandritaiḥ ||
tapasāṃ tejasāṃ caiva yaśasāṃ
vapuṣāṃ tathā |
nidhānaṃ yo 'vyayo devaḥ sa te skandaḥ prasīdatu ||
grahasenāpatirdevo
devasenāpatirvibhuḥ |
devasenātipuharaḥ pātu tvāṃ bhagavān guhaḥ ||
devadevasya mahataḥ pāvakasya ca
yaḥ sutaḥ |
gaṅgomākṛttikānāṃ ca sa te śarma prayacchatu ||
raktamālyāmbaraḥ śrīmān
raktacandanabhūṣitaḥ |
raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre
skandapratiṣedho nāmā (dvitīyo 'dhyāyaḥ, ādito+)aṣṭāviṃśo 'dhyāyaḥ ||28
||
ekonatriṃśattamo 'dhyāyaḥ |
athātaḥ skandāpasmārapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
bilvaḥ śirīṣo golomī surasādiś ca
yo gaṇaḥ |
pariṣeke prayoktavyaḥ skandāpasmāraśāntaye ||
sarvagandhavipakvaṃ tu
tailamabhyañjane hitam |
kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā ||
vipaktavyaṃ ghṛtaṃ cāpi pānīyaṃ
payasā saha |
utsādanaṃ vacāhiṅguyuktaṃ skandagrahe hitam ||
gṛdhrolūkapurīṣāṇi keśā hastinakhā
ghṛtam |
vṛkṣabhasya ca romāṇi yojyāny uddhūpane 'pi ca ||
anantāṃ kukkuṭīṃ bimbīṃ markaṭīṃ
cāpi dhārayet |
pakvāpakvāni māṃsāni prasannā rudhiraṃ payaḥ ||
bhūtaudano nivedyaś ca
skandāpasmāriṇe 'vaṭe |
catuṣpathe ca kartavyaṃ snānamasya yatātmanā ||
skandāpasmārasaṃjño yaḥ skandasya
dayitaḥ sakhā |
viśākhasaṃjñaś ca śiśoḥ śivo 's tu vikṛtānanaḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre
skandāpasmārapratiṣedho nāma (tṛtīyo 'dhyāyaḥ, āditaḥ) ekonatriṃśo 'dhyāyaḥ
||29 ||
triṃśattamo 'dhyāyaḥ |
athātaḥ śakunīpratīṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ
||
śakunyabhiparītasya kāryo vaidyena
jānatā |
vetasāmrakapitthānāṃ niṣkvāthaḥ pariṣecane ||
kaṣāyamadhurais tailaṃ
kāryamabhyañjane śiśoḥ |
madhukośīrahrīberasārivotpalapadmakaiḥ ||
rodhrapriyaṅgumañjiṣṭhāgairikaiḥ
pradihec chiśum |
vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca ||
skandagrahe dhūpanāni tān īhāpi
prayojayet |
śatāvarīmṛgair vārunāgadantīnidigdhikāḥ ||
lakṣmaṇāṃ sahadevāṃ ca bṛhatīṃ
cāpi dhārayet |
tilataṇḍulakaṃ mālyaṃ haritālaṃ manaḥśilā ||
balir eṣa karañjeṣu nivedyo
niyatātmanā |
niṣkuṭe ca prayoktavyaṃ snānamasya yathāvidhi ||
skandāpasmāraśamanaṃ ghṛtaṃ cāpīha
pūjitam |
kuryāc ca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ ||
antarīkṣacarā devī
sarvālaṅkārabhūṣitā |
ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu ||
durdarśanā mahākāyā piṅgākṣī
bhairavasvarā |
lambodarī śaṅkukarṇī śakunī te prasīdatu ||
iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre
śakunīpratiṣedho nāma (caturtho 'dhyāyaḥ, āditaḥ) triṃśo 'dhyāyaḥ || 30
||