MS Kathmandu NAK 5-333

Suśruta project, University of Alberta

Kathmandu [region] Nepal Kaiser Library https://www.klib.gov.np/ [collection] 5-333 [NCC identifier] H

In the Cikitsāsthāna, Missing verses/Lines SS.4.1.2 SS.4.1.51 SS.4.1.90cd SS.4.1.90ef SS.4.1.91 SS.4.1.92 SS.4.1.93ab SS.4.1.100cd SS.4.1.107 SS.4.1.108 SS.4.1.137 SS.4.1.138 SS.4.1.139 Metre break SS.4.1.53 SS.4.1.58 SS.4.1.80 SS.4.1.84

Suśruta Suśrutasaṃhitā [Sanskrit in Nepalese script|]
ba and va not distinguished| Nepala Saṃvat 663 (1465 CE)| [place of production]
Started the file. Added transcription of 4.01 Added transcription of 4.02 Added transcription of 4.39 minor corrections in 4.39 Added transcription of 4.40 some corrections made in 4.40 Added transcription of 4.19 Added transcription of 4.24 Added transcription of 4.20 Added transcription of 4.26 Added transcription of 4.29 Added transcription of 4.21 Added transcription of 4.30 Added transcription of 4.25 Added transcription of 4.27 Added transcription of 4.31 Added transcription of 4.32 Added the scriptNote for script-ba-va (ba/va equivalence) Added transcription of 4.33 Added transcription of 4.34 Added transcription of 4.35 Added transcription of 4.36 Added transcription of 4.23 Added transcription of 4.37 Added transcription of 4.38 Added transcription of 4.07 Added transcription of 4.09 Added transcription of 4.08 Added transcription of 4.05 Added transcription of 4.03 Added transcription of 4.16 Added transcription of 4.15 Added transcription of 4.18 Added transcription of 4.12 Added transcription of 4.14 split the file from adhyāyas 1-40 into 1-20 and 21-40 because of Saktumiva memory limitations. Added transcription of 4.28 Removed the empty passage tags so that these passages do not show up in the edition as being present but empty.
athātaḥ śūkadoṣacikitsitam vyākhyāsyāmaḥ || vilikhya sarṣapīṃ samyak kaṣāyair avacūrṇṇayet | kaṣāyeṣv eva kurvvīta , tailañ ca vraṇa||| ||ropaṇam || aṣṭhīlikāṃ jalaukābhir grāhayed bahuśo bhiṣak | tathā cānupaśāmyantīṅ kaphagranthivad uddharet || svedayed grathitāṃ śaśvan nāḍīṃ svedena buddhimān | sukhoṣṇair upanāhaiś ca , susvinnair upanāhayet || kumbhīkāṃ pākamāpannāṃ , cchindyāc chodhya ca ropayet | tailena lodhratriphalā,tindukāmrakṛtena vā || jalāyukābhir alajīṅ grāhayet svedayīta ca | kaṣāyais teṣu siddhañ ca , tailaṃ ropaṇam iṣyate || balātailena siddhena mṛditam pariṣecayet | sarppiḥ snigdhaiś ca madhuraiḥ sukhoṣṇair upanāhayet || sammūḍhapiṭakāṃ kṣiprañ jalaukābhir upācaret | bhitvā paryāgatāñ cāpi , lepayen madhusarppiṣā || avamanthe gate pākaṃ , bhinne tailam vidhīyate | dhavājakarṇṇāśvakarṇṇasallakīkvāthasādhitaṃ || kriyām puṣkarikāyāṃ tu , śītāṃ sarvvām prayojayet | sparśahāryāṃ hared raktaṃ , madhuraiḥ pradihed api || kṣīrekṣurasasarppirbhiḥ secayec ca suśītalaiḥ | uttamākhyāṃ tu piṭakām baḍisenoddhared bhiṣak || uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇṇayet | rasakriyā vidhātavyā , likhite śatapośanake || pṛthak parṇṇyādisiddhañ ca , deyaṃ tailam anantaraṃ | kriyām prayuñjyāt kuśalaṃ tvakpākasya visarppavat || raktavidradhivac cāpi , kriyāṃ śoṇitaje 'rbbude | kaṣāyakalkasarppīṃṣi tailacūrṇṇarasakriyāṃ || śodhane ropaṇe caiva vīkṣya vīkṣyāvacārayet | hitañ ca sarppiṣaḥ pānaṃ , pathyañ cāpi virecanaṃ || hitaḥ śoṇitamokṣaś ca , yac cāpi laghu bhojanaṃ | arbbudam māṃsapākañ ca , vidradhin tilakālakaṃ || pratyākhyāya hi kurvvīta , bhiṣak teṣām pratikriyām iti ||

cikitsā 21 || ||

athāto mukharogāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ || caturvvidhena snehena madhūcchiṣṭayutena vā | vātike 'bhyañjanaṃ kāryan nāḍīsvedam tathāpi ca || oṣṭhaprakope bhiṣajā sālvaṇañcopanāhanaṃ | mastiṣke caiva nasye ca tailam vātaharaiḥ śritaṃ || śrīveṣṭakaṃ sarjjarasaṃ gugguluṃ suradāru ca | yaṣṭimadhukacūrṇṇañ ca hitamatra pralepane || pittaraktābhighātotthaṃ jalaukābhir upācaret | pittavidradhivac cāpi kriyāṅ kuryād aśeṣataḥ || śirovirecanaṃ dhūmaṃ svedaṃ kavaḍadhāraṇaṃ | hṛtarakte prayoktavyam oṣṭhakope kaphātmake || trikaṭuṃ svarjjikākṣāraṃ kṣārañ ca yavaśūkajaṃ | kṣaudrayuktama vidhātavyam etac ca pratisāraṇaṃ || medoje svedite bhinne śoṇite jvalano hitaḥ | priyaṅgulodhratriphalā sakṣaudram pratisāraṇaṃ || etad oṣṭhaprakopānāṃ sādhyānāṃ karmmakīrttitaṃ | dantamūlagatānān tu rogānāṅ karmma ucyate || śītāde hṛtaraktasya toye nāgarasarṣapān | niḥkvāthya triphalāñ cāpi kuryād gaṇḍūṣadhāraṇaṃ || priyaṅgavaś ca mustāś ca triphalā ca pralepanaṃ | nasyañ ca siddhin triphalā madhukotpalapadmakaiḥ || dantapuppuṭake kāryan taruṇe raktamokṣaṇaṃ | sa pañcalavaṇaṃ kṣāraṃ sakṣaudram pratisāraṇaṃ || śirovirekaś ca hito nasyaṃ snigdhañ ca bhojanaṃ | visrāvite dantaveṣṭe vraṇan tu pratisārayet || lodhrapatraṅgamadhukalākṣācūrṇṇair mmadhūttaraiḥ | gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ || kākolyādau daśakṣīrasiddhaṃ sarppiś ca nastataḥ | sauśire hṛtarakte tu lodhramustarasāñjanaiḥ || kṣīre daśaguṇe sarppiḥ siddhaṃ nasye ca pūjitaṃ | kriyāṃ paridare kuryāc chītādoktam vicakṣaṇaḥ || saṃśodhyobhayataḥ kāryaṃ śiraścopakule hitaḥ | kākodumvarikāgojīpattrair vvisrāvayed asṛk || kṣaudrayuktaiḥ salavaṇaiḥ savyoṣaiḥ pratisārayet | pippalyaḥ sarṣapā svetā nāgaraṃ naiculaṃ phalaṃ || sukhodakena saṃsṛjya kavaḍan tasya yojayet | ghṛtam madhurakaissiddhaṃ hitaṃ kavaḍanasyayoḥ || śastreṇa dantavaidarbbha dantamūlāni śodhayet | tataḥ kṣāram prayuñjīta kriyāḥ sarvvāś ca śītalāḥ || uddhṛtyādhikadantantu tato 'gnim avacārayet | krimidantakavaccātra vidhi kāryo vijānatā | chinnādhimāṃsaṃ sakṣaudrair imaiścūrṇṇaiḥ samācaret | vacātejovatīpāṭhāsvarjjikāyāvaśūkajaiḥ || kṣaudradvitīyāḥ pippalyaḥ kavaḍaś cātra kīrttitaḥ | paṭolanimbatriphalākaṣāyāś cātra dhāvanaṃ || śirovirekaś ca hito dhūmo vairecanaś ca yaḥ | sāmānyaṅ karmmanāḍīnām viśeṣaś cātra me śṛṇu || yaddantamadhijāyeta nāḍīdantan tam uddharet | chitvā mānsāni śastreṇa yadi noparijo bhavet | śodhayitvā dahec cāpi kṣāreṇa jvalanena vā || upekṣite tu daśane gatihanvasthi dārayet | tasmāt samūladaśanam uddhared bhagnamasthi ca | uddhṛte tūttame dante śoṇitaṃ samprasicyate | raktātiyogāt pūrvvoktā rogā ghorā bhavanti ca || calamapyuttaman dantam ato nāpahared bhiṣak | kaṣāyajātīmadanakaṭukasvādukaṇṭakaiḥ || lodhramañjiṣṭhakhadirayaṣṭyāhvaiś cāpi yatkṛtaṃ | tailaṃ saṃśodhane taddhi hanyād dantagatāṃ gatiṃ || kīrttitādantamūleṣu kriyā danteṣu vakṣyate | sukhoṣṇaḥ snehakavaḍāḥ sarppiṣastrivṛtasya vā || niryūhaś cānilaghnānān dantaharṣapramarddanāḥ | snaihikaś ca hito dhūmo nasyaṃ snaihikam eva ca || rasārase yavāgvaś ca kṣīrasantānikā ghṛtaṃ | ahinsaṃ dantamūlāni śarkkarām uddhared bhiṣak || lākṣācūrṇṇair mmadhuyutais tatastam pratisārayet | dantaharṣakriyāñ cāpi kuryānniravaśeṣataḥ || kapālakaḥ kṛcchratamas tatrāpyeṣā kriyā hitā | jayed visrāvaṇaiḥ svinnam acalaṅ krimidantakaṃ || tathāvapīḍair vvātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ | bhadradārvādivarṣābhūr lepaiḥ snigdhaiś ca bhojanaiḥ || calam uddhṛtya vā sthānaṃ daheta suṣirasya vā | tato vidārī yaṣṭyāhvaśṛṅgāṭakakaśerubhiḥ || tailan daśaguṇaṃ kṣīraṃ siddhaṃ nasye ca pūjitaṃ | hanurmmokṣasamuddhiṣṭāṃ kuryāc cārdditavat kriyāṃ || phalānyamlāni śītāmbu rūkṣānnadantadhāvanaṃ | tathātikaṭhinām bhakṣāṃ dantarogī vivarjjayet || sādhyānān dantarogānāñ cikitsitam udāhṛtaṃ || jihvāgatānāṃ sādhyānāṃ karmma vakṣyāmi siddhaye | auṣṭhaprakope 'nilaje yaduktam prāk cikitsitaṃ || kaṇṭakeṣv anilottheṣu tatkāryam bhiṣajā bhavet | pittajeṣu vighṛṣṭeṣu nisṛte duṣṭaśoṇite || pratisāraṇagaṇḍūṣā nasyañ ca madhuraṃ hitaṃ | kaṇṭakeṣu kaphottheṣu likhiteṣvasṛjaḥ kṣaye || pippalyādir mmadhuyutaḥ kāryas tu pratisāraṇaṃ || gṛhṇīyāt kavalam vāpi gaurasarṣapasaindhavaiḥ | paṭolanimbavārttākukṣārayūṣaiś ca bhojayet || upajihvāṃ tu saṃlikhya kṣāreṇa pratisārayet | śirovirekagaṇḍūṣa dhūmaiś cainām upācaret || jihvāgatānāṃ karmmoktaṃ tālavyānāṃ pravakṣyate | aṅguṣṭhāṅgulisandaṃśair ggṛhītvā galaśuṇḍikāṃ || cchedayet maṇḍalāgreṇajihvopari tu yatsthitaṃ | atyādānāt sraved raktan tannimittam mriyeta saḥ || hīnacchedād bhavec chopho lālāsrāvo bhramastamaḥ | tasmād vaidyaḥ prayatnena dṛṣṭakarmmā visāradaḥ || galaśuṇḍikāṃ cchedayitvā kuryāt prāptamidaṃ kramaṃ | maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ | kṣaudrayuktaiḥ salavaṇais tatatāṃ pratisārayet || vacām ativiṣām pāṭhaṃ rāsnāṅ kaṭukarohiṇīṃ | niḥkvāthyapicumarddañ ca kavaḍan tatra yojayet | iṅgudīkiṇihīdantī saralan devadāru ca | pañcāṅgī kārayed varttim etair ggandhottarāṃśubhāṃ || tasyā dhūmam pibej jantur dvirahnaḥ kaphanāśanaṃ | kṣārasiddheṣu mudgeṣu yūṣaś cāpy aśane hitaḥ | tuṇḍikeryadhruṣe kūrmme saṃghāte tulupuppuṭe || eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmmaṇi | tālupāke tu karttavyaṃ vidhānam pittanāśanaṃ || snehasvedau tāluśoṣe vidhiś cānilanāśanaḥ | kīrttitaṃ tālujānāṃ tu kaṇṭhyānāṅ karmma vakṣyate || sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇaṃ | charddanaṃ dhūmrapānañ ca gaṇḍūṣo nastakarmma ca || vātikāntu gate rakte lavaṇaiḥ pratisārayet | sukhoṣṇāṃ snehakavalān dhārayec cāpy abhīkṣṇaśaḥ || pattaṃgaśarkkarākṣaudraiḥ paittikaṃ pratisārayet | drākṣāpharūṣakakvātho hitañ ca kavaḍagrahe || agāradhūmamadhukaiḥ kaphajam pratisārayet | svetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavaṃ || nasya karmmaṇi dātavyaṅ kavaḍañ ca kaphocchraye | pittavat sādhayed vaidyo rohiṇīṃ raktasambhavāṃ || visrāvya kaṇṭhasālūkaṃ sādhayettuṇḍikerivat | ekakālaṃ yavānnañ ca bhuñjīta snigdhamalpaśaḥ || upajihvikavac cāpi sādhayed api jihvikāṃ | ekavṛndantu visrāvyam vidhiṃ śodhanam ācaret || gilāyukāpi yo vyādhis tañ ca śastreṇa sādhayet | amarmmasthaṃ susampakvaṃ bhedayed galavidradhiṃ || vātāt sarvvasarāṃ cūrṇṇair llavaṇaiḥ pratisārayet | tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanastayoḥ || tato 'smai snaihikaṃ dhūmam idaṃ dadyād vicakṣaṇaḥ | śālarājādanairaṇḍacāreṅgudimadhūkajāḥ ||\ majjāno gugguludhyāmamānsīkālānuśārivā | śrīsarjjarasaśaileya madhūcchiṣṭāni cāharet || tat sarvvaṃ sukṛtaṃ cūrṇṇaṃ snehenāloḍya yuktitaḥ | ṭuṇṭūkavṛttāt sakṣaudrāt matimān tena lepayet || eṣa sarvvasare dhūmaḥ praśastasnaihikottamaḥ | kaphaghno mārutaghnaś ca mukharogavināśanaḥ || pittātmake sarvvasare śuddhakāyasya dehinaḥ | sarvvaḥ pittaharaḥ kāryo vidhirmmadhuraśītalaḥ || pratisāraṇagaṇḍūṣā dhūmaṃ saṃśodhanāni ca | kaphātmake sarvvasare kramāṅ kuryāt kaphāpahaṃ || pibed ativiṣām pāṭhaṃ mustāñ ca suradāru ca | rohiṇīkaṭukākhyāntu kuṭajasya phalāni ca || gavām mūtreṇa manujo bhāgān dharaṇasammitāṃ | eṣa sarvvāṅ kaphakṛtāṃ rogān yogo 'pakarṣati || kṣīrekṣurasagomūtradadhimastvamlakāñjikaiḥ | vidadhyāt kavalām vīkṣya doṣaṃ tailaghṛtair api || rogāṇām mukhajātānāṃ sādhyānāṅ karmakīrttitaṃ | asādhyām api vakṣyāmi rogā ye yatra kīrttitāḥ || auṣṭhaprakopo varjyāḥ syur mmāṃsaraktatridoṣajāḥ | dantamūleṣu tu varjya tu triliṅgagatisauṣirau || danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ | jihvāgateṣv alā santu tālavyeṣv arvvudantathā || svaraghno valayaṃ vṛndaṃ valāsasahacāriṇāṃ | galaugham mānsatānañ ca śataghnī rohiṇīgale || asādhyāḥ kīrttitā hyete rogā nava daśaiva ca | teṣu cāpi kriyā vaidyaḥ pratyākhyāya samācared iti ||

cikitsā thaṃ dvi || ||

athātaḥ śophacikitsitam vyākhyāsyāmaḥ || tatra ṣaḍvidhovayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratikārataś ca | sarvvasaraś ca pañcavidhaḥ | tadyathā vātapittakaphasannipātaviṣanimittaḥ | tatrāpi tarppitasyārthamadhvagamanādatimātramabhyavaharato vā piṣṭānnaharitaśākalavaṇāni | kṣīṇasya cātimāttramamlam upasevato mṛtpaṅkaloṣṭakaṭaśarkkarānūpodakamāṃsasevino vā viruddhāhārasya hastyaśvakṣobhanādāyāsitā doṣā dhātūn pradūṣayitvā śophamāpādayanti akhilaśarīre | tatra vātapittakaphasannipātaśvayathūnāmavayavasamutthe śophalakṣaṇāni vyākhyātāni | viṣanimittas tu garopayogād duṣṭatoyasevanāt prakupithitodakāvasekāt saviṣasatvasañcūrṇṇanādvā | saviṣamūtrapurīṣaśukraspṛṣṭānām vā tṛṇakāṣṭhādīnāṃ saṃsparśāt | sa tu mṛduḥ kṣiprotthānaścalāvalambīdāhapākaprayaś ca bhavati || doṣāḥ śvayathumūrddhaṃ hi kurvvantayāmāsayāsritāḥ | pakvāśayasthā madhye tu varccasthānagatāstvadhaḥ || kṛtsnandehamanuprāptāḥ kuryuḥ sarvvasarantathā | yo madhyadeśe svayathuḥ sakaṣṭaḥ sarvvagaś ca yaḥ || arddhāṅgeriṣṭabhūtaṃ syād yaścorddham parisarppati | śvāsaḥ pipāsācchardiś ca daurbbalyaṃ jvara eva ca || yasya cānne rucirnnāsti śvayathun tam vivarjjayet || sāmānyato viśeṣāc ca teṣām vakṣyāmi bheṣajaṃ || tatra śophinaḥ sarvva e parihareyuḥ | amlalavaṇamadhuguḍadadhivasātailapiṣṭagurūṇi viśeṣeṇa | tatra vātaśvayathau tṛvṛtameraṇḍatailam vā māsamarddhamāsam vā pāyayet | nyagrodhādi siddhaṃ sarppiḥ pittaśvayathau āragvadhādisiddhaṃ tailaṃ śleṣmaśvayathau | sannipātaśvayathau snuhākṣīrapātratulyan daśabhir amlapātraiḥ | pratisaṃsṛjya dantī dravantī prativāyaṃ sarppiḥ pācayitvā pāyayet | viṣanimittasya kalpeṣu pratīkāraḥ || ata ūrddhansāmānyān yogān vakṣyāmaḥ | tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathūn u pahanti | mūtravarttikriyām vā seveta | navāyasam vāharaharmmadhunā | viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricānām vā dharaṇuṣṇāmbunā | tri kaṭukakṣārayaścūrṇṇāni triphalākvāthena | mūtram vā tulyakṣīraṃ harītakīm vā tulyaguḍām upayuñjīta | devadāruśuṇṭhīm vā | guggulum vā mūtreṇa | varṣā bhūkaṣāyānupānam vā tulyaguḍaṃ śṛṅgaveraṃ | vyoṣaṃ varṣābhūkaṣāyasiddhena vā | sarppiṣāmudgastumvāmbhakṣayet || pippalīmūlacitrakacavyāmayūrakavarṣā bhūsiddham vā kṣīram pibet | mahauṣadhamuruṅgīmūlasiddham vā | trikaṭukairaṇḍaśyāmāmūlasiddham vā | varṣābhūśṛṅgaveradevadārusiddham vā | tathālābuvibhītakaphalakalkam vā | pippalīmaricaśṛṃgaverānusiddhena mudgayuṣeṇa lavaṇenālpaṃ snehaṃ bhojayet | yavagodhūmānnaṃ | vṛkṣakārkkanaktamālanimbavarṣābhūkvāthaś ca pariṣekaḥ | sarṣapasauva rccalasaindhavaśārṅgaṣṭābhiś ca pradehaḥ kāryaḥ | yathādoṣañ ca tīkṣṇāni vamanavirecanāsthāpanānuvāsanāni satatam upaseveta | svedopanāhau ca | sirāccābhīkṣṇaṃ śoṇitamavasecayet | anyatrapāṇḍuśophāditi || piṣṭānnam amlaṃ lavaṇāni madyaṃ mṛdan divāsvapnam ajaṅgalañ ca | striyo guḍan telam atho gurūṇi śophaṃ jighānsuḥ parivarjjayīta ||

|| cikitsāthaṃ tri ||

athāto nāgatāvādhacikitsitam vyākhyāsyāmaḥ | utthāyotthāyātmavatā svasthenārogam icchatā | yad anūṣṭheyam askannaṃ || || tat sarvvan sampravakṣyate || tatrādito dantakāṣṭhaṃ mvādvādaśāṅgulam āyataṃ | kanīnikāpariṇāham ṛjvagranthim athāvraṇaṃ || ayugmagranthiṃ yadi vā sakṣīrañ ca praśasyate | kaṣāyakaṭutiktam vā tat khādet prātar utthitaḥ || madhutrikaṭukāktam vā gomūtreṇātibhāvitaṃ | tad daurggandhyopadehau tu śleṣmāṇaṃ cāpakarṣati || vaiśadyam anne 'bhiruciṃ saumanasyaṃ karoti ca || snigdhāṃ śuṣkāṃś ca daśanāṃ jihvāyāpi ca lāghavaṃ | na cātigalatālvoṣṭhajihvārogasamudbhavaḥ | na khādet mukhaśoṣī tu śvāsahikkāvamīṣu ca | durvvalojīrṇṇabhaktaś ca mūrcchārtto madapīḍitaḥ || śirorujārttas tṛṣitaḥ śrāntayāśrānta pānaklamānvitaḥ | ardditī karṇṇaśūlī ca dantarogī ca mānavaḥ || jihvānirllekhanaṃ rau pyaṃ sauvarṇṇam vārkṣam eva ca | tanmalāpaharaṃ śanastaṃ mṛduślakṣṇaṃ daśāṅgulaṃ || mukhavairasya vaigandhyaśophajāḍyāpahaṃ sukhaṃ | dṛḍhīkarañ ca dantānāṃ snehagaṇḍūṣadhāraṇaṃ || tāmbūlapatraṃ sakṣāraṃ pūgaṃ hṛdyaṃ kaphāpahaṃ | mukhavaiṣadyasaugandhyakāntisauṣṭhavakārakaṃ || pathyaṃ suptotthite bhukte vānte srānte ca mānavaḥ | rūkṣadurvvalamartyānāṃ mahitañcāsyaśoṣiṇāṃ || keśabhūmigatān rogān śirobhyaṅgopakarṣati | keśānāṃ mṛdutā snigdhaṃ dṛrukpraśāntiṅ karoti ca || karoti śirasas tṛptiṃ keśānāṃ dṛḍhatām api | santarpaṇaścendriyāṇāṃ dalebhyaṅgas tu mūrddhni tu || keśaprasādhanī keśyā rajojantumalāpahā | hanumanyāśiraḥkarṇṇaśūlaghnaṃ karṇṇapūraṇaṃ || abhyaṅgo mārddavakaraḥ kaphavātanirodhanaḥ | dhātūnāṃ puṣṭijanano mṛjāvarṇṇavalapradaḥ || sekaḥ śramaghno 'nilahā bhagnasandhiprasādhakaḥ | kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahāḥ | siktasyābhipravarddhante yathā puṣpoṅkarastaroḥ | tathā dhāturvivṛddhirhisnehasiktasya jāyate || śirāmukhair llomakūpair ddhamanībhiḥś ca tarppayan | śarīre valam ādhatte sneho vai sādhu yojitaḥ || tatra prakṛtisātmyart tu deśadoṣavikāravit | tailaṃ ghṛtam vā matimān yuṃjyādabhyaṅgasekayoḥ || kevalaṃ tvāmadoṣeṣu na kathañcana yojayet | taruṇajvaryajīrṇṇī ca nābhyaktavyo kadācana || tathā virikto vāntaś ca nirūḍho yaś ca mānavaḥ | pūrvvayoḥ kṛcchratā vyādhyor asādhyatvam athāpi vā || śeṣāṇān tadahaḥ proktastvagnisādayo gatāḥ | kānti śarīropacayo gātrāṇāṃ suvibhaktatā || mṛjātha sthirakāyatvam agnidīptir arogatā śramaklamapipāsānāṃ sahiṣṇutvam asīdanaṃ || ārogyaṃ cāpi paramaṃvyāyāmenopajāyate | na ca vyāyāmasadṛśam anyasthūlāpakarṣaṇaṃ || na ca vyāyāminaṃ marttyaṃ marddayanttyarayo valāt | na cainaṃ sahasākramya jarā samadhirohati || sthirī bhavanti māṃsañ ca vyāyāmābhir atasya vai | vyāyāmaṅ kurvvatonityam viruddham api bhojanaṃ || vidagdham api dagdham vā nirddoṣam paripacyate | raktapittī kṛṣaḥ śoṣī kāsī śvāsī kṣatāturaḥ || bhuktavān strīṣu ca kṣīṇo vyāyāyam parivarjjayet | vyāyāmo hi samam pathyo valināṃ snigdhabhojināṃ || sa ca śīte vasanteca teṣām pathyatamaḥ smṛtaḥ | sarvveṣvṛtuṣu sarvvair hi martyainyair ātmahiteṣibhiḥ śaktyarddhanopakarttavyo vyāyamo haṃnyato nyathā | hṛdisthānasthito vāyur yadānāsāṃ prapadyate || vyāyāmaṅ kurvvato jantos tac chaktyarddhasya lakṣaṇaṃ | vayovalaṃ dehavalan deśakālam athāpi ca || samīkṣya kuryād vyāyāmaṃ yuktyā śaktyā ca vuddhimān | kṣayastṛṣṇā ruciccharddi raktapittaśramaklamāḥ || kāsaśoṣajvaraśvāsāś cātivyāyamasambhavāḥ | udvarttanam vātaharaṃ kaphamedo vilāpanaṃ || sthirīkaraṇamaṅgānāṃ tvakprasādhakaraṃ tathā | sirāmukhaviviktatvaṃ tavkthasyāgneś ca dīpanaṃ || udgharṣaṇotsādanābhyām bhaveyāt āmasaṃśayaṃ | tandrāpāpmopaśamanaṃ tuṣṭidaṃpuṣṭivarddhanaṃ || raktaprasādanañcāpi snānam agneś ca dīpanaṃ | tac cātisārajvaritakarṇṇaśūlārdditodiṣu || ādhmātārocakājīrṇṇabhuktavatsu ca garhitaṃ | tandrāpāpmopaśamanaṃ prītyojo valavarddhanaṃ || svedadaurggandhyavaivarṇṇyaśramaghnam anulepanaṃ | rakṣoghnam atha caujasyaṃ saubhāgyakaram uttamaṃ || sumanomvararatnānān dhāraṇam prītivarddhanaṃ | mukhālepād dṛḍhañcakṣuḥ pīnagaṇḍan tathānanaṃ || kāntam avyaṅgapiḍakaṃ bhavaty amvujasannibhaṃ | pakṣmalam viśadaṅ kāntam amalojvalamaṇḍalaṃ || netram añjanasaṃyogād bhavec cāmalatārakaṃ | yaśasyaṃ svarggyam āyuṣyan dhanadhānyābhivarddhanaṃ || gurudaivataviprāṇāṃ pūjanaṃ gotravarddhanaṃ | āhāraḥ prīṇanaḥ sadyo valakṛd dehadhāraṇaṃ || smṛtyāyuḥ paktitejojaḥ satvotsāhābhivarddhanāḥ | pādaprakṣālanaṃ pādarogaśramamalāpahaṃ || cakṣuḥ prasādajananaṃ rakṣoghnaṃ prītivarddhanaṃ | nidrākaro dehasukhañ cakṣuṣyaḥ pādarogahā || pādatvaṅ mṛdukarttā ca pādābhyaṅgaḥ praśasyate | pādarogaharam vṛṣyam āyuṣyañ cakṣuṣe hitaṃ || sukhapracāram aujasyaṃ sadāpādatradhāraṇaṃ | anārogyam anāyuṣyam indriyaghnam adṛṣṭikṛt || pādābhyām anupānadbhyāṃ nṛṇāñ caṅkramaṇaṃ sadā | pāpmopaśamanaṃ keśanakharomāpamārjjanaṃ || harṣalāghavasaubhāgyakaram utsāhavarddhanaṃ | pavitraṃ keśyam uṣṇīśaṃ vātātaparajonudaṃ || chatramvātātaparujo mārutāpaharaṃ śubhaṃ | satvotsāhavalasthairyadhairyavīryābhivarddhanaṃ || avaṣṭambhakarañ cāpi rakṣoghnan daṇḍadhāraṇaṃ | āsyāvarṇṇaśleṣmamedaḥ saukumāryakarī sukhā || adhvāvarṇṇaśleṣamedaḥ saukumāryavināśanaḥ | yat tu caṅkramaṇannādidehapīḍakaram bhavet || tadāyurvvalamedhāgnipradamindriyavodhanaṃ | śramānilaharam vṛṣyaṃ puṣṭinidrādhṛtipradaṃ || sukhaṃ śayyāsanantasmād viparītamatonyathā | vālavyajanamaujasyaṃ makṣikādīnapohati | svedadāhatṛṣāmūrcchāśramaghno vyajanānilaḥ | prītinidrākaraṃ vṛṣyaṅ kaphavātaśramāpahaṃ || samvāhanam māṃsarasaṃ tvakprasādakaran tathā | pravātaṃ raukṣyavaivarṇṇyastambhakṛddāhapaktinut || svedamūrcchāpipāsaghnam apravātamato 'nyathā | sukham pravātaṃ seveta grīṣme śaradi cāntarā || nirāvātaṃ hy āyuṣe sevyam ārogyāya ca sarvvadā | ātapaḥ pittaraktāgniḥ svedamūrcchāhṛṣāvahaḥkṛṣāpahaḥ || dāhavaivarṇṇyajananasthāyā tv etān vyapohati | agnir vvātakaphastambhī śītavepathunāśanaḥ || āmābhiṣyandaśamano raktapittapradūṣaṇaḥ | puṣṭivarṇṇavalotsāhamagnidīptir atandritāṃ || karoti dhātusāmyañ ca nidrākālaniṣevitāḥ || tatrādito nīcanakharomnā śucivāsasā laghūṣṇīṣacchatropānatkenādarakāriṇā | daṇḍapāṇinā kālahitamitamadhurapūrvvābhibhāṣiṇā vandhubhūtena bhūtānāṃ guruvṛddhānumatenānanyamanasā susahāyenopakarttavyaṃ | tadapi na rātrau | na keśāsśikakaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasthānavalibhūmiṣu | na viṣamendrakīlacatuṣpathasvabhrāṇām upariṣṭāt | na rājadviṣṭapuruṣapaiśūnyānṛtāni vadet | devavrāhmaṇaguruvṛddhapitṛparivādām̐ś ca | na narendradviṣṭonmattapatitakṣuc ca bhī tān upāsīta | vṛkṣaparvvataprapātaviṣamavalmīkaduṣṭavājikuñjarārohaṇāni pariharet | pūrṇṇanadīsamudrāviditapalvalasvabhrakūpāvataraṇāni ca | bhinnā śūnyāgāraśmaśānavijanāraṇyagrāmasevāś ca | grāmaghātakalahaśastrasannipātāgnisambhramavyāḍasarīsṛpaśṛṅgikaṣāṃś ca | nāgnivrāhmaṇaprekṣādampatyor antareṇātīyāt | na śavamanuyāyāt | devagovrāhmaṇaṃ caityadhvajarogipatitapāpakarttṛṇāñ ca chāyān nākrāmet | nāstaṃ gacchantam udyantam ādityam paśyet | gān dhayantīm parasyaṃ vā cayantīm parasyai nācakṣīta | nolkāpātātpātendradhanūṃṣi vā | nāgnim mukhenopadhamet | nāpo bhūmim vā pāṇipādenābhihanyāt | na vegāndhārayet | na vahirvbhāgāgrāmanagaradevatāyatanaśmaśānapathasalilāśayasannikṛṣṭhān utsṛjet | na vāyvagnisalilasomārkkagogurūnpratimukham vā na bhūmim vilikhet | nāsaṃvṛtamukhaḥ sadasi svāsakāsajṛmbhodbhārakṣavathūnna sṛjet | na paryavaṣṭikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt | na vā karṇṇanasāsrotodaśanavivarāṇyabhiniṣkuṣṇīyāt | na vejayet keśanakhavastragātrāṇi | na gātravaktranakha vāditraḥ kuryāt | na kāṣṭhaloṣṭhatṛṇādīnābhihanyāt | chindyād bhindyād vā | nātipravāvānātipravātātapam upaseveta | na muktamātrā'gnimupāsīta | notkaṭukāsanālpāsanānyadhyāsīt | na grīvām viṣamaṃ haret | na viṣamapatitakāyaḥ kriyāṃ seved vased bhuñjīta vā | na pratatam udīkṣeta | viśeṣājjotirbhāskarasūṣmavalabhrāntāni | na bhāraṃ śirasā vahebhavet | na ca svapnaprajāgaraṇaśayanāsanasthānacaṅkramanayānavāhanapradhāvanalaṃghanaprataraṇahāsyabhāṣyavyayāya vyāyāmādīn ucitān apy atimātraṃ seveta | ucitād apy ahitāt kramaśo virameta | hitam anucitam apy āseveta kramaśaḥ | nāvākchirā śayīta | na bhinnapātre bhuñjīta | nāñjalipuṭenāpaḥ pivet | kālahitamitasnigdhamadhuraprāyamāhāravaidyapratyavekṣitam aśnīyāt | grāmagaṇagaṇikāpatitaśatrubhojanāni pariharet | śeṣāṇy api cāniṣṭarūparasagandhaśavdasparśamānasāni anyān evaṃ guṇān api cāsambhramadattāni tāny api na makṣikāvālopahitāni | nāprakṣālitapāṇipādau bhuñjīta | mūtroccārapīḍito vā | na saṃdhyayor nnāpāśrito nātikālahīnamatimātraṃ veti || yasmin yasmin ṛtau ye ye doṣāḥ kupyanti dehināṃ | teṣu teṣu pradātavyā rasās te te vijānatā || varṣāsu caturo māsān mātrāvadudakam pivet | uṣṇaṃ himaṃ vasante ca sīdhvariṣṭau pivennaraḥ | śritaśītam payogriṣme prāvṛṭkāle rasam pivet | ṣam varṣati tasyānte prapivec chītalañ jalaṃ || svastha eva mato nyas tu doṣāhāragatānugaḥdāturāḥ | snehaṃ pippalicūrṇṇena saindhavena ca saṃyutaṃ || pived agnivivṛddhyarthan na ca vegān vidhārayet | agnidīptir alan nṛṇāṃ rogāṇāṃ sramanam prati || prāvṛccharadvasanteṣu samyak snehādim ācaret | kaphe praccharddanam pitte vireko vastir īraṇe || śasyate triṣvapihito vyāyāmo doṣanāśanaḥ | utsarggamaithunāhāraśodhane syāt tu tanmanā || necchet pratibhayāṃ prāptum pīḍāśārīramānasīṃ | atistrīsaṃprayogāc ca rakṣed ātmānam ātmavān || śoṣakāsajvarārśāṃsi śvāsakāsyāti pāṇḍutā | ativyavāyājjāyante rogāś cākṣepakādayaḥ | āyuṣmanto mandajarā āyurvvarṇṇavalādhikāḥ | sthiropacitamāṃsāś ca bhavanti strīṣu saṃsthitāḥ || tribhis tribhir ahobhis tu seveta pramadānnaraḥ | sarvveṣv ṛtuṣu grīṣme tu pakṣāt pakṣād vrajed budhaḥ || rajasvarāmakāmāñ ca malinām aprajām api | varṇṇavṛddhām vayovṛddhān tathā vyādhiprapīḍitāṃ || hīnāṅgīṃ garvbhiṇīṃ dveṣyāṃ yonidoṣasamanvitāṃ | sagotrāṃ gurupatnīñ ca tathā pravrajitām api || sandhyayoḥ sarvvakāle ca nopeyāt pramadān naraḥ | gosargge cārddharātre ca tathā madhyandine 'pi ca || lajjāsamāvahe deśevivṛteśuddha eva ca | kṣudhito vyādhitaś caiva kṣuvdhacittaś ca mānavaḥ || prāptamūtrapurīṣaś ca pipāsīdūūrvvalas tathā | tiryagyonāvayonau ca prāptaśukravidhāraṇaṃ || duṣṭayonau visarggañ ca valavānapi varjjayet | sthitānuttānaśayane viśeṣeṇa tu garhitaṃ || krīḍayānyaś ca medhāvī hitārthaṃ parivarjjayet | rajasvalāṃ prāptavato narasyāniyatātmanaḥ || dṛṣṭyāyustejasāṃ hānir adharmmaś ca tato bhavet | liṅginīṃ gurupatnīñ ca sagotrām atha parvvasu || vṛddhāñ ca saṃdhyayoś cāpi gacchato jīvitakṣayaḥ | garvbhiṇyāṃ garvbhīḍā syād vyādhitāñ ca valakṣayaḥ || hīnāṅgīm malināṃ dveṣyāṃ kāmāṃ vaṃdhyām asaṃvṛte | deśe śuddhe ca śukrasya manasaś ca kṣayo bhavet || kṣudhitaḥ kṣuvdhacittaś ca madhyāhne tṛṣitovalaḥ | sthitāyāṃ hānim āpnoti śukraṃ vāyuś ca kupyati || vyādhitāyāṃ plīhāmayo mūrcchā doṣaś cajāyate | pratyūṣe cārddharātre ca vātapittaprakupyataḥ || tiryagyonāv ayonau ca duṣṭayonau tathaiva ca | upadaṃśas tathā vāyoḥ kopaḥ syād retasaḥ kṣayaḥ || uccārite mūtrite ca retasaś ca vidhāraṇe | uttāne ca bhavecchīghraṃ śukrāsmaryās tu sambhavaḥ || tasmāt sarvvam pariharedetallokadvayāhitaṃ | vayor ūpaguṇopetāṃ kulyaśīlāṃ kulānvitāṃ || abhikāmoptikāmāṃś ca hṛṣṭo hṛṣṭāmalaṅkṛtāḥ | sevetapramadānnityaṃ vyājīkaraṇapītavān || śarkkaropahitāṃ bhakṣyāṃ kṣīrañ cāpi saśarkkarāṃ | vyajanaṃ svapnasevā ca vyavāyānte hitāni tu || sukhamātraṃ samāsena sadvṛtasyetamudvṛttasya dīritaṃ | āyurārogyam artho vā nāsadbhiḥ prāpyate tribhir iti ||

|| cikitsā

athāto miśrikam adhyāyam vyākhyāsyāmaḥ || pālyāmayās tu visrāvyā ya uktaḥ prāṅnibodha tāṃ | paripoṭas tathotpādo 'vamantho duḥkhavarddhanaṃ || pañcamaḥ parilehī ca karṇṇapālyāṃ gatāḥsadhā smṛtāḥ || saukumāryāc cirotsṛṣṭā sahasābhipravarddhite | karṇṇe śopho bhavet pālyāṃ sarujaḥ paripoṭavān || kṛṣṇo 'ruṇanibhastabdhaḥ savātāt paripoṭakaḥ | gurvābharaṇasaṃyogāt tāḍanod gharṣaṇādibhiḥ || śophaḥ pālyām bhavec chyāvo dāhapākarujānvitaḥ | rakto vā raktapittābhyām unmādaḥ sa gado mataḥ || karṇṇaṃ valād varddhayataḥ pālyā vāyuḥ prakupyati | sakapham prāpya kurute śophaṃ stabdhamavedanaṃ || sovamanthaḥ sakaṇḍūko vidāruḥ kaphavātajaḥ | varddhamāne tu durvviddhaḥ kaṇḍūdāharujānvitaḥ || śopho bhavati pākaś ca tridoṣo duḥkhavarddhanaḥ | kaphāsṛkkrimayaḥ kruddhāḥ sarṣapābhāvicāriṇaḥ | kurvvanti pālyāṃ srāviṇyaḥ kaṇḍūdāharajānvitāḥ | kaphāsṛkkrimisambhūtaḥ savisarpānvitas tanuḥ || lihet saṣaṣkuliṃpālim parilehīti sa smṛtaḥ | pālyāmayā hy amī ghorā narasyāpratikāraṇaḥ || mithyāhāravihārasya pāliṃ hisyurupekṣitāḥ | tasmād āśubhiṣak teṣu snehādikramamācaret || tathābhyaṅgaparīṣekapradehāsṛg vimokṣaṇaṃ | sāmānyato viśeṣāc ca vakṣyāmyabhyañjanam prati || kharamañjariyaṣṭyāhvā saindhavāmaradārubhiḥ | supiṣṭaiḥ sāśvagandhaiśca mūlakāvalgujāphalaiḥ || sarppistailaṃṃ vasāmajjāmadhūcchiṣṭāni cāharet | sakṣīrāṇyatha taiḥpālim pradihyāt paripoṭake | mañjiṣṭhātilayaṣṭyāhvā śārivotpalapadmakaiḥ | salodhraiḥ sakadamvaiś ca valājamvvāmrapallavaiḥ || siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpādanāśanaṃ | tālapatryaśvagandhābhyāṃ saindhavāvalgujāphalaiḥ || tailaṃ kulīragodhābhyāṃ vasayā saha sādhitaṃ | saralā lāṅgalībhyāñ ca hitamutmanthanāśanaḥ || athāśmantakajamvvāmra patrakvāthaniṣevitāṃ | prapauṇḍarīkamadhukamañjiṣṭhaṃ rajanīkṛtaiḥ | cūrṇṇair durggandhane pāliṃ tailāktāmavacūrṇṇayet | cūrṇṇairvviḍaṅgalākṣābhyān tailam pakvāvacārayet || svinnāṃ gomayaniḥpiṇḍaiḥ pradihyāt parilehike | kṛṣṇairvviḍaṅgair athavā parattrīmūtrapeṣimaiḥ || karañjaiṅgudivījair vvā kuṭajāragvadhāyutaiḥ | sarvvair vā sārṣapan tailaṃ siddhaṃ maricasaṃyutaiḥ || sanimvapattrairabhyaṅge madhūcchiṣṭānvito hitaḥ | vyādhikliṣṭāsu pālīṣu tanvīṣu kaṭhināsu ca || puṣṭyartham mārddavārthañ ca kuryād abhyañjanaṃ śubhaṃ | lopākānūpajāmajjāvasātailaṃ navaṃ ghṛtaṃ || daśakṣīram pacet samyagbhāvāpya madhuraṅgaṇaṃ | apāmārggāśvagandhā ca tathā lākṣārasaṃ śubhaṃ || atha siddhañ ca pūtañ ca svanuguptan nidhāpayet | tenābhyañjāt sadā pāliṃ susvinnāmabhimardditāṃ || etena pālyo varddhante nirujā nirupadravā | mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ || nīlīpatraṃ bhṛṅgarajo 'rjjunatvaktṛphalācūrṇṇaṃ sāhacarañ ca puṣpaṃ | śyāmāpuṣpaṅkṛṣṇapiṇḍītakañ ca śūkṣmañcūrṇṇaṃ sukṛtaṃ yāvadeva || tāvān deyaḥ karddamaḥ paṅkaṣaṇḍāt pakvañcaitat sthāpayel lohakumbhyāṃ | paced etat tilatailena sārddhan datvā kvāthan triphalāmārkkavābhyāṃ || māsādūrddham mrakṣaṇenaiva tailaṃ kuryād etat palitaṃ snigdhanīlaṃ | jamvūpuṣpaṃ kāśmarīpārthivañ ca sairīyakaṃtriphalā karddamañ ca || dvauvarṣābhūśārivākaṇṭakāryau nīlāstilāsrotrajañcotpalañ ca | āyaścūrṇṇaṃ cūtapakvasya majjā yaṣṭyāhvāyaṃ mārkkavo modayantī || sīsamagryaṃ sāraś cāsanasya varāhasāhvasya phalañ ca pāṇḍuṃ | bhāgānetān kārṣikān pīṣayitvā sārodakenāsanasyaiva vidvān || kalkāne etān saptasuhyāsaptāḍhakeṣu sārodakasyākṣatailasya bhāgaṃ | datvā samyag vipacellohapātre sthitampūrvvaṃ lohapātre daśāvahaṃ || mṛdupākaṃ sādhitaṃ cāvatārya nyaset pātre vījake vāyase vā | naraḥ śuddho nasyam etat prayuñjet yathā vatsyāt saṃyato māsamekaṃ || bhavec ca nityaṃ kṛsaropasevī bhuñjīta cānnaṃmāsayūṣeṇa cāpi | māsādūrddhvan tasya keśā bhavanti yāvajjīvam mṛduvat svañjanābhaṃ || bhavanty ete nendralupte ca keśā jarā cainaṃ sahasā nābhyupaiti | balaṃparañcendriyāṇāṃ labheta sañjāyante nirvvalīkaṃ ca vaktraṃ || etat tailaṃ nāpriyāya pradeyaṃ rājñe deyaṃ kṛṣṇatailam pradhānaṃ || manaḥśilāharitālaṃ haridre lākṣālodhraṃ gairiko varṇṇakaś ca | surāṣṭrajākuṣṭhamañjiṣṭhakalkāḥ sapataṅgārocanā kuṅkumañ ca || suvarṇṇāhvāpāṇḍupatram vaṭasya kāleyakam padmakam padmamadhyaṃ | kūcandanam pāratañ ca kākolyādiḥ kṣīrapiṣṭaś ca sarvva vasāmajjā || madhūcchiṣṭaṃ ghṛtañ ca dugdhaṃ kvāthaḥ kṣīriṇāñ ca drumāṇāṃ | etat sarvvam pakvam ekadhyatas tu mukhābhyaṅge sarpir uktapradhānaṃ || hanyād vyaṅgā nīlikāñ ca pravṛddhāṃ vaktre jātāḥ piṭakāyāś ca kāścit | padmākāran nirvvalīkañ ca vaktraṃ kuryād etat pīnagaṇḍam manojñaṃ || rājñām etad yoṣitām vāpi teṣāṃ kuryād e vaidyas tat samānāñ ca nityam

iti || cikitsā

athātaḥ kṣīṇavalīyaṃ vyājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ || kalasyodagravayaso vyājīkaraṇasevinaḥ ḥ| sarvveṣv ṛtuṣv aharahar vvyavāyo na nivāritaḥ | strīṣv akṣāryyam mṛgayatāṃ vṛddhānāñ caritaṃ satāṃ | riraṃśatāṃ | klīvānām alpaśukrāṇāṃ strīṣu kṣīṇāś ca ye narāḥ || vilāsinām arthavatāṃ rūpayauvanaśālināṃ | nṛṇām vahvīpatīnāñ ca yogā vyājīkaro hitāḥ || bhojanāni ca citrāṇi pānāni vividhāni ca | vācaḥ srotonugāminyas tvaksukhasparśanāni ca || gandhān manojñaṃ rūpāṇi citrāṇy upavanāni ca | manasaś cāpratīvāto vyājīkurvvanti mānavaṃ | tais tair bhāvair ahṛdyais tu riraṃsor mmanasi kṣate | dhvajaḥ pataty adho nṛṇāṃ klaivyaṃ samupajāyate || annair amtvoṣṇalavaṇair atimātropasevitaiḥ | saumyadhātukṣayo dṛṣṭaḥ klaivyan tad aparaṃ smṛtaṃ || ativyavāyaśīlo vā na ca vyājīkriyārataḥ | dhvajabhaṅgam avāpnoti saśukrakṣayahetukaṃ || meḍhrarogeṇa mahatā marmmachedena vā punaḥ || klivyaṃ caturtham bhavati nṛṇāṃ puṃstvopaghātajaṃ || asādhyaṃ sahajaṃ klaivyaṃ marmmacchedāc ca yad bhavet | sādhyānām avaśiṣṭānāṃ kāryo vyājīkaro vidhiḥ || tilamāṣavidārīṇāṃ śālīnāñ cūrṇṇam eva ca | rasair ikṣurasair vvāpi mardditaṃ saindhavānvitaṃ || varāhamedasā yuktaṃ ghṛtenotkārikam pacet | tām bhakṣayitvā gaccheyuḥ puruṣaḥ ṣaṣṭhim aṅganāṃ || vastrāṇḍasiddhaṃ payasi bhāvitā na sakṛttilāṃ | śiśumāravasāpakva tais tilaiḥ śaṣkulīśubhāḥ || yaḥ khādet sa pumān gacchet strīṇāṃ śatam apūrvvavat | pippalīlavaṇopetau vastāṇḍau kṣīrasarppiṣi | sādhitau bhakṣayed yas tu sa gacchet pramadāśataṃ || māṣapippaliśālīnāṃ yavagodhūmayos tathā | rṇṇabhāgaiḥ samastais tu ghṛte pūpalikām pacet || tām bhakṣayitvā pītvā ca śarkkarāmadhuram payaḥ | naraś caṭakavad gacched daśavārān nirantaraṃ || cūrṇṇam vidāryāḥ sukṛtaṃ svarasenaiva bhāvitaṃ | sarppiḥkṣaudrayutaṃ līḍhvā daśanāryo 'dhirohitaḥ || evam āmalakañ cūrṇṇaṃ svarasenaiva bhāvitaṃ | śarkkarāmadhusarppirvbhir yuktaṃ līḍhvā payaḥ pivet || etenāśītivarṣāyur bhavec ca varṣo 'pi yute ca parihṛṣyati || pippalīlavaṇopetau vastāṇḍau ghṛtasādhitau || śiśumārasya vā khādet tau tu vyājīkarau bhṛśaṃ || kulīrakūrmmanakrāṇām aṇḍāny evan tu bhakṣayet | mahiṣarṣabhavastānām pivec chukrāṇi vānaraḥ || aśvatthaphalamūlatvaṅ chuṅgasiddham payo pi vā | pītvā saśarkkarākṣaudraṃ kuliṅga iva hṛṣyati || vidārīmūlakalkan tu sritena payasā naraḥ | udumvararasam pītvā vṛddho 'pi taruṇāyate || māṣāṇām palam ekan tu saṃyuktam madhusarppiṣā | tiṃ līḍhvānupivet kṣīraṃ tena vyājī bhavet naraḥ || nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtaṃ | pādābhyaṅgena kurute vyājī bhūmin tu na spṛśet || yāvan na spṛśate bhūmin tāvad gacchen nirantaraṃ | svayaṃ guptekṣurakayo rvvījapūrṇṇaṃ saśarkkaraṃ || dhāroṣṇenanara payaḥ pītvā payasā na kṣayaṃ vrajet | uccaṭācūrṇṇam apy eva kṣīreṇottamam ucyate || śatāvaryuccaṭācūrṇṇam peyapayaḥmedo sukhārthinā | svayaṃguptāphalayutaṃ māṣayūṣam pivet naraḥ || gṛṣṭīnāṃ vṛddhavatsānāṃ māṣacūrṇṇabhṛtāṅgavāṃ | yat kṣīran tat praśansanti valakāmeṣu jantuṣu || ete vyājīkarā yogāḥ prītyapatyavalapradāḥ | sevyāviśuddhāpacita viśuddhā paricita dehaiḥ kālādy apekṣayeti ||

|| cikitsāthaṃbhra || || ||

athātaḥ sarvvāvādhasaṃśamanīyaṃ rasāyanam vyākhyāsyāmaḥ || pūrvve vayasi madhye vā manuṣyasya rasāyanaṃ | prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā || aviśuddhaśarīrasya yukto rāsāyano vidhiḥ | na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ || śarīrasyopaghātāya doṣajā mānasās tathā | upadiṣṭopadeśena teṣāṃ vakṣyāmi vāraṇaṃ || śītodakam payaḥ kṣaudraṃ ghṛtamekaikaśo dviśaḥ | triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ || tatra viḍaṅgataṇḍulam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathāvalaṃ śītatoyena upayuñjīta śītatoyaṃ cānupivet | aharahar mmāsan tad eva madhuyuktaṃ bhallātakakvāthena | drākṣākvāthena vā madhusaṃyuktaṃ | madhvāmalakarasābhyām vā | guḍūcīkvāthena vā | evam ete pañcaprayogā bhavanti | jīrṇṇe mudgayūṣeṇālavaṇena ghṛtaṃntam odanam aśnīyāditi ghṛtavantam odanam aśnīyāt | etaiḥ khalu durnnāmānaḥ kṣayaṃ yāntikrimayaścopaśāmyanti | grahaṇadhāraṇaśaktiś ca bhavati | māsi māsi ca prayoge varṣaśataṃ varṣaśataṃ āyuṣo 'bhivṛddhirvbhavati || viḍaṅgataṇḍuladroṇaṃ piṣṭapavanapiṣṭavadusvedya vigatakaṣāyaṃ susvinnam avatārya dṛśadi prapiṣṭamāyasyāṃ kumbhyāṃ madhūttarodakaṅ kṛtvā | bhasmarāśau prāvṛṣyabhyatarataś ca catu ro māsānnidadhyāt | varṣāvyavāye coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥ prātaryathāvalam upayuñjīta | jīrṇṇe mudgayūṣeṇa ghṛtam odanam aśnīyāt | pāṃśuśayyāyāṃ śāyayīta | tasya māsādūrddhaṃ sarvvāṅgebhyaḥ krimayo niḥkrāmanti | tān anutailenābhyaktasya vidalenāpaharet | dvitīye pipīlikās tṛtīye yūkānān tathaivāpaharet | caturthe dantanakharomāṇyavasīryante | pañcame praśasta guṇalakṣaṇāni jāyante | amānuṣañcādityaprakāśam vapuradhigacchati | dūrācchravaṇa darśanāni cāsya bhavati | rajastamasī cāpohya satvamadhitiṣṭhate | śrutanigādī | apūrvvotpādī puṣṭo vṛṣabhavalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti | tasyānutailamabhyaṅgārthe | kaṣāyamājakarṇṇamutsādanārthe | sauśīraṃ kūpodakaṃ snānārthe | candanamanulepanārthe | bhallātataka vidhānavadupayogaḥ parihāraś ca | kāśmarīṇānniṣkulīkṛtānāmeṣa eva kalpaḥ | pāṃśuśayyābhojanavarjyaṃ | tatrāpi payasā śritena bhoktavyaṃ | āśiṣaś ca samānāḥ pūrvveṇa | śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ | yathoktamāgāram praviśya balāmūlārddhapalam palam vā payasyāloḍya pibet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | evaṃ dvādaśarātram upayuñjīta tato varṣaśatam vayastiṣṭhati | eṣa eva balātibalānāgabalāvidārīśa tāvarīṇām upayogaḥ | viśeṣatas tu atibalām udakena | nāgabalācūrṇṇaṃ madhukṣīreṇa | śatāvarīmapyevaṃ | pūrvveṇāśiṣaś ca samānāḥ | ete hy auṣadhaprayogāḥ | balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitañccharddayatām viricyamānānāñ copadiśyante || vārāhīmūlan tulācūrṇṇaṅ kṛtvā tato mātrām madhuyuktam payasāloḍya pibet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | prayogam imam upayevamāno varṣaśatam āyur avāpnoti || strīṣu cākṣayatā | etenaiva cūrṇṇaena payovacūrṇṇāśrita¦¦¦¦¦¦¦¦¦¦¦śritaśītam abhimathyājyam utpādya | madhuyuktam upayuñjīta | jīrṇṇe payaḥ sarppirodana ity āhāraḥ || cakṣuḥ kāmaḥ prāṇakāmo vā jīvavījakasārāgnimanthamūlāni kvāthairmmāṣaprasthaṃ sādhayet | tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkan dadyāt | āmalakarasacaturvbhāgan tataḥ susvinnam avatārya śītībhūtam madhusarppirbbhyāṃ saṃsṛjyopayuṃjīta | jīrṇṇe mudgayūṣeṇā lavaṇena ghṛtavantamodanam aśnīyāt | māsamātramevam anena prayogena ca kṣuḥ sauparṇṇam bhavati | alpabalābalāṃ strīṣu cākṣyyo varṣaśatāyurbbhavati || ||

¦¦¦¦cikitsā tha

athāto medhāyuḥ kāmīyaṃ rasāyanam vyākhyāsyāmaḥ ||

mehāyuḥ kāsaḥ svetāvalgujaphalātapaśuṣkāṇyādāya cūrṇṇāni kṛtvā guḍe || || na sāhāloḍya senhakumbhe nidadhyāt | tataḥ saptarātrād uddhṛtya hṛtadoṣasya yathāvalam piṇḍam prayacchet | anuditasūrye uṣṇodakañ cānupivet | bhallātakavidhānavac cāgārapraveśaḥ | jīrṇṇauṣadhaś cāparāṇhve vihimābhir adbhiḥ | pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānām vā payasā śarkkarāmadhureṇaudanam aśnīyāt | evaṃ ṣaṇmāsān upayujya vigatapāpmā valāyetaḥ śrutanigādī bhavati | kuṣṭharogiṇām udariṇām vā kṛṣṇāni gomūtreṇāloḍyārdhapalikaṃ piṇḍam uditasūrya pāyayet | cālavaṇenāmalakayūṣeṇa sarppiṣm antamodanam aśnīyāt | evam māsam upayujya smṛtimānarogo varṣaśatāyur bhavati | eṣa evopayogaḥ ścitrakamūlānāṃ rajanyā ś ca |

hṛtadoṣa evāgāram praviśya maṇḍūkaparṇṇīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathāvalam payasālo pivet | tilair vvā saha bhakṣayet | payo 'nupānaṃ | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | vilvamātram vā piṇḍam payasālo pivet | evan daśarātram upayujya medhāvī varṣaśatāyur bhavati

hṛtadoṣa evāgāram praviśya pratisaṃsṛṣṭabhaktau vrahmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathāvalam upayuñjīta | jīrṇṇauṣadhaś cāparāṇhe yavāgūmalavaṇām pivet || kṣīrasātmyo vā payasā bhuñjīta || evaṃ saptarātram upayuṃjya vrahmavarccasvīmedhāvī bhavati | dvitīyaṃ saptarātram upayujya grantham īpsitam utpādayti naṣṭaś cāsya prādur bhavati | tṛtīyam uccāritaṃ śatam apy upadhārayati | evam ekaviṃśatirātram upayujya lakṣmīrapakrāmati | śarīrāt mūrtimatī cainam vāgdevīm anupraviśati | sarvvāś cainaṃ śrutayo 'vatiṣṭhete | śrutidharaḥ pañcavarṣaśatāyur bhavati |

vrahmīsvarasaprasthadvaye ghṛtaprastham viḍaṅgataṇḍulānāṅ kuḍavam vacābhṛ vṛtayoḥ | dvādaśa dvādaśa ca harītakyāmalakavibhītakāni kalkapiṣṭānyavāpyaikadhyaṃ sādhayitvā svanuguptan nidadhyāt | tataḥ pūrvvavad yathāvalam upayuñjīta | jīrṇṇapūrvvavad āhāraḥ parihāraś ca | etenordhvam adhaś ca krimayogacchanti | alakṣmīra apakrāmati | puṣkaravarṇṇaḥ śrutanigādī trivarṣaśatāyur bhavati | etad eva viṣakuṣṭhaviṣamajvaram apasmāronmādabhūtagraheṣu saṃśodhanam upadiśanti |

hṛtadoṣa evāgāram praniśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutan kṛtvā payasālopivet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | evaṃ dvādaśarātram upayuṃjīta | tato 'sya śrotraṃ vidhiyate | dvirabhyāsāt smṛtimān bhavati | trirabhyasya śrutam ādhatte | caturdvādaśarātram abhyasya tatas tārkṣyan darśanam utpadyate | śatāyuś ca bhavati | dve pale itasyā vacāyāḥ kvāthyam pivet payasā pūrvvaśāśiṣaś ca samānāḥ |

vacāśatapākam vā sarppir droṇam upayñjya pañcavarṣaśatāyur bhavati | galagaṇḍāpacīślīpadasvararabhedāṃś cāpahanti || bhavanti ||

pāpmānam upahantyetāḥ śriyaṃ dadyut tathaauṣadhīḥ | kuryun nāgavalam vāpi manuṣyam amaropamaṃ || satatādhyayanam vādaḥ paratantrāvalokanaṃ | tad vidyācāryasevā ca vuddhimedhākarāḥ gaṇaḥ | āyuṣyaṃ bhojanañ jīrṇṇe vegānāñ ca vidhāraṇaṃ | vrahmacaryam ahiṃsā ca sāhasānāñ ca varjjanam iti || ||

sā tha || ||

athātaḥ svabhāvavyādhipratiṣedhanīyaṃ rasāyanam vyākhyāsyāmaḥ || vrahmā yadajṛt pūrvvamamṛtaṃ somasaṃjñitaṃ | jarāmṛtyuvināśāya vidhānan tasya vakṣyate|| eka eva khalu bhagavān somaḥ sthānānām ākṛtir vviśeṣaiś caturvviṃṅśatidhā bhidyate || tadyathā || aṃśumān mūñjavām̐ś caiva candramārajataprabhaḥ | pratānavām̐s tālavṛntaḥ karavīrāṅśusannibhāḥ || svayamprabho mahāsomo yaś cāpi garuḍāhṛtaḥ | gāyatryas traiṣṭubhaḥ pāṃktyo jāgrataḥ sātkaras tathā || agniṣṭomo revataś ca yaś coktha iti saṃjñitaḥ | gāyatryā tripadā yukto yaś coḍupatir ucyate || ete somāḥ samākhyātā vedoktair nnāmabhiḥ śubhaiḥ | sarvveṣām eva caiteṣāmeko vidhir upāsane || sarvve tulyaguṇāś caiva vidhānaṃ sampravakṣyate || atho nyatama somam upayuyuṃkṣuḥ sarvvopakaraṇaparicārakopetaḥ | praśaste deśe trivṛtamagāraṅkārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśaste tithikaraṇamuhūrttaṅaaśumantam ādāyādhvarakalpenābhiṣṭutya yathoktāgāraskṛtamaṅgalaḥ | somacandraṃkandaṃsuvarṇṇasūcyā vidārya payo gṛhṇīyāt | sauvarṇṇe rājate pātreñjalimātraṃ tato sakṛdevopa yuṇjīto nāsvādayamānas ta upaspṛśya śeṣam apsv astv avasādya yam aniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantaraḥ | suhṛdbhir anvāsyamāno viharet | rasāyanam pītavām̐s tu nirvvāte niyatātmanā śucirāsītastiṣṭheccaṃkrampānna kathañcana samviśet | sāyaṃ vā bhuktavānupaśrutaśāntiḥkuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir anvāsyamānaḥ śayīta | tṛṣito vā śītodakaṃ mātrām pivet | tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīt | tasya jīrṇṇe some ccharddirutpadyate | tataḥ śoṇitāktaṅ krimivyāmiśrañ chardditavataḥ | sāyaṃ sritaśītaṃ kṣīram vitaret tatas tṛtīye 'hani krimivyāmiśram atisāryate | sa tenātisṛṣṭapratigrahabhuktaprabhṛbhir viśaiṣaiḥ pratimuktaḥ śuddhatanurvbhavati | tataḥ sāyaṃ snātasya pūrvvavadeva kṣīram vitaret | kṣaumavastrāstṛtāyāñcainaṃ śayyāyāṃ śāyayīta | tataś caturthe 'hani tasya śvayathurupajāyate | tataḥ sarvvāṅgebhyaḥ krimayo niḥkrāmanti | tadahaś ca pāṃśu śayyāyāṃ pāṃśubhir avakīryamāṇaḥ śayīta | tataḥ sāyampūvvavadeva kṣīram vitared evaṃ pañcamaṣaṣṭhayor ddivasayor vvarteta | kevalannūbhayataḥ kālamasmai kṣīram vitaret tataḥ | saptamehani nirmmāṃsatvagastibhūtaḥ | somapratigrahād evocchasiti | tadahaḥ kṣīhakṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet | tato 'ṣṭamehani prātareva kṣīraṣiktaścandanaparidigdhagātraḥ payaḥ pītvā pāṃśuśayyāmutsṛjya kṣaumāstṛtāyāṃ śayīta | tasya māṃsānyāpyāyyante tvak cāvadalati | dantanakharomāṇi cāsyaśīryante | tasya navama diva sāt prabhṛtyanutailamabhyaṅgaḥ | somavalkakaṣāyaḥ pariṣekaḥ | tato 'sya daśamehanyetad eva vitaret tatosya tvaksthiratām upaiti | eva mekāda śadvādaśayor vvartteta | tatastrayodaśāt prabhṛtinaiva somavalkakaṣāyo dātavyaḥ | evamāṣoḍaśādvartteta | tatas saptadaśāṣṭādaśayor ddaśayor ddantājā yeta śikhariṇaḥ snigdhāvajravaidūryasphaṭikasannikāśāḥ sthirāḥ samāḥ sahiṣṇavaḥ | tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūmu paseveta | yāvadāpañcaviṃśatiriti | tato 'smai dadyācchālyodanaṃ mṛdumubhayataḥ kālaṃ | tatosya nakhā jāyante vidrumendragopakataruṇāditya prakāśāḥ snigdhāḥ sthirāḥ | lakṣaṇasampannāḥ keśāś ca śūkṣmā jāyante | tvak ca nīlotpalātasīpuṣpavaidūryaprakāśāḥ | urddhvañca māsāt keśān vāpayeta | vāpayitvā cośīracandanatilakalkaiḥ śiraḥ pradideta | payasā ca snehayīta | tatosyānantaraṃ saptarātrāt keśā jāyante | añjanavaidūryabhramaranibhāḥ kuñcitāgrāḥ | snigdhāśirasopabhogānāmāharttāraiḥ | tatas trirātrāttatra śirā prathamaparisarānniṣkramya muhūrttaṃ sthitvā punarevāntaḥ praviśet | tato 'sya valātailamabhyaṅgo 'vacārya yavapiṣṭamudvarttanārthe | sukhoṣṇampayaś ca pariṣekārthe | kaṣāyam ājakarṇṇam utsādanārthe | āmalakamiśrāś cāsya yūṣavikalpāḥ | kṣīramadhusiddhañ ca kṛṣṇatilam̐taila mabhihārāṇārthe | evaṃ daśarātraṃ dvitīye parisarevartteta | tatastṛtīye parisare sthirīkurvvann ātmānamany addeśarātramāsīta | kiñcid dātātapapavanam āseveta | punaś cāntaḥ praviśet | na cātmānam ādarśesyuvā nirīkṣeta | rūpaśālitvāt tato 'nyad addaśarātraṃ krodhādīn pariharet | eṣa sarvveṣām upayogaḥ | viśeṣatas tu vallīpratānakṣupādayaḥ somā bhakṣayitavyāḥ | bhavanti teṣām arthacaturthāmuṣṭayaḥ | aṃśumantaṃ sauvarṇṇapātre 'bhiṣuyāyāccandramasaṃ rājate | tāv upayojyāṣṭaguṇam aiśvaryam avāpyaiś ānandevam paśyati | śeṣās tu tāmra maye mṛnmaye vā śūdravarjyañ ca | bhabhir vvarṇṇaiḥ soma upayoktavyaḥ | tataś caturthe māsi paurṇṇamāsyāṃ vrāhmaṇānarccayitvā kṛtamaṅgalā niḥkramya yatheṣṭam vrajediti || auṣadhīnām patiṃ somamam upayujyaivamakṣata | daśavarṣasahasrāṇi navān dhārayate tanuṃ || nāgnirn na tejaṃ na viṣaṃ na śastran nāśastram eva ca | tasyālam āyuḥkṣapaṇe samarthāni bhavanti hi || bhadrāṇāṃ ṣaṣṭivarṣāṇām prasūtānām anekadhā | kuñjarāṇāṃ sahasrasya valaṃ samadhigacchati || kṣīrodaṃ śakrasadanamuttarāś ca kurūnapi | yatrecchati sa gantuṃ vai tatrāsyāpratighāsati || kandarppa iva rūpeṇa kāntyā candra ivāparaḥ | prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ || sāṅgopāṅgāś ca nikhilāṃ vedān vindati tatvataḥ | caraty amoghasaṃkalpo devavac cākhilañ jagat || sarveṣām eva somānām patrāṇi daśapañca ca | tāni śukle ca kṛṣṇe ca jāyante ca patanti ca || ekaikaṃ jāyate patraṃ somasyāharahastathā | śuklasyāpūrṇṇamāsyāṃ tu bhavet pañcadaśacchadaḥ || divase divase patramekaikaṃ śīryate punaḥ | kṛṣṇe kṛṣṇadvayañcāpi latā bhavati kevalā | aṃśumānājyagandhas tu kandavānrajataprabhaḥ | kadalyākārakandastu muñjavānlaśunacchadaḥ || candramā rajatābhāso jale carati sarvvadā | garuḍāhṛtanāmā ca śyenākhyau cāpi pāṇḍurau || sarppanirmmokasadṛśau tau vṛkṣāgrāvalamvinau | athānye maṇḍalaiś citraiś citritā iva bhānti te | kṣīrakandalatāvanto mantrairnnānāvidhairvvṛtā | himavaty arvvude sahye mahendre malaye tathā || pāriyātre ca vindhye ca devasūtre hṛde tathā | uttareṇa vitastāyāḥ prabhavatyamahīdharāḥ || pañcapatreteṣāmato madhye sindhurnnāma mahāhradaḥ | haṭhavatplavate tatra candramāḥ somasattamaḥ || tasyoddeśeṣu cāpy asti muñjavān aṃśumān api || kaśmīre ca saro yantu nāmnā kṣudrakamānasaṃ | gāyatryas traiṣṭubhaś cāpi jāgrataḥ satkaras tathā | tatra santyapare cāpi somāḥ somasamaprabhāḥ || na tām paśyantyadharmmiṣṭhāḥ kṛtaghnāś cāpi ye narāḥ || bheṣajadveṣiṇaś cāpi vrāhmaṇadveṣiṇas tathā ||

||cikitsā thaü

athāto nivṛttasantāpīyaṃ rasāyanam vyākhyāsyāmaḥ || yathā nivṛttasantāpā modante divi devatāḥ | tathauṣadhyastvimāḥ prāpya modante bhuvi mānavāḥ || atha khalu saptavidhāḥ puruṣāḥ rasāyanan nopayuñjīran || tad yathā || anātmavānalaso daridraḥ pramādī vyasanīpāpiṣṭho bheṣajāpamānī ceti || saptabhiḥ kāraṇairnna sampadyante || tad yathā || ajñānādanāraṃbhādasthiracittatvād dāridryādanāyatanādāyāsādauṣadhālābhācceti || athauṣadhīn vakṣyāmaḥ || tatrājagarī svetakāpotī gonasī kṛṣṇakapotī vārāhī cchatrāticchatrā kanyā ka reṇu ajā takraka ādityaparṇṇinī vrahmasuvarccalā mahāsrāvaṇī golāmī mahāvegavatī cetyaṣṭādaśa somavīryā mahauṣadhayo vyākhyāḥ | tatra tāsāṃ somavat kriyāsīstutayaḥ śāstre 'bhihitāḥ | tāsāmagāre 'bhihitānāṃ yāḥ kṣīravatyas tāsāṃ kṣīrakuḍavaṃ sakṛdevopayuñjīta | yāstvakṣīrāmūlavatyastāsām pradeśinī pramāṇī triṇi kāṇḍāni pramāṇam upayoge | svetakāpotī samūlavṛttābhakṣayitavyā | gonasyājagarīkṛṣṇakāpotīnāṃ sanakhammuṣṭiṅ kāṇḍasaḥ kalpayitvā kṣīreṇa visrāvya pratisāritamabhighāritamabhihutañ ca sakṛdevopayuñjīta | tatastāsāṃ yānyāpayasā sakṛdeva vrahmasuvarccalā saptarātram upayoktavyā | bhakṣakalpena | śeṣāṇām pañca pañcapalāni kṣīrāḍhaka kathitāni prasthevasiṣe parisrāvya sakṛdevopayuñjīta | somena cāravihārā vyākhyātā || kevalan tu navanītamabhyaṅgārthe śeṣaṃ somavadānirggamāditi || bha || yuvānaṃ siṃhavikrāntaṃ sakṛcchrubhanigāditaṃ | kuryuretāḥ krameṇaiva dvisahasrāyuṣaṃnaraṃ || aṅgadī kuṇḍalī maulī divyasrakcandanāmvaraḥ | caratyamoghasaṃkalpo nabhasyamvudanirggame || vrajanti pakṣiṇo yena ¦¦¦ jalalamvāś ca toyadāḥ | gatistvauṣadhasiddhasya somasiddhigatiḥ parāḥ || atha vakṣyāmi vijñānamoṣadhīnām pṛthak pṛthak | maṇḍalaiḥ kapilaiścitrā sarppābhā pañcaparṇṇinī || pañcārannipramāṇā ca vijñeyājagarīrvvudhaiḥ | niḥpatrāḥ kanakābhāsā mūlinyaṅguṣṭhasammitā || sarppākārā lohitākṣī svetakāpotirucyate | dviparṇṇinī mūlabhavāmaruṇāṅ kṛṣṇamaṇḍalā || dvirannipramāṇāñjānīyāṅ gonasīṅ gonasākṛtiṃ || sakṣīrāṃ romasām mṛdvīṃ rasecekṣurasopamāṃ | evaṃ rūparasaṃ cāpi kṛṣṇakāpotimādiśet || kṛṣṇasarppasyarūpeṇa vārāhī kandasambhavā | ekapatryā mahāvīryā bhinnāñjanasamaprabhā || chatrāticchattrike vidyādrakṣoghnā kandasambhavā | jarāmṛtyunivāriṇyau svetakāpotisaṃsthite || kāntair dvādaśabhiḥ pattrair mmayūravarahopamaiḥ | kandajā kāñcanakṣīrī kanyā nāma mahauṣadhīḥ | kareṇuḥ suvahukṣīrā kandena gajarūpiṇāṃ || hastikarṇṇapalāsaḥ syāt tūlyapatrādviparṇṇinī | ajānanābhakandā tu sakṣīrākṣuparūpiṇī || ajā mahauṣadhī jñeyā śaṅkhakundendu pāṇḍurā | svetā vicitrā kusumā kākādani samacchadāḥ || takrakāmauṣadhīm vidyājjarāmṛtyuvināśanīṃ | mūlinīṃ pañcabhiḥ pattraiḥ suraktāṃśukakomalaiḥ || ādityaparṇṇinī jñeyā sadād ity ānuvarttinī | kanakābhā jalānteṣu sarvvataḥ parisarppati | sakṣīrā padminīprakhyā devīvrahmasuvarccalā || ratnipramāṇākṣupavat pattrair dvyaṅgulasammitaiḥ | puṣpair nnīlotpalākāraiḥ phalaiś cāñjanasaprabhaiḥ || srāvaṇī mahatī jñeyā kanakābhā payasvinī | srāvaṇīpāṇḍurā tu syāt mahāsrāvaṇīlakṣaṇā || golomī cājalomī ca romaśe kandasambhave | haṃsapādī ca vicchinnaiḥ pattrair mmūlasamudbhavaiḥ || athavā śaṃkhapuṣpāyāḥ samānā sarvvarūpataḥ | vegena ¦¦¦¦¦¦ mahatāviṣṭā sarppanirmmokasannibhāḥ || eṣā vegavatī nāma jāyate hy amvudakṣaye | saptādau sarpparūpiṇyo yastvauṣadhyaḥ prakīrttitāḥ || tāsāmuddharaṇaṃ kāryam mantreṇānena sarvvadā || mahendrarāmakṛṣṇānāṃ vrāhmaṇānāṃ gavām api | tapasā tejasā caiva praśāmyadhvaṃ śitāya vai || anena mantreṇa sarva bheṣajāni parijapediti || aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakarttṛbhiḥ | na śakyamāsādayituṃ somāḥ somasamāstathā || pītāvaśeṣamamṛtan devair vrahmapurogamaiḥ | nihitaṃ somavīryāsu some cāpyauṣadhīpatau || devasūtre hradavare tathā sindhu mahānade | dṛśyate ca jalānteṣu devī vrahmasuvarccalā || ādityaparṇṇinī caiva tathaiva himasaṃkṣaye | dṛśyate 'jagarī nityaṃ gonasī cāmvudāgame || kaśmīre tu sadā yantra mānasannāmaviśrutaṃ | kareṇus tatra kanyā ca chattrāticchatrike tathā || golomī cājalomī ca mahatī śrāvaṇī tathā | hemante kṛṣṇasarppābhā vasante cātra dṛśyate || nadīṃ kauśikīm uttīrya saṃjayam̐nyāvaijayantyās tu pūrvvataḥ | kṣitipradeśo valmīkair āvṛto yojanatrayaṃ || vidheyā tatra kāpotīsveta valmīkamūrddhasu | malaye nalasetau ca vegavaty auṣadhī dhruvā || kārttikyāṃ paurṇṇamāsyāṃ tu dṛśyate nātra saṃśayaḥ | somavaccātra vartteta vidhinā nirggamāditi || sarvvā vidheyāstvauṣadhyaḥ somaś cāpyarvvude girau | sa śṛṅgair ddevacaritair amvudānīkabhedibhiḥ || vyāptastīthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ | guhābhirvbhīmarūpābhiḥ siṃhonnāditanādibhiḥ || gajāloḍitatoyābhir āpagābhiḥ samantataḥ | vividhair ddhātubhiś citraiḥ sarvvatraivopaśobhitaḥ || nadīṣu śaileṣu sarassu cāpi puṇyeṣv araṇyeṣu tathāśrameṣu | sarvvatra sarvvāḥ parimārggitavyāḥ sarvvatra bhūmir hi vasūn nidhattā iti || śūkam mukhaṃ śophamanāgatañ ca miśran tathā kṣīṇavalendriyañ ca | āvādhasarvva pratiṣedhamedhā svabhāvasantāpanivṛttakañ ca ||

cikitsiteṣu tṛtīyodaśa || ||cikitsāla || ||

athātaḥ snehopayogacikitsitaṃ vyākhyāsyāmaḥ || dviyoniścaturvvikalpo 'bhihitaḥ snehaguṇāś ca || tatra jaṅgamebhyo gavyaṃ snehaṃ pradhānatamaṃ | sthāvarebhyas tilasneha iti || o || ata ūrdhvaṃ yathā prayojanato yathā pradhānataś ca | sthāvarasnehaṃ vakṣyāmaḥ || tatra tilvakair araṇḍakuśāmradantīpalāśaśaṃkhinīviṣāṇikāgavākṣīkaṃpillyakaśampākanīlinīsnehā viracayanti | jīmūtakakuṭajakṛtavedhanekṣvākumadanasnehā vāmayanti | viḍaṅgasthūlamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatī snehāḥ śiro virecayanti | karañjapūtīkalavaṇamātuluṅgeṅgudīkirātatiktakasnehāḥ | duṣṭavraṇeṣūpayojyāḥ | turavakakapitthaka bhallātakapaṭolasnehā mahāvyādhiṣu | trapuṣervvārukerkkārutumvurukūṣmāṇḍasnehāmūtrasaṅgeṣu | kapotavaṅkaharītakīsnehāḥ śarkkarāśmariṣu | kusumbhasarṣapātasīpicumarddātimuktakakāṇḍīrasnehāḥ prameheṣu | nālikerapanasapiyālabilvamadhūkaśleṣmāntakasnehāḥ pittasaṃsṛṣṭe vāyau | vibhītakapiṇḍītakabhallātakasnehāḥ pittasaṃsṛṣṭe vāyau | vibhītakapiṇḍītakabhallātakasnehāḥ kṛṣṇīkaraṇeṣu | sravaṇakaṃgukā snehāḥ pāṇḍūkaraṇeṣu | saralāpītadāruśiṃsapāsanaśānasārasnehāḥ | darddrūkiṭibheṣu | sarvva eva snehā vātam upahanti | tailaguṇāḥ samāsena vyākhyātāḥ || ata ūrdhvaṅ kaṣāyapākakramam upadekṣyāmaḥ | tatra kecidāhus tvakpatrapuṣpaphalādīnāṃ bhāgas tat caturgguṇam udakaṃ caturthāṃśāvaśeṣitaṃ kvāthyāvatārayet ityeṣa kaṣāyakalpaḥ || tat tu na samyak kasmād āgamasiddhatvāt palakuḍavāḍīnām ityetat ca upadekṣyāmaḥ | tatra dvādaśadhānyamāṣā madhyamā suvarṇṇamāṣakas te ṣoḍaśasuvarṇṇaḥ | ataś ca ūrdhvañcaturgguṇam abhivarddhayataḥ | palakuḍavaprasthāḍhakadroṇā abhiniṣpadyante | tulā punaḥ palaśatan tābhir vviṃśatirbbhāraḥ | śuṣkāṇām ādrāṇām dravāṇāñ ca dviguṇam iti | snehakuḍave sādhye kvāthyadravyaprastho vidheyas tat caturguṇam udakaṃ caturthāṃśāvaśeṣitaṃ kvāthyāvatārayet ityeṣa kaṣāyakalpaḥ | snehakuḍave sādhye bheṣajapalaṅkalkapiṣṭañcaturgguṇañ ca kaṣāyam āvāpya vipacet ityeṣa snehapākakalpa iti || bhava ||snehabheṣajatoyānām mānayantraṃ tu neritaṃ | tatrāyaṃ viyaṃ vidhirāstheyo nirddiṣṭe tadvat eva tu || anukte dravakārye tu sarvvatra salilaṃ smṛtaṃ | kalkakvāthyāvanirddeśe gaṇāt tasmāt samāvayet || ata ūrdhvaṃ snehapākakramam upadekṣyāmaḥ ||sa tu pākas trividho mṛduś cikkanaḥ kharacikkana iti || snehauṣadhavivekamātraṃ yatra bheṣajaṃ sa mṛduḥ | madhūcchiṣṭamiva lepayati yatrabheṣajaṃ sa cikkanaḥ | phenātimātra tailasya śeṣaṃ ghṛtavadā diśet | kṛṣṇamavasannamīṣadviṣadaṃ cikkanañ ca yatra sa kharacikkaṇa iti | ataūrdhvam pradagdhasnehe bhavati | tam punas sādhayet | tatra yānābhya vahārayor mmṛduḥ || nasyāñjanīyaścikkaṇaḥ | vastisnehāḥ kharacikkaṇa iti || śabdavyūparame prāpte phenasyopadame tathā | gandhavarṇṇarasānāñ ca sampattau siddhamādiśet || || ataḥ snehapānakramam upadekṣyāmaḥ || atha laghukoṣṭhāyāturāya kṛtamaṃgalāyodayagiriśikarasamprasthite prataptakanakapītalohite savitari yathāvalaṃ tailasya ghṛtasya vā mātram prayacchet || kevalam paittike sarppir vvātike lavaṇānvitaṃ | deyam bahukaphe tailaṃ savyoṣakṣārasaṃyutaṃ || snehaḥ sātmyaḥ kleśasaho dṛḍhaḥ kāle ca śītale | acchamevapivet sneham acchapānaṃ hi śobhanaṃ || śīte kāle divā sneham uṣṇakāle piven niśi | vātapittādhike rātrau vātaśleṣmādhike divā || vātapittādhikasyoṣṇe mūrcchotsāda tṛṣāvahaḥ | śeta vātakaphārttasya gauravāru ca śūlakṛt | snehapītas tu tṛṣṇāyāṃ piveduṣṇodakan naraṃ || evañcānupaśāmyantī snehamuṣṇāmvunoddharet | yā mātrā parijīryeta caturvbhāgagate na hi || sā mātrā dīpayatyagnim alpadoṣe ca pūjitā | yā mātrā parijīryeta tatrārddhadivase gate || sā vṛṣṇāvṛṃhanīyā ca madhyadoṣe ca pūjitā | yā mātrā parijīryeta caturvbhāgāvaśeṣite || snehanīyā ca sā mātrā vahudoṣe ca śasyate | yā snehamātrā jīryeta jantoḥ pariṇatehani || glānimūrcchāmadā hitvā sā mātrā snehanī matā | ahorātrādasaṃtuṣṭā yā mātrā parijīryati || sā tu kuṣṭhaviṣonmāda grahāpasmāranāśanī | yathāgnim pratimām mātrāṃ yāpayeta vicakṣaṇaḥ || pīto hy ativahusneho janayet prāṇasaṃśayaḥ | mithyācārādvahutvād vā yasya sneho na jīryati || viṣṭa¦bhya vāpi jīryeta vāriṇoṣṇena vāmayet | tataḥ snehaṃ punar ddadyāllaghukoṣṭhāya dehine || jīrṇṇejīrṇṇaviśaṅkāyāṃ piveduṣṇodakan naraḥ | tenodgāro bhavec chuddho ruciś cānnam bhavet prati || pariṣicyādbhir uṣṇābhir jīrṇṇe sneho tatonaraṃ | yavāgūm pāyayeduṣṇāṃ suklinnām alpataṇḍulāṃ || deyau yūṣarau syātām akṛtau saindhavānvitau | kṛtau cāpyalpasarppiṣkau vilepītā vidhīyate || pived dvyahaṃ tryaham vāpi pañcāhaṃ ṣaḍahāni vā | saptarātrāt paraṃ snehaḥ sām̐tmībhāvāya kalpate || snehadviṣaḥ kṛṣām vṛddhāṃsukumārān śiśūn api | kṛtṛṣṇālūm̐ñcoṣṇakāle ca saha bhaktena pāyayet || pippalyo lavaṇaṃ snehāś catvāro dadhimas tu ca | pītamekadhyametat tu sadyaḥ snehanam ucyate || bhṛṣṭamāṃsarasasnigdhā yavāgū sūpakalpitā | sakṣaudrāḥ pīyamānā tu sadyaḥ snehanam ucyate || śarkkarāghṛtasaṃsṛṣṭe duhyād gāṅkalaśetha tat | pāyayed ṛkṣam etaddhi sadyaḥ snehanam ucyate || yavakolakulatthānāṃ kvātho māgadhikā yutāḥ | payo dadhi surā ceti ghṛtamapyaṣṭamam bhavet || siddhametad ghṛtaṃ pītaṃ sadyaḥ snehanam ucyate | nṛpānān tat samānānān deyam etad ghṛtottamaṃ | valahīneṣu vṛddheṣu mṛdvagnistrīmahātmani | alpadoṣeṣu yojyāś ca ye yogāḥ samyagīritāḥ || vivarjjayet snehapānam ajīrṇṇī taruṇajvarī | durvvalā rocakī sthūlo mūrcchārtto madapīḍitaḥ || charddyābhibhūtas tṛṣitaḥ śrāntaḥ pānaklamānvitaḥ | vastidatto virekāś ca vānyo yaś cāpi mānavāḥ || akāle durddine caiva na sneham pāyayed bhiṣak | akāle ca prasūtā strī snehapānam vivarjayet | snehapānād bhavanty eṣāṃ nṝṇāṃ nānāvidhā gadāḥ | gadā vā kṛcchratāṃ yānti na sidhyantyatra vā yataḥ || rūkṣam purīṣaṃ grathitaṃ bhuktaṅkṛcchreṇa pacyate | durvvarṇṇo durvvalaś caiva rūkṣo bhavati mānavaḥ || glāniḥ sadanam aṅgānāmadhastāt snehadarśanaṃ | samyak snigdhasya liṅgāni snehodvegas tathaiva ca || bhaktadveṣo mukhāsrāvo gudadāha pravāhikāḥ | purīṣātipravṛttiś ca tadatisnigdhalakṣaṇaṃ | rūkṣasya snehanaṃ snehairatisnigdhasya rūkṣaṇaṃ | śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ || dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturvvalavarṇṇayuktaḥ | dṛḍhendriyo mandarujaḥ śatāyuḥ snehopasevī puruṣo bhaved hi || sneho hito durvvalavahnidehe sandhukṣaṇe vyādhinipīḍitasya | valānvinvito bhojanadoṣajātaiḥ pramardditun tau sahasā na śakyau

iti || || cikitsā ekaviṃśat ||||

athātaḥ svedāvacāraṇīyam vyākhyāsyāmaḥ || tatra caturvvidhāḥ svedā bhavanti || tad yathā || tāpasvedo, bāṣpasvedaḥ | upanāhasvedo dravasvedaś ceti || tatra svedavikalpāvarodhaḥ | tatra tāpasvedo nāma pālikāṃ sakandaphalavālikāvastraiḥ prayujyate | śayānasya bāṣpatāpoṅgāraiḥ | bāṣpasvedas tu kapālapāṣāṇeṣṭakalohapiṇḍān agnivarṇṇān adbhir āsicyate rādravastrapariveṣṭitaiḥ | svedayed aṅgapradeśān | evam māṃsarasapayodadhisnehadhānyāmlavātaharapattrabhaṅgakvāpūrṇṇam vā kumbhīm abhiprataptām prāvṛtyoṣmāṇaṅ gṛhṇīyāt | pārśvacchidreṇa vā kumbhena tasyāḥ kumbhyāmukhena mukham abhisandhāya tasmiñchidre hastiśuṇḍākāraṃ nāḍīm praṇidhāya śayānaṃ svedayet sukhopaviṣṭaṃ svabhyaktaṃ prāvṛtam vā || bha || hastiśuṇḍikayā nāḍyā svedayed vātaroginaṃ | sukhaṃsarvvānugā hyeṣā na ca saṃṅkleśayen naraṃ || vyāmārddhamātratrivakrahastihastasamākṛtiḥ | svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā || puruṣāyāmamātrām vā bhūmim utkīrya khādiraiḥ || kāṣṭair avadāhyabhyukṣya vātahara patrabhaṅgairavacchādya śayānaṃ svedayet śilātalamavadāhyāpohya bhasmañ ca pūrvvavat | kuṭīm vā caturdvārāṅ kṛtvā tasyām upaviṣṭasyāntaś caturdvārān anuparidhāya svedayet | kāśadhānyāni vā samyagusvedyāstīrya kiliñjenyasmin vā tatpratirūpake śayānaṃ svedayed evaṃ pāṃśugośakṛttuṣavuṣapalālosmabhiḥ svedayed iti || upanāhasvedas tu vātaharadravyakalkairamlapiṣṭair llavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiś ca pradihya svedayed evaṃ kākolyādirelāsu rasādim āhṛtya tilātasīsarṣapakalkair vvā kṛsaraveśavārapāyasotkārikābhir vvā etābhir eva vāyo dūlikām vadhvā svedayet || dravasvedas tu vātaharadravyakvāthapūrṇṇakoṣṭakaṭāhe droṇyām vāvagāhya svedayet | evaṃ payomāṃsarasayūṣatailaghṛtadhānyāmlamūtreṣvetair eva sukhoṣṇaiḥ pariṣiñcediti | tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau | upanāhasvedo vātaghnaḥ | anyatarasmin pittasaṃsṛṣṭe dravasveda iti | caturvvidho yobhihito dvidhā svedaḥ prayujyate || sarvvasmin eva dehe tu dehasyāvayave tathā | yeṣān nasyam vidhātavyam bastiś cāpihi dehināṃ || śodhanīyāś ca ye kecit pūrvvasvedās tu te matā | paś cāt svedāhṛte śalye mūḍhagarvbhānupadravā || samyak prajātā kāle ca paś cāt svedyaiva jānatāṃ | pūrvvā svedyāś ca paś cāc ca bhagandaryarśasas tathā || aśmaryāñcāturo jaṃtu śeṣāñcāstre pravakṣyate || nānabhyakte nāpi cāsnigdhadehe yojyaḥ svedyaḥda svedavidbhiḥ kathañcit | dṛṣṭaṃ loke kāṣṭham asnigdhamāśu yāyāt bhaṅgaṃ svedayogair ggṛhītaṃ | svedaklinnā dhātusaṃsthā tu doṣāḥ svasthānasthā ye ca mārggeṣu līnāḥ | samyak svedair yojitais te dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yātyaśeṣāḥ || agner ddīpim mārddavaṃtvak prasādam bhaktaśraddhāṃ srotasān nirmmalatvaṃ | kuryāt svedastandrinidre ca hanyāt | sandhīkatvāṃśceṣṭayed āśuyuktaḥ || svedāsrāvo vyādhihānirllaghutvaṃ śītārthitvam mārddavañcāturasya | samyaksvinne lakṣaṇam prāhuretanmithyāsvinne viparītantad eva || sphoṭotpattiḥ pittaraktaprakopo madāmūrcchābhramadāho klamaś ca | atisvinne sandhipīḍā ca tṛṭcatṛṣṇā śītā kriyās tatra kuryādvidhijñaḥ || pāṇḍumehī raktamehī tṛṣārttaḥ kṣukṣatakṣīṇo durvvalo jīrṇṇabhoktāḥ | dakodarīgarvbhiṇīpānapañca naitesvedyā yaścamartyo 'tisārī || svedā teṣāṃ yānti dehāvināśaṃ masādhyatvaṃ yānti caiṣām vikārāḥ | svedaiḥ sādyo durvvalojīrṇṇabhaktā yadi syātāṃ svedanīyau tatastau || sarvva svedān nivāte tu jīrṇṇān jīrṇṇe na vācāvacārayet | snehābhyaktaśarīrasya śītairācchādya cakṣuṣī || atisvinnamathāsvābhya śītāmvutrāsanaṃ hitaṃ | snānam uṣṇāmbunā caiva vivātaṃ cālayan nayet || bhojayec cānabhiṣyandi sarvvam vācāramādiśediti ||

|| cikitsāladvi||

athāto vamanavirecanasādhyopakramacikitsitam vyākhyāsyāmaḥ || doṣāḥ kṣīṇā bṛṃhayitavyāḥ | calitāḥ praśamayitavyāḥ | pravṛddhānirharttavyāḥ | svasthānasthānarakṣyāiti siddhāntaḥ | prādhānyena vamanavirecane nirharaṇe varttate | tasmāt tayor vvidhānam ucyamānam upadhārayasva || tad yathāturaṃ snigdhasvinnamanabhiṣyandibhir āhārairanavabaddhadoṣamālocya svosto vamanam pāyayitāsmītisambhojayet | sambhojyas tu tīkṣṇāgnir balavān bahudoṣo mahāvyādhiparigṛhīto vamanasātmyaś ca || peśalair vvividhairannair doṣamutkliśya dehinaḥ | snigdhasvinnāya vamanan dattaṃ samyak pravarttate || athāparedyuḥ pūrvvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇṇasnehenānyatamasya mātrām pāyayitvā vāmayet | asātmyabībhatsadurddarśanadurggandhāni vāmanīyāni vidadhyāt ato viparītāni virecanāni | tatra sukumārāṃ kṛśāṃ bālaṃ vṛddhāṃ bhīrum vā vamanasādhyavikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭham pāyayitvā vāmayet | pītauṣadhañ ca pāṇibhir agnitaptair upaspṛśyamānaṃ muhūrttamupekṣeta | tatra pravṛttaṃ hṛllāsaṃ jñātvā jānumātrāsanopaviṣṭam anyena hṛtpṛṣṭhayoḥ pāṇibhyām upari gṛhītamaṅguligandharvvahastapattravṛtyetnā lānām anyatamena kaṇṭhamanabhis pṛśan vāmayet yāvat samyagvāntalakṣaṇāni bhavanti | kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūñ ca duśchardditaliṅgam āhuḥ | pittātiyogañ ca visaṃjñatāñ ca hṛtkaṇṭhapīḍām api cātivānte | pitte kaphasyāndramukham pravṛtte śuddheṣu hṛtkamṭhaśirassu cāpi | laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣam vyavasyet || samyagvāntañcainamabhis amīkṣya snaihikavairecanikopaśamanīyānāṃ dhūmānām anyatamaṃ sāmarthyataḥ pāyayitvācārikam upadiśet || tato 'parāhṇe suvibhaktadeham uṣṇābhi vahniḥ pariṣiktagātraṃ | kulatthamudgāḍhakijāṅgalānāṃ yuṣairasairvvāpyupabhojayīta || kaphaprasekaḥ svarabhedatandrā nidrāsyadaurggandhyaviṣopasarggāḥ | gurutvakaṇḍūgrahaṇīpradoṣā na santi jantorvvamataḥ kadācit || chinne tarau puṣpaphalaprarohā yathā vināśaṃ sahasā vrajanti | tathā hṛte śleṣmaṇiccharddanena tajjā vikārā vilayam vrajanti || na vāmayet taimirikannagulminaṃ na caivapāṇḍūdararogapīḍitaṃ | sthūlakṣatakṣīṇakṛṣātivṛddhā narśordditā kṣepakapīḍitāś ca || rūkṣampramehe taruṇe ca garbbhe gacchatyadhorddhaṃ rudhire ca tīvre || duṣṭe ca koṣṭhe krimibhir manuṣyan na vāmayed varccasi cātivṛddhe || etepyajīrṇṇavyathitā vāmyā ye ca viṣāturāḥ | atīva colbaṇakaphāste ca syur mmadhukāmbunā || virecanam api snigdhasvinnāya ca deyaṃ | avāntasya hi samyagviriktasyāpi satovasrastaḥ śleṣmagrahaṇīñcādayati | gauravamāpādayati | pravāhikām vā kurute | tasmāt snigdha svinnāya vāntāya ca deyam athāturaṃ || svo virecanam pāyayitāsmīti pūrvvāhṇe laghu bhojayet | phalāmlamuṣṇodakañcainam anupāyayet | athāpare 'hani vigataśleṣmadhātāvāturopakramaṇīyādapekṣyāturamathāsmai virecanam mātram prayacchet | tatra mṛduḥ krūro madhya iti trividhaḥ koṣṭho bhavati | tatra bahupitto mṛduḥ sa dugdhenā viricyate || bahuvātaśleṣmā krūro durvviricyaḥ | samadoṣo madhyaḥ sādhāraṇa iti || tatra mṛdau mṛdvī mātrā | tīkṣṇa krūre madhye madhyā karttavyeti || pītauṣadhaśca tanmanāḥ śayyābhyāse viricyeta na prāptavegam vidhārayet | na cāprāptam prāṇenākāṃkṣeta | yathā ca vamane krameṇa prasekauṣadhaḥ pittānilā gacchantyevam virecane vātamūtrapurīṣapittakaphā iti || bha || hṛtkukṣyākṣiśuddhiḥ paridāhakaṇḍūviṇmūtrasaṅgaś ca na sidvisadvirikte | mūrcchāgudabhraṃsakaphātiyogāḥ śūlodgamāś cātiviriktaliṃgaṃ || gateṣu doṣeṣu kaphānttrakeṣu glānyelaghutve manasaś ca tuṣṭau | gate 'nile cāpy anulomabhāvaṃ samyag viriktaṃ puruṣam vyavasyet || mandāgnimakṣīṇamasadvirikten na pāyayet tad divasaṃ yavāgūṃ | kṣīṇantṛṣārttaṃ sucirecitañ ca tanvīṃ sukhoṣṇaṃ laghu pāyayīta || buddheḥ prasādam balamindriyāṇān dhātusthiratvaṃ jvalanābhivṛddhiṃ | cirāc ca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānaṃ || yathodakānāṃ suvijaṅgamānāṃ rodhevadīrṇṇe dhruva eva nāśaḥ | pitte hṛtendhevam upadravāṇām pittātminām vihito vināśaḥ | kṣīṇākṛśārūkṣitabālavṛddhādīnotha śoṣī bhayaśokataptaḥ | śāntastṛṣārtto parijīrṇṇabhakto garbbhiṇyadho gacchati yasya cāsṛk || navapraviśyāya parītadeho navajvarīyā ca navaprasūtā | kaṣāyanityā na virecanīyā snehādibhir ye tv anupaskṛtāś ca || atyarthapittābhiparītadehān virecayet tān api mandamandaṃ | virecanair yānti narā vināśam ajñaprayuktair avirecanīyāḥ || saratvasaukṣmyataikṣṇyauṣṇe vikāśitvād virecanaṃ | vamanan tu hareddoṣān samyagugyuktam vṛthānyathā || yātyadharddoṣamādāya pacyamānam virecanaṃ | guṇodrekād vrajedūrddhvam apakvam vamanam punaḥ | mṛdukoṣṇasya dīptāgner dattan tīkṣṇam virecanaṃ | na samyaṅ nirhared doṣānsanty agnir ddahe iti pāṭhaḥ | ativegapradhāvitaṃ || prātar yad auṣadham pītaṃ bhaktapākasame kṣaṇe | paktiṅ gacchati doṣām̐s tu nirhared avaśeṣataḥ || durbbalasya calān doṣāmalpān alpān punaḥ punaḥ | prabhūtān alpatāṃ yāntu samayet pracyutānatha || hareddoṣāñcalān pakvaṃ balino durbbalasya vā | calā hyupekṣitā doṣāḥ kleśayeyuś ciran naraṃ || mandāgniṃ krūrakoṣṭhañ ca sakṣāralavaṇair ghṛtaṃ | sandhukṣitāgniṃ snigdhañ ca svinnañcaiva viśodhayet || snigdhasvinnasya bhaiṣajyair ddoṣas tu kleśito bhavet | na cālīyeta mārggeṣu snigdhe bhāṇḍa ivodakaṃ || na cātisnigdhakāyāya dadyāt snehavirecanaṃ | doṣāḥ pracyāvitā bhūyo līyante tena vartmmasu || virūkṣya snehasātmyantu bhūyaḥ saṃsnehya recayet | tena doṣā hṛtāstasya bhavanti snehabandhanāḥ || prāgapītauṣadhaṃ śodhya pāyayet mṛda śodhanaṃ | tato vijñātakoṣṭhasya kāryaṃ saṃśodhanam punaḥ || sukhan dṛḍhaphalaṃ hṛdyam alpamātram mahāguṇaṃ | vyāpat svalpātyayañcāpi piben nṛpatirauṣadhaṃ || snehasvedāvakṛtvāgre yas tu saṃśodhanam pibet | dāru śuṣkamivānāme dehastasya viśīryate || snehasvedapracavalito rasaiḥ snigdhair udīritāḥ | doṣāḥ koṣṭhagatā jantoḥ sukhaṃ harttum viracanairiti ||

|| cikitsālatri ||

athāto vamanavirekavyāpaccikitsitam vyākhyāsyāmaḥ | vaidyāturanimittam vamanam virecanañ ca || pañcadaśadhā vyāpadyate tatra vamanasyādho gacchaty ūrddhvam virecanasya | sāmānyam ubhayoḥ sāvaśeṣauṣadhatvam alpadoṣahṛtatvaṃ jīrṇṇauṣadham vātaśūlam ayogātiyogau jīvādānamādhmānam parikarttaḥ parisrāvaḥ pravāhikā hṛdayasaraṇa vibandha iti | tatra bubhukṣāpīḍitasya tīkṣṇāgner mmṛdukoṣṭhasya vāvatiṣṭhamānaṃ durvvāntasya vā guṇasāmānyād vamanam adho gacchati | tatrepsitān avāptir ddoṣo kleśaś ca tam āśusnehayitvā bhūyastīkṣṇatarair vvāmayet iti || apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ sāvaśeṣān nasya vā'hṛdyam bahudhāvacāritam vā virecanam ūrddham tiṣṭhati tatrepsitān avāptibastidoṣān kleśatamulbaṇaśleṣmāṇamāśu || 1|| vāmayitvā bhūyas tīkṣṇatarair vvirecayet iti | āmāśaye tvāmavat samvidhānaṃ | ahṛdyetiprabhūte ca hṛdyam pramāṇayuktañ ca | tathā tathāpy uttiṣṭhati tṛtīye nna pāyayet ataś cainam madhughṛtaphāṇitayuktairllehayitvā virecayet iti | doṣavigrathitamalpamauṣadham avasthitamūrddhabhāgikam adhobhāgikam vā na sraṃsayatidoṣān | tatra tṛṣṇāpārśvaśūlañccharddimūrcchāparvvabhedohṛllāsorucirudgarāviśuddhiś ca bhavati | tam uṣṇābhir adbhir āśu vāmayet | ūrddhvabhāgikam adhobhāgikam vā sāvaśeṣauṣadham apradhāvitadoṣam atibalamasamyag viriktalakṣaṇam upayuktam alpam apy evam vāmayet iti || krūrakoṣṭhasyātitīkṣṇāgner alpamapyauṣadham alpaguṇam vā bhaktavat pākam upaiti | tatra samudīrṇṇa doṣāḥ | yathākālam anirhriyamāṇā vibhramaṃ kurvvanti | tamanalpamamandañcauṣadham pāyayet | snigdhasvinnenālpam alpaguṇam vā bheṣajam upayuktam alpān doṣān harati | taddoṣaśeṣam vamanagauravam upakleśa hṛdayāṃ viśuddhiṃ vyādhivivṛddhiñ ca karoti roga)| tatra yathāyogam pāyayitvā vāmayed dṛḍhataraṃ | virecanadoṣaśeṣaṃ gudaparikarttam ādhmānaṃ gauravamanisaraṇam vāyor vvyādhivivṛddhiñ ca karoti | tam upapādya snehasvedābhyāṃ bhūyo virecayed dṛḍhataraṃ | dṛḍhaṃ pracalitadoṣam vā tṛtīye divasa iti | asnigdhasvinne rūkṣamauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati | tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśoṇitamanyāmarmma muśūlaṃ mūrcchā bhrama saṃjñānāśañ ca karoti | tadvātaśūlam ity ācakṣate | tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukasiddhena tailenānu vā vāmayed iti pāṭhaḥ |sayati | snehasvedābhyām avibhāvita śarīreṇauṣadhamalpaguṇam vā pītamūrddhamadho vā nābhyeti doṣām̐ścopakleśya taiḥ saha balakṣayamāpādayati | tatrādhmānaṃ hṛdayagrahastṛṣṇāmūrcchādāhaś ca bhavati | tam ayogam ity ācakṣate |tam āśu vāmayed virecayed vā durvvāntasya tu samutkliṣṭā doṣāḥ | vyāpyaśarīraṃ kaṇḍūśvayathukoṭhapiṭakajvarāṅgasādanāni kurvvanti tatas tān aśeṣān sahauṣadhenāpaharet | durvviriktasya tu stabdhapūrṇṇodaratā bastiśūlomeḍhratodo vātamūtrapurīṣasaṅgaśaḥ kaṇḍūrmaṇḍalaprādurbbhāvaś ca bhavati | tamāsthapya punaḥ snehayitvā virecayet tīkṣṇeneti | nātipravarttamāne tiṣṭhati vā duṣṭasaṃśodhane tatsantejanārtham uṣṇodakam pāyayet | pāṇitāpaiś ca pārśvodaram upasvedayet tataḥ pravarttate doṣāḥ | anupravṛtte 'lpe doṣe jīrṇṇecauṣadhe ca bahudoṣam antaḥ śailam balañ cāvekṣya bhūyo mātrāṃñ ca vidadhyād anupravṛtta bhenyūbhaṃ daśajātrādūrddham upasthitadehaṃ bhūyaḥ śodhayed durvviriktamāsthāpya punaḥ snehayitvā virecayet | hrībhayalobhaiś ca vegāghātaśīlāḥ prāyaśaḥstriyo rājasamīpasthā vaṇijaḥ śrotriyāś ca bhavanti | tasmād etair ddurvvirecyāḥ | bahuvātatvāt | ataścaināṃ susvinnasnigdhān virecayed iti || snigdhasvinnasyātimātramatimṛdukoṣṭhasyātitīkṣṇamadhikam vābheṣajamatiyogaṅ kuryāt | tatra vamanātiyoge pittātipravṛttir bbalavisraṃso vātakopo balavām̐ś ca bhavati | tamabhyajyāvagāhya ca śītā svapsu śītaiḥ śarkkarāmiśrair llehair upacared iti | virecanātiyoge kaphātipravṛttiruttarakālañ ca saraktasya tatrāpi balavisraṃsā vātakopo balavām̐ś ca bhavati | tamabhyajya śītābhir adbhiḥ pariṣicyāvagāhya śītais taṇḍulāmbubhir mmadhumiśrair vvāmayet | picchābastiñ cāsmai dadyāt | kṣīrarasayoścainam anyatamena bhojayet kṣīrasarppiṣā cainam anuvāsayet | priyaṅgvādiñcāsmai taṇḍulāmbunā pātum prayacchet | tasmin eva ca vamanotiyoge tipravṛtte śoṇitaṃ ṣṭhīvati ccharddayati vā raktaṃ tatra jihvāniḥsaraṇam avasarppaṇañ cākṣṇor vvyāvṛttihanusaṃhananaṃ tṛṣṇā hikkāṅgarau visaṃ jñatvam ity upadravā bhavanti | tam ativisrutaśoṇitavidhānena nopacaret | jihvānniḥsarppitāntrikaṭukalavaṇacūrṇṇapraghṛṣṭāmantaḥ pīḍayet praviṣṭāyām anyemlamasya purastāt khādeyuḥ | vyāvṛtte cākṣiṇī ghṛtābhyaktaiḥ pīḍayet | hanusaṃhanane vātaśleṣmaharan nasyaṃ svedañ ca vidadhyāt | tṛṣṇādiṣu ca yathāsvaṃpratikurvvīta | visaṃjñam vā veṇuvīṇāgītasvenaṃ srāvayed iti | virecanātiyoge sacandrakaṃsalilam adhaḥ sravati tato māṃsadhāvanaprakāśamuttarakālaṃ jīvaśoṇitañ ca | tatra gudaniḥsaraṇaṃ vepathur vvamanātiyogopadravāś ca bhavanti | tam atisrutavidhānenaivopacaret | niḥsarppitaṅ gudam abhyajya parisvedyān pīḍayet | kṣudrarogacikitsite gudasraṃsacikitsitañ cāvekṣyeta | vepathau vātavyādhividhānaṅ kurvvīta | jihvāniḥsarppaṇādiṣūktaḥ pratīkāraḥ | atipravṛtte vā nyagrodhādikaṣā yakṣīrekṣurasaghṛtasaṃsṛṣṭaiścainaṃ bastir upācaret |śoṇitaniṣṭhīvane raktātisāraraktapittakriyāś cānyasya vidadhyān nyagrodhādiñcāsyapānabhojaneṣūpayuñjīta | jīvaśoṇitaraktapittayo jijñāsārtham picu plotam vātra prakṣipet tad uṣṇodakaprakṣālitam avarajyeta taj jīvaśoṇita m ity avagantavyam amṛgbhoktum vā śune dadyāt sa yady upayuñjyāt taj jīvaśoṇitam ity avagantavyam iti | tayoś ca raktipittātīsārakriyām vidadhīta | sa śeṣānnenānilaprāyakoṣṭhenāsnigdhena vā pītamauṣadham ādhmāpayati | tatrānilamūtrapurīṣasaṅgaḥ | samunnaddhodaratā pārśvabhaṅgo gudabastitudanañ ca bhavati | tamādhmānam ity ācakṣate | tam upasvedyānāha varttidīpanabastikriyābhir yojyā iti | kṣāmeṇātimṛdukoṣṭhena tīkṣṇamatyuṣṇam atilavaṇ atirūkṣam vā bheṣajam upayuktam pittānilau pradūṣya nātibastigudaparikarttanam āpādayati | tām parikarttiketyācakṣate || taṃ yaṣṭīmadhukakṛṣṇatilamadhughṛtayuktaiḥ picchābastibhir āsthāpayet | śītāmbupariṣiktañcainaṃ payasā bhuktavantaṃ ghṛtam aṇḍanayaṣṭīmadhukasiddhena vā tailenānuvāsayed iti | krūrakoṣṭhasyātiprabhūtadoṣasya vā mṛdvalpamauṣadhamavacāritaṃ samutkleśya doṣānna niḥśeṣān apaharati | pākañcopaiti | tatra daurbbalyodaraviṣṭambhārucirggātrasadanāni bhavanti | sa vedanau cāsyapittaśleṣmāṇau sravatas tam parisrāvam iti ācakṣate | tamajakarṇṇadhavatiniśa palāsakaṣāyair mmadhuyuktair āsthāpayet | upaśāntadoṣam bhūyaḥ saṃśodhayed atirūkṣetisnigdhe vā bheṣajam avacāritam aprāptaṃ purīṣam udīrayato vigevighātena pravāhikā bhavati | tatra sadāha śūlaṃ svetaṃ kṛṣṇaṃ raktam vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati | tam pratisrāvavidhānenopacaret yastūrddhamadhovā bheṣajaṃ vegapravṛttamajñānād vinihanti tasyopasaraṇaṃ hṛdi kurvvanti doṣas tatra pradhānamarmmasantāpād vedanābhir atyartham pīḍyamādantāṃ kaṭakaṭāyatyudvṛttākṣo jihvāṃ khādati pratāmyamānacetā ca bhavati | tamabhyajya dhānasvedena svedayitvā tīkṣṇena dviśiro virecanenopacared yaṣṭīmadhukamiśreṇa cainan taṇḍulāmbunā vāmayed yathā doṣaguṇocchreyaścainam bastibhir upācared iti | yastūrddhamadhovā pravṛttadoṣaḥ śītāṅgāram udakam anilam anyad vā seveta tasya doṣāḥ srotaḥ svavalīyamānā ghanībhāvam āpannā vātamūtrapurīṣagrahamāpādya vibadhyante || tasyāṭopo jvaro dāho vedanā ca tīvrā bhavati | tamāśu vāmayitvā prāptayitvā prāptakālaṃ kriyāṃ yojayed iti || adho bhāgetvabhāgaharadravye saindhavāmlalavaṇa mūtrasaṃsṛṣṭaṃ pāyayed āsthāpanamanuvāsanañ ca yathādoṣam vidadhyād yathādoṣamāhārakramaś ca | ūrddhvabhāge tu upadravaviśeṣāt yathāsvaṃ pratikurvvīta | yā tūtu virecane gudaparikīrttitā tadvamāne kañcakaṣaṇaṃ yadadhaḥ parisravaṇaṃ sa ūrddhaṅ kaphaprasekaḥ | yā tvadhaḥ pravāhikā sa ūrddhaṅ śuṣkoṅkādgāra iti || bha || yāstvetā vyāpadaḥ proktā daśapañca ca tatvataḥ | etā virekāti yogā duryogā yogajāḥ smṛtāḥ ||

|| cikitsā lahya ||

|| athāto neetrabastipramāṇavibhāgacikitsitam vyākhyāsyāmaḥ || atra snehādīnāṅkarmmaṇām bastikarmmapradhānatamam ācakṣate | kasmād anekakarmmaprakāratvāt | ba stirihakhalu nānāvidhadravyasaṃyogād doṣāṇāṃ saṃśodhanaṃ saṃśamanasaṅgrahaṇāni karoti | kṣīṇam vyājīkaroti | kṛśaṃ bṛṃhayati | sthūlaṃ karṣayati | cakṣuḥ prīṇayati | balīpalitam upahanti | vayaḥ sthāpayati iti | śarīropacayaṃ varṇṇabalamārogyamāyuṣaḥ parivṛddhiñ ca karoti basti samyagupāsitāḥ | tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārdditā kṣepakāghātaikāṅga sarvvāṅgarogādhmānodaraśūlavṛ ddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣasaṅgaśukrodāvarttaśukrārttabastanyanāśahṛddhanumanyāgrahaṇaśarkkarāśmarimūḍhagarbbhaprabhṛtiṣu ca vikāreṣv atyartham upayujyata iti || bastirvvāte ca pitte ca kaphe rakte ca pūryate | saṃsargge sannipāte ca bastireva sadā hitaḥ || tatra samvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kanīnikānāmikāmadhyamāṅgulipariṇāhāni agreṅgulādhyarddhāṅguladhyarddhāṅgulatryaṅgulasanniviṣṭakarṇṇikāni śyenabarhikaṅkagṛdhrapatranāḍītulya praveśānāni mudgamāṣaka lāyamātrāsrotāṃsi vidadhyānnetrāṇīti | teṣu cāsthāpanadravyapramāṇamāturahastasammitausanmiśrau prasṛtau dvau catvārāṣṭau vidheyā | varṣāntareṣu netrāṇāṃ bastimānasya cāpyatha | vayo balaśarīrāṇi samīkṣyotkarṣayed vidhiṃ || pañcaviṃśativarṣādūrddhvan dvādaśāṅgulalapramāṇam aṃguṣṭhodarapariṇāham agre tryaṅgulasanniviṣṭakarṇṇikaṃ gṛdhra patranāḍītulyapraveśaṃ kolāsthimātraṃ cchidraṃ klinnakalāyamātracchidram ity eke || āsthāpanamātrapramāṇaṃ dvādaśaprasṛtā iti | saptasaptyānyās tu ūrddhannetrapramāṇametad eva | āsthāpanamātrāpramāṇantu dviraṣṭavarṣavad iti || mṛdurbbastiprayoktavyā viśeṣād bālavṛddhayoḥ | tayostīkṣṇaḥ prayuktas tu bastihiṃsyādbalaujasī || vraṇanetrāṅgulaṃ suṅgatulyasroto vā hi vraṇam avekṣya ca snehakaṣāyo vidadhīta iti | tatra netrāṇi suvarṇṇarajatatāmrāyasadantaśṛṃgamaṇisāramayāṇi ślakṣṇāni dṛḍhāni gopucchākṛtīni | guṭikāmukhāni ceti | bastayaś cātrāvabandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto mahiṣagovarāhāḍorabhrāṇāmanyatamam āsādyeti || netrālābhe hitā nāḍī nalavelvasthisambhavā | bastyālābhe hitaścarmma śūkṣmam vā tāntavaṃ ghanaṃ || tatra dvividho bastir nnairūhikaḥ snehikaś ca || āsthāpano nirūha ityanarthāntaraṃ | tasya vikalpo mādhutailikaḥ | tasya paryāyaśabdo yuktarathaḥ siddhabastiriti | sarvvadoṣanirharaṇāccharīrarohaṇādvā nirūhaḥ sthāpanādāyuḥ sthānād vā āsthāpana iti | paś cāt mādhutailikavikalpān upadekṣyāmaḥ || tatra yathā pramāṇaguṇavihitaḥ snehabastiḥ pādāpakṛṣṭaḥ | snehabasti vikalporddhamātrāpakṛṣṭonuvāsanaḥ| anavasannapi na duṣyata ityanudivasam vā dīyata ityanuvāsanaḥ | tasyātivikalpo ' rddharthamātrāpakṛṣṭo 'pahāryo mātrābastiriti || nirūhaḥ śodhano lekhaḥ snaihiko vṛṣyabṛṃhaṇaḥ | nirūhaśodhitair mmārggaiḥ samyak sneho visarppati || tatronmāda bhaya śoka pipāsārocakājīrṇṇa pāṇḍuroga bhramamada mūrcchā ccharddi kuṣṭha mehodarasthaulya kāsa śvāsa śoṣa śophopasṛṣṭa kṣata kṣīṇa nyūna trimāsagarbbhiṇī durvvalāgnyasahavātarogadṛte ca kṣīṇā nuvāsyānāsthāpyāś ca bhavanti iti || udarī ca pramehī ca kuṣṭhī sthūlaś ca mānavaḥ | avasthāsthāpanīyāścaste nānuvāsyāḥ kathañcana || anuvāsanād bhavanty eṣām vikārāṇām asādhyatā | asādhyatve pi bhūyiṣṭhaṃ gātrāṇām avasādanaṃ || pakvāsayādbastivīryaṃ khairddehamanusarppati || vṛkṣamūle niṣiktānām apām vīryam iva drumaḥ || sarvvāpi bastiḥ sahasā kevalaḥ samalo pi vā || pratyeti vīryantvanilair apānādyaiḥ praṇīyate || ryeṇa bastirādatte doṣānāpādamastakān | pakvāsayasthaḥkhastho 'rkka apo yadvat mahītalāt || sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya sañcayān | utkhātamūlān harati doṣānvai sādhuyojitaḥ || vāyor vviṣahate vegān nānyā bastimṛte kriyā | pavanāviddhatoyasya velām iva mahodadheḥ ||

|| cikitsā lahṛ

athāto netrabastivyāpaccikitsitam vyākhyāsyāmaḥ || tatra netrañ calitam vivarttitam pārśvāvapīḍitam atyuttkṣiptam avasannan tiryakkṣiptam iti ṣaghraṇidhānadoṣāḥ | atisthūlaṅ karkkaśāgram avanatam anubhinnasannikṛṣṭakarṇṇikaṃ śūkṣmātimajacchidram alpam atidīrgham atihrasvam ity ekādaśanetradoṣāḥ || bahalatālpatā cchidratā prastdhānatā durbbaladurbbaddheti tveti pañca bastidoṣāḥ | atipīḍitatā śithilapīḍitatā bhūyo vapīḍitatā kālātikramateti catvāraḥ pīḍanadoṣāḥ | āmaṃ hīnam atimātram atiśītam atyuṣṇam atitīkṣṇaṇ ativṛddham atisnigdham atirūkṣm atisāndram atidravam ity ekādaśadravyadoṣāḥ | avāṅcīrṣo cchīrṣony ubjauttānasaṅkucitotthitasatthitādadakṣiṇapārśvaśāyinam avanatapratānam ity aṣṭau śayyādoṣāḥ | evam etāḥ pañcacatvāriṃśad vyāpado vaidyanimattā bhavanti |āturanimittās tu pañcadaśa āturopadravīye vakṣyante | snehastvaṣṭābhiḥ kāraṇaiḥ praṇihito na pratyāgacchati | tad yathā tribhir doṣai rasanābhibhūto malavyāmiśro dūrānupraviṣṭo svinnasyānuṣṇolpaṃ bhuktavato lpāṃśaś cetyetāḥ | vaidyāturanimittā bhavanti | ubhayor bbastyor ayogaḥ | ādhmānaṃ parikarttaḥ parisrāvaḥpravāhikā hṛdayopasaraṇam aṅgapragraho tiyogo jīvādānam ity etān avavyāpado vaidyanimittā eva bhavanti || ṣaṭsaptabhiḥ samāsena vyāpadaḥ parikīrttitāḥ |tāsāṃ vakṣyāmi vijñānaṃ siddhiñ ca tadanantaraṃ || netre vicalite cāpi varttite gudaveṣṭanaṃ | rukkṣatam vā bhavet tatra vidhiḥ pittakṣatāpahaḥ || atyutkṣipte 'vasanne ca netre pāyau ca vedanā | bhavatyatrāpi pittaghno vidhiḥ snehaiś ca sevanaṃ || pārśvāvapīḍe tiryak ca kṣipte netre mukhāvṛte | bastir nna kramate rukcagude siddhiś ca pūrvvavat || atisthūle karkkaśe ca tathāśrimatigharṣaṇaṃ | pāyau tato rukkṣatañ ca siddhis tatrāpi pūrvavat || nikṛṣṭakarṇṇike netre bhinnenau vāpyapārthakaḥ | avaseko bhavedbastes tān doṣān parivarjjayet || prakṛṣṭakarṇṇike raktaṃ gudamarmmaprapīḍanāt | kṣaraty atrāpi pittaghno vidhir bbastiś ca picchilaḥ || hrasve tvaṇusrotasi ca kleśo bastiś ca pūrvvaśaḥ | pratyāgacchannataḥ kuryād ghorān rogān vighātajān || dīrghe mahāsrotasi ca jñeyam atyavapīḍavat | prastyāne bahale cāpi bastau durvvaddhadoṣavat || jñeyam alpolpatā cāpi dravyasyātmaguṇā matā | durvvaddhe caiva cchidre ca vijñeyam bhinnanetravat || atiprapī yaḥ | snehabastinimittās tu vakṣyante vyāpadaḥ parā | snehabastividhāv eva salakṣaṇacikitsitāḥ | anuṣṇolpauṣadhī hīno bastir nneti prayojitaḥ || viṣṭambhādhmānaśūlaiś ca tam ayogam pracakṣa¦¦te | tatra tīkṣṇo hito bastis tīkṣṇañ cāpi virecanaṃ || hṛtadoṣapramāṇena saṃsarggaś ca vidhīyate || atyāsitañ cātibahur bbastir mmandoṣṇa eva ca || hṛtkaṭīpṛṣṭhapārśveṣu śūlās tatrātidāruṇāḥ || tatra tīkṣṇataro bastir hitañ cāpy anuvāsanaṃ | atitīkṣṇoṣṇalavaṇo rūkṣo bastiḥ prayojitaḥ || sapittaṃ kopayed vāyuṅ kuryāt saparikarttikān | nābhibastir ggudan tatra kṛtyanta iti dehinaḥ || picchābastir hitas tatra snehaś ca madhuraiḥ śritaḥ | atyuṣṇatīkṣṇalavaṇaḥ parisrāvāya kalpate | daurbbalyam aṅgasādañ ca jāyate tatra dehinaḥ || parisravaty adhaḥ pittaṃ dāhaḥ sañjanayed gude || picchābastir hitas tatra bastiḥ kṣīraghṛtasya ca | pravāhikā bhavet tīkṣṇā nirūhāt sānuvāsanāt || sadāhaśūlaṃṃ kṛcchreṇa kaphan tatropaveśyate | picchābastir hitas tatra payasā caiva bhojanaṃ || sarppir madhukasiddhañ ca tailam vāpy anuvāsanaṃ | atitīkṣṇo nirūho vā satatam vānuvāsanaṃ || hṛdayasyopasaraṇaṃ kurute 'thāṅgasādanaṃ | doṣais tatra rujāstīvrā mado mūrcchāṃ sagauravaṃ || sarvvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet | rūkṣasya bahuvātasya syād duḥkhaṃ śayitasya vā || bastipragraham aṅgānāṃ kuryād rukṣo lpabheṣajāḥ | tatrāṅgasādaprastambha jṛmbhodveṣṭanavepakāḥ || sarvvabhedaś ca tatreṣṭāḥ svedābhyañjanabastayaḥ | atyuṣṇatīkṣṇo 'tibahur ddattātisveditasya vā || alpadoṣasya vā bastir atiyogāya kalpate | virecanātiyogena samānan tatra lakṣaṇaṃ || picchābastiḥ samābhyāsas tasya śītaḥ sukhāvahaḥ | atiyogāt paraṃ hanti jīvādānam viriktavat || dehaṃ deyāṃs tatra hitānāhuḥ picchābastiṃ saśoṇitaṃ | pakṣād vireko vāntasya nirūhahyaś cānuvāsitaḥ || sadyo niruho 'nuvāsasya saptarātrād virecita iti || o || cikitsā lamtra||
athāto 'nuvāsanottarabasticikitsitaṃ vyākhyāsyāmaḥ || virecanāt saptarātre gate jātabalāya vai | kṛtāhārāya sā yāhne bastir ddeyo nuvāsanaḥ || yathāvayo nirūhāṇāṃ yā mātrāsamprakīrttitāḥ || pādāpakṛṣṭās tāḥ kāryāḥ snehabastiṣu dedehināṃ || utsṛṣṭānilaviṇmūtre nare bastin nidhāpayet | etair hi vihito bastir nnaiva cāntaḥ prapadyate || snehabastir vidheyaś ca nāviśuddhasya dehinaḥ | snehavīryaṃ yathā datte dehenānuvisarppati || aśuddham api vātena kevalenātipīḍitaṃ | ahorātrasya kāleṣu sarvveṣv evānuvāsayet || rūkṣasya bahuvātasyadvau trīnvāpy anuvāsanāt | datvā snigdhatanuṃ jñātvā tataḥ paścān nirūhayet || asnigdham api vātena kevalenātipīḍitaṃ | snehapragāḍhair mmatimān nirūhaiḥ samupācaret || atha samyaṅ nirūḍhañ ca vātādiṣv anuvāsanāt | bilvayaṣṭyāhvamadanaphalatailair yathākramaṃ || rātrau bastir nna dadyāc ca doṣotkleśo hi rātrijaḥ | snehavīryayutaḥ kuryād ādhmānaṃ gauravaṃ jvaraṃ || agnisthānagate doṣe vahnau cānurasenvite | sphuṭasrotomukhandehaṃ snehaujaḥ parisarppati || pitte 'dhike kaphe kṣīṇe rūkṣe vātarujārdite | rātrāv api tu dātavyaṃ kāle coṣṇe 'nuvāsanaṃ || uṣṇe pittedhikevāpi divādāhādayo gadāḥ | sambhavanti tadā stvenam pradoṣe yojayed bhiṣak || ahorātrasya kāleṣu sarvveṣv evānilocchrayāt | tīvrāyāṃ rucijīrṇṇānnam bhojayitvānuvāsayet || na cābhuktavataḥ snehaḥ praṇidheyaḥ kathañcana | sūkṣmatvāc chūnyakoṣṭhasya kṣipram ūrddham athotpatet || sadānuvāsayedbhuktam ārdrapāṇin naram bhiṣak | jvaram vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ || na cātisnigdham aśanaṃ bhojayitvānuvāsayet | madaṃ mūrcchāñ ca janayed dvidhā snehaḥ prayojitaḥ || rūkṣam bhuktavato hy annam balam varṇṇañ ca hīyate | yuktasnehavato jantum bhojayitvānuvāsayet || yūṣakṣīrarasais tasmād yathāvyādhim avekṣya hi | yathocitāt pādahīnam bhojayitvānuvāsayet || na tu bhuktavato deyam āsthāpanam iti sthitiḥ | viśūcikāṃ sañjanayecccharddim vāpi sudāruṇāṃ || niḥśeṣāḥ sukhamāyānti bhojanenā prapīḍitāḥ || na cāsthāpanavikṣiptam annam agniḥ pradhāvati | tasmād āsthāpanan deyan nirāhārāya jānatā || athānuvāsyaṃ svabhyaktaṃ snānam uṣṇāmbubhiḥ śanaiḥ | bhojayitvā yathoddiṣṭaṃ kṛtañ caṅkramaṇan tataḥ || visṛjya ca śakṛnmūtre yojayet snehabastinā | praṇidhānavidhānantu nirūhe sampravakṣyate || tataḥ praṇihitaḥ snehas tūttāno vākchatam bhavet | prasāritaiḥ sarvvagātrais tathā vīryam visarppati || tāḍayet talayor evaṃ trīm̐strīn vārām̐śchanaiḥ śanaiḥ | sphijoś cainan tataḥ śayyān trīn vārān utkṣipet punaḥ || evam praṇihite bastau mandāyāmo 'tha mandavāk | svāstīrṇṇo śayane kāmam āsītācārike tataḥ || tatra saindhavacūrṇṇena śatāhvena ca saṃyutaḥ | bhavet sukhoṣṇaś ca tathā nirati sahasā sukhaṃ || yasyānuvāsano dattaḥ sakṛd anvakṣamāvrajet | atyauṣṇād atitaikṣṇād vā vāyunā vā prapīḍitāḥ ||' | savātodhikamātro vā gurutvād vā'tibheṣajaḥ | tasyātyalpataro deyo na hi snihyati tiṣṭhati || viṣṭabdhānilaviṇmūtrasnehahīnenuvāsane | dāhaḥ klamaḥ pravāhārtti karaś cātyanuvāsane || sānilaṃ sapurīṣañ ca snehapratyeti yasya tu | oṣācoṣau vināśīghran na samyag anuvāsitaṃ || jīrṇṇānnam atha sāyāṃhne snehe pratyāgate punaḥ | laghvannam bhojayet kāman dīptāgnin tu naro yadi || snehabastikraman tv etad evam āhur mmanīṣiṇaḥ | anena vidhinā yadvā sapta vāṣṭau pareṇa vā || vidheyā bastayo nṛṇām antarā tu nirūhaṇāt | dattas tu prathamo bastiḥ snehayed bastivaṃkṣaṇau || samyag datte dvitīyas tu koṣṭhastham anilaṃ jayet | balam varṇṇañ ca janayet tṛtīyas tu niṣevitaḥ || caturthaḥ snehanirasaṃ raktaṃ snehati pañcamaḥ | ṣaṣṭhas tu snehayet māṃsaṃ medaḥ snehati saptamaḥ || aṣṭamo navamaś caiva sārammajjārasāmajjanamevame ca evaṃ śukragatān doṣān dviguṇenātha sādhayet || aṣṭādaśāṣṭādaśakān bastīs tu yo nisevate | yathoktena vidhānena parihārakrameṇa ca || sakuñjarabalo 'śvasya jave tulyo 'maraprabhaḥ | vītapāpmāśrutadharaḥ sahasrāyur nnaro bhavet || snehabastin nirūham vā nābhyased eka eva tu | snehātpittakaphotkleśo nirūhāt pavanādbhayaṃ || tasmānnirūḍho 'nuvāsyo nirūḍhaś cānuvāsitaḥ | naiva pittakaphotkleśo syātān na pavanāvanādbhayaṃ || rūkṣasya bahuvātasya snehabastin dine dine | dadyādvaidyas tato 'nyeṣāṃ magnyābādhabhayātryahāt || sneholpamātro rūkṣāṇān dīrghakālamananyayaḥ | tathā nirūhaḥ snigdhānām alpamātraḥ praśasyate || ata ūrddhvam pravakṣyāmi vyāpadaḥ snehabastijaḥ | balavanto yadā doṣāḥ koṣṭhāḥ syuranilādayaḥ || alpavīryan tadā snehām abhibhūya pṛthagvidhāḥ | kurvvantyupadravān snehaḥ sa cāpi na nivarttate || tatra vātābhibhūte tu snehavaktrakaṣāyatā | jṛmbho vātarujastāstā vepathur vviṣamajvaraḥ || pittābhibhūte snehe tu mukhyasya kaṭutā bhavet | jvaradāhaḥ s tathā svedo netramūtrāṅgapītatā || śleṣmābhibhūte snehe tu praseko madhurāsyatā | gauravaccharddirucchvāsaḥ kṛcchrāc chītajvaro ruciḥ || tatra doṣābhibhūte tu snehabastin nidhāpayet | yathāsvan doṣaśam anānyupayojyāni yāni ca || atyāsitetvābhibhavāt sneho naiti yadā tadā | gururāmāśayaḥ śūlo vāyoś cāpratisañcaraḥ || hṛtpīḍāmukhavairasyaṃ śvāso mūrcchājvaro 'ruciḥ | tatrāpatarppitasyānte dīpano vidhiriṣyate || aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ | tadāṅgasadanādhmāne śūlaḥ śvāśaś ca jāyate || pakvāśayagurutvañ ca tatra dadyān nirūhaṇaṃ | tīkṣṇātīkṣṇauṣadhair eva siddhañ cāpy anuvāsanaṃ || śuddhasya dūrānusṛte snehe snehonudarśanaṃ | gātre sarvvendriyāṇāñ cāpy anulepo 'vapīḍanaṃ || snehasandhimukhañ cāpi kāsaśvāsāvarocakaḥ | atipīḍitavat tatra siddhirāsthāpanan tathā | asvinnasyāviśuddhasya sneho 'lpas tu prayojitaḥ | śīto mṛduś ca nābhyeti tato mandam pravāhati || vibandhagauravādhmānaśūlaiḥ pakvāśayam prati | tatrāsthāpanam evāśu prayojyaṃ sānuvāsanaṃ || alpam bhuktavatolpāśaḥ sneho mandaguṇas tathā | datto naiti klamotkleśo bhṛśañ cāritam āvahet || tatrāpyāsthāpanaṃ kāryaṃ śodhanīyena bastinā | anuvāsanañ ca snehena śodhane naiva śasyate || ahorātrād api snehaḥ pratyāgacchan na duṣyati | kuryād bastiguṇām̐ś cāpi jīrṇṇasvalpaguṇo bhavet || anāyāntam ahorātrāt snehāṃ śaṃśodhanair haret | snehabastāvanāyāte nānyasneho vidhīyate || ity ukto vyāpadaḥ sarvvāḥ salakṣaṇacikitsitāḥ || o || basteruttarasaṃjñasya śṛṇu vakṣyāmyataḥ paraṃ | caturddaśāṅgulan netraṃ kāryam vaidyena jānatā || mālatīpuṣpavṛntābhan taccchidrañ cchidram eva ca | meḍhrayāmasamaṃ kecid icchanti khalu tadvidaḥ || snehapramāṇaṃ paramam prasṛtaś cātra kīrttitaḥ | pañcaviṃśati varṣāṇāṃ sa vāgbuddhivikalpitaṃ nikṛṣṭakarṇṇikāṃ madhye nārīṇāñ caturaṅgulaṃ | mūtrasrotaparīṇāhaṃ muṅgavāhi daśāṅgulaṃ || tāsāmapatyamārggeṣu nidadhyāc caturaṅgulaṃ | dvyaṅgulam mūtramārgge tu kanyānāṃ karṇṇikāṅgule || snehasya prasṛtaś cātra svāṃgulīmūlasammitaḥ | param pramāṇam vihitam avāgbuddhivikalpitaṃ || aurabhraḥ saukarovāpi bastirājaś ca pūjatiḥ | tasyālābhe dṛteḥ pādo mṛducarmma kṛto pi vā || athāturam upasnigdhasvinnam praśithilāśayaṃ | yavāgūṃ saghṛtakṣīrām pītavantaṃ yathābalaṃ || niṣaṇṇamājānusame pīṭhe sāpāśraye samaṃ | svabhyaktabastiśirasaṃ tailanoṣṇena pūjitaḥ || tataḥ samaṃ sthāpayitvā nālamasyamasya praharṣitaṃ | pūrvvaṃ salākayānvisya mārggannetram anantaraṃ || śanaiḥ śanair ghṛtābhyaktaṃ nidadhyādaṅgulāni ṣaṭ | tato 'vapīḍayed bastiḥ śanair nnetrañ ca nirharet || tataḥ pratyāgatasneham aparāhne vicakṣaṇaḥ | bhojayet payasāmātrā yūṣeṇātharasena vā | anena vidhinā dadyād bastīm̐strīn caturo 'pi vā | anuvāsanasiddhiñ ca vīkṣya karmma prayojayet || uttānāyai striyai dadyād ūrdhvajātvai samāhitaḥ | kanyetarasyai kanyāyai dadyāt sumṛdupīḍitaṃ || vikarṇṇikena netreṇa dadyādyonimukham prati | garbbhāśayaviśuddhyarthaṃ snehane dviguṇena tu || apratyāgacchati bhiṣag bastāvuttarasaṃjñite | bhūyo bastin nidadhyāc ca saṃyutaṃ śodhanauṣadhaiḥ || pāyau varttiḥ nidadhyād vā proktaṅgulma cikitsite | praveśayed vā matimān nābastidvārameṣaṇīṃ || pīḍayed vāpyadho nābher bbaster upari muṣṭinā | āragvadhasya patreṣu nirgguṇḍyāḥ surasasya ca || kāryā gomūtrapiṣṭeṣu varttir vvā saindhavena vā | mudgailāsarṣapasamā pravibhajya vayāṃsi ca || basternnāgamanārthāya tān nidadhyācchalākayā | agāradhūmabṛhatī phalapippalīsaindhavaiḥ || kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ | This hemistich is given at 114cd śarkkarāmadhumiśreṇa śītena madhukāmbunā || bastau dahyati vā bāḍhaṃ pāyau bastim pradāpayet || śukran duṣṭaṃ śoṇitañcāṅganānām asṛgdarantasya nāśañ ca kaṣṭaṃ | mūtrāghātam mūtradoṣān pravṛddhān yonau rogān aparāyāś ca saṅgāṃ || śukrāghātaṃ śarkkarām aśmarīñ ca śukraṃ bastau vaṃkṣaṇe mehane ca | ghorān anyān bastijām̐ś cāpirogān mehodṛte tūttarau hanti bastiḥ || samyag dattasya vijñānam vyāpadaḥ krama eva ca | baster uttarasaṃjñasya samānaṃ snehabastineti || o ||

cikitsālañ ||

athāto nirūhakramacikitsitaṃ vyākhyāsyāmaḥ || dhanvantarirddharmmabhṛtām variṣṭham amṛtodbhavaṃ | caraṇāvupasaṃṅgṛhya suśrutaḥ paripṛcchati || bhagavaṃ snehavastes tu tathaivāsthāpanasya ca | pramāṇaṅkalpanaṅ kālam mātrāñ cāpi bravīhi me || tasya tadvacanaṃ śrutvā prābravīd bhiṣajām varaḥ || śuddhe muhūrtte karaṇe dine ca nakṣatrayoge ca tathānukūle | viviktasaṃsṛṣṭamṛdāvalipte vicitrapuṣpāstṛtabhūpradeśe || suvarṇṇarūpyāya satāmrajo vā mṛdūdbhavo vā kalaśo 'mbupūrṇṇaḥ | sadhānyaratnādi samālyagandhair vastrādibhiś cāpy atha svastikaiś ca || taccāmṛtasthānam ato 'rccanīyaṃ pūrvvāt tatonyaddhṛṣayaḥ sadevāḥ | saṃspṛśya ratnāni tathauṣadhīm̐ś ca devān dvijān pūjya ca dakṣiṇābhiḥ || dravāṇi sarvvāṇi tu vāmapārśve cūrṇṇāni kalkān atha dakṣiṇe tu | tanmadhya saṃsthāyabhiṣak prasanna iti pāṭhaḥ |bhiṣag apramattaḥ sunirmmale syāt sudṛḍho viśāle || suvarṇṇalohādi mṛdūdbhavo vā pragṛhyakāṃse 'pyatha rājate vā || datvād au saindhavasyākṣaṃ madhunaḥ prasṛtam mitaṃ | pātre talena mathnīyāt tadvat snehaṃ śanaiḥ śanaiḥ || gūḍhasneham viditvā tu vinītaḥ kalkamāvapet | datvā samyak sumathite phalakalkamataḥ paraṃ || tato yathocitāñ ceṣān kārṣikān ślakṣṇapeṣimān | gambhīre bhojane nyasya khajenābhimathet tataḥ || yathā ca sādhu manyeta na sāndro na tanuḥ samaḥ | kaṣāyaḥ prasṛtāt pañca supūrṇṇāt tatra dāpayet || rasakṣīrāmlamūtrāṇān doṣāvasthām avekṣya ca | evam añjalayaḥ ṣaḍtaiḥ kuryād vyādhitapāṇinā || dvādaśaprasṛtaṃ kecid viṅśatiḥ palikan tathā | dvātriṅśat palikām̐ścaiva triṃśad aṣṭau tathaiva ca || evam bhinneṣu śāstreṣu saṃśayaḥ sumahānabhūt || o || āturam anuvāsitam āsthāpayet | svabhyaktaṃ svinnaśarīram utsṛṣṭa bahirbbhāgamapravāte śucau deśe samavinyastāyāṃ śayyāyām adhaḥ | sapratigrahāyām āśroṇīpradeśe suvyūhāyāṃ śayānam vāmapārśve neti || bhavati cātra ślokaḥ || savyam prasārayet sakthi dakṣiṇaṃ cāpasaṃharet | madhyāhne sumanājīrṇṇe niranno vāgyatonaraḥyataḥ || tato vāmapādopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulībhyāṅ karṇṇikopari nipīḍya bastāv auṣadhamāsicyocchrāsyauṣadhānte cāvavadhya mūtreṇa samyag baddhañ cāturā ya ghṛtābhyaktanetrāgraṃ ghṛtābhyakta gudāya praṇayed anutsṛjannanupṛṣṭhavaṃśam anusukham ākarṇṇikam iti || bastiṃ savye kare kṛtvā dakṣiṇena avapīḍayet | ekenaiva ca pīḍena na drutan na vilambitaṃ || tato netram apanīya triṃśan mātrāpīḍanakālād upetyottiṣṭhetyāturam brūyāt | utkuṭukobhavatasterāgamanāyeti | anena vidhinā dadyād bastiṃ bastiviśāradaḥ || dvitīyam vā tṛtīyam vā caturtham vā yathārthataḥ || samyaṅ nirūḍhaliṅge tu prāptabastin nivārayet | api hīnaṃ kramaṅ kuryān na ca kuryād atikramaṃ || viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ alpālpavego vinvāta hīnohīno nirūhaṇaḥ || mūrcchāśūlakaphaprāyo mahāvegātiśabditaḥ | yasya mūtrapurīṣañ ca kaphavāyuś ca gacchati || krameṇa laghutā caiva sunirūhaḥ samānavaḥ | sunirūḍhantato jantuṃ snātaṃ bhuktarasodanaṃ || yathoktena vidhānena yojayet snehabastinā | tadahas tasya pavanād bhayam balavad iṣyate || rasodanastena śastas tadahaś cānuvāsanaṃ | paś cādagnibalam matvā pavanasya ca veṣṭitaṃ || annopastambhite kāṣṭhe snehabastirvvidhīyate || o || viviktatāmanastuṣṭi snigdhatā vyādhinigrahaḥ || āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇaṃ || anāyāntam muhūrttāt tu nirūhaṃ śodhanair haret | nirūhair eva matimān kṣāramūtrāmlasaṃyutaiḥ || viguṇānilaviṣṭabdhaś ciran tiṣṭhan nirūhaṇaḥ | śūlāratijvarāṭopāt maraṇam vā pravarttayet || na tu bhuktavate deyam āsthāpanam iti sthitiḥ | āmaṃ hi tad haredbhuktaṃ ccharddim vā janayed bhṛśaṃ || kopayet sarvvadoṣān vā tasmād dadyād anāsite | āvasthikān kramān vāpi matvā kāryan nirūhaṇaṃ || malepahṛtadoṣāṇām balavattvanna vidyate | kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasās tathā || lavaṇāni tathā kṣaudraṃ śatāhvā sarṣapā vacā | kuṣṭan trikaṭakaṃ rāsnā saralā suradāru ca || rajane madhukaṃ hiṅgu elā saṃśodhanāni ca | kaṭukāṃ śarkkarāṃ mustām uśīra¦¦¦ñ candanaṃ śaṭhīṃ || mañjiṣṭhām madanañ caṇḍāṃ trāyamāṇāṃ rasāñjanaṃ | bilvamadhyaṃ yavānīñ caphalinī śakrajā yavān || kākolī kṣīrakākolī jīvakarṣabhakau tathā | medā caiva mahāmedā ṛddhi vṛddhir madhūlikā || nirūheṣu yathālābham eṣa varggo vidhīyate | kvāthasya bhāgāś catvāraḥ snehabhāgaś ca pañcamaḥ || svasthe 'nile caturthas tu kupitenyataroṣṭamaḥ | sarvveṣu cāṣṭamo bhāgaḥ kalkānāṃlavaṇam punaḥ || kṣaudramūlaghṛtakṣīram amlamāṃsarasastathā | yuktyā pradāpayed dhīmān nirūhe kalpanātviyaṃ || klakasnehakaṣāyāṇāṃ mavivekād bhiṣagvaraiḥ | bastis tu kalpitaḥ proktas tasya dānaṃ yathārthavakṛt vātaghnauṣadhaniḥkvāthāḥ saindhavatrivṛtā yutāḥ | sāmlāḥ sukhoṣṇā deyāḥ syur bbastayaḥ kupitenile || nyagrodhādigaṇaḥ kvāthāḥ kākolyādi samāyutā | vidheyā bastayaḥ pitte sakṣaudraghṛtaśarkkarāḥ || āragvadhagaṇakvāthāḥ pippalyādi samāyutāḥ | sakṣaudramūtrā deyāḥ syur bbastayaḥ kupite kaphe || śarkkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ | kṣīravṛkṣakaṣāyādyāḥ bastayaḥ śoṇite hitāḥ || śodhanadravyaniḥkvāthās tatkalkasnehasaṃyutāḥ | khajena mathitā deyā bastayaḥ śodhane matāḥ || priyaṃgvādigaṇakvāthāḥ piṣṭāmbasṣṭādisaṃyutāḥ | sakṣaudrāḥ saghṛtāś cāpi bastayo grāhiṇo matāḥ || triphalākalkagomūtrakṣaudrakṣārasamanvitāḥ | ūṣakādisamāvāpā bastayo lekhanā matāḥ || bṛṃhaṇadravyaniḥkvāthāḥkalkair mmadhurasaṃyutāḥ | sarppir mmāṃsarasopetā bastayo bṛṃhaṇā matāḥ || caṭakāṇḍoccaṭakvāthāḥ sakṣīraghṛtaśarkkarāḥ | ātmaguptaphalāvāpāḥ smṛtā vyājīkarā nṛṇāṃ || badaryairāvatīśelū śālmalī dhanvanāṅkurāḥ | kṣīrasiddhās tu śītāsṛk saṃyuktaḥ picchilā matāḥ || eteṣveva ca yogeṣu snehaḥ siddhāḥ pṛthak pṛthak | tatkarmmasādhanā vaidyair vvidheyā snehabastiṣu || vandhyānāṃ śatapākeśo śodhitānāṃ yathākramaṃ | balātelaina deyāḥ syur bbastayas traivṛtena vā || o || siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān | daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ || siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān | daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ || phalaṃ saindhavam amlañ ca saṃyojya khajamūrcchitaṃ | sukhoṣṇam vātarogaghnam balavarṇṇakaramparaṃ || bastirnniratyayamimaṃ vidadhyād daśamūlikaṃ | trāyamāṇāpaṭolañ ca pañcamūlatrikaṇṭake || balāyavaiś ca niḥkvāthya pādaśeṣañjalāḍhakaṃ | chāgamāṃsarasārddhena yojitam vipacet punaḥ || prasthaśeṣan tataḥ piṣṭaiḥ kāntākṛṣṇādyanair yutaṃ | sarppistailasamākṣīrasaindhavair mmadanena ca || cakṣuṣyan dīpanam bastin dadyāt māṃsabalapradaṃ | eraṇḍan triphalāṃmūlād bṛhatyau pragrahaṃ sthire || aśvagandhāmṛtā gandhā palāśāsuradāru ca | rāsnā punarnnavabalāśvadaṃṣṭrā capalonmitāḥ || paktvā jalāḍhakaṃ cāmladvyāḍhake pādaśoṣite | piṣṭaiḥ śatāhvāhapuṣā kāntā kṛṣṇā rasāñjanaiḥ || mustendrayavaṣaḍgranthā madhukaiś cākṣabhāgikaiḥ | sasaindhavaghṛtakṣaudratailamūtraiś ca yojitaḥ || sandhyasthipārśvajaṃghoru pādapṛṣṭhatrikāśritaṃ | śūlaṃ kaphāvṛtam vātaviṇmūtragrahaṇaṃ saruk || aśmarīśarkkarādhmānagrahaṇyarśogadān api | eraṇḍādirayaṃ hanyād bastilekhanadīpanaḥ || mustā pāṭhāmṛtātiktā balā rāsnā punarnnavā | mañjiṣṭhāragvadhośīra trāyamāṇākṣagokṣurān || sahālpapañcamūlena palikāṃ madanāṣṭakāṃ | jaladroṇe pacet kvātham pādaśeṣam punaḥ pacet || kṣīraprasthena saṃyuktaṃ kṣīrapiṣṭam pariśrutaṃ | jaṅgalānurasotpādaḥ sarppiṣo madanas tathā || śatāhvāphalinīyaṣṭīvatsakaiḥ sarasāñjanaiḥ | kārṣikaiḥ saindhavayutaiḥ kalkair bbastiḥ suyojitaḥ || vātāsṛkmohaśophārśo gulmamūtravibandhanut | visarppajvaraviḍbhaṅga raktapittavināśanaḥ || valyaḥ sandīpanovṛṣyaś cakṣuṣyaḥ śūlanāśanaḥ | yāyanānānayaṃ rājā bastimustādiko mataḥ || narasyottamasatvasya tīkṣṇaṃ bastīn pradāpayet | madhyam madhyamasatvasya hīnasatvasya vā mṛduṃ || evaṅ kālam balandoṣam vikārañ ca vikāravit | bastidravyabalañ caiva vīkṣya bastim prayojayet || dadyādutkleśanaṃ pūrvvam madhye doṣaharaṃ punaḥ | paś cāt saṃśamanīyañ ca bastiṃ bastiviśāradaḥ || || nṛpāṇāṃ tat samānānāṃ tathā vasumatām api | nārīṇāṃ sukumārāṇān tathaiva śiśuvṛddhayoḥ || doṣanirharaṇārthāya balavarṇṇodayāya ca | samāsenopadekṣyāmi vidhānam mādhutailikaṃ || yānastrīpānabhojyeṣu parihāro na rocyate | phalañ ca vipulan dṛṣṭaṃ vyāpadañ cāpy asambhavaḥ || yadicchati tadaiveṣa nirūhakramam arhati | madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ || karṣaś ca śatapuṣpāṇān tato 'rddhaṃ saindhavasya ca | phalanaikena saṃyuktaḥ khajena suviloḍitaḥ || deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃyutaḥ | vacā madhu ca tailañ ca kvāthaḥ sacasasaindhavaḥ || phalapippalisaṃyukte vastir yuktarathaḥ smṛtaḥ | suradāru vacā rāsnā śatapuṣpā tathaiva ca || hiṃgusaindhavasaṃyuktobastirddoṣaharaḥ smṛtaḥ | pañcamūlīkaṣāyantu tailam māgadhikā madhuḥ || bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ | yavakolakulatthānāṃ kvātho māgadhikāyutaḥ || sasaindhavaḥ samadhukaḥ siddhabastir iti smṛtaḥ | avekṣya bheṣajam buddhyā vikārañ ca vikāravit || bījenānena matimān kuryād bastiśatānyapi | ajīrṇṇena prayuñjīta divāsvapnañ ca varjjayet || āhārañ cārikaṃ śeṣam anyat kāmaṃ samācaret | yasmāt madhu ca tailañ ca prādhānyenātra varttate || mādhutailika ityeṣa saṃjñito basticintakaiḥ | ratheṣv api ca yukteṣu hastyaśve vāpi kalpite || yasmānna pratiṣiddheyamato yuktarathaḥ smṛtaḥ | bastau yuktarathe yasmāddhruvāsiddhiḥ prakīrttitāḥ || siddhabastiriti proktā munibhir nnaigamaiṣibhiḥ | sukhinām alpadoṣāṇān nityasnigdhāś ca ye narāḥ || mṛdukoṣṭhāś ca ye teṣāṃ vidheyā mādhutailikaḥ | mṛdutvāt pādahīnatvād akṛtsnavidhisevanāt || ekabastipradānāc ca siddhabastiṣv ayantra ṇeti ||

|| cikitsāsthānam aṣṭatriṃśattamo 'dhyāyaḥ ||

athāta āturopadravacikitsitam vyākhyāsyāmaḥ || snehapīḍasya vāntasya viriktasyāśrutāsṛjaḥ | nirūḍhasya ca kāyāgniṃ maṃdo bhavati dehinaḥ || so nnair atyarthagurubhir upayuktaiḥ praśāmyati | alpo mahadbhir vvasudhācchādite 'gnir ivendhanaiḥ || sa cālpair llaghubhiś cānnair upayuktair vvivarddhate | ṣṭhair aṇubhir alpaiś ca sandhukṣita ivānalaḥ || hṛtadoṣapramāṇena sa cāhāravidhiḥ smṛtaḥ | trīṇi cātra pramāṇāni prastho 'rddhāḍhakam āḍhakam || tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame | prasthe tv eke gate deyā yavāgūsvalpataṇḍulā || dve caivārddhāḍhake deye tisraś cāpy āḍhake gate | vilepīmuci 3dbhaktāc caturthāṃśakṛtām bhiṣak || dadyāt klinnan tataḥ paś cāt mudgayūṣeṇa bhojanaṃ | tribhāgakalitaṃ samyag akṛtenārddhasammitaṃ | arddhāṃśam ucitād bhaktād akṛtākhyena buddhimān || tatas tu kṛtasaṃjñena hṛdyenendriyabodhinā | trīn aṃśād vitared bhoktum āturāyodanam prati || tato yathocitam bhaktam bhoktum asmai vicakṣaṇaḥ | lāvaiṇahariṇādīnāṃ rasair ddadyāt susaṃskṛtaiḥ || hīnamadhyottameṣv eṣu virekeṣu prakīrttitaḥ | ekadvitriguṇaḥ samyag āhārasya kramo hitaḥ || vedanālābhaniyamaśokavaicityahetubhiḥ | narān upoṣitām̐ś cāpi viriktavad upācaret || āḍhakārddhāḍhakaprasthasaṃkhyā hy eṣā virecane | śleṣmānto hi virekaḥ syād etad icchanti kecana | eko virekaḥ śleṣmānto na dvitīyaḥ kadācana || balaṃ yat trividham proktaṃ matas tatra kramas tridhā | tatrānukramam ekan tu balasthe sakṛd ācaret || madhyame dvau kramau kuryāt trīn vārān durbbale tathā | kecid evaṃ kramam prāhur mandamadhyottamāgniṣu || kevalaṃ snehapīto vā vānto yaś cāpi kevalam | sa saptarātram manujo bhuñjīta laghu bhojanaṃ || śirāvedhakṛto yaś ca vivikto yaś ca mānavaḥ | māsam parihared agnir yāvan na balavān bhavet || tryahan tryaham parihared ekaikam bastim āturaḥ || tṛtīye parihāre tu yathāyogaṃ samācaret || tailapātrāmamṛdbhāṇḍasadharmmāṇo vraṇāturāḥ | snigdhaśuddhāgnirogārttā jvarātīsāriṇaś ca ye || krudhyataḥ kupitaḥ pittaṃ kuryāt tām̐s tān upadravān | āyāsyataḥ śocato vā cittam vibhramam arcchati || maithunopagamād ghorān vyādhīn arcchati durmmatiḥ | ākṣepakaṃ pakṣaghātam aṅgapragraham eva ca || guhyapradeśe śvayathuṅ kāsaśvāsau ca dāruṇau | śukravac cāsya rudhirāṃ sarujaṃ sampravarttate || divāsvapnāt tu labhate tām̐s tān vyādhīn kaphātmakān | pratiśyāyañ jvaraṃ śopham pāṇḍurogaṃ plihodaraṃ || mohaṃ sadanam aṅgānāṃ sāvipākam arocakaṃ | tamasā cābhibhūtāś ca svapnam evābhinandati || uccaiḥ sambhāṣaṇād vāyuḥ śirasy āpādayed rujaṃ | āndhyam vādhiryamaghratvaṃ mūkatā jaḍatām api || ardditaṃ sahanurmmokṣam adhīmanthañ ca dāruṇaṃ | labhate dantacālañ ca tām̐s tām̐ś cānyān upadravān || yānayānāt tu labhate cchardim mūrcchām bhramaṃ klamaṃ | tathāṅgapragrahaṃ ghoram indriyāṇāñ ca vibhramaṃ || cirāsanān tathā sthānāc chroṇyām bhavati vedanā | aticaṅkramaṇād vāyur jjaṃghorvvoḥ kurute rujāḥ || sakthnoḥ praśoṣaṃ śopham vā pādaharṣam athāpi vā | śītasambhogatoyānāṃ sevā mārutavṛddhaye || vātātapābhyāṃ vaivarṇṇyaṃ jvaram vāpi niga yacchati | niruddhādhyaśanāt mṛtyum vyādhim vā ghoram arcchati || asātmyabhojanād dhanyād balavarṇṇāvasaṃśayaṃ | anātmavantam paśuvad bhuñjate ye pramāṇataḥ || rogānīkasya te mūlam ajīrṇṇāt prāpnuvanti ha || vyāpadāt kāraṇam vīkṣya vyāpatsv eteṣu buddhimān | prayatetāturārogyai pratyanīkena hetunā || viriktavāntair hariṇaiṇalāvakāḥ śaśāś ca sevyāḥ samayūratittirāḥ | saṣaṣṭikāś cāpi purāṇaśālayas tathaiva mudgā laghu yac ca kīrttitam iti ||

|| cikitsāsthāne ekonacatvāriṃśattamo dhyāyaḥ ||

athāto dhūmanastakavalacikitsitam vyākhyāsyāmaḥ || pañcavidho dhūmo bhavati || tad yathā || prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīya iti || tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṃgulaṃ śarakāṇḍaṃ daśāṅgulagarbbham aṃguṣṭhodarapariṇāhaṃ kṣaumeṇāṣṭāṅgulam pariveṣṭyālepayed eṣā varttiḥ prāyogikaḥ || snehaphalasāramadhūcchiṣṭasarjjarasagugguluprabhṛtibhiś ca snehamiśraiḥ snaihikaiḥ | śirovirecanadravyair vvairecanikaiḥ | bṛhatīkaṇṭakārikātrikaṭukakāsamarddahiṃgviṅgudītvaṅmanaḥśilāchinnaruhākarkkaṭakaśṛṅgīprabhṛtibhiḥ kāsaharaiś ca kāsaghnaiḥ | snāyucarmmakhuraśṛṅgakarkkaṭakāsthiśuṣkamatsyavallūrakrimibhir vvāmanīyaiś ca vāmanīya iti | tatra bastinetradravyair ddhūmanetradravyāṇi vyākhyātāni bhavanti | dhūmanetran tu kanīnikāpariṇāham agre kalāyamātrasroto mūle ṅguṣṭhapariṇāhaṃ dhūmavarttipraveśasroto ṅgulāni catuścatvāriṃśat prāyogike | dvātriṃśat snaihike | caturvviṅśati vairecanike | ṣoḍaśa kāsaghne | daśa vāmanīya iti | atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭir atandritaḥ | snehapradīptāgrām varttinetrasrotrasi praṇidhāya dhūmam pibed iti || mukhena tam pibem pūrvvan nāsikābhyān tataḥ pibet | mukhapītaṃ mukhenaiva vamet pītañ ca nastataḥ || yo vamen nastato dhūman nastapītam mukhena vā | sa netrakarṇṇanāsāsyasaṃśrayāl labhate gadān || viśeṣatas tu prāyogikaṃ ghrāṇenādadyāt | snaihikaṃ mukhanāsābhyāṃ | nāsikābhyāṃ vairecanikaṃ | mukhenaivetarāv iti | tatra śramabhayāmarṣoṣṇaviṣaraktapittamadamūrcchāpipāsātāluśoṣamūrddhābhighātodgāratimiramehodarādhmānorddhavātontravṛddhibālavṛddhadurbbalaviraktāsthāpitajāgaritagarbbhiṇīrūkṣakṣatakṣīṇoraskā madhughṛtad adhidugdhamadyayavāgūpītāḥ svalpakaphāś ca dhūman na severann iti || akālapīto bhramarī śirorogaṅ karoti hi | nāsāsrotro 'kṣijihvānām upaghātañ ca dāruṇaṃ || dhūmaḥ snaihiko vairecanikaḥ | prāyogiko dvādaśasu kāleṣūpayogo bhavati | tad yathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunaccharddanamūtroccārābhir uṣitaśastrakarmmānteṣv iti | tasya vibhāgo mūtroccārakṣavathuruṣitamaithunānteṣu snaihikaḥ | divāsvapnaccharddanāntayor vvairecanikaḥ | dantaprakṣālanasya snānabhojanaśastrakarmmānteṣu prāyogika iti | tatra snaihiko vātaṃ śamayati | snehād upalepayitvāc ca | vairecanikaḥ śleṣmāṇam utkliśyāpakarṣati raukṣyāt taikṣṇyād auṣṇyād vaiṣadyāc ca prāyogikaḥ śleṣmāṇam utkleśayaty utkliṣṭañ cāpakarṣati | śamayati vā sādhāraṇatvāt pūrvvābhyām iti || dhūmaprayogāt puruṣaḥ prasannendriyavāṅmanāḥ | dṛḍhakeśadvijaśmaśrusugandhiviśadānanaḥ || tathā kāsaśvāsārocakāsyapralepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrīhanumanyāstambhapīnasaśirorogalocanaśūlāvātakaphanimittāś cāsya mukharogān apahanti na bhavanti | tasya yogāyogātiyogā vijñātavyā bhavanti | yogas tu dṛṣṭaphalārthaḥ | ayogo yogānirjjayaḥ | atiyogas tāluśoṣaparidāhapipāsābhramamadamūrcchākarṇṇakṣveladṛṣṭirogādaurbbalyayuta i m iti | tatra prāyogikaṃ trīm̐s trīn ucchvāsān ādadyāt paryāgatām̐s trīm̐s trīm̐ś caturo veti | snaihikaṃ yāvad asrupravṛttiḥ | vairecanikam ādoṣadarśanāt | grāsāntareṣu kāsaharaṃ | vairecanikavat tilataṇḍulayavāgūpīto vāmanīyaṃ yathāyoga iti | tatra vraṇanetrabastinetreṇa vraṇadhūmanetraṃ vyākhyātam bhavati || śarāvasampuṭayutaṃ vraṇadhūman nayed vraṇaṃ | dhūmanetreṇa matimān vedanāsrāvaśāntaye || vidhir eṣa samāsena dhūpa masyābhihito mayā | nasyasyātaḥ pravakṣyāmi vidhiṃ kuśalasammitaṃ || auṣadham auṣadhapakvo vā sneho nāsikābhyāṃ pradīyate | nasyan tatpañcavikalpam bhavati || tad yathā || nasyaṃ ‸˅śirovirecanam pratimarśo vapīḍaḥ pradhamanam iti || teṣān nasyaṃ pradhānaṃ śirovirecanaṃ yena nasya x iti x vikalpaḥ pratimarśaḥ | śirovirecanavikalpo vapīḍaḥ pradhamanañ ceti | tato nastaśabdaḥ pañcavidhā nipatati | tatra yaḥ snehārthaṃ śūnyaśirasāṃ grīvāskandhorasām balajananārthan dṛṣṭiprasādajananārtham vā sneha upādīryate | tasmin vaiśeṣike nastaśabdaḥ | tat tu deyaṃ vātābhipanne śirasi | tad yathā | tathā dantakeśaśmasruṇātadāruṇakarṇṇakṣvelatimirasvaropaghātanāsārogamukharogaśoṣāvabāhukākālajavalīpalitaprabodheṣu vātapaittikeṣu ca mukharogeṣu vātapittaharadravyasiddhena sneheneti | śirovirecanam api śleṣmaṇābhivyāptatālugataśirasān tathārocakaśirogauravaśūlapīnasāvabhedakakrimipratiśyāyāpasmāraghrāṇājñāneṣv anyeṣu corddhvajatrugateṣu vikāreṣu śirovirecanadravyasiddhena snehenaiveti || tat tv etad dvividham apy uktaṃ || tatroccārita tamūtrapurīṣāyābhuktavate dravyatre kāle pāṇitāpopasveditamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmani uttānaśāyine kiñcit pravilambitaśirase vastrāvacchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotase dakṣiṇahastena śuktyā picunā vā sukhoṣṇam adrutam ava vi2cchinnadhārā sā siñced iti | yathā ca netreṇa prāpnoti || snehe 'vasicyati śiro na kañ cana kampayet | na bhāṣen na ca kupyec ca na kṣudhān na sahed api || etair hi vihataḥ sneho na samyak pratipadyate | tataḥ kāsapratiśyāyaḥ śirokṣigadasambhavaḥ || tasya pramāṇan tv aṣṭau bindavaḥ || pradeśinīparvvadvayaniḥsrutāḥ | eṣā mātrā prathamā | dvitīyā śuktiḥ | tṛtīyā pāṇiśuktir ity etās tisro mānāḥ | yathābalam prayojyā bhavantīti | śṛṅgāṭakam abhiplāvya nireti vadanād yathā | kaphotkleśabhayāccainan niṣṭhīved abhidhārayan || dante punar api saṃsvedya galakapolādīn dhūmam āseveta | bhojayec cainam anabhiṣyanti di | ya athāsyācārikam upadiśet | krodhādim pariharec ca | rajodhūmamanastāpadravapānaśirasnānādīni | tasya yogāyogātiyogavijñānaṃ bhavati || lāghavaṃ śiraso yoge sukhasvapnaprabodhanaṃ | vikāropaśamaḥ śuddhir indriyāṇām paraṃ sukhaṃ || ayoge rogānirjjayaḥ kaphaprasekaḥ śiraso gurutendriyavibhramaḥ | atiyoge tāluśoṣapipāsābhramamadamūrcchā ceti || lakṣaṇam mūrddhny atisnigdhe rūkṣan tatrāvacārayet | śirovirecanasyāpi catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam śirovirecakasnehasya pramāṇam abhinirddiśet | tasya trīṇy abhivarṇṇyante , lakṣaṇāni prayogataḥ || śuddhihīnātisaṃjñāni viśeṣāc chāstracintakaiḥ | lāghavaṃ śirasaḥ śuddhiḥ srotrasāṃ vyādhinirjjayaḥ || cittendriyaprasādaś ca , śirasaḥ manasaḥ 2 śuddhilakṣaṇaṃ | kaṇḍūpradehagurutā , srotrasāṅ kaphasambhavaḥ || hīnāviśuddhe śirasi lakṣaṇam parikīrttitaṃ | mastuluṅgāgamo vā ta,d dṛṣṭir indriyavibhramaḥ || śūnyatā śirasaś cāpi ,, mūrdhni gāḍhavirecite | hīnātiśuddhe śirasi kaphavātaghnam ācaret || samyak virecite cāpi , sarppir nnaste 'nuṣecayet || nasye tu pariharttavyā bhavanti || tad yathā || bhuktavān apatarppitotyarthan taruṇapratiśyāyī garbbhiṇī madyadravapīḍito jīrṇṇīvastidantaḥ kruddho rāgārttaḥ | tṛṣṇābhibhūto bālo vṛddhaḥ śrānto vegāvarodharataḥ śirasnātukāmaś ceti || nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ | doṣotkleśakṣayāc caiva vijñeyā ca yathākramaṃ || tatrotkleśanimittāsu yuñjyāc chāmanaśodhane c chamanakopane 3 | atha kṣayanimittāsu yathāsvaṃ bṛṃhanaṃ hitaṃ ,,|| pratimarśas tu caturddaśasu kāleṣūpadeyo bhavati | tad yathā | kālyotthitena | prakṣālitadantena | gṛhā nirggacchatā | vyāyāmavyavāyapariśrātena | mūtroccārakavalāñjanānānte bhuktavatā | chardditavatā | divāsvapnotthitena sāyañ ceti || tatra kālyotthitenāsevitaḥ pratimarśo rātrāv upacitaṃ nāsāsrotrogatam malam upahanti | prakṣālitadantena dantānān dṛḍhatā vadanasaugandhyañ cāpādayati | gṛhān nirggacchatā nāsāsrotrasāṃ snehaklinnatayā | rajodhūmo vā na prabādhate | vyāyāmavyavāyapariśrāntena śramam apahanti | mūtroccārānte dṛṣṭigurutvam apanayati | kavalāñjanānte dṛṣṭim prasādayati | bhuktavatā srotro viśuddhiṃ laghutvaṃ cāpādayati | chardditavatā srotrovilagnaṃ śleṣmāṇam apohya bhaktacchandaṃ kurute | divāsvapnotthitena nidrāśeṣaṃ gauravañ cāpahṛtya cittaikāgryañ janayati | sāyaṃ sukhanidrāprabodham āpādayatīti | īṣad ucchiṅghanāt sneho yadā vaktum prapadyate | naste niṣiktan tam vidyāt pratimarṣam pramāṇataḥ || tena rogāḥ praśāmyanti , narāṇām ūrddhvajatrujāḥ | indriyāṇāñ ca vaimalyaṃ kuryād āsyasugandhi ca || hanudantaśirogrīvā,trikabāhūrasām balaṃ,, | valīpalitakhālityavyaṅgānāñ cāpy asambhavaḥ || tailaṅ kaphe ca vāte ca,, kevalam pavane vasāṃ , | dadyān nastaḥ sadā pitte , sarppirmajjāsamārute ,,|| caturvidhasya snehasya ,, vidhir eṣa prakīrttitaḥ | śleṣmasthānāvirodhitvāt teṣu tailam viśiṣyate || avapīḍan tu śirovirecanavad abhiṣyaṇṇasarppadaṣṭamūrcchitavisaṃjñebhyo dadyāc chirovirecanadravyāṇām anyatamam āsādyāvapīḍam iṣyateti | cetovikārakrimiviṣābhipannānāñ cūrṇṇaṃ pradhamed iti || śarkarekṣurasakṣīrā , ghṛtamāṃsarasam pṛthak | kṣīṇānān nastato dadyād raktapittagadeṣu ca || || ataḥ param pravakṣyāmi , kavaḍagrahaṇe vidhiṃ , | caturddhā kavaḍasnehī prasādī śodhiropaṇau ,|| sngidhoṣṇaiḥ snaihiko vāte , svāduśītaiḥ prasādanaḥ | pitte kaṭvamlalavaṇai , rūkṣaiḥ saṃśodhanaḥ kaphe || kaṣāyatiktamadhuraiḥ kaṭūṣṇo ropaṇo vraṇe , || tatra trikaṭukāśitasarṣapasiddhārthakakalkam āloḍya tailamūtrakṣārasurāśukramadhūnām anyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśe dhārayet || sukhaṃ sañcāryate yā tu sā mātrā sā kavalāḥ smṛtāḥ | asañcāryā tu yā mātrā ,gaṇḍūṣaḥ sā prakīrttitāḥ || tāvac ca dhārayitavyo nanyamanasānunnatadehena yāvad doṣapratipūrṇṇagalakapolatvan nāsāsrotronayanapariplavaś ca bhavati | tadā vimoktavyaḥ punaś cānyo grahītavyaḥ | evaṃ snehapayaḥkṣaudrarasamūtrāmlasambhṛtāḥ | kasāyoṣṇodakābhyāñ ca kavaḍā doṣato hitāḥ || vyādher apacayas tuṣṭi,r vviṣadaṃ vaktralāghavaṃ | indriyāṇām prasādaś ca , kavaḍe śuddhilakṣaṇaṃ || hīne jāḍyakaphotkleśā,varasajñānam eva ca | atiyogāt mukhe pākaḥ śoṣas tṛṣṇāruciklamāḥ || śodhanīye viśeṣeṇa bhavaty etat tu lakṣaṇaṃ | tilān nīlotpalā sarppiḥ śarkkarā kṣīram eva ca || sakṣaudro dagdhavaktrasya gaṇḍūṣo dāhanāśana,ḥ | kavalasya samāsena vidhir eṣa prakīrttitaḥ || vibhajya bheṣajam buddhyā kurvvīta pratisāraṇaṃ | kalko rasakriyā kṣaudraṃ cūrṇṇaṃ ceti caturvvidhaṃ || aṅgulyagrapraṇītan tu , yathāsvam mukharogiṇāṃ | tasya yogam ayogañ ca , kavaloktam vibhāvayet || bhojayec cānabhiṣyandi , doṣaghnam aśanan naram iti ||

|| cikitsāsthāne catvāriṃśattamo 'dhyāyaḥ ||

snehasvedotha 2 vamana,m virekam vyāpadaṃ tathā | netre pramāṇam vyāpac cā,nuvāsanasahottaraṃ || nirūhottarapīḍā ca ,, dhūmanastena vai daśa || 0 || yad uktañ catvāriṅśac cikitsitānīti tat sarvvaṃ samāptam iti || ❈ ||