athāto nivṛttasantāpīyaṃ rasāyanaṃ vyā
khyāsyāmaḥ ||
yathā nivṛttasantāpā modantedivi devatāḥ |
tathauṣadhyastvimāḥ prāpya modante bhuvi mānavāḥ ||
atha khalu sapta
vidhāḥ puruṣā rasāyanaṃ nopayuñjīran
| tad yathā | anātmavānalaso daridraḥ pramādī vyasanī pāpiṣṭho
bheṣajāpamānī ceti || saptabhiḥ kāraṇair na saṃpadyante | tad yathā |
ajñānādarambhādasthiracittatvād
dāridrādanāyatanādāyāsādauṣadhālābhācceti ||
athauṣadhīn vakṣyāmaḥ |
tatrājagarī svetakāpotī
gonasī kṛṣṇakāpotī vārāhī cchatrā ticchatrā kanyā
kareṇu ajā takrakādityaparṇṇinī vrahmasuvarcalā mahāsrāvaṇī golāmī
mahāvegavatī cetyaṣṭādaśa somasamavīryāmahauṣadhayo vyākhyāḥ || tatra
tāsāṃ somavat kriyāsīstutatayaḥ śāstrebhihitāḥ | tāsā
magārebhihitānāṃ
yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ
sakṛdevopuyañjīta | yāstvakṣīrāmūlavatyastāsāṃ pradeśinī pramāṇānī
trīṇi kāṇḍāni pramāṇam upayoge | svetakāpotī samūlavṛttā bhakṣayitavyā
| gonasyājagarī kṛṣṇakāpotīnāṃ sanakhaṃ muṣṭiṃ kāṇḍasaḥ ka
lpayitvā
kṣīreṇa visrāvya pratisāritamabhighāritamabhihutañ ca sakṛdevopayuñjīta
| tatastāsāṃ yānyāpayasā sakṛdeva vrahmasuvarcalā saptarātram
upayoktavyā | bhakṣakalpena | śeṣāṇāṃ pañca pañca palāni
kṣīrāḍhakakathitāni prasthevaśiṣṭe parisrāvya sakṛdevopa
yuñjīta |
somena cāhāravihārāḥ vyākhyātāḥ | kevalaṃ tu navanītamabhyaṃ gārthe |
śeṣaṃ somavadānirgamāditi ||
bha || yuvānaṃ sihaṃvikrāntaṃ sakṛcchrubhanigāditaṃ |
kuryuretāḥ krameṇaivaṃ dvisahasrāyuṣaṃ naraṃ ||
aṅgadī kuṇḍalī maulī divyasrakcandanāmvaraḥ
caratyamoghasaṅkalpo
nabhasyaṃrvudanirgame |
vrajanti pakṣiṇo yena jalalamvāś ca toyadāḥ |
gatistvauṣadhasiddhasya somasiddhigatiḥ parāḥ ||
atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak |
maṇḍalaiḥ kapilaiścitrā sarpābhā pañcaparṇṇinī |
pañcārannipramāṇā ca vijñeyājagarīrvudhaiḥ ||
niḥpatrāḥ kanakābhāśā mūlinyaṅguṣṭhasammitā |
sarpākārā lohitākṣī svetakāpotirucyate ||
dviparṇṇinī mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalā |
dvirannipramāṇāñjānīyād gonasīṃ gonasākṛtiṃ ||
sakṣīrāṃ romasāṃ mṛdvī rasecekṣurasopamāṃ |
evaṃ rūparasāṃ cāpi kṛṣṇakāpotimādiśet ||
kṛṣṇasarpasyarūpeṇa vārāhī kandasambhavā |
ekapatryā mahāvīryā bhinnāñjanasamaprabhā |
cchatrāticchatrike vidyādrakṣoghnā kandasambhave ||
jarāmṛtyunivāriṇyau svetakāpotisaṃsthite |
kāntair dvādaśabhiḥ patrai mayūravarahopamaiḥ |
kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī |
kareṇuḥ su
vahukṣīrā kandena gajarūpiṇāṃ |
hastikarṇṇapalāśasyāt tūlyapatrādviparṇṇinī |
ajānanābhakandā tu sakṣīrākṣuparūpiṇī |
ajā mahauṣadhī jñeyā śaṅkhakundendu pāṇḍurā |
svetā vicitrakusumā kākādani samacchadāḥ
takrakāmauṣadhīṃ vidyājjarāmṛtyuvināśanī |
mūlinīṃ pañca
bhiḥ patraiḥ suraktāṃśukakomalaiḥ |
ādityaparṇṇinī jñeyā sadādityānuvarttinī |
kanakābhā jalān teṣu sarvataḥ parisarpati |
sakṣīrā padminīprakhyā devīvrahmasuvarcalā |
rannipramāṇākṣupavat patrair dvyaṃgulasammitaiḥ
|
puṣpai nīlotpalākāraiḥ phalaiś cāñjanasaprabhai ||
srāvaṇī mahatī jñeyā kanakābhā payasvinī |
srāvaṇīpāṇḍurā tu syāt mahāsrāvaṇilakṣaṇā |
golomī cājalomī ca romaśe kandasambhave |
haṃsapādī ca vicchinnaiḥ patrair mūlasamudbhavaiḥ |
athavā śaṃkhapuṣpāyāḥ samānāḥ sarvarūpataḥ |
vegena mahatāviṣṭā sarpanirmokasa
nnibhā |
eṣā vegavatī nāma jāyate hy amvudakṣaye |
saptādau sarparūpiṇyau yastvauṣadhyaḥ prakīrttitā |
tāsāmuddharaṇaṃ kāryaṃ mantreṇānena sarvadā ||
mahendararāmakṛṣṇānāṃ vrāhmaṇānāṃ
gavām api |
tapasā tejasā caiva praśāmyadhvaṃ śivāya vai ||
anena mantreṇa sarva bheṣajāni parijape
diti |
aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakartṛbhiḥ |
na śakyamāsādayituṃ somāḥ somāsamās tathā |
pītāvaśeṣamamṛtaṃ devair vrahmapurogamaiḥ |
nihitaṃ somavīryāsu some cāpyauṣadhīpatī ||
devasūtre hradavare tathā sindhu mahānade |
dṛśyate ca jalānteṣu devī vrahmasurvarcalā |
ādi
tyaparṇṇinī caiva tathaiva himasaṃkṣaye |
dṛśyatejagarī nityaṃ gonasī cāmvudāgameḥ |
kaśmīre tu sadā yantramānasaṃ nāmaviśrutaṃ |
kareṇus tatra kanyā ca cchatrāticchatrike tathā |
golomī cājalomī ca mahatī śrāvaṇī tathā |
hemante kṛṣṇasarpābhā vasante cātra dṛśyate |
nadīṃ kauśikī
m uttīrya saṃjayaṃtyās tu pūrvataḥ |
kṣitipradeśo valmīkair āvṛto yojanatrayaṃ ||
vidheyā tatra kāpotī svetā valmīkamūdhasu |
malaye nalasetau ca vegavatyauṣadhī dhruvā |
kārttikyāṃ paurṇṇamāsyāntu dṛśyate nātra saṃśayaḥ |
somavaccātra vartteta vidhirānirgamāditi ||
sarvā vidhe
yāstvauṣadhyaḥ somaś cāpyarvude girau |
sa śṛṅgair devacaritair amvudānīkabhedibhiḥ |
vyāptastīthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ |
guhābhir bhīmarūpābhiḥ siṃhonnāditanādibhiḥ |
gajāloḍitatoyābhir āpagābhiḥ samantataḥ |
vividhair dhātubhiś citrais sarvatraivopaśobhi
taḥ |
nadīṣu śaileṣu sarassu cāpi puṇyeṣv araṇyeṣu tathāśrameṣu |
sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmir hi vasūn nidhatta iti
|| cila 0 || ❈ ||
śukraṃ mukhaṃ śophamanāgatañ ca miśran
tathākṣīṇavalendriyañ ca |
āvādhasarva pratiṣedhamedhā svabhāvantāpanivṛttakañ ca ||
ciki
tsiteṣu tṛtīyo daśaḥ || 0 ||