MS Kathmandu KL 699: Cikitsāsthāna

Suśruta project, University of Alberta

Kathmandu Nepal Kaiser Library https://www.klib.gov.np/ [collection] 699 K [description of manuscript] Suśruta Suśrutasaṃhitā Sanskrit in Nepalese script| śa and sa not distinguished| ba and va not distinguished. M Saṃvat 301 (878 CE)|
Transcription of 4.2 Added transcription of 4.39 Added transcription of 4.40 Added transcription of 4.19 Added transcription of 4.24 Added transcription of 4.26 Added transcription of 4.20 Added transcription of 4.29 Added transcription of 4.30 Added transcription of 4.21 Added transcription of 4.22 Added transcription of 4.23 Added transcription of 4.25 Added transcription of 4.31 Added transcription of 4.32 Added the scriptNote for script-ba-va (ba/va equivalence) Added transcription of 4.33 Added transcription of 4.34 Added transcription of 4.35 Added transcription of 4.36 Added transcription of 4.37 Added transcription of 4.38 split the file from adhyāyas 1-40 into 1-20 and 21-40 because of Saktumiva memory limitations. Added Zenodo links and modified pb, milestone and lb tags and a few typo corrections Removed the empty passage tags so that these passages do not show up in the edition as being present but empty.
athāta śūkadoṣacikitsitaṃ vyāvyākhyāsyāmaḥ || vilikhya sarṣapīṃ samyak kaṣāyair avacūrṇṇayet | kaṣāyeṣv eva kurvīta tailañ ca vraṇaropaṇaṃ || aṣṭhīlikāṃ jalaukābhir grāhayed bahuśo bhiṣak | tathā cānupaśāmyantīṃ kaphagranthivad uddharet | svedayed grathitāṃ śaśvan nāḍīṃ svedena buddhimān | sukhoṣṇair upanāhaiś ca susvinnair upanāhayet || kumbhīkāṃ pākamāpannāṃ cchindyāc chodhya ca ropayet || tailena lodhratriphalātindukāmrakṛtena vā || jalāyukābhir alajīṅ grāhayet svedayīta ca | kaṣāyais teṣu siddhañ ca tailaṃ ropaṇam iṣyate || balātailena siddhena mṛditam pariṣecayet | sarpiḥ snigdhaiś ca madhuraiḥ sukhoṣṇair upanāhayet || sammūḍhapiṭakāṃ kṣipraṃ jalaukābhir upācaret | bhitvā paryāgataṃ cāpi lepaye madhusarpiṣā || avamanthe gate pākaṃ bhinne tailaṃ vidhīyate | dhavājakarṇṇāśvakarṇṇasallakīkvāthasādhitaṃ || kriyām puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet || sparśahāryāṃ hared raktaṃ madhuraiḥ pradihed api | kṣīrekṣurasasarpirbhiḥ secayec ca suśītalaiḥ || uttamākhyāṃ tu piṭakāṃ baḍisenoddhared bhiṣak | uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇṇayet || rasakriyā vidhātavyā likhite śatapośanake | pṛthak parṇyādisiddhañ ca deyan tailam anantaraṃ || kriyāṃ prayuñjyāt kuśalaṃ tvakpākasya visarpavat || raktavidradhivac cāpi kriyāṃ śoṇitaje rbude | kaṣāyakalkasarpīṃṣi tailacūrṇṇarasakriyāṃ || śodhane ropaṇe caiva vīkṣya vīkṣyāvacārayet | hitañ ca sarpiṣaḥ pānaṃ pathyañ cāpi virecanaṃ | hitaḥ śoṇitamokṣaś ca yac cāpi laghu bhojanaṃ || arbudam māṃsapākañ ca vidradhiṃ tilakālakaṃ | pratyākhyāya hi kurvīta bhiṣak teṣām pratikriyām iti ||

cicikitsāsthāne 21 || || 0 ||

athāto mukharogāṇāṃ cikitsitaṃ vyā khyāsyāmaḥ || caturvidhena snehena madhucchiṣṭayutena vā | vātikebhyañjanakaṃ kāryaṃnāḍīsvedam tathāpi ca | oṣṭhaprakope bhiṣajā sālvaṇaṃ copanāhanaṃ | mastiṣke caiva nasye ca tailaṃ vātaharai sritaṃ | śrīveṣṭakaṃ sarjarasaṃ gugguluṃ suradāru ca | yaṣṭīmadhukacūrṇṇañ ca hitam atra pralepane | pittaraktābhighātotthaṃ jalokābhir upācaret | pittavidradhivac cāpi kriyāṃ kuryād aśeṣataḥ | śirovirecanaṃ dhūmaṃ svedaṃ kavaḍadhāraṇaṃ | hṛtaraktaprayoktavyam oṣṭhakope kaphātmake | trikaṭuṃ svarjikākṣāraṃ kṣārañ ca yavaśūkajaṃ | kṣaudrayuktaṃ vidhātavyam etac ca pratisāraṇaṃ | medoje svedite bhinne śodhite jvalano hitaḥ | priyaṃgulodhratriphalā sakṣaudraṃ pratisāraṇaṃ | etad oṣṭhaprakopānāṃ sādhyānāṃ karma kīrttitaṃ || dantamūlagatānāṃ tu rogāṇāṃ karma ucyate | śītāde hṛtaraktasya toyanāgarasarṣapān || niḥkvāthya triphalāñcāpi kuryād gaṇḍūṣadhāraṇaṃ | priyaṅgavaś ca mustā ca triphalā ca pralepanaṃ | nasyañ ca siddhaṃ triphalāmadhukotpalapadmakaiḥ || dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇaṃ | sa pañcalavaṇaṃ kṣāraṃ sakṣaudraṃ pratisāraṇaṃ śirovirekaś ca hito nasyaṃ snigdhaś ca bhojanaṃ || visrāvite dantaveṣṭe vraṇāṃ tu pratisārayet | lodhrapatraṅgamadhukalakṣācūrṇṇair madhūttaraiḥ | gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ || kākolyādau daśakṣīrasiddhaṃ sarpiś ca nastataḥ || sauṣirehṛtarakte tu lodhramustarasāñjanaiḥ || kṣīre daśaguṇā sarpiḥ siddhaṃ nasye ca pūjitaṃ || kriyāṃ paridare kuryāt śītādoktaṃ vicakṣaṇaḥ | saṃśodhyobhayata kāryaṃ śiraścopakuśe hitaḥ | kākodamvarikāgojīpatrair visrāvayed asṛk | kṣaudrayuktaiḥ salavaṇaiḥ savyoṣaiḥ pratisārayet | pippalyaḥ sarṣapā śvetāḥ nāgaraṃ naiculaṃ phalaṃ | sukhodakena saṃsṛjya kavaḍantasya yojayet || ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ | śastreṇa dantavaidarbhadantamūlāni śodhayet | tataḥkṣāraṃ prayuñjīta kriyāḥ sarvāś ca śītalāḥ || uddhṛtyādhikamāṃsan tu tato gnim avacārayet | krimidantakavac cātra vidhiḥ kāryo vijānatā | cchitvād himāṃsaṃ sakṣaudrair imaiś cūrṇṇaiḥ samācaret | vacātejavatīpāṭhāsvarjikāyāvaśūkajaiḥ | kṣaudradvitīyā pippalyaḥ kavaḍaś cātrakīrttitaḥ | paṭolanimvatriphalākaṣāyāś cātra dhāvanaṃ | siro virekaś ca hito dhūmovairecanaś ca yaḥ || sāmānyaṃ karma nāḍīnāṃ viśeṣaṃ cātra me śruṇu || yaddantamadhijāyeta nāḍīdantaṃ tamuddharet | chitvā māṃsāni śastreṇa yadi noparijo bhavet | śodhayitvā dahec cāpi kṣāreṇa jvalanena vā | upekṣite tu daśane gatirhanvasthi dārayet | tasmāt samūlaṃ daśanam uddhared bhagnamasthi ca | uddhṛte tūttare dante śoṇitaṃ saṃprasicyate | raktātiyogāt pūrvoktā rogā ghorā bhavanti ca | calam apy uttaman dantam ato nāpahared bhiṣak | kaṣāyajātīmadanakaṭukasvādukaṇṭakaiḥ | lodhramañjiṣṭhakhadirayaṣṭyāhvaiś cāpi yat kṛtaṃ | tailaṃ saṃśodhane taddhihanyād dantigatāṃ gatiṃ || kīrttitā dantamūleṣu kriyā danteṣu vakṣyate | sukhoṣṇaḥ snehakavaḍāḥ sarpiṣastrivṛtasya vā | niryūhaś cānilaghnānāṃ dantaharṣapramardanāḥ | snaihikaś ca hito dhūmo nasyaṃ snaihikam eva ca | rasā rasai yavāgvaś ca kṣīrasantānika ghṛtaṃ || ahiṃsandantamūlāni śarkarām uddhared bhiṣak | lākṣācūrṇṇair madhuyutais tatastaṃ pratisārayet | danta harṣakriyāś cāpi kuryān niravaśeṣataḥ | kapālakaḥ kṛcchratamaḥ tatrāpyeṣā kriyā hitā | jāyed visrāvaṇaiḥ svinnamacalaṃ krimindakaṃ | tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ | bhadradārvādivarṣābhūr lepaiḥ snigdhaiś ca bhojanaiḥ | calam uddhṛtya vā sthānaṃ daheta suṣirasya vā | tato vidārī yaṣṭyāhvaśṛṅgāṭakakaserubhiḥ | tailaṃ daśaguṇakṣīrasiddhaṃ nasya ca pūjitaṃ | hanurmokṣasamuddiṣṭāṃ kuryāc cārditavat kriyāṃ | phalānyamvlāni śītāmvu rūkṣānnaṃ dantadhāvanaṃ | tathātikaṭhināṃ bhakṣāṃ dantarogī vivarjayet || sādhyānāṃ dantarogāṇāñcikitsitam udāhṛtaṃ | jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhayet || auṣṭhaprakopenilaje yaduktaṃ prāk cikitsitaṃ | kaṇṭakeṣv anilottheṣu tat kāryaṃ bhiṣajā bhavet | pittajeṣu vighṛṣṭeṣu nisṛte duṣṭaśoṇite | pratisāraṇagaṇḍūṣā nasyañ ca madhuraṃ hitaṃ | kaṇṭakeṣu kaphottheṣu likhiteṣv asṛjaḥ kṣaye | pippalyādir madhuyutaḥ kāryas tu pratisāraṇaṃ | kṛhṇīyāt kavalaṃ cāpi gaurasarṣapasaindhavaiḥ | paṭolanimvavārttākūkṣārayūṣaiś ca bhojayet | upajihvān tu saṃlikhya kṣāreṇa pratisārayet | śirovirekagaṇḍūṣa dhūmaiścaināmupācaret || jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate | aṅguṣṭhāṃgulisaṃdaṃśair gṛhītvā galaśuṇḍikāṃ cchedayet maṇḍalāgreṇa jihvopari tu yatsthitaṃ atyānāt sraved raktaṃ tannimittaṃ mriyeta saḥ | hīnacchedād bhavecchopho lālā srāvo bhramastamaḥ | tasmād vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ | galaśuṇḍikāṃ cchedayitvā kuryāt prāptamidaṃ kramaṃ | maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ | kṣaudrayuktaiḥ salavaṇais tatastāṃ pratisārayet || vacāmativiṣām pāṭhaṃ rāsnāṃ kaṭukarohiṇīṃ | niḥkvāthyapicumardañ ca kavaḍan tatra yojayet | iṅgudīkiṇihīdantīsaralaṃ devadāru ca | pañcāṅgīṅ kārayed varttim etair gandhottarāṃ śubhāṃ | tasyā dhūmaṃ pivejjantu dvirahnaḥ kaphanāśanaṃ | kṣārasiddheṣu mudgeṣu yūṣaś cāpyaśane hitaḥ || tuṇḍikeryadhruṣo kūrme saṃghāte tālupuppuṭe | eṣa eva vidhiḥ krāyo viśeṣaḥ śastrakarmaṇi | tālupāke tu kartavyaṃ vidhāṇaṃ pittanāśanaṃ | snehasvedau tāluśoṣe vidhiś cānilanāśanaḥ | kīrttitaṃ tālu jānāntu kaṇṭhyānāṃ karma vakṣyate || sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇaṃ | cchardanaṃ dhūmapānañ ca gaṇḍūṣo nastakarma ca | vātikāṃ tu gate rakte lavaṇaiḥ pratisārayet | sukhoṣṇāṃ snehakavalāṃ dhārayec cāpyabhīkṣṇaśaḥ | pattaṅgaśarkarākṣaudraiḥ paittikāṃ pratisārayet | drākṣāparūṣakakvātho hitaś ca kavaḍagrahe | agāradhūmamadhukaiḥ kaphajāṃ pratisārayet | śvetā viḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavaṃ | nasyakarmaṇi dātavyaṃ kavaḍaṇca kaphocchraye | pittavat sādhayed vaidyo rohiṇīṃ raktasambhavāṃ | visrāvya kaṇṭhasālūkaṃ sādhayet tuṇḍikerivat | ekakālaṃ yavānnañca bhuñjīta snigdhamalpaśaḥ | upajihvikavac cāpi śodhayed api jihvikāṃ | ekavṛndantu visrāvya vidhiṃ śodhaṇam ācaret || gilāyukāpi yo vyādhistañ ca śastreṇa sādhayet | amarmasthaṃ susaṃpakvaṃ bhedayed galavidradhiṃ | vātāṃt sarvarasarañ cūrṇair lāvaṇaiḥ pratisārayet | tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanastayoḥ | tatosmai snaihikan dhūmam idaṃ dadyād vicakṣaṇaḥ || sālarājādanairaṇḍacāreṅgudimadhūkajāḥ | majjāno gugguludhyāmamāṃsīkālānusārivā | śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet | tat sarvaṃ sukṛtaṃ cūrṇṇaṃ snehenāloḍya yuktitaḥ | ṭuṇṭūkavṛttāt sakṣaudrāt matimāṃ tena lepayet | eṣa sarvasare dhūmaḥ praśastasnaihikottamaḥ | kaphaghno mārughnaś ca mukharogavināśanaḥ | pittātmake sarvasare śuddhakāyasya dehinaḥ | sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ | pratisāraṇagaṇḍūṣā dhūmaṃ saṃśodhanāni ca || kaphātmake sarvasare kramāṃ kuryāt kaphāpahaṃ | pived ativiṣāṃ pāṭhaṃ mustañ ca suradāru ca rohiṇī kaṭukākhyāntu kaṭajasya phalāni ca | gavāṃ mūtreṇa manujo bhāgāṃ dharaṇasaṃmitāṃ | eṣa sarvāṃ kaphakṛtāṃ rogān yogopakarṣati | kṣīrekṣurasagomūtradadhistvamlakāñjikaiḥ | vidadhyāt kavalāṃvīkṣya doṣaṃ tailaghṛtair api | rogānāṃ mukhajātānāṃ sādhyānāṅ karma kīrttitaṃ || asādhyām api vakṣyāmi rogā ye yatra kīrttitāḥ | auṣṭhaprakopo varjyā syur māṃsaraktatridoṣajāḥ | dantamūleṣu varjyau tu triliṃgagatisauṣirau | danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ | jihvāgateṣv alāṃsantu tālavyeṣv arvudaṃ tathā | svaraghno valayaṃ vṛndaṃ valāsasahacāriṇāṃ | galaughamāṃsatānaś ca śataghnī rohiṇītale | asādhyāḥ kīrttitā hyete rogā nava daśaiva ca | teṣucāpi kriyāṃ vaidyaḥ pratyākhyāya samācarediti ||

ci tha2 || ❈ ||

athātaḥ śophacikitsitaṃ vyā khyāsyāmaḥ tatra ṣaḍvidhovayavasamutthaḥ śophobhihito lakṣaṇataḥ pratikārataś ca | sarvasaraś ca pañcavidhaḥ | tad yathā | vātapittakaphasaṃnipātaviṣannimittaḥ | tatrāpatarpitasyābhyarthamadhvagamanādatimātramabhyaharato vā piṣṭānnaharitaśākalavaṇāni | kṣīṇasya vātimātramamlam upasevato mṛtpaktaloṣṭakaṭaśarkarām upaudakamāṃsasevito vā viruddhāhārasya hastyaśvakṣobhanāsitā doṣā dhātūṃ pradūṣayitvā śophamāpādayantyakhile śarīre | tatra vātapittakaphasannipātaśvayathūnām avayavasamutthe śophalakṣaṇāni vyākhyātāni | viṣanimittas tu garopayogāddu ṣṭatoyasevanāt prakuthitodakāvasekāt saviṣasatvasañcūrṇṇanād vā | saviṣamūtrapurīśaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśāt || sa tu mṛduḥ kṣiprotthām ca lāvalamvī dāhapākaprāyaś ca bhavati || doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśayāśritāḥ | pakvāśayasthā madhye tu varcasthānagatāstvadhaḥ | kṛtsnaṃ dehamanuprāptāḥ | kuryuḥ sarvasaran tathā || yo madhyadeśe śvayathuḥ sa kaṣṭaḥ sarvagaś ca yaḥ | ardhāṅgeriṣṭabhūtaṃ syād yaścordhvaṃ parisarpati | śvāsaḥ pipāsācchardiś ca daurvalyaṃ jvara eva ca | yasya cānnerucir nāsti śvayathuṃ taṃ vivarjayet | sāmānyato viśeṣāc ca teṣāṃ vakṣyāmi bheṣajaṃ | tatra śophinaḥ sarva eva parihareyuḥ |amlalavaṇamadyaguḍadadhivasātailapiṣṭagurūṇi viśeṣeṇa || tatra vātaśvayathau trivṛttairaṇḍatailaṃ vā māsamarddhamāsam vā pāyayet | nyagrodhādi siddhaṃ sarpiḥ | pittaśvayathau | āragvadhādisiddhaṃ tailaṃ śleṣmaśvayathau | sannipāśvayathau snuhākṣīrapātratulyaṃ daśabhir amlapātraiḥ | pratisaṃsṛjya dantī dravantī pra tivāyaṃ sarpiḥ pācayitvā pāyayet | viṣanimittamākalpeṣu pratīkāraḥ || ata ūrdhvaṃ samānyān yogā vakṣyāmaḥ |tilvakaghṛtacaturthāni yānyuktāni udareṣu tatonyatamam upayujyamānaṃ śvayathūnapahanti | mūrttavarttikriyām vā seveta | navāyasaṃ vāharaharmadhunā | viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricānāṃ vā dharaṇamuṣṇāmvunā | trikaṭukakṣārayaścūrṇāni triphalākvāthena | mūtram vā tulyakṣīraṃ | harītakīm vā tulyaguḍām upayuñjīta | devadāruśuṇṭhīṃ vā | guggulum vā mūtreṇa | varṣābhūkaṣāyānupānam vā tulyaguḍaṃ śṛṅgaveraṃ | vyoṣaṃ varṣābhūkaṣāyasiddhena vā | sarpiṣāmudgolumvāṃ bhakṣayet | pippalīmūlacitrakacavyāmayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pivet | sahauṣadhamuraṅgīmūlasiddham vā | trikacukair aṇḍaśyāmāmūlasiddham vā | varṣābhūśṛṃgaveradevadārusiddham vā | tathālāvuvibhītakaphalakalkam vā | pippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpaṃ snehaṃ bhojayet | yavagodhūmānnaṃ | vṛkṣakārkanaktamālanimvavarṣābhūkvāthaś ca pariṣekaḥ | sarṣapasauvarcalasaindhavaśārṅge ṣṭābhiś ca pradehaḥ kāryaḥ | yathādoṣañ ca tīkṣṇānivamanavirecanāsthāpanānuvāsanāni satatam upaseveta | svedopanāhau ca | sirāś cābhīkṣṇaṃ śoṇitamavasecayet || anyatrapāṇḍuśophāditi || piṣṭānnamamvlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamajāṅgalañ ca | striyo guḍaṃ tailamatho gurūṇi śophaṃ jighāṃsu parivarjayīta ||

ci23|| o ||

athāto nāgatāvādhacikitsitaṃ vyā vyākhyāsyāmaḥ | utthāyotthāyātmavatā svasthenārogam icchatā | yad anuṣṭheyam askannaṃ tat sarvaṃ saṃpravakṣyate | tatrādito dantakāṣṭhaṃ dvādaśāṃgulamāyataṃ | kanīnikāpariṇāham ṛjvagranthim athāvraṇaṃ | ayugmagranthi ya sakṣīrañ ca praśasyate | kaṣāyakaṭutiktaṃ vā tatat khādet prātar utthitaḥ | madhutrikaṭukāktam vā gomūtreṇāpi bhāvitaṃ | tad daurggandhyopadehau tu śleṣmāṇaṃ cāpakarṣati | vaiśadyam anne bhiruciṃ saumanasyaṃ karoti ca | snigdhāṃ śuklāṃś ca daśanāṃ jihvāyāpi ca lāghavaṃ | na cāpigalatālvauṣṭhajihvārogasamudbhavaḥ | na khādet mukhaśoṣī tu śvāsahikkāvamīṣu ca | durvalojīrṇṇabhaktaś ca mūrcchārtto madapīḍitaḥ | śirorujāṃrttas tṛṣitaḥ śrānta pānaklamānvitaḥ | arditī karṇṇaśūlī ca dantarogī ca mānavaḥ | jihvānirlekhanaṃ raupyaṃ sauvarṇṇaṃ vārkṣam eva | tan malāpaharaṃ śastaṃ mṛduślakṣṇaṃ daśāṃgulaṃ | mukhavairasya vaigandhyaṃ śophajāḍyāpahaṃ sukhaṃ | dṛḍhīkarañ ca dantānāṃ snehagaṇḍūṣadhāraṇaṃ | tāmvūlapatraṃ sakṣāraṃ pūgaṃ hṛdyaṃ kaphāpahaṃ | mukhavaiśadyasaugandhyakāntisauṣṭhavakārakaṃ | pathyaṃ suptotthite bhukte vānte srānte ca mānave | rūkṣadurvalamattānām ahitaṃ cāsyaśoṣiṇāṃ | keśabhūmigatānrogāṃ śirobhyaṅgopakarṣati | keśānāṃ mṛdutā snigdhaṃ rukpraśāntiṃ karoti ca || karoti śirasas tṛptiṃ keśānāṃ dṛḍhatām api | santarpaṇaś cendriyāṇāṃ dantobhyaṅgas tu mūrdhni tu | keśaprasādhanī keśyā rajojantu malāpahā | hanumanyāśiraḥkarṇṇaśūlaghnaṃ karṇṇapūraṇaṃ | abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ | dhāūnām puṣṭijanano mṛjāvarṇṇavalapradaḥ | sekaḥ śramaghnonilahā bhagnasandhiprasādhakaḥ | kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ | siktasyābhipravardhante yathāpuṣpo ṅkurastaroḥ | tathā dhātuvivṛddhirhi snehasiktasya jāyate | śirāmukhair lomakūpair dhamanībhiś ca tarpayan | śarīre valam ādhatte sneho vai sādhu yojitaḥ | tatra prakṛti sātmyartudeśadoṣavikāravit | tailaṃ ghṛtam vā matimān yuñjād abhyaṅgasekayoḥ || kevalaṃ tv āmadoṣeṣu na kathañcana yojayet | taruṇajvaryajīrṇṇī ca nābhyaktavyo kadācanaḥ | tathā virakto vāntaś ca nirūḍho yaś ca mānavaḥ || pūrvayoḥ kṛcchratā vyādhyor asādhyatvam athāpi vā | śeṣāṇān tadahaḥ proktās tv agnisādādayo gadāḥ | kāntiḥ śarīropacayo gātrāṇāṃ suvibhaktatā | mṛjātha sthirakāyatvam agnidīptir arogatā | śramatklamapipāsānāṃ sahiṣṇutvam asīdanaṃ | ārogyañ cāpi paramaṃ vyāyāmenopajāyate | na ca vyāyāmasadṛśam anyasthūlāpakarṣaṇaṃ | na ca vyāyāminaṃyantyarayo valāt | na cainaṃ sahasākramya jarā samadhirohati | sthirī bhavati māṃsaś ca vyāyāmābhiratasya vai | vyāyāmaṅ kurvato nityaṃ viruddham api bhojanaṃ | vidagdham api dagdham vā nirdoṣaṃ paripacyate | raktapittī kṛśaḥ śoṣī kāsī śvāsī kṣatāturaḥ | bhuktavāṃs trīṣu ca kṣīṇo vyāyāmaṃ parivarjayet | vyāyāmo hi samapathyo valināṃ snigdhabhojināṃ | sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ | sarveṣvṛtuṣu sarvair hi martyair ātmahitaiṣibhiḥ | śaktyavenopakarttavyo vyāyamo haṃnyato nyathā | hṛdisthānasthito vāyur yadā nāsāṃ prapadyate | vyāyāmaṃ kurvato jantos tacchaktyavasya lakṣaṇaṃ | vayo valaṃ dehavalaṃ deśakālamathāpi ca | samīkṣya kuryād vyāyāmaṃ yuktyā śaktyā ca vuddhimān || kṣayastṛṣṇā rucicchardi raktapittaśramaklamāḥ | kāsaśoṣajvaraśvāsāś cātivyāyāmasambhavāḥ || udvarttanaṃ vātaharaṃ kaphamedo vilāpanaṃ | sthirīkaraṇam aṅgānāṃ tvak prasādakaraṃ tathā | sirāmukhaviviktatvaṃ tvakthasyāgreś ca dīpanaṃ | udgharṣaṇotsādanābhyāṃ bhaveyātāyamasaṃśayaṃ | tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṣṭivardhanaṃ | raktaprasādanañ cāpisnānam agneś ca dīpanaṃ | tac cātisārajvaritakarṇṇaśūlārditodiṣu | ādhmātārocakājīrṇṇabhuktavatsu ca garhitaṃ | tandrāpāpmopaśamanaṃ prītyojo valavardhanaṃ | svedadaurgandhyavaivarṇyaśramaghnam anulepanaṃ | rakṣoghnamatha caujasyaṃ saubhāgyaṃkaram uttamaṃ | sumanomvararatnānān dhāraṇaṃ prītivardhanaṃ | mukhālepaṃ dṛḍhaṃcakṣuḥ pīnagaṇḍan tathānanaṃ | ntam avyaṅgapiḍakaṃ bhavaty amvujasannibhaṃ | pakṣmalaṃ viśadaṃ kāntam amalojvalamaṇḍalaṃ | netram añjanasaṃyogād bhavec cāmalatārakaṃ || yaśasyaṃ svargyam āyuṣyaṃ dhanadhānyābhivardhanaṃ | gurudevataviprāṇām pūjanaṃ gotravardhanaṃ | āhāraḥ prīṇanaḥ sadyo valakṛddehadhāraṇaṃḥ | smṛtyāyuḥ pakkitejojaḥ satvotsāhābhivardhanaḥ | pādaprakṣālanaṃ pādarogaśramamalāpahaṃ | cakṣu prasādajananaṃ rakṣoghnaṃ prītivardhanaṃ | nidrākaro dehasukhaṃ cakṣuṣyaḥ pādarogahā | pādatvaṅ mṛdukarttā ca pādābhyaṅgaḥ praśasyate | pādarogaharaṃ vṛṣyam āyuṣyañcakṣuṣe hi taṃ | sukhapracāram aujasyaṃ sadāpādatradhāraṇam | anārogyam anāyuṣyam indriyaghnam adṛṣṭikṛt | pādābhyām anupānabhyāṃ nṛṇāñ caṅkramaṇaṃ sadā | pāpmopaśamanaṃ keśanakharomāpamārjanaṃ | harṣalāghavasaubhāgyam utsāhakaravardhanaṃ | pavitraṃ keśyamuṣṇīśaṃ vātātaparajonudaṃ | chatraṃ vātātaparujo mārutāpaharaṃ śubhaṃ | satvotsāhavalasthairyadhairyavīryābhivardhanaṃ | avaṣṭambhakarañcāpi rakṣoṣṇaṃghnaṃ daṇḍadhāraṇaṃ | āsyāvarṇṇaśleṣmamedaḥ saukumāryakarī sukhā | adhvāvarṇṇaśleṣmamedaḥ saukumāryavināśanaḥ | yat tu caṃkramaṇan nātidehapīḍākaraṃ bhavet | tad āyurvalamedhāgnipradam indriyavodhaṇaṃ | śramānilaharaṃ vṛṣyaṃ puṣṭinidrādhṛtipradaṃ | sukhaṃ śayyāsanan tasmād viparītam ato nyathā | vālavyajanamaujasyaṃ makṣikādīn apohati | svedadāhatṛṣāmūrcchāśramaghno vyajanānilaḥ | prītinidrākaraṃ vṛṣyaṃ kaphavātaśramāpahaṃ | samvāhanaṃ māṃsaraṃsatvakprasādakaraṃ tathā | pravātaṃ raukṣyavaivarṇṇstambhakṛhapaktinut | svedamūrcchāpipāsaghnam apravātamatonyathā | sukhaṃ pravātaṃ seveta grīṣme śaradi cāntarā | nivātaṃ hy āyuṣe sevyam ārogyāya ca sarvadā | ātapapittaraktāgniḥ svedamūrcchātṛṣāpahaṃ | dāhavaivarṇṇyajananasthāyā tv etān vyapohati | agnir vātakaphastambhī śītavepathunāśanaḥ | āmābhiṣyandaśamano raktapittapradūṣaṇaḥ | puṣṭivarṇṇavalotsāhām agnidīptir atandritāṃ | karoti dhātusāmyañ ca nitrākālaniṣevitā || tatrādito nīcanakharomṇā śucivāsasā laghūṣṇīṣacchatropānatkenādarakāriṇā | daṇḍapāṇinā kālahitamitamadhurapūrvābhibhāṣiṇā vandhubhūtena bhūtānāṃ guruvṛddhānumatenānanyamanasā susahāyenopakarttavyaṃ | tad api na rātrau | na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasthānanavalibhūmiṣu | na viṣamendrakīlacatuṣpathasvabhrāṇām upariṣṭāt | na rājadviṣṭaparuṣapaiśūnyānṛtāni vadet | devavrāhmaṇaguruvṛddhapitṛparivādāṃś ca | na narendradviṣṭonmattapatitikṣuc ca bhītān upāsīta | vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājini pariharet | pūrṇṇanadīsamudrāviditapalvalasvabhrakūpāvataraṇāni ca bhinna śūnyāgāraśmaśānavijanāraṇyagrāmasevāś ca | grāmaghātakalahaśastrasannipātāgnisambhramavyāḍasarīsṛ paśṛṅgikaṣāṃś ca | nāgnivrāhmaṇaprekṣādampatyor antareṇātīyāt | na śavam anuyāyāt | devagovrāhmaṇacaityadhvajarogipatitapāpakarttṛṇāñ ca chāyānnākrāmet nāstaṃ gacchantam udyantam ādityaṃ paśyet | gāṃ dhayantīṃ parasyaṃ vā carantīm parasyai nācakṣīta | nolkāpātātpātendradhanūṣivā | nāgniṃ mukhenopadhamet | nāyo bhūmiṃ vā pāṇipādenābhihanyāt | na vegāndhārayet | na vahirbhāgāṃgrāmanagaradevatāyatanaśmaśānapathasalilāśayasannikṛṣṭhānutsṛjenna prakāśaṃ | na vāyvagnisalilasomārkagogurūṃ pratimukham vā | na bhūmiṃ vilikhet | nāsaṃvṛtamukhaḥ sadasi śvāsakāsajṛmbhodbhārakṣavathūnna sṛjet | na paryavaṣṭikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt | na vā karṇṇanasāsrotodaśanavivarāṇyabhiniṣkuṣṇīyāt | na vejayetkeśanakhavastragātrāṇi | na gātravaktranakhavāditraḥ kuryāt | na kāṣṭhaloṣṭhatṛṇādīnabhihanyāt | cchindyād bhindyād vā | nātipravātāt apam upaseveta | na muktamātrāgnim upāsīta | notkūṭrakāsanālpāsanān dadhyāsīta | na grīvaṃ viṣamaṃ haret | na viṣamapatitakāyaḥ kriyāṃ seved vased bhuñjīta vā | na pratatamudīkṣeta | viśeṣārjjotirbhāskarasūṣmavalabhrāntāni | na bhāraṃ śirasā vahet | na ca svapnajāgaraṇaśayanāsanasthānacaṅkramanayānavāhanapradhāvanalaghanapratar aṇahāsyabhāṣyavyayāyavyāyāmādīn ucitān apy atimātraṃ seveta | ucitādapyahitāt kramaśo virameta | hitamanucitamapyāseveta kramaśaḥ | nāvākchirāśayīta | na bhinnapātre bhuñjīta | nāñjalipuṭenāpaḥ pivet | kālahitamitasnigdhamadhuraprāyamāraṃ vaidyapratyavekṣitam aśnīyāt | grāmagaṇagaṇikāpatitaśatrubhojanāni pariharet | śeṣāṇy api cāniṣṭarūparasagandhaśabdasparśamānasāni anyān evaṃ guṇān api cāsambhramadattāni tāny api na makṣikāvālopahitāni | nāprakṣālitapāṇipādau bhuñjīta | mūtroccārapīḍito vā | na sandhyayor nāpāśrito nātikālahīnam atimātraṃ veti || yasmin yasmin ṛtau ye ye doṣāḥ kupyanti dehināṃ | teṣu teṣu pradātavyā rasās te vijānatā | varṣāsu caturo māsāṃ mātrāvadukaṃ pivet | uṣṇaṃ himavasante cakāsaṃ grīṣme ca śītalaṃ | hemante ca vasante ca sīdhvariṣṭau piven naraḥ | śritaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pivet | yūṣaṃ varṣati tasyānte prapivec chītalaṃ jalaṃ | svastha eva mato nyas tu doṣāhāgadāturāḥ | snehaṃ pippalicūrṇṇena saindhavena ca saṃyutaṃ | pived agnivivṛdhyarthaṃ na ca vegāṃ vidhārayet | agnidīptir alaṃ nṛṇāṃ rogānāṃ sramanaṃ prati | prāvṛṭcharadvasanteṣu samyak snehādim ācaret | kaphe pracchardanaṃ pitte viro vastir īraṇe | śasyate triṣvapihito vyāyāmo doṣanāśanaḥ | utsargamaithunāhāraśodhane syāt tu tanmanā | necchet pratibhayāṃ prāptuṃ pīḍāśārīramānasīṃ | atistrīsaṃprayogāc ca rakṣedātmānam ātmavān | śoṣakāsajvarārśāṃsi śvāsakāśryātipāṇḍutā | ativyavāyāj jāyante rogāś cākṣepagādayaḥ | āyuṣmanto mandajarāvapurvarṇṇavalādhikāḥ | sthiropacitamāṃsāś ca bhavanti strīṣu saṃyatāḥ | tribhistribhirahobhis tu seveta pramamadānnaraḥ | sarveṣv ṛtuṣu grīṣme tu pakṣāt pakṣād vrajed vudhaḥ | rajasvalāmakāmāñ ca malinām aprajām api | varṇṇavṛddhām vayovṛddhaṃ tathā vyādhiprapīḍitāṃ | hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasamanvitāṃ | sagotrāṃ gurupatnīṃñ ca tathā pravrajitām api | sandhyayoḥ sarvakāle ca nopeyāt pramadān naraḥ | gosarge cārdharātre ca tathā madhyandine pi ca | lajjāsamāvahe deśe vivṛte śuddha eva ca | kṣudhito vyādhitaś caiva kṣuvdhacittaś ca mānavaḥ | prāptamūtrapurīśaś ca pipāsīdurvalas tathā | tiryagyonāvayonau ca prāptaśukravidhāraṇaṃ | duṣṭayonau visargaś ca balavān api varjayet | sthitānuttānaśayane viśeṣeṇa tu garhitaṃ | krīḍayānyaś ca medhāvī hitārthaṃ parivarjayet | rajasvalāṃ prāptavato na rasyāni yatātmanaḥ | dṛṣṭyāyustejasāṃ hānir adharmaś ca tato bhavet | liṅginīṃ gurupatnīñ ca sagotrām atha parvasu | vṛddhāṃ sandhyayoś cāpi garchato jīvitakṣayaḥ | garbhiṇyāṃ garbhapīḍāsyād vyādhitāñ ca valakṣayaḥ | hīnāṃgīṃ malināṃ dveṣyāṃ kāmāṃ vandhyām asaṃvṛte | deśe śuddhe ca śukrasya manasaś ca kṣayo bhavet | kṣudhitaḥ kṣuvdhacittaś ca madhyāhne tṛṣitovalaḥ | sthitāyaṃ hānim āpnoti śukraṃ vāyuś ca kupyati | vyādhitāyāṃ plīhāmayo mūrcchā doṣaś ca jāyate | pratyūṣe cārdharātre ca vātapittaprakupyataḥ | tiryagyonāv ayonau ca duṣṭayonau tathaiva ca | upadaṃśas tathā vāyoḥ kopaḥ syād retasaḥ kṣayaḥ | uccārite mūtrite ca retasaś ca vidhāraṇe | uttāne ca bhavec chīghraṃ śukrārśmaryās tu sambhavaḥ | tasmāt sarvaṃ parihared etal lokadvayāhitaṃ | vayor ūpaguṇo py etāṃ kulyaśīlāṃ kulānvitāṃ | abhikāmoptikāmāṃś ca hṛṣṭo hṛṣṭām alaṅkṛtāṃ | seveta pramadān nityaṃ vyājīkaraṇapītavān | śarkaropahitāṃ bhakṣyāṃ kṣīrañ cāpi saśarkaraṃ | vyajanaṃ svapnasevā ca vyavāyānte hitāni tu | sukhamātraṃ samāsena sadvṛttasyetad īritaṃ | āyur ārogyam artho vā nāsadbhiḥ prāpyate tribhir iti ||

athāto miśrikacikitsitaṃ vyā khyāsyāmaḥ || pālyāmayās tu visrāvyā yaḥ uktāḥ prāṅnibodha tāṃ | paripoṭas tathotpādovamantho duḥkhavardhanaṃḥ pañcamaḥ parilehī ca karṇṇapālyāṃ gadāḥ smṛtāḥ | saukumāryāc cirotsṛṣṭe sahasābhipravardhite | karṇṇaśopho bhavet pālyāṃ sarujaḥ paripoṭavān | kṛṣṇāruṇinibhastavdhaḥ savātāt paripoṭakaḥ | gurvābharaṇasaṃyogāt tāḍanod gharṣaṇādibhiḥ | śophaḥ pālyāṃ bhavecchyāvo dāhapākarujanvitaḥ | rakto vā raktapittābhyām unmādaḥ sa gado mataḥ | karṇṇaṃ valād vardhayataḥ pālyāṃ vāyuḥ prakupyati | sakaphaṃ prāpya kurute śophaṃ stavdhamavedanaṃ | sovamanthaḥ sakaṇḍūko vidāruḥ kaphavātajaḥ | vardhamāne tu durviddha kaṇḍūdāharujānvitaḥ |pi śopho bhavati pākaś ca tridoṣo duḥkhavarddhanaḥ | kaphāsṛkkrimayaḥ kruddhāḥ sarṣapābhāvicāriṇaḥ | kurvanti pālyāṃ srāviṇyaḥ kaṇḍūdāharujānvitāḥ | kaphāsṛkkrimisambhūtaḥ sa visarpānvinatas tanuḥ | lihet saśaṣkuliṃpāliṃ parilehīti sa smṛtaḥ | pālyāmayā hy amī ghorā narasyāpratikāriṇaḥ | mithyāhāravihārasya pāliṃ hiṃsyur upekṣitāḥ | tasmād āśu bhiṣak teṣu snehādikramamācaret | tathābhyaṅgaparīṣekapradehāsṛg vimokṣaṇaṃ | sāmānyato viśeṣāc ca vakṣyāmyabhyañjanaṃ prati | kharamaṃḍariyaṣṭyāhvasaindhavāmaradārubhiḥ | supiṣṭaiḥ sāśvagandhaiś ca mūlakāvalgujāphalaiḥ | sarpistailavasāmajjāmadhūcchiṣṭāni cāharet | sakṣīrāṇyatha taiḥpāliṃ pradihyāt paripoṭake | mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ | salodhraiḥ sakadamvaiś ca valājamvvāmrapallavaiḥ | siddhaṃ dhānyāmvlasaṃyuktaṃ tailamutpādanāśanaṃ | tālapatryaśvagandhābhyāṃ saindhavāvalgujāphalaiḥ | tailaṃ kulīragodhābhyāṃ vasayā saha sādhitaṃ | saralālāṅgalībhyāñ ca hitam unmanthanāśanaṃ | athāśmantakajamvvāmrapatrakvāthaniṣecitāṃ | prapauṇḍīrīkamadhukamañjiṣṭhaṃ rajanīkṛtaiḥ | cūrṇṇair durgandhanai pālintailāktāmavacūrṇṇayet | cūrṇṇair viḍaṅgalākṣābhyāṃ tailaṃ paktvāvacārayet | svinnāṃ gomayaniḥpiṇḍaiḥ pradihyāt parilehike | kṛṣṇair viḍaṅger athavā praratrīmūtrapeṣimaiḥ | karaṇjeṅgudibījair vā kuṭajāragvadhāyutaiḥ | sarvairvā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutaiḥ | sanimvapatrair abhyaṅge madhucchiṣṭānvito hitaḥ | vyādhikliṣṭāsu pālīṣu tanvīṣu kaṭhināsu ca | puṣṭyartham mārdavārthañ ca kuryād abhyañjanaṃ śubhaṃ | lopākānūpajāmajjāvasātailaṃ navaṃ ghṛtaṃ | daśakṣīraṃ pacet samyagāvāpya madhuraṃgaṇaṃ | apāmārgāśvagandhā ca tathā lākṣārasaṃ śubhaṃ | atha siddhañ ca pūtañ ca svanuguptan nidhāpayet | tenābhyañjāt sadā pāliṃ susvinnām atimarditāṃ | etena pālyo vardhante nirujā nirupadravāḥ | mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ || nīlīpatraṃbhṛṅgarajorjunatvaktṛphalācūrṇṇaṃ sāhacarañ ca puṣpaṃ | śyāmāpuṣpaṃ kṛṣṇapiṇḍītakañ ca sūkṣmañcūrṇṇaṃ sukṛtaṃ yāvadetat | tāvān deyaḥ kardamaḥ paṅkaṣaṇḍāt | paktañcaitat sthāpayellohakumbhyāṃ | pacedetat tilatailena sārdhaṃ datvā kvāthaṃ triphalāmārkavābhyāṃ | māsādūrdhvaṃ mrakṣaṇenaiva tailaṃ kuryādetat palitaṃ snigdhanīlaṃ || jamvūpuṣpakārśmarīpārthivañ ca sairīyakaṃ tri dvauvarṣābhūśārivākaṇṭakāryau nīlāstilāsrotajañcotpalañ ca | āyaścūrṇṇañcūtapakvasya majjā yaṣṭyāhvāyaṃ mārkavo modayantī | kāsīsamagryaṃ sasāraś cāsanasya varāhasāhvasya phalañ ca pāṇḍūṃ | bhāgān etāṃ kārṣikāṃ pīṣayitvā sārodakenāsanasyaiva vidvān | kalkānetāṃ saptasaptāḍhakeṣu kṣārodakasyākṣatailasya bhāgaṃ | datvā samyagvipacellohapātre sthitaṃ pūrvaṃ lohapātre daśāvahaṃ | mṛdupākaṃ sādhitaṃ cāvatārya nyaset pātre bījake vāyase vā | naraḥ śuddho nasyam etat prayujyāt yathā vatsyāt saṃyato māsamekaṃ | bhavec ca nityaṃ kṛsaropasevī bhuñjīta cānnaṃ māṣayūṣeṇa cāpi | māsādūrdhvaṃ tasya keśā bhavanti yāvajjīvaṃ mṛduvat svañjanābhaṃ | bhavanty ete nendralupte ca keśāḥ | jarā cainaṃ sahasā nābhyapaiti | valaṃ paraṃ cendriyāṇāṃ labheta sañjāyante nirvalīkañ ca vaktraṃ | etat tailaṃ nāpriyāya pradeyaṃ rājñā deyaṃ kṛṣṇatailaṃ pradhāṇaṃ | maniḥśilā haritālaṃ haridre lākṣārodhraṃ gairiko varṇṇakaś ca | surāṣṭrajākuṣṭhamañjiṣṭhakalkāḥ sapattaṅgārocanā kuṅkumaś ca | suvarṇṇāhvāpāṇḍupatraṃ vaṭasya kāleyakaṃ padmakaṃ padmamadhyaṃ | kūcandanaṃ candanaṃ pāratañ ca kākolyādiḥkṣīrapiṣṭaś ca sarvaḥ savasāmajjā madhūṃcchiṣṭaṃ ghṛtañ ca dugdhaṃ kvāthaḥ kṣīriṇāñ ca drumāṇāṃ | etat sarvam pakvam ekadhyatas tu mukhābhyaṅge sarpir uktaṃ pradhānaṃ | hanyād vyaṅgaṃ nīlikāṃ ca pravṛddhāṃ vaktrejātāḥ piṭakāyāś ca kāścit | padmākāraṃ nirvalīkañ ca vaktraṃ kuryād etat pīnagaṇḍaṃ manojñaṃ | rājñāmetad yoṣitān cāpi teṣāṃ kuryād vaidyas tat samānāñ ca nityam

iti || ci || ❈ ||

athātaḥ kṣīṇavalīyaṃ vyājīkaraṇacikitsitaṃ vyā vyākhyāsyāmaḥ || kalasyodagravayaso vyājīkaraṇasevinaḥ | sarveṣv ṛtuṣv aharahaḥ vyavāyo na nivātaritaḥ | strīṣv akṣaryyaṃ mṛgayatāṃ vṛddhānāñ ca rirāṃsatāṃ | klīvāṇām alpaśukrāṇāṃ strīṣu kṣīṇāś ca ye narāḥ || vilāsinām arthavatāṃ rūpayauvanaśālināṃ | nṛṇām vahvīpatīnāñ ca yogā vyajīkaro hitāḥ | bhojanāni ca citrāṇi pānāni vividhāni ca | vācaḥ srotronugāminyas tvaksukhasparśanāni ca | gandhān manojñaṃ rūpāṇi citrāṇy upavanāni ca | manasaś cāpratīvāto vyājīkurvanti mānavaṃ | tais tair bhāvair ahṛdyais tu riraṃsor manasi kṣate | dhvajaḥ pataty adho nṛṇāṃ klaivyaṃ samupajāyate | annair amlvauṣṇalavaṇair atimātropasevitaiḥ | saumyadhātukṣayo dṛṣṭaḥ klaivyaṃ tad aparaṃ smṛtaṃ | ativyavāyaśīlo vā na ca vyājīkriyārataḥ | dhvajabhaṅgam avāpnoti saśukrakṣayahetukaṃ | meḍhrarogeṇa mahatā marmcachedena vā punaḥ | klivyaṃ caturtham bhavati nṛṇāṃ puṃstvopaghātajaṃ | asādhyaṃ sahajaṃ klaivyaṃ marmacchedāc ca yad bhavet | sādhyānāṃm avaśiṣṭānāṃ kāryo vyājīkaro vidhiḥ | tilamāṣavidārīṇāṃ śālīnāṃ cūrṇṇam eva ca | rasair ikṣurasair vāpi marditaṃ saindhavānvita | varāhamedasā yuktaṃ ghṛtenotkārikāṃ pacet | tāṃ bhakṣayitvā gaccheyuḥ puruṣaḥ ṣaṣṭhim aṅganāṃ || vastrāṇḍasiddhapayasi bhāvitā na sakṛttilāṃ | śiśumāravasā pakvā tais tilaiḥ śaṣkulīśubhāṃ | yaḥ khādet sa pumāṃ gacchet strīṇāṃ śatam apūrvavat || pippalīlavaṇaupetau vastāṇḍau kṣīrasarpiṣi | sādhitau bhakṣayed yas tu sa gacchet pramadāśataṃ || māṣapippaliśālīnāṃ yavagodhūmayos tathā | cūrṇṇabhāgaiḥ samais tais tu ghṛte pūpalikāṃ pacet | tāṃ bhakṣayitvā pītvā ca śarkarāmadhuram payaḥ | naraś caṭakavad gacched daśavārān nirantaraṃ || cūrṇṇaṃ vidāryāḥ sakṛtaṃ svarasenaiva bhāvitaṃ | sarpiḥ kṣaudrayutaṃ līḍhvā daśanāryodhirohita || evam āmalakaṃ cūrṇṇaṃ svarasenaiva bhāvitaṃ | śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pivet | etenāśītivarṣo pi yuveva parihṛṣyati || pippalīlavaṇaupetau vastāṇḍau ghṛtasādhitau | śiśumārasya vā khādet tau tuvyājīkarau bhṛśaṃ || kulīrakūrmanakrāṇām aṇḍāny evaṃ tu bhakṣayet | mahiṣarṣabha

na cātmānam ādarśe syu vā nirīkṣeta | rūpaśālitvāt tato nyad daśarātraṃ krodhādīn parihared eṣa sarveṣām upayogaḥ | viśeṣatas tu vallīpratānakṣupādayaḥ somā bhakṣayitavyāḥ | bhavanti teṣāṃm avacaturtho muṣṭayaḥ | aṅśumantaṃ sauvarṇṇo pātrebhiṣuśayāc candramasaṃ rājate | tāvupayojyāṣṭaguṇam aiśvaryam avāpyaiśānaṃ devaṃ paśyati | śeṣāṃs tu tāmramaye mṛnmaye vā śūdravarjyañ ca tribhir varṇṇaiḥ soma upayoktavyaḥ | tataś caturthe māsi paurṇṇamāsyāṃ vrāhmaṇamarcayitvā kṛtamaṅgalā niḥkramya yatheṣṭaṃ vrajediti || oṣadhīnāṃ patiṃ somam upayujyaivamakṣata | daśavarṣasahasrāṇi navān dhārayate tanuṃ | nāgnir na tejaṃ na viṣaṃ na śastraṃ nāśastram eva ca | tasyālamāyuḥ kṣapaṇe samarthāni bhavanti hi | bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasūtānāmanekadhā | kuñjarāṇāṃ sahasrasya valaṃ samadhigagacchati || kṣīrodaṃ śakrasadanaṃ uttarāṃś ca kurūnapi yatrecchati sa gantuṃ vai tatrāsyāpratighāsatiḥ | kaṃdarpa iva rūpeṇa kantyā candra ivāparaḥ | prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ | sāṃgopāṃgāṃś ca nikhilāṃ vedāṃ viṃdati tatvataḥ | caraty amoghasaṅkalpo devavaccākhilaṃ jagat || sarveṣāmeva somānāṃ patrāṇi daśa pañca ca | tāni śukle ca kṛṣṇe ca jāyante ca patanti ca | ekaikaṃ jāyate patraṃ somasyāharahas tathā | śuklasya pūrṇṇamāsyān tu bhavet pañcadaśacchadaḥ | divase divase patramekaikaṃ śīryate punaḥ | kṛṣṇe kṛṣṇadvayaṃ cāpi latā bhavati kevalā || aṃśumānājyagandhas tu kandavān rajataprabhaḥ | kadalyākārakandas tu muñjavān laśunacchadaḥ | candramā rajabhāso jale carati sarvadā | garuḍāhṛtanāmā ca śyenākhyau cāpi pāṇḍurau | sarpanirmokasadṛśau tau vṛkṣā grāvalamvinau | athānye maṇḍalaiś citraiś citritā iva bhānti te | kṣīrakandalatāvantaḥ patrair nānāvidhair vṛtā | himavaty arvude sahye mahendre malaye tathā | pāriyātre ca vindhye ca devasūte hṛde tathā | uttareṇa vitastāyāḥ prabhavasya mahīdharāḥ | pañca teṣāmato madhye sindhurnāma mahāhradaḥ | haṭhavat plavate tatra candramā somasattamaḥ | tasyoddeśeṣu cāpy asti muñjavān aṃśumān api | kaśmīre ca saro yantu nāmnā kṣudrakamānasaṃ | gāyatryaśtraiṣṭubhaś cāpi jāgrataḥ satkaras tathā | tatra santyapare cāpi somāḥ somasamaprabhāḥ || na tāṃ paśyanty adharmiṣṭhāḥ kṛtaghnāś cāpi ye narāḥ | bheṣajadveṣiṇaś cāpi vrāhmaṇadveṣiṇas tatheti ||

ci thaü

athāto nivṛttasantāpīyaṃ rasāyanaṃ vyā khyāsyāmaḥ || yathā nivṛttasantāpā modantedivi devatāḥ | tathauṣadhyastvimāḥ prāpya modante bhuvi mānavāḥ || atha khalu saptavidhāḥ puruṣā rasāyanaṃ nopayuñjīran | tad yathā | anātmavānalaso daridraḥ pramādī vyasanī pāpiṣṭho bheṣajāpamānī ceti || saptabhiḥ kāraṇair na saṃpadyante | tad yathā | ajñānādarambhādasthiracittatvād dāridrādanāyatanādāyāsādauṣadhālābhācceti || athauṣadhīn vakṣyāmaḥ | tatrājagarī svetakāpotī gonasī kṛṣṇakāpotī vārāhī cchatrā ticchatrā kanyā kareṇu ajā takrakādityaparṇṇinī vrahmasuvarcalā mahāsrāvaṇī golāmī mahāvegavatī cetyaṣṭādaśa somasamavīryāmahauṣadhayo vyākhyāḥ || tatra tāsāṃ somavat kriyāsīstutatayaḥ śāstrebhihitāḥ | tāsāmagārebhihitānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛdevopuyañjīta | yāstvakṣīrāmūlavatyastāsāṃ pradeśinī pramāṇānī trīṇi kāṇḍāni pramāṇam upayoge | svetakāpotī samūlavṛttā bhakṣayitavyā | gonasyājagarī kṛṣṇakāpotīnāṃ sanakhaṃ muṣṭiṃ kāṇḍasaḥ kalpayitvā kṣīreṇa visrāvya pratisāritamabhighāritamabhihutañ ca sakṛdevopayuñjīta | tatastāsāṃ yānyāpayasā sakṛdeva vrahmasuvarcalā saptarātram upayoktavyā | bhakṣakalpena | śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakathitāni prasthevaśiṣṭe parisrāvya sakṛdevopayuñjīta | somena cāhāravihārāḥ vyākhyātāḥ | kevalaṃ tu navanītamabhyaṃ gārthe | śeṣaṃ somavadānirgamāditi || bha || yuvānaṃ sihaṃvikrāntaṃ sakṛcchrubhanigāditaṃ | kuryuretāḥ krameṇaivaṃ dvisahasrāyuṣaṃ naraṃ || aṅgadī kuṇḍalī maulī divyasrakcandanāmvaraḥ caratyamoghasaṅkalpo nabhasyaṃrvudanirgame | vrajanti pakṣiṇo yena jalalamvāś ca toyadāḥ | gatistvauṣadhasiddhasya somasiddhigatiḥ parāḥ || atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak | maṇḍalaiḥ kapilaiścitrā sarpābhā pañcaparṇṇinī | pañcārannipramāṇā ca vijñeyājagarīrvudhaiḥ || niḥpatrāḥ kanakābhāśā mūlinyaṅguṣṭhasammitā | sarpākārā lohitākṣī svetakāpotirucyate || dviparṇṇinī mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalā | dvirannipramāṇāñjānīyād gonasīṃ gonasākṛtiṃ || sakṣīrāṃ romasāṃ mṛdvī rasecekṣurasopamāṃ | evaṃ rūparasāṃ cāpi kṛṣṇakāpotimādiśet || kṛṣṇasarpasyarūpeṇa vārāhī kandasambhavā | ekapatryā mahāvīryā bhinnāñjanasamaprabhā | cchatrāticchatrike vidyādrakṣoghnā kandasambhave || jarāmṛtyunivāriṇyau svetakāpotisaṃsthite | kāntair dvādaśabhiḥ patrai mayūravarahopamaiḥ | kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī | kareṇuḥ suvahukṣīrā kandena gajarūpiṇāṃ | hastikarṇṇapalāśasyāt tūlyapatrādviparṇṇinī | ajānanābhakandā tu sakṣīrākṣuparūpiṇī | ajā mahauṣadhī jñeyā śaṅkhakundendu pāṇḍurā | svetā vicitrakusumā kākādani samacchadāḥ takrakāmauṣadhīṃ vidyājjarāmṛtyuvināśanī | mūlinīṃ pañcabhiḥ patraiḥ suraktāṃśukakomalaiḥ | ādityaparṇṇinī jñeyā sadādityānuvarttinī | kanakābhā jalān teṣu sarvataḥ parisarpati | sakṣīrā padminīprakhyā devīvrahmasuvarcalā | rannipramāṇākṣupavat patrair dvyaṃgulasammitaiḥ | puṣpai nīlotpalākāraiḥ phalaiś cāñjanasaprabhai || srāvaṇī mahatī jñeyā kanakābhā payasvinī | srāvaṇīpāṇḍurā tu syāt mahāsrāvaṇilakṣaṇā | golomī cājalomī ca romaśe kandasambhave | haṃsapādī ca vicchinnaiḥ patrair mūlasamudbhavaiḥ | athavā śaṃkhapuṣpāyāḥ samānāḥ sarvarūpataḥ | vegena mahatāviṣṭā sarpanirmokasannibhā | eṣā vegavatī nāma jāyate hy amvudakṣaye | saptādau sarparūpiṇyau yastvauṣadhyaḥ prakīrttitā | tāsāmuddharaṇaṃ kāryaṃ mantreṇānena sarvadā || mahendararāmakṛṣṇānāṃ vrāhmaṇānāṃ gavām api | tapasā tejasā caiva praśāmyadhvaṃ śivāya vai || anena mantreṇa sarva bheṣajāni parijapediti | aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakartṛbhiḥ | na śakyamāsādayituṃ somāḥ somāsamās tathā | pītāvaśeṣamamṛtaṃ devair vrahmapurogamaiḥ | nihitaṃ somavīryāsu some cāpyauṣadhīpatī || devasūtre hradavare tathā sindhu mahānade | dṛśyate ca jalānteṣu devī vrahmasurvarcalā | ādityaparṇṇinī caiva tathaiva himasaṃkṣaye | dṛśyatejagarī nityaṃ gonasī cāmvudāgameḥ | kaśmīre tu sadā yantramānasaṃ nāmaviśrutaṃ | kareṇus tatra kanyā ca cchatrāticchatrike tathā | golomī cājalomī ca mahatī śrāvaṇī tathā | hemante kṛṣṇasarpābhā vasante cātra dṛśyate | nadīṃ kauśikīm uttīrya saṃjayaṃtyās tu pūrvataḥ | kṣitipradeśo valmīkair āvṛto yojanatrayaṃ || vidheyā tatra kāpotī svetā valmīkamūdhasu | malaye nalasetau ca vegavatyauṣadhī dhruvā | kārttikyāṃ paurṇṇamāsyāntu dṛśyate nātra saṃśayaḥ | somavaccātra vartteta vidhirānirgamāditi || sarvā vidheyāstvauṣadhyaḥ somaś cāpyarvude girau | sa śṛṅgair devacaritair amvudānīkabhedibhiḥ | vyāptastīthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ | guhābhir bhīmarūpābhiḥ siṃhonnāditanādibhiḥ | gajāloḍitatoyābhir āpagābhiḥ samantataḥ | vividhair dhātubhiś citrais sarvatraivopaśobhitaḥ | nadīṣu śaileṣu sarassu cāpi puṇyeṣv araṇyeṣu tathāśrameṣu | sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmir hi vasūn nidhatta iti || cila 0 || ❈ || śukraṃ mukhaṃ śophamanāgatañ ca miśran tathākṣīṇavalendriyañ ca | āvādhasarva pratiṣedhamedhā svabhāvantāpanivṛttakañ ca ||

cikitsiteṣu tṛtīyo daśaḥ || 0 ||

athātaḥ snehopayogacikitsitaṃ vyā khyāsyāmaḥ dviyoniścaturvikalpobhihitaḥ snehaḥ snehaguṇāś ca | tatra jaṅgamebhyo gavyaṃ snehaṃ pradhāṇatamaṃ sthāvarebhyas tilasneha iti || ata ūrdhvaṃ yathāprayojanato yathāpradhānataś ca | sthāvarasnehāṃ vakṣyāmaḥ | tatra tilvakairaṇḍakuśāmradantīpalāśaśaṅkhinīviṣāṇigavākṣīkampilyakaśampākanīlinīsnehā virecayanti || jīmūtakakūṭajakṛtavedhanekṣvākumadanasnehā vāmayanti || viḍaṅgasthū lamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti | karañjapūtīkalavaṇamātuluṅgeṅgudīkirātatiktakasnehāḥ duṣṭavraṇeṣūpayojyāḥ || turuvakakapitthabhallātakapaṭolasnehāḥ mahāvyādhiṣu || trapusatvārukerkāratumvurukaṣmāṇḍasnehāḥ mūtrasaṅgeṣu ||kapotavaṅkaharītakīsnehāḥ śarkarārśmariṣu || kusumbhasarṣapātasīpicumardātimuktakakāṇḍīrasnehāḥ prameheṣu || nāḍīkerapanasapiyālavilvamadhūka śleeṣmātakasnehāḥ pittasaṃsṛṣṭe vāyau || vibhītakapiṇḍītakabhallātakasnehāḥ kṛṣṇīkaraṇeṣu || śravaṇakaṃgukasnehāḥ pāṇḍūkaraneṣu | saralāpītadāruśiṃśapāsanasārasnehāḥ dardrukiṭibheṣu | sarva eva snehā vātam upahanti | tailaguṇāḥ samāsena vyākhyātāḥ || ata ūrdhvaṃ kaṣāyapākakramam upadekṣyāmaḥ || tatra kecidāhus tvak patrapuṣpaphalādīnāṃ bhāgastaccaturguṇamudakaṃ caturthāṃśāvaśeṣitaṃ kvāthyāvatārayed ityeṣa kaṣāyakalpaḥ | tat tu na samyak kasmād āgamasiddhatvāt palakuḍavādīnāmityetaccopadekṣyāmaḥ | tatra dvādaśadhānyamāṣā madhyamā suvarṇṇamāṣakaste śoḍaṣasuvarṇṇāḥ | ataścordhvaṃ caturguṇamabhivardhayataḥ palakuḍavaprasthāḍhakadroṇā abhiniṣpadyante | tulā punaḥ palaśataṃ tābhir viṃśatir bhāraḥ śuṣkāṇām ārdrāṇāṃ dravāṇāṃ ca dviguṇam iti | snehakukuḍavesāṇyakvāthyadravyadurvyaprastho vidheyas taccaturguṇamudakaṃ caturthāṅgāvaśeṣitaṃ kvāthyāvatārayed ityeṣa kaṣāyakalpaḥ | snehakuḍavesāṇya bheṣajapalaṃ kalkamiṣṭaṃ caturguṇañ ca kaṣāyamāvāpya vipacedityeṣa snehapākakalpa iti || bha || snehabheṣajatoyānāṃ mānaṃ yatra tu neritaṃ | tatrāyaṃ vidhirāstheyo nirdiṣṭe tadvadeva tu || anukte dravakārye tu sarvatra salilaṃ smṛtaṃ | kalkakvāthāvanirdeśe gaṇāt tasmāt samādhayet || ata ūrdhvaṃ snehapākakramam upadekṣyāmaḥ | sa tu pākas tṛvidho mṛduścikkanaḥ kharacikkaṇa iti | snehauṣadhavivekamātraṃ yatra bheṣajaṃ sa mṛduḥ | madhūcchiṣṭamivalepayati yatra bheṣajaṃ sa cikkaṇaḥ | phenāni mātra vailasya śeṣaṃ ghṛtavadādiśet kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra sa kharacikkaṇa iti || ata ūrdhvaṃ pradagdhasneha bhavati | taṃ punaḥ sādhayet | tatra pānābhya vahārayor mmṛduḥ nasyābhyañjanīyaścikkaṇaḥ | vastisnehāḥ kharacikkaṇa iti || śabdasyoparame prāpte phenasyoparame tathā || gandhavarṇṇarasānāñ ca sampattau siddhamādiśet || ataḥ snehapānakramam upadekṣyāmaḥ | atha laghukoṣṭhāyāturāya kṛtamaṃgalāyodayagiriśikharaprasthite prataptakanakapītalohite savitari yathāvalaṃ tailasya ghṛtasya vā mātraṃ prayacchet | kevalaṃ paittike sarpir vātike lavaṇānvitaṃ | deyaṃ vahukaphe tailaṃ savyoṣakṣārasaṃyutaṃ | snehasātmyaḥ kleśasaho dṛḍhaḥ kāle ca śītale acchamevapivet sneham acchapānaṃ hi śobhaṇaṃ | śīte kāle divāsnehamuṣṇe kāle pivenniśi | vātapittādhiko rātrau | vātaśleṣmādhiko divā | tapitthādhikasyoṣṇe mūrcchonmāda tṛṣāvahaḥ | śīte vātakaphārttasya gauravāruca śūlakṛt | snehapītas tu tṛṣṇāyāṃ piveduṣṇodakannaraṃ | evañcānupaśāmyantī snehamuṣṇāmvunoddharet | yā mātrā parijīryeta caturbhāgagate na hi sā mātrā dīpayatyagnim alpadoṣe ca pūjitā | mātrā parijīryeta tatrārdhadivase gate sā vṛṣyāvṛṃhaṇīyā ca madhyadoṣe ca pūjitā | yā mātrā parijīryeta caturbhāgāvaśeṣite snehanīyā ca sā mātrā vahudoṣe ca śasyate | yā snehamātrājīryeta jantoḥ pariṇatehani glānimūrcchāmadāṃ hitvā sā mātrā snehanī matā | ahorātrādasaṃduṣṭā yā mātrā parijīryati sā tu kuṣṭhaviṣonmādagrahāpasmāranāśanī | yathāgniṃ pratimāṃ mātrāṃ pāyayeta vicakṣaṇaḥ | pīto hy ativahusneho janayet prāṇasaṃśayaṃ | mithyācārādvahutvād vā yasya sneho na jīryati | viṣṭabhya vāpi jīryeta vāriṇauṣṇena vāmayet | tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine | jīrṇṇājīrṇṇaviśaṃkāyāṃ piveduṣṇodakaṃ naraḥ | tenodgāro bhavet chuddho ruciś cānnaṃ bhavet prati | pariṣicyādbhir uṣṇābhiḥ jīrṇṇasnehe tatonaraṃ | yavāgū pāyayed uṣṇāṃ suklinnāmalpataṇḍulāṃ | deyau yuṣaraso syātām akṛtau saindhavānvitau | kṛtau cāpyalpasarpiṣkau vilepītā vidhīyate | pived dvyahaṃ tryahaṃ vāpi pañcāhaṃ ṣaḍahāni vā | saptarātrāt paraṃ snehaḥ sātmībhāvāya kalpate | snehadviṣaḥ kṛṣāṃ vṛddhāṃ sukumāraṃ śiśūnapi | tṛṣṇālūñcoṣṇakāle ca saha bhaktena pāyayet || pippalyo lavaṇaṃ snehāś catvāro dadhimas tu ca | pītamekadhyametat tu sadya snehanamucyate | bhṛṣṭamāṃsarase snigdhā yavāgū sūpalpitā | sakṣaudrāḥ pīyamānā tu sadyasnehanamucyate || śarkarāghṛtasaṃsṛṣṭe duhyād gāṃkalaśetha tat | pāyayed ṛkṣametad hi sadya snehanamucyate || yavakolakulatthānāṃ kvātho māgadhikā yutāḥ | payo dadhi surā ceti ghṛtamapyaṣṭamaṃ bhavet | siddhametad ghṛtaṃ pītaṃ sadyasnehanamucyate || nṛpāṇāṃ tat samānānāṃ deyametad ghṛtottamaṃ | balahīneṣu vṛddheṣu mṛdvagnistrī mahātmani | alpadoṣeṣu yojyā syu ye yogāḥ samyagīritāḥ || vivarjayet snehapānamajīrṇṇī taruṇajvarī | durvalārocakī sthūlo mūrcchārtto madapīḍitaḥ | chardyābhibhūtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ | vastidatto viriktaś ca vānto yaś cāpi mānavaḥ | akāle ca prasūtā strī snehapānaṃ vivarjayet | snehapānād bhaved nṝṇāṃ nānāvidhā gadāḥ | gadā vā kṛcchratāṃ yānti na sidhyantyatra vā yataḥ || rūkṣaṃ purīśaṃ grathitaṃ bhuktaṃ kṛcchreṇa pacyate | durvarṇṇo durvalaś caiva rūkṣo bhavati mānavaḥ || glāniḥ sadanamaṅgānām adhastāt snehadarśanaṃ | samyak snigdhasya liṅgāni snehodvegas tathaiva ca || bhaktadveṣo mukhāsrāvo gudadāha pravāhikā | purīśātipravṛttiś ca tadatisnigdhalakṣaṇaṃ || rūkṣasya snehanaṃ snehairatisnigdhasya rūkṣaṇaṃ | śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ || dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇṇayuktaḥ | dṛḍhendriyo mandarajāḥ śatāyuḥ snehopasevī puruṣo bhaved hi | sneho hito durvalavahnidehesandhukṣaṇe vyādhinipīḍitasya | valānvito bhojanadoṣajātaiḥ pramardituṃ tau sahasā na śakyāviti ||

la la||❈||

athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ vyā khyāsyāmaḥ || tatra caturvidhaḥ svedā bhavati || tad yathā tāpasvedo bāṣpasvedaḥ |upanāhasvedo dravasvedaś ceti | tatra svedavikalpāvarodhaḥ | tatra tāpasvedo nāmapālikāṃ sakandaphalavāṃlikāvastraiḥ prayujyate śayānasya bāṣpatāpoṅgāraiḥ || bāṣpasvedas tu kapālapāṣāṇoṣṭakalohapiṇḍān agnivarṇān adbhir āsicyatairārdravastrapariveṣṭitaiḥ | svedayed aṅgapradeśā evaṃ māṃsarasapayodadhisnehadhānyāmvlavātaharapatrabhaṃgakvāthapūrṇṇam vā kumbhīm abhiprataptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt | pārśvacchidreṇa vā kumbhena tasyāḥ kumbhyāmukhena mukhamabhis andhāya tasminañchidrehastiśuṇḍākāraṃ nāḍīṃ praṇidhāya śayānaṃ svedayet sukhopaviṣṭaṃ svabhyaktaṃ prāvṛtam vā || bha || hastiśuṇḍikayā nāḍyā svedayed vātarogiṇaṃ | sukhaṃ sarvānugā hyeṣā na ca saṃkleṣayen naraṃ || vyāmārdhamātratrivakrahastihastasamākṛtiḥ | svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā || puruṣāyāmamātram vā bhūmim utkīrya khādiraiḥ kāṣṭair avadāhyābhyukṣya vātahara patrabhaṅgairavacchādya śayānaṃ svedayet | śilātalamavadāhyāpohya bhasmaṃ ca pūrvavat | kuṭīmvā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaś caturvāṃgārān anuparidhāya svedayet | kāśadhānyāni vā samyagusvedyāstīrya kiliñjenyasmiṃ vā tatpratirūpake śayānaṃ svedayed evaṃ pāṃśu gośakṛttuṣapa lāloṣmabhiḥ svedayed iti || upanāhasvedas tu vātaharadravyakalkair amvlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiś ca pradihya svedayed evaṃ kākolyādirelāsu rasādim āhṛtya tilātasīsarṣapakalkair vā kṛsaraveśavārapāyasotkārikābhir vā etābhir eva vāyo dūlikāṃ vadhvā svedayet || dravasvedas tu vātaharadravyakvāthapūrṇṇakoṣṭakaṭāhe droṇyām vāvagāhya svedayet | evaṃ payomāṃsarasayūṣatailaghṛtadhānyāmvlamūtreṣvetair eva sukhoṣṇaiḥ pariṣiñcediti || tatra tāpoṣmāsvede viśeṣataḥ śleṣmaghnau | upanāhasvedo vātaghnaḥ | anyatarasmiṃ pittasaṃsṛṣṭadravasveda iti || caturvidho yobhihito dvādhā svedaḥ prayujyate | svasminneva dehe tu dehasyāvayave tathā | yeṣān nasyaṃ vidhātavyaṃ bastiś cāpi hi dehināṃ | śodhanīyāś ca ye kecit pūrvaṃ svedyās tu me matāḥ || paś cāt svedyāhṛte śalye mūḍhagarbhānupadravā | samyak prajātā kāle ca paś cāt svedyaiva jānatāṃ || pūrvāṃ svedyā paś cāc ca bhagandaryarśaśas tathā | aśmaryāṃ cāturo jantu śeṣāñcāstre pravakṣyate || nānabhyakte nāpi cā snigdhadehe yojyaḥ svedyaḥ svedavidbhiḥ kathañcit | dṛṣṭaṃ loke kāṣṭham asnigdhamāśur yāyāt bhaṅgaṃ svedayogair gṛhītaṃ || svedaklinnā dhātusaṃsthā tu doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ | samyak svedair yojitais te dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yātyaśeṣāḥ || agne dīptin mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvaṃ | kuryāt svedas tandrīnidre ca hanyāt | sandhīm katvāṃśceṣṭayed āśuyuktaḥ | svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya | samyaksvinne lakṣaṇaṃ prāhuretat | mithyāsvinne viparītaṃ tad eva || sphoṭotpattiḥ pittaraktaprakopo madāmūrcchābhramadāho klamaś ca | atisvinne sandhipīḍā ca tṛṭca śītā kriyās tatra kuryād vidhijñaḥ || pāṇḍumehī raktapittī tṛṣārttaḥ kṣutakṣīṇo durvalo jīrṇṇabhaktaḥ || dakodarīgarbhiṇī pānapañca naite svedyā yaścamartyotisārī | svedād eṣā yāṃti dehāvināśaṃ asādhyatvaṃ yānti caiṣāṃ vikārāḥ | svedaiḥ sādhyo durvalojīrṇṇabhaktā yadi syātāṃ svedanīyau tatastau | sarvasvedāṃ nivāte tu jīrṇṇānne cāvacārayet | snehābhyaktaśarīrasya śītairācchādya cakṣuṣī | atisvinnamathāsvābhya śītāṃbutrāsanaṃ hitaṃ | snānam uṣṇāmbunā caiva nivatañcālayayet | bhojayec cānabhiṣyandi sarvaṃ vācāramādiśediti ||

ci>||❈||

athāto vamanavirecanasādhyopakramacikitsitaṃ vyā khyāsyāmaḥ doṣāḥ kṣīṇā bṛṃhayitavyāḥ calitāḥ praśamayitavyāḥ pravṛddhānirhattavyāḥ svasthānasthārakṣyā iti siddhāntaḥ || prādhānyena vamanavirecanenirharaṇe varttate | tasmāt tayor vidhānam ucyamānam upadhārayasva | tad yathāturaṃ snigdhasvinnamanabhiṣyandibhir āhārairanavabaddhadoṣamālocya svo vamanaṃ pāyayitāsmīti saṃbhojayet | saṃbhojyas tu tīkṣṇāgnir balavān bahudoṣo mahāvyādhiparigṛhīto vamanasātmyaś ca || peśalair vividhairannair doṣamutkliśya dehinaḥ | snigdhasvinnāya vamanaṃ dattaṃ samyak pravarttate | athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇṇasnehanānyatamasya mātrāṃ pāyayitvā vāmayet | asātmyabībhatsadudarśanadurgandhāni vāmanīyāni vidadhyād ato viparītāni || tatra sukumārāṃ kṛśaṃ bālaṃ vṛddhāṃ bhīrum vā vamanasādhyavikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayitvā vāmayet | pītauṣadhañcapāṇibhir agnitaptair upaspṛśyamānaṃ muhūrttam upekṣeta | tatra pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭam anyena hṛtpṛṣṭhayoḥ pāṇibhyāṃ uparigṛhītam aṅguligandharvahastapatravṛttotpalanālānām anyatamena kaṇṭhamanabhis pṛśan vāmayet yāvat samyag vāntalakṣaṇāni bhavanti || kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūñ ca duścharditaliṅgam āhuḥ | pittātiyogañ ca visaṅjñatāñ ca hṛtkaṇṭhapīḍām api cātivānte | pitte kaphasyāndramukhaṃ pravṛtte śuddheṣu hṛtkaṇṭhaśirassu cāpi | laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃsuvātaṃ puruṣaṃ vyavavasyet | samyagvāntaṃ cainam abhis amīkṣya snaihikavairecanikopaśamanīyānāṃ dhūmānām anyataṃ sāmarthyataḥ pāyayitvā cārikam upadiśet || tato parāhṇe suvibhaktadeham uṣṇābhir ahniḥ pariṣiktagātraṃ | kulattham udgaḍhakijāṅgalānāṃ yuṣai rasair vāpy upabhojayīta | kaphaprasekaḥ svarabhedatandrā nidrāsyadaurgandhyaviṣopasargāḥ | gurutvakaṇḍūgrahaṇīpradoṣā na santijantorvamataḥ kadācit | chinne tarau puṣpaphalaprarohā yathāvināśaṃ sahasā vrajanti | tathāhṛte śleṣmaṇi ccharddanena tajjā vikārā vilayaṃ vrajanti || na vāmayet taimirikannagulminaṃ na caivapāṇḍūdararogapīḍitaṃ | sthūlakṣatakṣīṇakṛśātivṛddhā narśorditā kṣepakapīḍitāṃś ca | rūkṣaṃ pramehe taraṇe ca garbhe gacchatyadhordhvaṃ rudhire ca tīvre | tuṣṭe ca koṣṭhe krimibhir manuṣyaṃ na vāmayed varcasi cātivṛddhe || ete py ajīrṇṇavyathitā vāmyā ye ca viṣāturāḥ | atīvacolbaṇakaphās te ca syurmadhukāmbunā || virecanam api snigdhasvinnāya ca deyaṃ | avāntasya hi samyagviriktasyāpi satovasrastaḥ śleṣmāgra haṇīñ chādayati | gauravam āpādayati pravāhikām vā kurute | tasmāt snigdhasvinnāya vāntāya ca deyam | athāturaṃ svo virecanaṃ pāyayitāsmīti pūrvāhṇe laghubhojayet | phalāmvlamuṣṇodakaścainamanupāyayet | athāparehani vigataśleṣmadhātāvāt uropakramaṇīyād apekṣyāturam athāsmai virecanaṃ mātrāṃ prayacchet | tatra mṛduḥ krūro madhya iti trividhaḥ koṣṭho bhavati | tatra bahupitto mṛduḥ sa dugdhenā viricyate | bahuvātaśleṣmā krūro durvirecyaḥ | sagadoṣo madhyaḥ sādhāraṇa iti | tatra mṛdau mṛdvī mātrā | tīkṣṇakrūre | madhye madhyā karttavyeti | pītauṣadhaś ca tanmanāḥ śayyābhyāse viricyeta | na prāptavegaṃ vidhārayet | na cāprāptaṃ prāṇenākāṃkṣeta | yathā ca vamane krameṇa prasekauṣadhaḥ pittānilāgacchanty evaṃ virecane vātamūtrapurīṣapittakaphā iti || bha ||hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṃgaś ca na sadvirikte | mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamāś cātiviriktaliṅgaṃ || gateṣu doṣeṣu kaphāntakeṣu glānyelaghutve manasaś ca tuṣṭau | gatenile cāpy anulomabhāvaṃ samyagviriktaṃ puruṣaṃ vyavasyet | mandāgnimakṣīṇamasadviriktaṃ na pāyayet tad divasaṃ yavāgūṃ | kṣīṇaṃ tṛṣārttaṃ suvirecitaś ca tanvī sukhoṣṇaṃ laghu pāyayīta | buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ jvalabhivṛddhiṃ cirāc ca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānaṃ | yathodakānāṃ tu vijaṅgamānāṃ rodhevadīrṇṇe dhruva eva nāśaḥ | pitte hṛtendhevam upadravāṇāṃ pittātmikākānāṃ vihito vināśaḥ || kṣīṇāḥkṛśārūkṣitabālavṛddhādīnotha śoṣī bhayaśokataptaḥ | śāntas tṛṣārtto parijīrṇṇabhakto garbhiṇyadho gacchati yasya cāsṛk | navapratiśyāyaparītadeho navajvarīyā ca navaprasūtā | kaṣāyanityā na virecanīyā snehādibhir ye tvanupaskṛtāś ca | atyarthapittābhiparītadehāṃ virecayet tān api mandamandaṃ | virecanair yāṃti narā vināśam ajñaprayuktair avirecanīyā || saratvasaukṣmyataikṣṇyoṣṇe vikāśitvād virecanaṃ | vamanaṃ tu hareddoṣāṃ samyaguktaṃ vṛthānyathā | yātyadharddoṣamādāya pyamānaṃ virecanaṃ | guṇodrekād vrajedūrdhvam apakvaṃ vamanaṃ punaḥ | mṛdukoṣṭhasya dīptāgner dattaṃ tīkṣṇaṃ virecanaṃ | na samyag nirhared doṣān ativegapradhāvitaṃ | prātar yad auṣadhaṃ pītaṃ bhaktapākasame kṣaṇe | paktaṃ gacchati doṣāṃs tu nirharen niravaśeṣataḥ || durvalasya calāṃ doṣān alpān alpān punaḥ punaḥ | haret prabhūtānalpāṃs tu samayet pracyutānatha | hareddoṣāṃ calān pakvaṃ balino durbalasya vā | calā hy upekṣitā doṣāḥ kleśayeyuś ciran naraṃ | mandāgniṃ krūrakoṣṭhañ ca sakṣāralavaṇairghṛtaiḥ | sandhukṣitāgni snigdhañ ca svinnañcaiva viśodhayet | snigdhasvinnasya bhaiṣajyair doṣas tu kleśito bhavet | na cālīyeta mārgeṣu snigdhe bhāṇḍa ivodakaṃ | na cātisnigdhakāyāya dadyāt snerhavirecanaṃ | doṣāḥ pracyāvitā bhūyo līyante tena vartmasu | virūkṣya snehasātmyantu bhūyaḥ saṃsnehya recayet | tena doṣā hṛtāstasya bhavanti snehabandhanāḥ | prāgadhītauṣadhaṃ śodhya pāyayet mṛduśodhaṇaṃ | tato vijñātakoṣṭhasya kāryaṃ saṃśodhaṇaṃ punaḥ | sukhaṃ dṛḍhaphalaṃ hṛdyam alpamātraṃ mahāguṇaṃ | vyāpat svalpātyayañ cāpi piben nṛpatirauṣadhaṃ || snehasvedāvakṛtvāgre yas tu saṃśodhanaṃ pibet | dāru śuṣkamivānāme dehastasya viśīryate || snehasvedapracalito rasaiḥ snigdhair udīritā | doṣāḥ koṣṭhagatā jantoḥ sukhaṃ hartuṃ virecanair iti ||

cila3 || ❈ ||

athāto vamanavirekavyāpaccikitsitaṃ vyā khyāsyāmaḥ vaidyāturanimittaṃ vamanaṃ virecanañ ca | pañcadaśadhā vyāpadyate || tatra vamanasyādho gacchaty ūrdhvaṃ virecanasya | sāmānyam ubhayoḥ sāvaśeṣauṣadhatvam alpadoṣahṛtatvaṃ jīrṇṇauṣadham vātaśūlam ayogātiyogau jīvādānam ādhmānaṃ parikarttaḥ parisrāvaḥ pravāhikā hṛdayasaraṇaṃ vibandha iti | tatra ca bubhukṣā pīḍitasya tīkṣṇāgner mṛdukoṣṭhasya vāvatiṣṭhamānaṃ durvāntasya vā guṇasāmānyād vamanam adho gacchati | tatreptisān avāptir doṣo kleśaś ca tam āśu snehayitvā bhūyastīkṣatarair vāmayed iti | apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ sāvaśeṣān nasya vā'hṛdyaṃ bahudhāvacāritaṃ vā virecanam ūrdhvam tiṣṭhati tatrepsitān avāptibāstir doṣotkleśatamulbaṇaśleṣmāṇam āśuvāyitvā bhūyas tīkṣṇatarair virecayed iti | āmāśaye tvāmavat samvidhāṇaṃ | ahṛdyetiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca tathā tathāpyuttiṣṭhati tṛtīyanna pāyayed ataścainaṃ madhughṛtaphāṇitayuktair lehayitvā virecayed iti | doṣavigrathitamalpamauṣadham avasthitamūrdhvabhāgikam adhobhāgikam vā na sraṃsayati doṣāṃ | tatra tuṣṇāpārśvaśūlaṃśchardirmūrcchāparvabhedo hṛllāso rucirudgarāviśuddhiś ca bhavati | tam uṣṇābhir adbhir āśu vāmayet | ūrdhvabhāgikam adhobhāgikam vā sāvaśeṣauṣadham apradhāvitadoṣam atibalam asamyagviriktalakṣaṇam upayuktam alpam apy evaṃ vāmayed iti || krūrakoṣṭhasyātitīkṣṇāgneralpam apyauṣadham alpaguṇam vā bhaktavat pākam upaiti | tatra samudīrṇṇadoṣāḥ yathākālam anirhriyamāṇā vibhramaṃ kurvanti | tam analpam amandañ cauṣadhaṃ pāyayet | snigdhasvinnenālpam alpaguṇam vā bheṣajam upayuktam alpān doṣān harati | taddoṣaśeṣaṃ vamanagauravam upakleśaṃ hṛdayāviśuddhiṃ vyādhivivṛddhiñ ca karoti | tatra yathāyogaṃ pāyayitvā vāmayet | dṛḍhataraṃ | virecanadoṣaśeṣaṃ gudaparikarttam ādhmānaṃ gauravam anisaraṇam vāyor vyādhivivṛddhiñ ca karoti |tam upapādya snehasvedābhyāṃ bhūyo virecayed dṛḍhataraṃ | dṛḍhaṃ pracalita doṣam vā tṛtīye divasa iti || asnigdhasvinnena rūkṣamauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati | tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśoṇitamanyāmarma muśulaṃ mūrcchāṃ bhramaṃ saṃjñānāśañ ca karoti ||tadvātaśūlam ity ācakṣate | tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukasiddhena tailenānu vāmayed iti || snehasvādābhyām avibhāvita śarīreṇauṣadham alpaguṇaṃvā pītaṃ ūrdhvamadho vā nābhyeti doṣāṃś cotkleśya taiḥ saha balakṣayam āpādayati | tatrādhmānaṃ hṛdayagrahas tṛṣṇāmūrcchādāhaś ca bhavati | tam ayogim ity ācakṣate | tam āśu vāmayed virecayed vā durvāntasya tu samutkliśṭā doṣāḥ vyāpya śarīraṃ kaṇḍūśvayathukoṭhapiṭakajvarāṅgasādanāni kurvanti tatas tān aśeṣāṃ sahauṣadhenāpaharet | durviriktasya tu stabdhapūrṇodaratā bastiśūlo meḍhratodo vātamūtrapurīśasaṃgaśaḥ kaṇḍūrmaṇḍalaprādurbhāvaś ca bhavati | tamāsthāpya punaḥ snehayitvā virecayet tīkṣṇeneti | nātipravarttamāne tiṣṭhati vā duṣṭasaṃśodhane tat saṃtejanārtham uṣṇodakaṃ pāyayet | pāṇitāpaiś ca pārśvodaram upasvedayet tataḥ pravarttaṃte doṣāḥ | anuvṛpravṛttelpe doṣe jīrṇṇe cauṣadhai bahudeṣamantaḥ śeṣaṃ balaṃ cāvekṣya bhūyo mātrāṃ vidadhyād apravṛttabheṣajam vā daśarātrād ūrdhvam upasthitadehaṃ bhūyaḥ śodhayed durviriktamāsthāpya punaḥ snehayitvā virecayet | hrībhayalobhaiś ca vegāghātaśīlāḥ prāyataḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāś ca bhavanti | tasmād ete durvirecyāḥ | bahuvātatvāt | ataścaināṃ susvinnasnigdhāṃ virecayed iti | snigdhasvinnasyātimātramatimṛdukoṣṭhasyātitīkṣṇam adhikaṃ vā bheṣajhamatiyogaṃ kuryāt | tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopobalavāṃś ca bhavati | tamabhyajyāvagāhya ca śītā svapsu śītaiḥ śarkarāmiśrair lehair upacarediti | virecanātiyoge kaphātipravṛttiruttarakālañ ca saraktasya tatrāpi balavisraṃsā takopo balavāṃś ca bhavati | tamabhyajya śītābhir adbhiḥ pariśicyāvagāhya śītais taṇḍulāmbubhir madhumiśrair vāmayet | picchābastiñcāsmai dadyāt | kṣīrarasayoścainam anyatamena bhojayet kṣīrasarpiṣā cainam anuvāsayet | priyaṃgvādiṃ cāsmai taṇḍulāmbunāṃ pātuṃ prayacchet | tasmin eva ca vamanātiyoge tipravṛtte śoṇitaṃ kṣīvati cchardayati vā raktaṃ tatra jihvāniḥsaraṇamavasarpaṇañcākṣṇor vyāvṛrttihanusaṃhananaṃ tṛṣṇā hikkāṅgarau visaṃjñatvam ity upadravā bhavanti | tamativisrutaśoṇitavidhāṇenopacaret | jihvāṃ niḥsarpitāṃ trikaṭukavalavaṇacūrṇṇa praghṛṣṭāmantaḥ pīḍayet praviṣṭāyām anyemvlasya purastāt khādeyuḥ | vyāvṛtte cākṣiṇī ghṛtābhyaktai pīḍayet | hanusaṃhanane vātaśleṣmaharaṃ nasyaṃ svedañ ca vidadhyāt | tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta | visaṃjñaṃ vā veṇuvīṇāgītasvenaṃ srāvayed iti | virecanātiyoge sacandrakaṃ salilam adhaḥ sravati tato māṃsadhāvanaprakāśamuttarakālaṃ jīvaśoṇitañ ca | tatra gudaniḥsaraṇaṃ vepathur vama nātiyogopadravāś ca bhavanti | tamatisrutavidhānenaivopacaret | niḥsarpitaṃ gudamabhyajya parisvedyāntaḥ pīḍayet | kṣudrarogacikitsite gudasraṃsacikitsitañcāvekṣyeta | vepathau vātavyādhipānaṃ kurvīta | jihvā niḥsarpaṇādiṣūktaḥ pratīkāraḥ | atipravṛtte vā nyagrodhādikaṣāyakṣīrekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastirupācaret | śoṇitaniḥṣṭhīvane raktātisāraraktapittakriyāś cāsya vidadhyāt nyagrodhādiṃ cāsya pānabhojaneṣūpayuñjīta | jīvaśoṇitaraktapittayor jijñāsārthaṃ picu plotam vātra prakṣipet taduṣṇodakaprakṣālitam avarajyeta tajjīvaśoṇitam ityavagantavyam amṛgbhoktuṃ vā śune dadyāt sa yadyupayuñjyāt tajjīvaśoṇitam ityavagantavyam iti || tayoś ca raktapittātīsārakriyāṃ vidadhīta | sa śeṣānnānilaprāyakoṣṭhenāsnigdhena vā pītamauṣadham ādhmāpayati | tatrānilamūtrapurīśasaṃgaḥ | samunnaddhodaratāhṛdayapārśvabhaṅgo gudabasti tudanañ ca bhavati | tamādhmānam ity ācakṣate | tam upasvedyānāha varttidīpabastikriyābhir yojyā iti | kṣāmeṇātimṛdukoṣṭhena tīkṣṇam atyuṣṇam atilavaṇam atirūkṣam vā bheṣajam upayuktaṃ pittānilau pradūṣya nātibastigudaparikarttanam āpādayati tāṃ parikarttiketyācakṣate | taṃ yaṣṭīmadhukakṛṣṇatilamadhughṛtayuktaiḥ picchābastibhir āsthāpayet | śītāṃbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtam aṇḍena yaṣṭīmadhukasiddhena vā tailenānuvāsayed iti | krūrakoṣṭhasyātiprabhūtadoṣasya vā mṛdvalpamauṣadhamavacāritaṃ samutkleṣya doṣāṃ na niḥśeṣān apaharati | pākañcaupaiti | tatra daurbalyodaraviṣṭambhārucir gātrasadanāni bhavanti | sa vedanau cāsya pittaśleṣmāṇau sravataḥ taṃ parisrāvam ity ācakṣate | tamajakarṇṇadhavatiniśapalāśakaṣāyai r madhuktairāsthāpayet | upaśāntadoṣaṃ bhūyaḥ saṃśodhayed atirūkṣetisnigdhe vā bheṣajam avacāritam aprāptaṃ parīṣam udīrayato vegavighātena pravāhikā bhavati | tatra sadāhaśūlaṃ śvetaṃ kṛ ṣṇaṃ raktaṃ vā bhṛśāṃ pravāhamāṇaḥ kapham upaviśati | taṃ pratisrāvavidhānenopacared yastūrdhvam adho vā bheṣajaṃ vegapravṛttamajñānād vinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣas tatra pradhāṇamarmasantāpād vedanābhir atyarthaṃ pīḍyamādantāṃ kaṭakaṭāyatyudvṛttākṣo jihvāṃ khādati pratāmyamānacetā ca bhavati tamabhyajya dhānyasvedena svedayitvā tīkṣṇena śirovirecanenopacared yaṣṭīmadhukamiśreṇa cainaṃ tāṇḍulāṃbanā vāmayed yathā doṣaguṇocchrayaṃ cainaṃ bastibhir upācared iti | yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilam anyad vā seveta tasya doṣāḥ srotaḥ svavalīyamānā ghanībhāvam āpannā vātamūtrapurīśa grahamāpādya vibadhyante |tasyāṭopo jvaro dāho vedanā ca tīvrā bhavati | tamāśu vāmayitvā prāptakālāṃ kriyāṃ yojayed iti || adho bhāgetvadhobhāgaharadravye saindhavāmvlalavaṇamūtrasaṃsṛṣṭaṃ pāyayed āsthāpanamanuvāsanañ ca yathādoṣaṃ vidadhyād yathādoṣamāhārakramaś ca | ūrdhvabhāge tūpadravaviśeṣād ya thāsvaṃ pratikurvīta | yā tūvirecane gudaparikīrttitā tadvamāne kañcakaṣaṇaṃ yadadhaḥ parisravaṇaṃ sa ūrdhva kaphaprasekaḥ | yā tvadhaḥ pravāhikām urdhvaṃ śuṣkodgāra iti || bha || yāstvetāḥ vyāpadaḥ proktā daśapañca ca tatvataḥ | etā virekātiyogā duryogā yogajāḥ smṛtāḥ ||

ci la ❈ ||

athāto netrabastipramāṇavibhāgacikitsitaṃ vyā khyāsyāmaḥ || atra snehādīnāṃ karmaṇāṃ bastikarmapradhāṇatamam ācakṣate kasmād anekakarmaprakāratvāt | bastirihakhalu nānāvidha dravyasaṃyogād doṣāṇāṃ saṃśodhaṇa saṃśamanasaṃgrahaṇāni karoti | kṣīṇaṃ vyājīkaroti | kṛśam bṛṃhayati | sthūlaṃ karmayati | cakṣuḥ prīṇayati | balīpalitam upahanti | vayaḥ sthāpayati iti | śarīropacayaṃ varṇṇapalamārogyamāyuṣaḥ parivṛddhiś ca karoti basti samyag upāsitaḥ | tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditā kṣepakāghātaikāṃga sarvāṅgarogādhmānodaraśūlavṛddhyupa damśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīśasaṃgaśukrodāvarttaśukrārttabastanyanāśahṛddhanumanyāgrahaśarkarārśmarīmūḍhagarbhaprabhṛtiṣu ca vikāreṣv atyartham upayujyata iti || bastirvāte ca pitte ca kaphe rakte ca pūjyate | saṃsarge sannipāte ca bastireva sadā hitaḥ || tatra samvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṃgulapramāṇāni kanīnikānāmikāmadhyamāṃgulipariṇāhāni agreṅgulādhyarddhāṃguladvyaṅgulasanniviṣṭakarṇṇikāni śyenabarhikaṃkapatranāḍītulya praveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyān netrāṇīti | teṣu cāsthāpanadravyapramāṇam āturahastasammitau prasṛtau dvau catvārāṣṭau vidheyā || varṣāntareṣu netrāṇāṃ bastimānasya cāpy atha | vayobalaśarīrāṇi samīkyotkarṣayed vidhiṃ || pañcaviṃśativarṣādadūrdhvaṃ dvādaśāṃgalupramāṇam aṅguṣṭhodarapariṇāham agretryaṅgulasanniviṣṭakarṇṇikaṃ gṛdhrapatranāḍītulyapraveśaṃ kolāsthimātra cchidraṃ klinnakalāyamātracchidram ity eke || āsthāpaṇamātrāpramānaṃ dvādaśaprasṛtā iti || saptatyāstū rdhvaṃ netrapramāṇam etad eva | āsthāpanamātrāpramāṇaṃ tu dviraṣṭavarṣavad iti || mṛdur basti prayoktavyā viśeṣād bālavṛddhayoḥ | tayostīḥkṣṇaḥ prayuktas tu bastihiṃsyādbalaujasī || vraṇe netrāṃgulaṃ suṅgatulyasroto vā hi vraṇam avekṣya ca snehakaṣāyau vidadhīta iti || tatra netrāṇisuvarṇṇarajatatāmrāyasadantaśṛṅgamaṇitarusāramayāṇi ślakṣṇāni dṛḍhāni gupucchākṛtini | guṭikāmukhāni ceti || bastayaś cātrāvabandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto mahiṣagorāhāḍorabhrāṇāmanyatamam āsādyeti || netrālābhe hitā nāḍī nalavelvasthisambhavā | bastyālābhe hitaścarma sūkṣmaṃ vā tāntavaṃ ghanaṃ || tatra dvividho bastir nairūhika snaihikaś ca | āsthāpano nirūha ityarthāntaraṃ | tasya vikalpo mādhutailikaḥ | tasya paryāyaśabdo yuktarathaḥ siddhastiriti | sarvadoṣanirharaṇāccharīrohaṇād vā nirūhaḥ | vayasthāpanādāyusthāpanād vā āsthānād vā āsthāpana iti | paścāt mādhutailikavikalpān upadekṣyāmaḥ | tatra yathā pramāṇaguṇavihitaḥ snehabastiḥ pādāpakṛṣṭaḥ | snehabastivikalpordhamātrāpakṛṣṭonuvāsanaḥ | anavasann api na duṣyata ityanudivasam vā dīyata ityanuvāsanaḥ | tasyāpi vikalpordhamātrāpakṛṣṭopahāryo mātrābastiriti || nirūhaḥ śodhano lekhaḥ snaihiko vṛṣyabṛṃhaṇaḥ | nirūhaḥ śodhitair mārgaiḥ samyak sneho visarpati || tatronmāda bhaya śoka pipāsārocakājīrṇṇa pāṇḍuroga bhrama mada mūrcchā cchardi kuṣṭha mehodarasthaulya kāsa śvāsa śoṣa śophopasṛṣṭa kṣatakṣīṇa nyūna trimāsagarbhiṇī durvalāganyasahavāt arogād ṛte ca kṣīṇān ānuvāsyān āsthāpyāś ca bhavantīti || udarī ca pramehī ca kuṣṭhī sthūlaś ca mānavaḥ | avasthāsthāpanīyāste nānuvāsyāḥ kathañcanaḥ | anuvāsanād bhavanty eṣāṃ vikārāṇām asādhyatā | asādhyatve pi bhūyiṣṭhaṃ gātrāṇām avasādanaṃ || pakvāśayād bastivīryaṃ khairdeham anusarpati | vṛkṣamūle niṣiktānāṃ apāṃ vīryam iva drumaḥ || sarvāpi bastiḥ sahasā kevalaḥ samalo pi vā | pratyeti vīryaṃ tvanilair apānādyaiḥ praṇīyate || vīryeṇa bastirādatte doṣānāpādamastakāt | pakvāśayasthaḥ khasthorka apo yadvat mahītalāt || sa kaṭīpṛṣṭhakoṣṭhasthaṃ vīryeṇāloḍya sañcayān | utkhātamūlāṃ harati doṣāṃ vai sādhuyojitaḥ | vāyor viṣahate vegaṃ nānyā bastimṛtekriyā | pavanādviddhatoyasya velām iva mahodadheḥ ||

|| cilahṛ || ❈ ||

athāto m avasannaṃ tiryak kṣiptam iti ṣaṭghraṇidhāṇadoṣāḥ || atisthūlaṃ karkkaśāgram aṇubhinnasannikṛṣṭaviprakṛṣṭakarṇṇikaṃ sūkṣmāticchidramalpam atidīrgham atihrasvam ity ekādaśanetradoṣāḥ || bahalatālpacchidratāprastyānatā durbaddheti pañca bastidoṣāḥ || atipīḍitatā śithilapīḍitatā bhūyo bhūyovapīḍitatā kālātikramateti catvāpīḍanadoṣāḥ | āmaṃ hīnam atimātram atiśītam atyuṣṇam atitīkṣṇam atimṛdvati snigdham atirūkṣam atisāndram atidravam ity ekādaśa dravyadoṣāḥ || avāṅchīrṣocchīrṣonyubjauttānasaṃkucitotthita satthitāda kṣiṇapārśvaśāyinam avanatapratānam ity aṣṭau śayyādoṣāḥ | evam etāḥ pañcacatvāriṃśad vyāpado vaidyanimittā bhavanti || āturanimittās tu pañcadaśa āturopadravīya vakṣyante || snehas tv aṣṭābhiḥkāraṇaiḥ praṇihito na pratyāgacchati | tad yathā tribhir doṣai rasanābhibhūto malavyāmiśro dūrānupraviṣṭo svinnasyānuṣṇolpaṃ bhuktavato lpāṃśaś cetyetāḥ vaidyātura nimittā bhavanti || ubhayor bastyor ayogaḥ ādhmārna parikarttaḥ parisrāvaḥ pravāhikā hṛdayopasaraṇam aṅgapragrahotiyogojīvādānam ity etā navavyāpado vaidyanimittā eva bhavanti || ṣaṭsaptabhiḥ samāsena vyāpadaḥ parikīrttitāḥ | tāsām vakṣyāmi vijñānaṃ siddhiñ ca tadanantaraṃ || netre vicalite cāpi varttite gudaveṣṭanaṃ | rukkṣatam vā bhavet tatra vidhiḥ pittakṣatāpahaḥ || atyukṣiptevasanne canetre pāyau ca vedanā | bhavaty atrāpi pittaghnau vidhiḥ snehaiś ca sevanaṃ || pārśvāvapīḍe tiryak ca kṣipte netre mukhāvṛte | bastir na kramate rukca gude siddhiś ca pūrvavat || atisthūle karkaśe ca tathāśrimatigharṣaṇaṃ | pāyau tato rukkṣataś ca siddhis tatrāpi pūrvavat || nikṛṣṭakarṇṇike netre bhinneṇau vāpyapārthakaḥ | avaseko bhaved bastes tān doṣāṃ parivarjayet || prakṛṣṭakarṇṇike raktaṃ gudamarmaprapīḍanāt | kṣaraty atrāpi pittaghno vidhir bastiś ca picchilaḥ || hrasve tvaṇusrotasi ca kleśo bastiś ca pūrvaśaḥ | pratyāgacchannataḥ kuryād ghorān rogāṃ vighātajāṃ || dīrghe mahāsrotasi ca jñeyam atyavapīḍavat | prastyāne bahale cāpi bastau durbaddhadoṣavat | jñeyam alpolpatā cāpi dravyasyātmaguṇā matā || durbaddhe caiva cchidre ca vijñeyaṃ bhinnanetravat | atiprapīḍito bastiḥ prayāty āmāśayaṃ tataḥ || vāterito nāsikābhyāṃ mukhato vā pravarttate || cchardir mūrcchā sahṛllāsa pipisā dāha śoṣakṛt tatra tūrṇagalāpīḍaṃ kuryāc cāpi vidhūnanaṃ | śiraḥ kāyavirekau ca tīkṣṇau sekāṃś ca śītalāṃ | mṛdunā cāvapīḍena pakvādhānaṃ ca gacchati | bastir nārthakaraḥ prokta tasmād yuktyā prapīḍayet || bhūyo bhūyo vapīḍena vāyur antaḥ prapadyate | tenādhmānaṃ rujaś cogrā yathāsvaṃ tatra bastayaḥ | kālātikramaṇāt kleśo vyādhiś cābhipravarttate | tatra vyādhi balaghnaṃ tu bhūyo bastiṃ nidhāpayet | gudopadehaśophau tu snehopakvaḥ karoti hi | tatra saṃśodhano bastir hitañ cāpi virecanaṃ | hīnamātrāv ubhau bastī hīnakāryakarau matau | atimātrau samunnāhaklamātīsārakārakau | tīkṣṇāṣṇau pittalau mūrcchā dāhātīsārakārakau | mṛduśītāvubhau vātavibandhādhmānakārakau | tatrahīnādiṣu hitaḥ pratyanīka kriyāvidhiḥ | snigdhotijāḍyakṛdrukṣaḥ stambhādhmānakṛd ucyate || bastir ukṣam atisnigdhe snigdhaṃ rūkṣe prayojayet | bastir gudo palepaṃ tu kuryāt sāndro nirūhaṇaḥ | pravāhikām vā janayet tanur alpaguṇāvahaḥ | tatra sāndre tanum bastiṃ tanau sāndraṃ ca dāpayet | atipīḍanavad doṣāṃ viddhi cāpy avaśīrṣake | atipīḍita siddhiñ ca yathāprāptāṃ prayojayet | ucchīrṣakasamunnāho bastaḥ kṛcchrāc ca mehanaṃ | tatrottaro hito basti susvinnasya sukhāvahaḥ | nyubjasya bastir nāpnoti pakvādhāṇaṃ virnirgataḥ | hṛdgude bādhate cātra vāyuḥ pṛṣṭham athāpi ca | uttānasyāvṛte mārge bastiḥ prastheti dehinaḥ | kuñcitaḥ sakthadehasya yat kamayam asaṃprāpya | bastir nivartate kṛcchrād anya tatra niyojayet | sthitasya bastir dattas tu kṣipram āyāty avāṅmukhaḥ | na cāśayaṃ tarpayati tasmān nārthakaro mataḥ | nāpnoti bastir dattas tu kṛtsnaṃ pakvāśayaṃ punaḥ | dakṣiṇāśritapārśvasya vāmapārśvānugo hi saḥ | nyubjādīnāṃ yathādānaṃ tadvad bastir na śasyate || yaś cāpy anilakopo tra yathāsvaṃ tatra siddhayaḥ | snehabastinimittās tu vakṣyante vyāpadaḥ purā | snehabastividhāv eva salakṣaṇacikitsitāḥ || anuṣṇo lpauṣadhahīno bastir neti prayojitaḥ | viṣṭaṃbhādhmānaśūlāś ca tam ayogaṃ pracakṣate || tatra tīkṣṇo hito bastistīkṣṇaṃ cāpi virecanaṃ | hṛtadoṣapramāṇena saṃsargaś ca vidhīyate | atyāsitaṃ cāti bastir mandoṣṇa eva ca | tathā bahupurīśañ ca kṣipram ādhmāpayen naraṃ | hṛtkaṭīpṛṣṭhapārśveṣu śūlāstatrātidāruṇāḥ | tatra tīkṣṇataro bastir hitañ cāpy anuvāsanaṃ | atitīkṣṇoṣṇalavaṇo rūkṣo bastiḥprayojitaḥ || sapittaṃ kopayed vāyuṃ kuryāt saparikarttikāṃ | nābhibastigudantatra kṛtyanta iti dehinaḥ | picchābastir hitas tatra snehaś ca madhuraiḥ śritaḥ | atyuṣṇatīkṣṇalavaṇaḥ parisrāvāya kalpate | daurbalyamaṅgasādaś ca jāyate tatra dehinaḥ | parisravatyadhaḥ pittaṃ dāhas saṃjanayed gude | piccharbastir hitas tatra bastiḥ kṣīraghṛtasya ca | pravāhikā bhavet tīkṣṇā nirūhāt sānuvāsanāt | sadāhaśūlaṃ kṛcchreṇa kaphaṃ tatropaveśyate | picchābastirhitas tatra payasā caiva bhojanaṃ | sarpir madhukasiddhañ ca tailaṃ vāpy anuvāsanaṃ | atitīkṣṇo nirūho vā satatam vānuvāsanaṃ | hṛdayasyopasaraṇaṃ kurutethāṅgasādanaṃ | doṣais tatra rujāstīvrā mado mūrcchāṃ sagauravaṃ | sarvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet | rūkṣasya bahuvātasya syād duḥkhaṃ śayitasya vā | bastipragraham aṅgānāṃ kuryād rukṣolpabheṣajāḥ | tatrāṅgasādaprastambha jṛmbhodveṣṭavepakāḥ | sarvabhedaś ca tatreṣṭāḥ svedābhyañjanabastayaḥ | atyuṣṇatīkṣṇotibarhu dattātisveditasya vā | alpadoṣasya vā bastir atiyogāya kalpate | virecanātiyogena samānaṃ tatra lakṣaṇaṃ | picchābastiḥ samābhyāsaḥ tasya śītaḥ sukhāvahaḥ | atiyogāt paraṃ hanti jīvādānaṃ viriktavat | deyāṃs tatra hitānāhuḥ picchābasti saśoṇitaṃ | pakṣādvireko vāntasya nirūhyaś cānuvāsitaḥ | sadyo nirūhonuvāsya saptarātrādvirecita

iti || ci lahra|| ❈ ||

athāto nuvāsanottarabasticikitsitaṃ vyākhyāsyāmaḥ | virecanāt saptarātre gate jātabalāya vai kṛtāhārāya sā yāhne bastir deyonuvāsanaḥ | yathāvayo nirūhāṇāṃ yā mātrā samprakīrttitāḥ | pādāpakṛṣṭās tāḥ kāryā snehabastiṣu dehināṃ | utsṛṣṭānilaviṇmūtre nare bastin nidhāpayet || etair hi virhito basti naiva cāntaḥprapadyate | snehabastir vidheyaś ca nāviśuddhasya dehinaḥ | snehavīryaṃ yathā datte dehenānuvisarpati | aśuddham api vātena kevalenātipīḍitaṃ | ahorātrasya kāleṣu sarveṣvevānuvāsayet || rūkṣasya bahuvātasya dvau trīnvāpy anuvāsanāt | datvā snigadhatanuṃ jñātvā tataḥ paś cān nirūhayet | asnigdham api vātena kevalenātipīḍitaṃ | snehapragāḍhair matimāṃ nirūhaiḥ samupācaret | atha samyaṅ nirūḍhaś ca vātādiṣvanuvāsanāt | bilvayaṣṭyāhvamadanaphalatailair yathākramāṃ | rātrau bastir na dadyāc ca doṣotkleśo hi rātritajaḥ | snehavīryayutaḥ kuryād ādhmānaṃ gauravaṃ jvaraṃ | ahnisthānagate doṣe vahnau ccānurasenvite | sphuṭasrotomukhaṃ dehaṃ snehaujaḥ parisarpati | pittedhike kaphe kṣīṇe rūkṣe vātarujārdite | rātrāvapi tu dātavyaṃ kāle coṣṇenuvāsanaṃ | uṣṇe pittedhike vāpi divādāhādayo gadāḥ | sambhavatti tadā stvenaṃ pradoṣe yojayed bhiṣak | ahorātrasya kāleṣu sarveṣvevānilocchrayāt | tīvrāyāṃ rujijīrṇṇānnaṃ bhojayitvānuvāsayet | na cābhuktavataḥ snehaḥ praṇidheyaḥ kathañcanaḥ | sūkṣmatvāc chūnyakoṣṭhasya kṣipramūrdhvamathotpatet | sadānuvāsayedbhuktam ārdrapāṇiṃ naraṃ bhiṣak | jvaram vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ | na cātisnigdhamaśanaṃ bhojayitvānuvāsayet | madaṃ mūrcchāñ ca janayed dvidhā snehaḥ prayor jitaḥ | rūkṣaṃ bhuktavato hy annaṃ balaṃ varṇṇam ca hīyate | yuktasnehavato jantuṃ bhojayitvānuvāsayet | yūṣakṣīrarasais tasmād yathāvyādhim avekṣya hi | yathocitāt pādahīnaṃ bhojayitvānuvāsayet | na tu bhuktavate deyam āsthāpaṇam iti sthitiḥ | viśūcikāṃ sañjanaye cchardiṃ vāpi sudāruṇāṃ | niḥśeṣāḥ sukhamāyānti bhojanenā prapīḍitāḥ | na cāsthāpanavikṣiptam annam agniḥpradhāvati | tasmād āsthāpanaṃ deyaṃ nirāhārāya jānatā || athānuvāsyaṃ svabhyaktaṃsnānam uṣṇāmbubhiḥ śanaiḥ | bhojayitvā yathoddiṣṭaṃ kṛtacaṅkramaṇan tataḥ | visṛjya ca śakṛnmūtre yojayet snehabastinā | praṇidhānavidhāṇantu nirūhe sampravakṣyate | tataḥ praṇihitaḥ snehas tūttāno vākchatam bhavet | prasāritaiḥ sarvagātrais tathā vīryaṃ visarpati | tāḍayet talayor evaṃ trīnstrīn vārāñchanaiḥ śanaiḥ | sphijoścanainaṃ tataḥ śayyāṃ trīn vārān utṣipet punaḥ | evam praṇihite bastau mandāyāmotha mandavāk | svāstīrṇṇo śayane kāmam āsītācārike tataḥ || tatra sendhavacūrṇṇena śatāhvena ca saṃyutaḥ | bhavet sukhoṣṇaś ca tathā nirati sahasā sukhaṃ | yasyānuvāsano dattaḥ sakṛd anvakṣamā vrajet | atyauṣṇād atitaikṣṇyād vā vāyunā vā ' prapīḍitāḥ | savātodhikamātro vā | gurutvād vā'tibheṣajaḥ | tasyātyalpataro deyo na hi snihya tiṣṭhati | tasyātyalpataro deyo na hi snihyatitiṣṭhati || viṣṭabdhānilavinmūtrasnehahīnenuvāsane | dāhaḥ klamaḥ pravāhārtti karaś cātyanuvāsane | sānilaṃ sapurīśañ ca snehapratyeti yasya tu | oṣācoṣau vinā śīghran na samyag anuvāsitaṃ || jīrṇṇānnam atha sāyāhne snehe pratyāgate punaḥ | laghvannam bhojayet kāmaṃ dīptāgnis tu naro yadi || snehabastikramaṃ tvetad evam āhur manīṣiṇaḥ | anena vidhinā yadvā sapta vāṣṭau pareṇa vā | vidheyā bastayo nṛṇām antarā tu nirūhaṇāt | dattas tu prathamo basti snehayed bastivaṃkṣaṇau || samyag datte dvitīyas tu koṣṭhastham anilaṃ jayet | balam varṇṇañ ca janayet tṛtīyas tu niṣevitaḥ || caturthaḥ snehatirasaṃ raktaṃsnehati pañcamaḥ | ṣaṣṭhas tu snehayet māṃsaṃ medaḥ snehati saptamaḥ || aṣṭamo navamaś caiva sārammajjānam eva ca | evaṃ śukragatāṃ doṣāṃ dviguṇenātha śodhayet || aṣṭādaśāṣṭādaśakāṃ bastīṃs tu yo nisevate | yathoktena vidhāṇena parihārakrameṇa ca | sakuñjarabalośvasya jave tulyomaraprabhaḥ | vītapāpmā śrutadharaḥ sahasrāyu naro bhavet | snehabastiṃ nirūhaṃ vā nābhyased eka eva tu | snehāt pittakaphotkeśo nirūhāt pavanādbhayaṃ || tasmānnirūḍhonuvāsyo nirūḍhaś cānuvāsitaḥ | naiva pittakaphotkleśau syātāṃ na pavanādbhayaṃ | rūkṣasya bahuvātasya snehabastiṃ dine dine | dadyād vaidyas tatonyeṣām aganyābādhabhayātryahāt || sneholpamātro rūkṣāṇāṃ dīrghakālamananyayaḥ | tathā nirūhaḥ snigdhānām alpamātraḥ praśasyate || ata ūrdhvaṃ pravakṣyāmi vyapadaḥ snehabastijaḥ | balavanto yadā doṣāḥ koṣṭha syuranilādayaḥ | alpavīryan tadā snehām abhibhūya pṛthagvidhā | kurvantyupadravāṃ snehaḥ sa cāpi na nivartte || tatra vātāvibhūte tu snehavaktrakaṣāyatā | jṛmbhovātarujastās tā vepathur viṣamajvaraḥ | pittāvibhūte snehe tu mukhasya kaṭutā bhavet | dāhajvaras tathā svedo netramūtrāṅgapītatā | śleṣmābhibhūte snehe tu praseko madhurāsyatā || gauravacchardirucchvāsaḥ kṛcchrācchītajvaro ruciḥ | tatra doṣābhibhūte tu snehabastiṃ nidhāpayet | yathā svaṃ doṣaśamanānyupayojyāni yāni ca | atyāsiten nābhibhavāt sneho naiti yadā tadā | gururāmāśayaḥ śūlo vāyoś cāpratisaṃcaraḥ | hṛtpīḍā mukhavairasyaṃ śvāso mūrcchā jvaroruciḥ tatrāpatarpitasyānte dīpano vidhiriṣyate | aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ | tadāṅgasadanādhmāne śūlaḥ śvāsaś ca jāyate || pakvāśayagurutvañ ca tatra dadyān nirūhaṇaṃ | tīkṣṇatīkṣṇauṣadhair eva siddhaṃ cāpy anuvāsanaṃ | śuddhasya dūnusṛte snehe snehonudarśanaṃ | gātre sarvendriyāṇaāñ cāpy anulepovapīḍanaṃ | snehagandhimukhañ cāpi kāsaśvāsāvarocakaḥ | atipīḍitavat tatra siddhirāsthāpanantathā | asvinnasyāviśuddhasya sneholpas tu prayojitaḥ | śīto mṛduś ca nābhyeti tato mandaṃ pravāhati | vibandhagauravādhmānaśūlaiḥ pakvāśayaṃ prati | tatrāsthāpanam evāśuḥ prayojyaṃ sānuvāsanaṃ | alpaṃ bhuktavatolpāśaḥ sneho mandaguṇas tathā | datto naiti klamotleśo bhṛśaṃ cāritam āvahet | tatrāpyāsthāpanaṃ kāryaṃ śodhaṇīyena bastinā | anuvāsanañ ca snehena śodhane naiva śasyate | ahorātrād api snehaḥ pratyāgacchan na duṣyati | kuryād bastiguṇāṃś cāpi jīrṇṇasvalpagoṇo bhavet | anāyāntam ahorātrāt snehāṃ saṃśodhanai haret | snehabastāvanāyāte nānyasneho vidhīyate || ity uktaḥ vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ ||❈|| basteruttarasaṃjñasya śṛṇu vakṣyāmyataḥ paraṃ | caturdaśāṃgulaṃ netraṃ kāryaṃ vaidyena jānatā || mālatīpuṣpavṛntābhaṃ tacchidraṃ cchidram eva ca | meḍhrayāmasamaṃ kecid icchanti khalu tadvi daḥ | snehapramāṇaṃ paramaṃ prasṛtaś cātra kīrttitaḥ | pañcaviṃśativarṣāṇāṃ satvāgbuddhivikalpitaṃ | nikṛṣṭakarṇṇikaṃ madhye nārīṇāṃ caturaṅgulaṃ | mūtrasrotaparīṇāhaṃ mudgavāhi daśāṅgulaṃ | | tāsāmapatyamārgge tu nidadhyāc caturaṅgulaṃ | dvyaṅgulaṃ mūtramārge tu kanyānāṃ karṇṇikāṅgule snehasya prasṛtaś cātra svāṃgulīmūlasammitaḥ | param pramāṇaṃ vihitam avāgbuddhivikalpitaṃ | aurabhraḥ saukaro vāpi bastirājaś ca pūjitaḥ | tasyālābhe dṛteḥ pādo mṛducarmakṛto pi vā | athāturam upasnigdhasvinnaṃ praśithilāśayaṃ | yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ yathābalaṃ | niṣaṇṇamājānusame pīṭhe sāpāśraye samaṃ | svabhyaktabastiśirasaṃ tailenoṣṇena pūjitaḥ | tataḥ samaṃ sthāpayitvā nālamasya praharṣitaṃ | pūrvaṃ śalākayānviṣya mārgaṃ netram anantaraṃ | śanaiḥ śanair ghṛtābhyaktaṃ nidadhyād aṅgulāni ṣaṭ | tatovapīḍayed basti śanair netrañ ca nirharet | tataḥ pratyāgatasneham aparāṃhṇe vicakṣaṇaḥ | bhojayet payasāṃ mātrāṃ yūṣeṇātharasena vā | anena vidhinā dadhyād bastīṃstrīścaturo pi vā | anuvāsanasiddhiñ ca vīkṣya karma prayojayet | uttānāyai striyai dadyād ūrdhvajātvai samāhitaḥ | kanyetarasyai kanyāyai dadyāt sumṛdupīḍitaṃ | vikarṇṇikena netreṇa dadyād yonimukhaṃ prati | garbhāśayaviśudhyarthaṃ snehene dviguṇena tu | apratyāgacchatibhiṣag bastāvuttarasaṃjñite | bhūyo bastin nidadhyāc ca saṃyutaṃ śodhanauṣadhaiḥ | pāyau varttiṃ nidadhyād vā proktaṃ gulma cikitsite | praveśayed vā matimāṃ nābastiradvārameṣaṇīṃ | pīḍayed vāpyadharnābher basterupari muṣṭinā | āragvadhasya patreṣu nirguṇaṇḍyā surasasya ca | kāryā gomūtrapiṣṭeṣu varttir vā saindhavena vā | mudgailāsarṣapasamāṃ pravibhajya vayāṃsi ca | bastegamanārthāya tān nidadhyācchalākayā | agāradhūmabṛhatī phalapippalisaindhavai | kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ | śarkarāmadhumiśreṇa śītena madhukāmbunā | bastau dahyati vā bāḍhaṃ pāyau bastiṃ pradāpayet || śukraṃ duṣṭaṃ śoṇitañcāṅganānām asṛgdaraṃ tasya nāśañ ca kaṣṭaṃ | mūtrāghātaṃ mūtradoṣāṃ pravṛddhān yonau rogān aparāyāś ca saṃgāṃ | śukrāghātaṃ śarkarām arśmarīñ ca śūlaṃ bastau vaṃkṣaṇo mehane ca | ghorān anyān bastijāṃś cāpi rogāṃ mehādṛte tūttaro hanti bastiḥ || samyag dattasya vijñānaṃ vyāpada krama eva cha | baste rurasaṃjñasya samānaṃ snehabastineti ||

cilagra || ❈ ||

athāto nirūhakramacikitsitaṃ vyā khyāsyāmaḥ || dhanvantaridharmabhṛtāṃ variṣṭham amṛtodbhavaṃ caraṇāvupasaṃgṛhya suśrutaḥ paripṛcchati | bhagavaṃvastes tu tathaivāsthāpanasya ca | pramānaṃ kalpanāṃ kālaṃ mātrāñ cāpi bravīhi me | tasya tadvacanaṃ śrutvā prābravīd bhiṣajām varaḥ | śuddhe muhūrtte karaṇe dine ca nakṣatrayoge ca tathānukūle | viviktasamsṛṣṭamṛdāvalipte vicitrapuṣpāstṛtabhūpradeśe | suvarṇṇarūpyāya satāmrajo vā mṛdudbhavo vā kalaśombupūrṇṇaḥ | sa dhānyaratnādi samālyagandhair vastrādibhiś ca cāpy atha svastikaiś ca | taccāmṛtasthānamatorcanīyaṃ pūrvattatonyeddṛṣayaḥ sadevāḥ | saṃspṛśya ratnāni tathauṣadhīṃś ca devāṃ dvijāṃn pūjya ca dakṣiṇābhiḥ | dravāṇi sarvāṇi tu vāmapārśve cūrṇṇāni kalkān atha dakṣiṇe tu | tanmadhyasaṃsthā bhiṣag apramattaḥ sunirmale syāt sudṛḍhe viśāle | suvarṇṇalohādimṛdudbhavo vā pragṛhya kāṃsepyatha rājate vā | datvād au sendhasyākṣaṃ madhunaḥ prasṛtaṃ mitaṃ | pātre talena mathnīyāt tadvat snehaṃ śanaiḥ śanaiḥ | gūḍhasnehaṃ viditvā tu vinītaḥ kalkamāvapet | datvā samyak sumathite phalakalkamataḥ paraṃ | tato yathocitāñkeṣāṃ kārṣikān ślakṣṇapeṣimāṃ | gambhīre bhojane nyasya khajenābhimathet tataḥ | yathā ca sādhu manyeta na sāṃdro na tanuḥ samaḥ | kaṣāyaḥ prasṛtāt pañ ca supūrṇāt tatra dāpayet | rasakṣīrāmlamūtrāṇāṃ doṣavasthān avekṣya ca | evam añjalayaḥ ṣaḍvai kuryād vyādhitapāṇinā || dvādaśaprasṛtaṃ kecid viṃśatiḥ palikan tathā | dvātriṃśat palikañ caiva triṃśad aṣṭau tathaiva ca | evaṃ bhinneṣu śāstreṣu saṃśayaḥ sumahānabhūt || ❈ || athāturamanuvāsitam āsthāpayet || svabhyaktaṃ svinnaśarīram utsṛṣṭabahirbhāgamapravāte śucau deśe samavinyastāyāṃ śayyāyām adhaḥ | sapratigrahāyām āśroṇīpradeśe suvyūhāyāṃ śayānaṃ vāmapārśve neti || bha || savyaṃ prasārayet sakthiṃ dakṣiṇaṃ cāpasaṃharet | madhyāhne sumanājīrṇṇe niranno vāgyato yataḥ || tato vāmapādopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulībhyāṃ karṇṇikoparipīḍya bastāvauṣadhamāsicyocchrāsyauṣadhānte cāvavadhya mūtreṇa samyag baddhañ cāturāya ghṛtābhyaktaṃ netrāgraṃ ghṛtābhyakta gudāya praṇayed anutsṛjannanupṛṣṭhavaṃśam anusukham ākarṇṇikam iti | bastiṃ savyakare kṛtvā dakṣiṇenāvapīḍayet | ekenaiva ca pīḍena na drutaṃ na vilaṃbitaṃ | tato netram apanīya triṃśan mātrāpīḍanakālād upetyottiṣṭhetyāturam brūyād utkuṭukobhavatasterāgamanāyeti || anena vidhinā dadyād bastiṃ bastiviśāradaḥ | dvitīyam vā tṛtīyam vā caturtham vā yathārthataḥ | samyaṅ nirūḍhaliṅge tu prāptabastiṃ nivārayet | api hīnaṃ kramaṃ kuryān na ca kuryād atikramaṃ viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ | alpālpavego vinvāta hīnohīno nirūhanaḥ | mūrcchāśūlakaphaprāyo mahāvegātiśabditaḥ | yasya mūtrapurīṣañ ca kaphavāyuś ca gacchati | krameṇa laghutā caiva suniraḍhaḥ samānavaḥ | sunirūḍhan tato jantuṃ snātaṃ bhuktarasodanaṃ | yathoktena vidhānena yojayet snehabastinā | tadahas tasya pavanād bhayaṃ balavad iṣyate | rasodanaṃstena śastas tadahaś cānuvāsanaṃ | paś cādagnibalam matvā pavanasya ca ceṣṭitaṃ | annopastambhite kāṣṭhe snehabastir vidhīyate || ❈ || viviktāmanastuṣṭi snigdhatā vyādhinigrahaḥ | āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇaṃ | anāyāntaṃ muhūrttāt tu nirūhaṃ śodhanair haret | nirūhair eva matimāṃ kṣāramūtrāṃmlasaṃyutaiḥ | viguṇānilaviṣṭabdhaś ciran tiṣṭhan nirūhaṇaḥ | śūlāratirjvarāṭopāt maraṇam vā pravarttayet || na tu bhuktavate deyam āsthāpanam iti sthitiḥ | āmaṃ hi taddhared bhuktaṃ cchardim vā janayed bhṛṣaṃ | kopayed sarvadoṣān vā tasmād dadyād anāsite | āvasthikaṃ kramāṃ vāpi matvā kāryaṃ nirūhaṇaṃ | malepahṛte doṣāṇāṃbalavatva na vidyate | kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasās tathā | lavaṇāni tathā kṣaudraṃ śatāhvā sarṣapā vacā | kuṣṭhaṃ trikaṭukaṃ rāsnā saralā suradāru ca | rajane madhukaṃ hiṃgu elā saṃśodhāṇāni ca | kaṭukāṃ śarkarāṃ mustāṃ uśīraṃ candanaṃ śaṭhīṃ | mañjiṣṭhāṃ madanaṃ caṇḍāṃ trāyamāṇāṃ rasāṃjanaṃ | bilvamadhya yavānīñ ca phalinīṃ śakrajā yavān | kākolī kṣīrakākolī jīvakarṣabhakau tathā | medā jaiva mahāmedā ṛddhivṛddhir madhūlikā | nirūheṣu yathālābham eṣa vargo vidhīyate | kvāthasya bhāgāś catvāraḥ snehabhāgaś ca pañcamaḥ | svasthenile caturthastu kupitenyataroṣṭamaḥ | sarveṣu cāṣṭamo bhāgaḥ kalkānāṃ lavaṇaṃ punaḥ | kṣaudramūtraghṛtakṣīramamvlamāṃsarasantathā | yuktyā pradāpayed dhīmāṃ nirūhe kalpanātviyaṃ | kalkasnehakaṣāyāṇām avivekād bhiṣagvaraiḥ | bastis tu kalpitaḥ proktas tasya dānaṃ yathārthakṛt | vātaghnauṣadhaniḥkvāthāḥ saindhavatrivṛtā yutāḥ | sāmvlāḥ sukhoṣṇā deyā syur bastayaḥ kupitenile | nyagrodhādigaṇaḥ kvāthāḥ kākolyādi samāyutāḥ | vidheyā bastayaḥ pitte sakṣaudraghṛtaśarkarāḥ | āragvadhagaṇakvāthāḥ pippalyādi samāyutāḥ | sakṣaudramūtradeyā syu bastayaḥ kupite kaphe | śarkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ || kṣāravṛkṣakaṣāyādyā bastayaḥ śoṇite hitāḥ | śodhanadravyaniḥkvāthās tatkalkasnehasaṃyutāḥ | khajena mathitā deyā bastayaḥ śodhane matāḥ | priyaṃgvādigaṇakvāthāḥ | piṣṭām baṣṭādi saṃyutāḥ | sakṣaudrāḥ saghṛtāś cāpi bastayo grāhiṇo matāḥ | triphalākalkagomūtrakṣaudrakṣārasamanvitāḥ | ūṣakādisamāvāpā bastayo lekhanā matāḥ | bṛṅhaṇadravyaniḥkvāthāḥ kalkair madhurasaṃyutāḥ | sarpir māṃsarasopetā bastayo bṛṃhaṇā matāḥ | caṭakāṇḍoccaṭakvāthāḥ sakṣīraghṛtaśarkarāḥ || ātmaguptaphalāvāpāḥ smṛtāḥ vyājīkarānṛṇāṃ | badaryairāvatīśelū śālmalī dhanvanāṅkurāḥ | kṣīrasiddhās tu śītāsṛk saṃyuktaḥ picchilā matāḥ | eteṣveva ca yogeṣu snehaḥ siddhāḥ pṛthak pṛthak | tatkarmasādhanā vaidyair vidheyā snehabastiṣu | vandhyānāṃ śatapākeśo śodhitānāṃ yathākramaṃ | balātailena deyā syur bastayas traivṛtena vā narasyottamasatvasya tīkṣṇaṃ bastīṃ pradāpayet | madhyaṃ madhyamasatvasya hīnasatvasya vā mṛduṃ | evaṃ kālaṃ balaṃ doṣaṃ vikārañ ca vikāravit | bastidravyabalaṃ caiva vīkṣya bastiṃ prayojayet | dadyād utkleśanaṃ pūrvaṃ madhye doṣaharaṃ punaḥ | paś cāt saṃśamanīyañ ca bastiṃ bastiviśāradaḥ || nṛpāṇāṃ tatsamāṇānāṃ tathā vasumatāmapiḥ | nārīṇāṃ sukumārāṇāṃ tathaiva śiśuvṛddhayoḥ | doṣanirharaṇārthāya balavarṇṇodayāya ca | samāsenopadekṣyāmi vidhāṇaṃ mādhutailikaṃ || yānastrīpāṇabhojyeṣu parihāro na rocyate | phalañ ca vipulan dṛṣṭaṃ vyāpadañ cāpy asambhavaḥ | yadicchati tadaiveṣa nirūhakramam arhati | madhutaile same syātāṃ kvāthaś cairaṇḍamūlajaḥ | karṣaś ca śatapuṣpāṇāṃ tatordhaṃ saindhavasya ca | phalenaikena saṃyuktaṛ khajena suviloḍitaḥ | deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃyutaḥ | vacā madhu ca tailañ ca kvāthaḥ sacasasaindhavaḥ | phalapippalisaṃyukte bastir yuktarathaḥ smṛtaḥ | suradāru vacā rāsnā śatapuṣpā tathaiva ca | hiṃgusaindhavasaṃyukto bastir doṣaharaḥ smṛtaḥ | pañcamūlīkaṣāyāntu tailaṃ māgadhikā madhuḥ | bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ | yavakolakulatthānāṃ kvātho māgadhikāyutaḥ | sasaindhavaḥ samadhukaḥ siddhabastiriti smṛtaḥ | avekṣya bheṣajaṃ budhyā vikārañ ca vikāravit || bījenānena matimāṃ kuryād bastiśatānyapi | ajīrṇṇe na prayuñjīta divāsvapnañ ca varjayet | āhārañ cārikaṃ śeṣam anyat kāmaṃ samācaret | yasmāt madhu ca tailañ ca prādhānyenātra varttate | mādhutailika ity eṣa saṃjñito basticintakaiḥ | ratheṣv api ca yukteṣu hastyaśve cāpi kalpite | yasmānna pratiṣiddheyamato yuktarathaḥ smṛtaḥ bastau yuktarathai yasmād dhruvāsiddhiḥ prakīrttitāḥ | siddhabastirita proktā munibhir naigamaiṣibhiḥ | sukhinām alpadoṣāṇāṃ nity asnigdhāś ca ye narāḥ | mṛdukoṣṭhāś ca ye teṣāṃ vidheyā mādhutailikaḥ | mṛdutvāt pādahīnatvād akṛtsnavidhisevanāt | ekabastipradānāc ca siddhabastiṣv ayantraṇeti ||

cilahrā || ❈ ||

athāta āturopadravacikitsitaṃ vyā vyākhyāsyāmaḥ || snehapīḍasya vāntasya viriktasyāśrutāsṛjaḥ | nirūḍhasya ca kāyāgnir mando bhavati dehinaḥ | so nnair atyarthagurubhir upayuktaiḥ praśāmyati | alpo mahadbhir bahudhā chādite gnir ivendhanaiḥ | sa cālpair laghubhiś cānnair upayuktair vivardhate | kāṣṭhair aṇubhir alpaiś ca sandhukṣita ivānalaḥ | hṛtadoṣapramāṇena sa cāhāravidhiḥ smṛtaḥ | trīṇi cātra pramāṇāni prastho rdhāḍhakam āḍhakam || tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame | prasthe tv eko e gate deyā yavāgūsvalpatāṇḍulā | dve caivārdhāḍhake deye tisraś cāpy āḍhake gate | vilepīmucitādbhaktāc caturthāṃśakṛtām bhiṣak | dadyāt klinnan tataḥ paścāt mudgayūṣeto bhojanaṃ | arddhāṃśam ucitād bhaktād akṛtākhyena buddhimāṃ tribhāgakalitaṃ samyag akṛtenārddhasammitam | tatas tu kṛtasaṃjñena hṛdyenendriyabodhinā | trīn aṅśād vitare bhoktum āturāyodanaṃ prati | tato yathocitaṃ bhaktaṃ bhoktum asmai vicakṣaṇaḥ | lāvainahariṇādīnāṃ rasair dadyāt susaṃskṛtaiḥ | hīnamadhyottameṣv eṣu virekeṣu prakīrttitaḥ | ekadvitriguṇaḥ samyag āhārasya kramo hitaḥ | vedanālābhaniyamaśokavaicityahetubhiḥ | narān upoṣitaṃś cāpi viriktavad upācaret | āḍhakārdhāḍhakaprasthasaṃkhyā hy eṣā virecane | śleṣmānto hi virekaḥ syād etad icchanti kecana | eko virekaḥ śleṣmānto na dvitīyaḥ kadācana | balaṃ yat trividhaṃ proktam atas tatra kramas tridhā | tatrānukramam ekan tu balasthe sakṛd ācaret | madhyame dvau kramau kuryāt trīn vārān durbale tathā | kecid evaṃ kramaṃ prāhur mandamadhyottamāgniṣu kevalaṃ snehapītto vā vānto yaś cāpi kevalaṃ | sa saptarātraṃ manujo bhuñjīta laghu bhojanaṃ | sirāvedhakṛto yaś ca virikto yaś ca mānavaḥ | māsam parihared agnir yāvan na balavāṃ bhavet | tryahaṃ tryahaṃ parihared ekaikam bastim āturaḥ | tṛtīye parihāre tu yathāyogaṃ samācaret | tailapātrāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ | snigdhaśuddhāgnirogārttā jvarātīsāriṇaś ca ye | krudhyataḥ kupitaḥ pittaṃ kuryāns tāns tān upadravān | āyāsyataḥ śocato vā cittaṃ vibhramam arcchati | maithunopagamād ghorāṃ vyādhīn arcchati durmatiḥ | ākṣepakaṃ pakṣāghātam aṅgapragraham eva ca | ⋀⋁guhyapradeśe śvayathuṃ kāśaśvāsau ca dāruṇau | śukravac cāsya rudhiraṃ sarujaṃ sampravarttate | divāsvapnāt tu labhate tāṃs tā vyādhīn kaphātmakāṃ | pratiśyāyaṃ jvaraṃ śophaṃ pāṇḍurogaṃ plihodaraṃ | mohaṃ sadanam aṅgānāṃ sāvipākam arocakaṃ | tamasā cābhibhūtaś ca svapnam evābhinandati | uccaiḥ sambhāṣaṇād vāyuḥ śirasy āpādayed rujaṃ 𝈙 | āndhyam vādhiryamaghratvaṃ mūkatā jaḍatām api | arditaṃ sahanum mokṣam adhīmanthañ ca dāruṇaṃ | labhate dantacālañ ca tāṃs tāṃś cānyān upadravān | yānayānāt tu labhate cchardiṃ mūrcchā bhramaṃ klamaṃ | tathāṅgapragrahaṃ ghoram indriyāṇāñ ca vibhramaṃ | cirāsanāt tathā sthānāc chroṇyāṃ bhavati vedanā || aticaṅkramaṇād vāyur jaṃghorvvoḥ kurute rujaḥ | sakthnoḥ praśoṣaṃ śopham vā pādaharṣam athāpi vā | śītasambhogatoyānāṃ sevā mārutavṛddhaye | vātātapābhyām vaivarṇyaṃ jvaraṃ vāpi nigacchati || viruddhādhyaśanān mṛtyuṃ vyādhiṃ vā ghoram arcchati | asātmyabhojanād dhanyād balavarṇṇāvasaṃśayaṃ | anātmavantaḥ paśuvad bhuṃjate ye pramāṇataḥ | rogānīkasya te mūla m ajīrṇṇāt prāpnuvanti haḥ | vyāpadāṃ kāraṇaṃ vīkṣya vyāpatsv eteṣu buddhimān | prayatetāturārogyai pratyanīkena hetunā | viriktavāntair hariṇaiṇalāvakāḥ śaśāś ca sevyāḥ samayūratittirāḥ | saṣaṣṭikāś cāpi purāṇaśālayas tathaiva mudgā laghu yac ca kīrttitam iti ||

|| ci 39 || ❈ ||

athāto dhūmanastaḥ kavalacikitsitaṃ vyā vyākhyāsyāmaḥ || pañcavidho dhūmo bhavati | tad yathā | prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīya iti || tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍaṃ daśāṅgulagarbham aṅgula m aṅguṣṭhodarapariṇāhaṃ kṣaumeṇāṣṭāṅgulam pariveṣṭyālepayed eṣā varttiḥ prāyogikaḥ || snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiś ca snehamiśraiḥ snaihikaiḥ || śirovirecanadravyair vairecanikaiḥ || bṛhatīkaṇṭakārikātrikaṭukakāsamardahiṃgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭakasṛṅgīprabhṛtibhiḥ kāsaharaiḥ kāsaghnaiḥ | snāyucarmakhuraśṛṅgakarkaṭāsthiśuṣkamatsyavallūrakrimibhir vāmanīyaiś ca vāmanīya iti || tatra bastinetravyavyair dūmanetradravyāni vyākhyātāni bhavanti || dhūmanetraṃ tu kanīnikāpariṇāham agre kalāyamātrasroto mūle ṅguṣṭhapariṇāhaṃ dhūmavarttipraveśasroto ṅgulāni catuścatvāriṃśat prāyogike | dvātriṃśat snaihike | caturviṃśati vairecanike | ṣoḍaśa saghne | daśa vāmanīya iti || atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭir atandritaḥ | snehapradīptāgrām varttinetrasrotasi praṇidhāya dhūmam pibed iti || mukhena tam pibet pūrvaṃ nāsikābhyān tataḥ pibet | mukhapītaṃ mukhenaiva vamet pītañ ca nastataḥ | yo vamen nastato dhūman nastapītaṃ mukhena vā | sa netrakarṇṇasāsyasaṃśrayāl labhate gadān || viśeṣatas tu prāyogikaṃ ghrāṇenādadyāt | snaihikaṃ mukhanāsābhyāṃ | nāsikābhyāṃ vairecanikaṃ | mukhenaivetarāv iti || tatra śramabhayāmarṣoṣṇaviṣaraktapittamadamūrcchāpipāsātāluśoṣamūrdhābhighātodgāra timiramehodarādhmānordhvavātontravṛddhibālavṛddhadurbalaviraktāsthāpitajāgaritagarbhiṇīrūkṣakṣatakṣīṇoraskāḥ madhughṛtadadhidugdhamadyayavāgūpītāḥ svalpakaphāś ca dhūman na severann iti || akālapīto bhramarī śirorogaṃ karoti ca | nāsāsrotokṣijihvānāṃm upā aghātañ ca dāruṇaṃ || dhūmaḥ snaihiko vairecanikaḥ prāyogiko dvādaśasu kāleṣūpayogo bhavati || tad yathā kṣutadantaprakṣālananasyasnānabhojanādivāsvapnamaithunacchardanamūtroccārābhiruṣitaśastrakarmānteṣv iti || tasya vibhāgo mūtroccārakṣavathuruṣitamaithunānteṣu snaihikaḥ | divāsvapnacchardanāntayor vairecanikaḥ | dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti || tatra snaihiko vātaṃ śamayati | snehād upalepitvāc ca | vairecanikaḥ śleṣmāṇam utkliśyāpakarṣati raukṣyāt taikṣṇyād auṣṇyād vaiṣadyāc ca | prāyogikaḥ śleṣmāṇam utkleśayaty utkliṣṭaṃ cāpakarṣayati śamayati vā sādhāraṇatvāt pūrvābhyām iti || dhūmaprayogāt puruṣaḥ prasannendriyavāṅmanā | dṛḍhakeśadvijaḥ śmaśrusugandhiviśadānanaḥ | tathā kāsaśvāsārocakāsyapralepasvarabhedamukhāsrāvakṣavathuvamathukrāthatandrīhanumā anyāstambhapīnasaśirorogalocanaśūlāvātakaphanimittāś cāsya mukharogān apahanti na bhavanti | tasya yogāyogātiyogā vijñātavyā bhavanti | yogas tu dṛṣṭaphalārthaḥ | ayogo rogānirjayaḥ | atiyogas tāluśoṣaparidāhapipāsābhramamadamūrcchākarṇṇakṣveladṛṣṭirogādaurbalyayutam iti || tatra prāyogikas trīṃs trīn ucchvāsān ādadyāt paryāgatāns trīns trīṃś caturo veti || snaihikaṃ yāvad asrupravṛttiḥ || vairecanikam ādoṣadarśanāt || grāsāntareṣu kāsaharaṃ || vairecanikavat tilataṇḍulayavāgūpīto vāmanīyaṃ yathāyoga iti || tatra vraṇabastinetreṇa vraṇadhūmanetraṃ vyākhyātam bhavati || śarāvasampuṭayutaṃ vraṇadhūman nayed vraṇaṃ | dhūmanetreṇa matimān vedanāsrāvaśāntaye || vidhir eṣa samāsena dhūmasyābhihito mayā || nasyasyātaḥ pravakṣyāmi vidhiṃ kuśalasammitaṃ | auṣadha auṣadhapakvo vā sneho nāsikābhyāṃ pradīyate | nasyan tatpañcavikalpam bhavati | tad yathā | nasyaṃ śirovirecanaṃ pratimarśo vapīḍaḥ pradhamanam iti | teṣān nasyam pradhāṇaṃ śirovirecanaṃ yena nasya vikalpaḥ pratimarśaḥ | śirovirecanavikalpo vapīḍaḥ pradhamanañ ceti | tato nastaśabdaḥ pañcavidhā ṇipatati | tatra yaḥ snehārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ balajananārthaṃ dṛṣṭiprasādajananārtham vā sneha upādīyate tasmin vaiśeṣike nastaśabdaḥ | tat tu deyam vātābhipanne śirasi tathā dantakeśaśmasruṇātadāruṇakarṇṇakṣvelatimirasvaropaghātanāsārogamukharogaśoṣāvabāhukākālajavalīpalitaprabodheṣu vātapaittikeṣu ca mukharogeṣu vātapittaharadravyasiddhena sneheneti || śirovirecanam api śleṣmaṇābhivyāptatālugataśirasāṃ tathā rocakaśirogauravaśūlapīnasāvabhedakakrimipratiśyāyāpasmāraghrāṇājñāneṣv anyeṣu cordhvajatrugateṣu vikāreṣu śirovirecanadravyasiddhena sneheneti | tat tv etad dvividham apy uktaṃ || tatroccāritavātamūtrapurīṣāya bhuktavate vyabhre kāle pāṇitāpopasveditagalakapolalalāṭapradeśāya vātātaparajohīne veśmany uttānaśāyine kiñcit pravilambitaśirase vastrāvacchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotase dakṣiṇahastena śuktyā picunā vā sukhoṣṇam adrutam avicchinnadhārām āsiñced iti | yathā ca netreṇa prāpnoti || snehe vasicyati śiro na kathañ cana kampayet | na bhāṣen na ca kupyec ca na kṣuyān na hased api | etair hi vihataḥ sneho na samyak pratipadyate | tataḥ kāsaḥ pratiśyāyaḥ śirokṣigadasambhavaḥ | tasya pramāṇan tv aṣṭau bindavaḥ pradeśinīparvadvayaniḥsrutāḥ | eṣā mātrā prathamā | dvitīyā śuktiḥ tṛtīyā pāṇiśuktir ity etās tisro mānāḥ yathābalam prayojyā bhavantīti || śṛṅgāṭakam abhiplāvya nireti vadanād yathā | kaphotkleśabhayāccainan niṣṭhīved avidhārayan || dante punar api saṃsvedya galakapolādīn dhūmam āseveta | bhojayec cainam anabhiṣyanti | athāsyācārikam upadiśet | krodhādim pariharec ca | rajodhūmamanastāpadravapānaśirasnānādīni | tasya yogāyogātiyogavijñānaṃ bhavati | lāghavaṃ śiraso yoge sukhasvapnaprabodhaṇaṃ | vikāropaśamaḥ śuddhir indriyāṇām paraṃ sukhaṃ || ayoge rogānirjayaḥ kaphaprasekaḥ śiraso gurutendriyavibhramaḥ | 🗴🗴 atiyoge tāluśoṣapipāsābhramamadamūrcchā ceti 🗴 lakṣaṇam mūrdhny atisnigdhe rūkṣaṃ tatrāvacārayet | śirovirecanasyāpi catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam śirovicakasnehasya pramāṇam abhinirdiśet | tasya trīṇy abhivarṇṇyante lakṣaṇāni prayogataḥ | śuddhihīnātisañjñāni viśeṣāc chāstracintakaiḥ | lāghavaṃ śirasa śuddhiḥ srotasāṃ vyādhinirjayaḥ | cittendriyaprasādaś ca śirasaḥ śuddhilakṣaṇaṃ || kaṇḍūpade/unclear>gurutā srotasāṃ kaphasambhavaḥ | hīnāviśuddhe śirasi lakṣaṇam parikīrttitam || mastuluṅgāgamo vā tad dṛṣṭir indriyavibhramaḥ | śūnyatā śirasaś cāpi mūrdhni gāḍhavirecite || hīnātiśuddhe śirasi kaphavātaghnam ācaret | samyag virecite cāpi sarpir naste nuṣecayet || nasye tu parirharttavyā bhavanti | tad yathā bhuktavān apatarpitotyarthaṃ taruṇapratiśyāyī garbhinī madyadravapīḍito jīrṇṇīvastidantaḥ kruddho rāgārttaḥ tṛṣṇābhibhūto bālo vṛddhaḥ śrānto vegāvarodharataḥ śirasnātukāmaś ceti || nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ | doṣotkleśakṣayāc caiva vijñeyā ca yathākramaṃ | tatrotkleśanimittāsu yuñjyāc chamanaśodhaṇe | atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitaṃ || pratimarśes tu caturdaśasu kāleṣūpadeyo bhavati | tad yathā | kālyotthitena | prakṣālitadantena | gṛhān nirgacchatā | vyāyāmavyavāyapariśrātena | mūtroccārakavalāṃjanānte bhuktavatā | charditavatā | divāsvapnotthitena sāyañ ceti || tatra kālyotthitenāsevitaḥ pratimarśo rātrāv upacitaṃ nāsāsrotogataṃ malam apahanti | prakṣālitadantena dantānāṃ dṛḍhatā vadanasaugandhyañ cāpādayati | gṛhān nirgacchatā nāsāsrotaso snehaklinnatayā | rajodhūmo vā na prabādhate | vyāyāmavyavāyapariśrāntena śramam apahanti | mūtroccārānte dṛṣṭigurutvam apanayati | kavalāñjanānte dṛṣṭiṃ prasādayati | bhuktavatā sroto viśuddhiṃ laghutvaṃ cāpādayati | charditavatā srotovilagnaśleṣmāṇam apohya bhaktacchaṃdaṃ kurute | divāsvapnotthitena nidrāśeṣaṃ gauravañ cāpahatya cittaikāgryaṃ janayati | sāyaṃ sukhanidrāprabodham āpādayatīti || īṣad ucchiṃghaṇāt sneho yadā vaktum prapadyate | naste niśiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ || tena rogāḥ praśāmyanti narāṇām ūrdhvajatrujāḥ | indriyāṇāñ ca vaimalyaṃ kuryād āsyasugandhi ca || hanudantaśirogrīvātrikabāhūrasāṃ balaṃ | valīpalitakhālityavyaṃgānāñ cāpy asambhavaḥ || tailaṃ kaphe ca vāte ca kevalaṃ pavane vasāṃ | dadyān nastaḥ sadā pitte sarpirmajjāsamārute || caturvidhasya snehasya vidhir eṣa prakīrttitaḥ | śleṣmasthānāvirodhitvāt teṣu tailaṃ viśiṣyate || avapīḍan tu śirovirecanavad abhiṣyaṇṇasarpadaṣṭamūrcchitavisaṃjñebhyo dadyāc chirovirecanadravyāṇām anyatamam āsādyāvapīḍam iṣyateti || cetovikārakrimiviṣād iti || śarkarekṣurasakṣīrā ghṛtamāṃsarasāṃ pṛthak kṣīṇānāṃ nastato dadyādd raktapittagadeṣu ca || ataḥ param pravakṣyāmi kavaḍagrahaṇe vidhiṃ | caturdhā kavaḍasnehī prasādī śodhiropaṇau | sngidhoṣṇaiḥ snaihiko vāte svāduśītaiḥ prasādanaḥ pitte kaṭvamblalavaṇai rūkṣaiḥ saṃśodhaṇaḥ kaphe | kaṣāyatiktamadhuraiḥ kaṭūṣṇo ropaṇo vraṇe | tatra trikaṭukāśitasarṣapasiddhārthakakalkam āloḍya tailamūtrakṣārasurāśuktamadhūnām anyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśe dhārayet || sukhaṃ sañcāryate yā tu mātrā sā kavalaḥ smṛtāḥ | asañcāryā tu yā mātrā gaṇḍūṣaḥ sā prakīrttitāḥ || tāvac ca dhārayitavyo nanyamanasānunnatadehena yāvad doṣapratipūrṇṇagalakapolatvaṃ nāsāsrotonayanapariplavaś ca bhavati tadā vimoktavyaḥ | punaś cānyo grahītavyaḥ || evaṃ snehapayaḥkṣaudrarasamūtrāmblasambhṛtāḥ | kasāyoṣṇodakābhyāñ ca kavaḍā doṣato hitāḥ || vyādher apacayas tuṣṭir viṣadaṃ vaktralāghavaṃ | indriyāṇām prasādaś ca kavaḍe śuddhilakṣaṇaṃ | hīne jāḍyakaphotkleśā varasajñānam eva ca | atiyogāt mukhe pākaḥ śoṣas tṛṣṇāruciklamaḥ | śodhanīye viśeṣeṇa bhavaty etat tu lakṣaṇaṃ || tilāṃ nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca | sakṣaudro dagdhavarktrasya gaṇḍūṣo dāhanāśanaḥ | kavalasya samāsena vidhir eṣaḥ prakīrttitaḥ | vibhajya bheṣajaṃ budhyā kurvīta pratisāraṇaṃ || kalko rasakriyā kṣaudraṃ cūrṇṇañ ceti caturvidhaṃ || aṅgulyagrapraṇītan tu yathāsvam mukharogiṇāṃ || tasya yogam ayogañ ca kavaloktaṃ vibhāvayet | bhojayetac cānabhiṣyandi doṣaghnam aśanaṃ naram iti ||

|| ci 40 || 0 ||

sneha svedo vamanaṃ virekaṃ vyāpadaṃ tathā | netre pramāṇa vyāpac cānuvāsanasahottaraṃ | nirūhottarapīḍā ca dhūmanastena vai daśa || ❈ || yad uktañ catvāriṃśac cikitsitānīti tat sarvaṃ samāptam iti || ❈ ||