cikitsāsthānaṃ
ekaviṃśatitamo 'dhyāyaḥ|
4.21.1 athātaḥ śūkadoṣacikitsitaṃ
vyākhyāsyāmaḥ||
4.21.2 yathovāca bhagavān dhanvantariḥ||
4.21.3 saṃlikhya sarṣapīṃ samyak
kaṣāyair avacūrṇayet | kaṣāyeṣv eva tailaṃ ca kurvīta vraṇaropaṇam||
4.21.4 aṣṭhīlikāṃ jalaukobhir grāhayec ca
punaḥ punaḥ | tathā cānupaśāmyantīṃ kaphagranthivad uddharet||
4.21.5 svedayed grathitaṃ śaśvan nāḍīsvedena
buddhimān |
sukhoṣṇair upanāhaiś ca susnigdhair upanāhayet ||
4.21.6 kumbhīkāṃ pākamāpannāṃ
bhindyāc chuddhāṃ tu ropayet |
tailena triphalālodhratindukāmrātakena tu ||
4.21.7 grāhayitvā jalaukobhir alajīṃ
secayet tataḥ |
kaṣāyais teṣu siddhaṃ ca tailaṃ ropaṇam iṣyate ||
4.21.8 balātailena koṣṇena mṛditaṃ
pariṣecayet |
bhadhuraiḥ sarpiṣā snigdhaiḥ sukhoṣṇair upanāhayet ||
4.21.9 saṃmūḍhapiḍakāṃ kṣipraṃ jalaukobhir
upācaret |
bhittvā paryāgatāṃ cāpi lepayet kṣaudrasarpiṣā ||
4.21.10 avamanthe gate pākaṃ bhinne tailaṃ
vidhīyate |
dhavāśvakarṇapattaṅgasallakītindukīkṛtam ||
4.21.11 kriyāṃ puṣkarikāyāṃ tu śītāṃ
sarvāṃ prayojayet |
jalaukobhir hareccāsṛk sarpiṣā cāvasecayet ||
4.21.12 sparśahānyāṃ hared raktaṃ
pradihyānmadhurair api |
kṣīrekṣurasasarpirbhiḥ secayec ca suśītalaiḥ ||
4.21.13 piḍakām uttamākhyāṃ ca
baḍiśenoddhared bhiṣak |
uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇayet ||
4.21.14 rasakriyā vidhātavyā likhite
śataponake |
pṛthak parṇyādisiddhaṃ ca deyaṃ tailam anantaram ||
4.21.15 kriyāṃ kuryād bhiṣak prājñas
tvakpākasya visarpavat |
raktavidradhivac cāpi kriyā śoṇitaje 'rbude ||
4.21.16 kaṣāyakalkasarpīṃṣi tailaṃ cūrṇaṃ
rasakriyām |
śodhanaṃ ropaṇaṃ caiva vīkṣya vīkṣyāvacārayet ||
4.21.17 hitaṃ ca sarpiṣaḥ pānaṃ pathyaṃ
cāpi cirecanam |
hitaḥ śoṇitamokṣaś ca yac cāpi laghu bhojanam ||
4.21.18 arbudaṃ māṃsapākaṃ ca vidradhiṃ
tilakālakam |
pratyākhyāya prakurvīta bhiṣak samyak pratikriyām ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne śūkarogacikitsitaṃ
nāmaikaviṃśo 'dhyāyaḥ ||21 ||
dvāviṃśatitamo 'dhyāyaḥ |
4.22.1 athāto mukharogacikitsitaṃ
vyākhyāsyāmaḥ ||
4.22.2 yathovaca bhagavān dhanvantariḥ ||
4.22.3 caturvidhena snehena
madhūcchiṣṭayutena ca |
vātaje 'bhyañjanaṃ dantavaidarbhe dantamūlāni śodhayet |
tataḥ ksāraṃ prayuñjīta kriyāḥ sarvāś ca śītalāḥ ||
4.22.4 vidadhyādoṣṭhakope tu sālvaṇaṃ
copanāhane| mastiṣke caiva nasye ca tailaṃ vātaharaṃ hitam||
4.22.5 śrīveṣṭakaṃ sarjarasaṃ suradāru
saguggulu| yaṣṭīmadhukacūrṇaṃ tu vidadhyāt pratisāraṇam||
4.22.6 pittaraktābhighātotthaṃ jalaukobhir
upācaret| pittavidradhivac cāpi kriyāṃ kuryād aśeṣataḥ||
4.22.7 śirovirecanaṃ dhūmaḥ svedaḥ kavala
eva ca| hṛte rakte prayoktavyamoṣṭhakope kaphātmake||
4.22.8 tryūṣaṇaṃ svarjikākṣāro yavakṣāro
viḍaṃ tathā| kṣaudrayuktaṃ vidhātavyametac ca pratisāraṇam||
4.22.9 medoje svedite bhinne śodhite
jvalano hitaḥ| priyaṅgutriphalālodhraṃ sakṣaudraṃ pratisāraṇam||
4.22.10 etadoṣṭhaprakopānāṃ sādhyānāṃ
karma kīrtitam| dantamūlagatānāṃ tu rogāṇāṃ karma vakṣyate||
4.22.11 śītāde hṛtarakte tu toye
nāgarasarṣapān| niṣkvāthya triphalāṃ mustaṃ gaṇḍūṣaḥ sarasāñjanaḥ||
4.22.12 priyaṅgavaś ca mustaṃ ca triphalā
ca pralepanam| nasyaṃ ca triphalāsiddhaṃ madhukotpalapadmakaiḥ||
4.22.13 dantapuppuṭake kāryaṃ taruṇe
raktamokṣaṇam| sapañcalavaṇaḥ kṣāraḥ sakṣaudraḥ pratisāraṇam||
4.22.14 hitaḥ śirovirekaś ca nasyaṃ
snigdhaṃ ca bhojanam| visrāvite dantaveṣṭe vraṇāṃs tu pratisārayet||
4.22.15
rodhrapattaṅgayaṣṭyāhvalākṣācūrṇairmadhūttaraiḥ| gaṇḍūṣe kṣīriṇo yojyāḥ
sakṣaudraghṛtaśarkarāḥ||
4.22.16 kākolyādau daśakṣīrasiddhaṃ sarpiś
ca nasyataḥ| śauṣire hṛtarakte tu rodhramustarasāñjanaiḥ||
4.22.17 sakṣaudraiḥ śasyate lepo gaṇḍūṣe
kṣīriṇo hitāḥ| sārivotpalayaṣṭyāhvasāvarāgurucandanaiḥ||
4.22.18 kṣīre daśaguṇe siddhaṃ sarpirnasye
ca pūjitam| kriyāṃ paridare kuyācchītākoktāṃ vicakṣaṇaḥ||
4.22.19 saṃśodhyobhayataḥ kāryaṃ
śiraścopakuśe tathā| kākodumbarikāgojīpatrairvisrāvayed asṛk||
4.22.20 kṣaudrayuktaiś ca lavaṇaiḥ
savyoṣaiḥ pratisārayet| pippalīḥ sarṣapāñ śvetānnāgaraṃ naiculaṃ phalam||
4.22.21 sukhodakena saṃsṛjya kavalaṃ cāpi
dhārayet| ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavalanasyayoḥ||
4.22.22 śastreṇa dantavaidarbhe
dantamūlāni śodhayet| tataḥ ksāraṃ prayuñjīta kriyāḥ sarvāś ca śītalāḥ||
4.22.23 uddhṛtyādhikadantaṃ tu tato
'gnimavacārayet |
kṛmidantakavac cāpi vidhiḥ kāryo vijānatā ||
4.22.24 chittvā 'dhimāṃsaṃ sakṣaudrair
ebhiś cūrṇair upācaret |
vacātejovatīpāṭhāsvarjikāyāvaśūkajaiḥ ||
4.22.25 kṣaudradvitīyāḥ pippalyaḥ kavalaś
cātra kīrtitaḥ |
paṭolatriphalānimbakaṣāyaś cātra dhāvane |
hitaḥ śirovirekaś ca dhūmo vair ecanaś ca yaḥ ||
4.22.26 sāmānyaṃ karma nāḍīnāṃ viśeṣaṃ
cātra me śṛṇu |
nāḍīvraṇaharaṃ karma dantanāḍīṣu kārayet ||
4.22.27 yaṃ dantam abhijāyeta nāḍī taṃ
dantamuddharet |
chittvā māṃsāni śastreṇa yadi noparijo bhavet ||
4.22.28 śodhayitvā dahec cāpi kṣāreṇa
jvalanena vā |
bhinattyupekṣite dante hanukāsthi gatirdhruvam ||
4.22.29 samūlaṃ daśanaṃ tasmād
uddharedbhagnamasthiram |
uddhṛte tūttare dante ca sthānaṃ vidahet suṣirasya ca |
tato vidārīyaṣṭyāhvaśṛṅgāṭakakaserukaiḥ ||
4.22.30 raktātiyogāt pūrvektā rogā ghorā
bhavanti hi| kāṇaḥ saṃjāyate janturarditaṃ cāsya jāyate||
4.22.31 calamapyuttaraṃ dantamato
nāpaharedbhiṣak| dhāvane jātimadanasvādukaṇṭakakhādiram||
4.22.32 kaṣāyaṃ
jātimadanakaṭukasvādukaṇṭakaiḥ| yaṣṭyāhvarodhramañjiṣṭhākhadiraiś cāpi yat
kṛtam||
4.22.33 tailaṃ saṃśodhanaṃ taddhi hanyād
dantagatāṃ gatim| kīrtitā dantamūle tu kriyā danteṣu vakṣyate||
4.22.34 snehānāṃ kavalāḥ koṣṇāḥ
sarpiṣastraivṛtasya vā| niryūhāś cānilaghnānāṃ dantaharṣapramardanāḥ||
4.22.35 snaihikaś ca hito dhūmo nasyaṃ
snigdhaṃ ca bhojanam| raso rasayavāgvaś ca kṣīraṃ santānikā ghṛtam||
4.22.36 śirobastir hitaś cāpi kramo yaś
cānilāpahaḥ| ahiṃsan dantamūlāni śarkarāmuddharedbhiṣak||
4.22.37 lākṣācūrṇairmadhuyutais tatastāḥ
pratisārayet| dantaharṣakriyāṃ cāpi kuryān niravaśeṣataḥ||
4.22.38 kapālikā kṛcchratamā tatrāpy eṣā
kriyā hitā| jayed visrāvaṇaiḥ svinnam acalaṃ kṛmidantakam||
4.22.39 tathā+avapīḍair vātaghnaiḥ
snehagaṇḍūṣadhāraṇaiḥ| bhadradārvādivarṣābhūlepaiḥ snigdhaiś ca bhojanaiḥ||
4.22.40 calamuddhṛtya ca sthānaṃ vidahet
suṣirasya ca| tato vidārīyaṣṭyāhvaśṛṅgāṭakakaserukaiḥ||
4.22.41 tailaṃ daśaguṇe kṣīre siddhaṃ
nasye hitaṃ bhavet |
hanomokṣe samuddiṣṭāṃ kuryāc cārditavat kriyām ||
4.22.42 phalānyamlāni śītāmbu rūkṣānnaṃ
dantadhāvanam |
tathā 'tikaṭhinān bhakṣyān dantarogī vivarjayet ||
4.22.43 sādhyānāṃ dantarogāṇāṃ
cikitsitamudīritam |
jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhaye ||
4.22.44 auṣṭhaprakope 'nilaje yaduktaṃ
prāk cikitsitam |
kaṇṭakeṣv anilottheṣu tat kāryaṃ bhiṣajā bhavet ||
4.22.45 pittajeṣu vighṛṣṭeṣu niḥsṛte
duṣṭaśoṇite |
pratisāraṇagaṇḍūṣaṃ nasyaṃ ca madhuraṃ hitam ||
4.22.46 kaṇṭakeṣu kaphottheṣu likhiteṣv
asṛjaḥ kṣaye |
pippalyādirmadhuyutaḥ kāryas tu pratisāraṇe ||
4.22.47 gṛhṇīyāt kavalāṃś cāpi
gaurasarṣapasaindhavaiḥ |
paṭolanimbavārtākukṣārayūṣaiś ca bhojayet ||
4.22.48 upajihvāṃ tu saṃlikhya kṣāreṇa
pratisārayet |
śirovirekagaṇḍūṣadhūmaiś cainamupācaret ||
4.22.49 jihvāgatānāṃ karmoktaṃ tālavyānāṃ
pravakṣyate |
aṅguṣṭhāṅgulisaṃdaṃśenākṛṣya galaśuṇḍikām ||
4.22.50 chedayen maṇḍalāgreṇa jihvopari
tu saṃsthitām |
notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ chedayed bhiṣak ||
4.22.51 atyādānāt sravedraktaṃ tannimittaṃ
mriyeta ca |
hīnacchedādbhavec chopho lālā nidrā bhramastamaḥ ||
4.22.52 tasmād vaidyaḥ prayatnena
dṛṣṭakarmā viśāradaḥ |
galaśuṇḍīṃ tu sañchidya kuryāt prāptamimaṃ kramam ||
4.22.53
maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ |
kṣaudrayuktaiḥ salavaṇais tatastāṃ pratisārayet ||
4.22.54 vacāmativiṣāṃ pāṭhāṃ rāsnāṃ
kaṭukarohiṇīm |
niṣkvāthya picumandaṃ ca kavalaṃ tatra yojayet ||
4.22.55
iṅgudīkiṇihīdantīsaralāsuradārubhiḥ |
pañcāṅgīṃ kārayet piṣṭair vartiṃ gandhottarāṃ śubhām ||
4.22.56 tato dhūmaṃ pibejjanturdvirahnaḥ
kaphanāśanam |
kṣārasiddheṣu mudgeṣu yūṣaś cāpy aśane hitaḥ ||
4.22.57 tuṇḍikeryadhruṣe kūrme saṅghāte
tālupuppuṭe |
eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmaṇi ||
4.22.58 tālupāke tu kartavyaṃ vidhānaṃ
pittanāśanam |
snehasvedau tāluśoṣe vidhiś cānilanāśanaḥ ||
4.22.59 kīrtitaṃ tālujānāṃ tu kaṇṭhyānāṃ
karma vakṣyate |
sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇam ||
4.22.60 chardanaṃ dhūmapānaṃ ca gaṇḍūṣo
nasyakarma ca |
vātikīṃ tu hṛte rakte lavaṇaiḥ pratisārayet ||
4.22.61 sukhoṣṇān snehagaṇḍūṣān dhārayec
cāpy abhīkṣṇaśaḥ |
pataṅgaśarkarākṣaudraiḥ paittikīṃ pratisārayet ||
4.22.62 drākṣāparūṣakakvātho hitaś ca
kavalagrahe |
agāradhūmakaṭukaiḥ ślaiṣmikīṃ pratisārayet ||
4.22.63 śvetāviḍaṅgadantīṣu tailaṃ siddhaṃ
sasaindhavam |
nasyakarmaṇi yoktavyaṃ tathā kavaladhāraṇe ||
4.22.64 pittavat sādhayed vaidyo rohiṇīṃ
raktasaṃbhavām |
visrāvya kaṇṭhaśālūkaṃ sādhayet tuṇḍikerivat ||
4.22.65 ekakālaṃ yavānnaṃ ca bhuñjīta
snigdhamalpaśaḥ |
upajihvikavac cāpi sādhayed adhijihvikām ||
4.22.66 ekavṛndaṃ tu visrāvya vidhiṃ
śodhanamācaret |
gilāyuś cāpi yo vyādhistaṃ ca śastreṇa sādhayet ||
4.22.67 amarmasthaṃ supakvaṃ ca bhedayed
galavidradhim |
vātāt sarvasaraṃ cūrṇair lavaṇaiḥ pratisārayet ||
4.22.68 tailaṃ vātaharaiḥ siddhaṃ hitaṃ
kavalanasyayoḥ |
tato 'smai snaihikaṃ dhūmamimaṃ dadyādvicakṣaṇaḥ ||
4.22.69 śālarājādanair
aṇḍasāraiṅgudamadhūkajāḥ |
majjāno gugguludhyāmamāṃsīkālānusārivāḥ |
śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet ||
4.22.70 tat sarvaṃ sukṛtaṃ cūrṇaṃ
snehenāloḍya yuktitaḥ |
ṭiṇḍūkavṛntaṃ sakṣaudraṃ matimāṃstena lepayet ||
4.22.71 eṣa sarvasare dhūmaḥ praśastaḥ
snaihiko mataḥ |
kaphaghno mārutaghnaś ca mukharogavināśanaḥ ||
4.22.72 pittātmake sarvasare śuddhakāyasya
dehinaḥ |
sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ ||
4.22.73 pratisāraṇagaṇḍūṣau dhūmaḥ
saṃśodhanāni ca |
kaphātmake sarvasare vidhiṃ kuryāt kaphāpaham ||
4.22.74 pibedativiṣāṃ pāṭhāṃ mustaṃ ca
suradāru ca |
rohiṇīṃ kaṭukākhyāṃ ca kuṭajasya phalāni ca ||
4.22.75 gavāṃ mūtreṇa manujo bhāgair
dharaṇasaṃmitaiḥ |
eṣa sarvān kaphakṛtān rogān yogo 'pakarṣati ||
4.22.76
kṣīrekṣurasagomūtradadhimastvamlakāñjikaiḥ |
vidadhyāt kavalān vīkṣya doṣaṃ tailaghṛtair api ||
4.22.77 rogāṇāṃ mukhajātānāṃ sādhyānāṃ
karma kīrtitam |
asādhyā api vakṣyante rogā ye tatra kīrtitāḥ ||
4.22.78 auṣṭhaprakope varjyāḥ syur
māṃsaraktatridoṣajāḥ |
dantamūleṣu varjyau tu triliṅgagatisauṣirau ||
4.22.79 danteṣu ca na sidhyanti
śyāvadālanabhañjanāḥ |
jihvāgateṣv alāsas tu tālavyeṣv arbudaṃ tathā ||
4.22.80 svaraghno valayo vṛndo vidāryalasa
eva ca |
galauṣṭho māṃsatānaś ca śataghnī rohiṇī ca yā ||
4.22.81 asādhyāḥ kīrtitā hyete rogā nava
daśaiva ca |
teṣāṃ cāpi kriyāṃ vaidyaḥ pratyākhyāya samācaret ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne mukharogacikitsitaṃ nāma
dvāviṃśo 'dhyāyaḥ ||22 ||
trayoviṃśatitamo 'dhyāyaḥ |
4.23.1 athātaḥ śophānāṃ cikitsitaṃ
vyākhyāsyāmaḥ ||
4.23.2 yathovāca bhagavān dhanvantariḥ ||
4.23.3 ṣaḍvidho 'vayavasamutthaḥ śopho
'bhihito lakṣaṇataḥ pratīkārataś ca; sarvasaras tu pañcavidhaḥ, tad yathā
vātapittaśleṣmasannipātaviṣanimittaḥ ||
4.23.4
tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā
piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vā 'timātramamlam upasevamānasya
mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanādajīrṇino vā
grāmyadharmasevanādviruddhāhārasevanāt vā
hastyaśvoṣṭrarathapadātisaṅkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathum
āpādayanty akhile śarīre ||
4.23.5 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā
mṛduranavasthitāstodādayaś cātra vedanāviśeṣāḥ; pittaśvayathuḥ pītaḥ sarakto
vā mṛduḥ śīghrānusāryūṣādayaś cātra vedanāviśeṣāḥ; śleṣmaśvayathuḥ pāṇḍuḥ
śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī, kaṇḍvādayaś cātra vedanāviśeṣāḥ;
sannipātaśvayathuḥ sarvavarṇavedanaḥ; viṣanimittastu
garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt
saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā
tṛṇakāṣṭhādīnāṃ saṃsparśanāt, sa tu mṛduḥ ksiprotthāno 'valambī calo 'calo vā
dāhapākarāgaprāyaś ca bhavati ||
4.23.6 bhavanti cātra doṣāḥ
śvayathumūrdhvaṃ hi kurvantyāmāśayasthitāḥ |
pakvāśayasthā madhye ca varcaḥsthānagatāstvadhaḥ ||
4.23.7 kṛtsnaṃ dehamanuprāptāḥ kuryuḥ
sarvasaraṃ tathā |
śvayathur madhyadeśe yaḥ sa kaṣṭaḥ sarvagaś ca yaḥ ||
4.23.8 ardhāṅge 'riṣṭabhūtaś ca yaś
cordhvaṃ parisarpati |
śvāsaḥ pipāsā daurbalyaṃ jvaraś cchardirarocakaḥ ||
4.23.9 hikkātīsārakāsāś ca śūnaṃ
saṅkṣapayanti hi |
sāmānyato viśeṣāc ca teṣāṃ vakṣyāmi bheṣajam ||
4.23.10 śophinaḥ sarva eva
parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi ||
4.23.11 tatra vātaśvayathau
traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet,
nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau, āragvadhādisiddhaṃ sarpiḥ
śleṣmaśvayathau, sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ
pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet, viṣanimitteṣu
kalpeṣu pratīkāraḥ ||
4.23.12 ata ūrdhvaṃ sāmānyacikitsitam
upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato
'nyataman upayujyamānaṃ śvayathumapahanti, mūtravartikriyāṃ vā seveta,
navāyasaṃ vā 'haraharmadhunā,
viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā,
trikaṭukṣārāyaś cūrṇāni vā triphalākaṣāyeṇa, mūtraṃ vā tulyakṣīraṃ, harītakīṃ
vā tulyaguḍām upayuñjīta, devadāruśuṇṭhīṃ vā, gugguluṃ vā mūtreṇa
varṣabhūkaṣāyānupānaṃ vā, tulyaguḍaṃ vā mūtreṇa varṣabhūkaṣāyānupānaṃ vā,
tulyaguḍaṃ śṛṅgaveraṃ vā, varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo
'nupānam aharahar māsaṃ, vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān
bhakṣayet, pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ
pibet, sahauṣadhamuraṅgīmūlasiddhaṃ vā, trikaṭukair aṇḍaśyāmāmūlasiddhaṃ vā,
varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā, tathā 'lābubibhītakaphalakalkaṃ vā
taṇḍulāmbunā; kṣīrapippalīmaricaśṛṅgaverānusiddhena ca
mudgayūṣeṇālavaṇenālpasnehena bhojayed yavānnaṃ godhūmānnaṃ vā;
vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiś ca pariṣekaḥ;
sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiś ca pradehaḥ kāryaḥ; yathādoṣaṃ ca
vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta, snehasvedopanāhāṃś ca;
sirābhiś cābhīkṣṇaṃ śoṇitam avasecayed anyatropadravaśophād iti ||
4.23.13 bhavati cātra piṣṭānnam amlaṃ
lavaṇāni madyaṃ mṛdaṃ divāsvapnam ajāṅgalaṃ ca |
striyo ghṛtaṃ tailapayogurūṇi śophaṃ jighāṃsuḥ parivarjayet tu ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne sothacikitsitaṃ nāma
trayoviṃśo 'dhyāyaḥ ||23 ||
caturviṃśatitamo 'dhyāyaḥ |
4.24.1 athāto 'nāgatābādhāpratiṣedhaṃ
vyākhyāsyāmaḥ ||
4.24.2 yathovāca bhagavān dhanvantariḥ ||
4.24.3 utthāyotthāya satataṃ
svasthenārogyam icchatā |
dhīmatā yad anuṣṭheyaṃ tat sarvaṃ saṃpravakṣyate ||
4.24.4 tatrādau dantapavanaṃ
dvādaśāṅgulamāyatam |
kaniṣṭhikāparīṇāham ṛjvagranthitam avraṇam ||
4.24.5 ayugmagranthi yac cāpi pratyagraṃ
śastabhūmijam |
avekṣyartuṃ ca doṣaṃ ca rasaṃ vīryaṃ ca yojayet ||
4.24.6 kaṣāyaṃ madhuraṃ tiktaṃ kaṭukaṃ
prātar utthitaḥ |
nimbaś ca tiktake śreṣṭhaḥ kaṣāye khadiras tathā ||
4.24.7 madhūko madhure śreṣṭhaḥ karañjaḥ
kaṭuke tathā |
kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca ||
4.24.8 cūrṇena tejovatyāś ca dantān nityaṃ
viśodhayet |
ekaikaṃ ghrṣayed dantaṃ mṛdunā kūrcakena ca ||
4.24.9 dantaśodhanacūrṇena dantamāṃsāny
abādhayan |
tad daurgandhyopadehau tu śleṣmāṇaṃ cāpakarṣati ||
4.24.10 vaiśadyam annābhir uciṃ
saumanasyaṃ karoti ca |
na khāded galatālv oṣṭhajihvārogasamudbhave ||
4.24.11 athāsyapāke śvāse ca
kāsahikkāvamīṣu ca |
durbalo 'jīrṇabhaktaś ca mūrcchārto madapīṣitaḥ ||
4.24.12 śirorujārtastṛṣitaḥ śrāntaḥ
pānaklamānvitaḥ |
arditī karṇaśūlī ca dantarogī ca mānavaḥ ||
4.24.13 jihvānirlekhanaṃ raupyaṃ sauvarṇaṃ
vārkṣam eva ca |
tan malāpaharaṃ śastaṃ mṛdu ślakṣṇaṃ daśāṅgulam ||
4.24.14 mukhavair asya
daurgandhyaśophajāḍyaharaṃ sukham |
dantadārḍhyakaraṃ rucyaṃ snehagaṇḍūṣadhāraṇam ||
4.24.15 kṣīravṛkṣakaṣāyair vā kṣīreṇa ca
vimiśritaiḥ |
bhilloṭakakaṣāyeṇa tathaivāmalakasya vā ||
4.24.16 prakṣālayen mukhaṃ nentre svasthaḥ
śītodakena vā |
nīlikāṃ mukhaśoṣaṃ ca piḍakāṃ vyaṅgam eva ca ||
4.24.17 raktapittakṛtān rogān sadya eva
vināśayet |
sukhaṃ laghu nirīkṣeta dṛḍhaṃ paśyati cakṣuṣā ||
4.24.18 mataṃ srotoñjanaṃ śreṣṭhaṃ
viśuddhaṃ sindhusaṃbhavam |
dāhakaṇḍūmalaghnaṃ ca dṛṣṭikledarujāpaham ||
4.24.19 tejorūpāvahaṃ caiva sahate
mārutātapau |
na netrarogā jāyante tasmād añjanam ācaret ||
4.24.20 bhuktavāñ chirasā snātaḥ śrāntaś
chardanavāhanaiḥ |
rātrau jāgaritaś cāpi nāñjyājjvarita eva ca ||
4.24.21
karpūrajātīkakkolalavaṅgakaṭukāhvayaiḥ |
sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbulajaṃ śubham ||
4.24.22
mukhavaiśadyasaugandhyakāntisauṣṭhavakārakam |
hanudantasvaramalajihvendriyaviśodhanam ||
4.24.23 prasekaśamanaṃ hṛdyaṃ
galāmayavināśanam |
pathyaṃ suptotthite bhukte snāte vānte ca mānave ||
4.24.24
raktapittakṣatakṣīṇatṛṣṇāmūrcchāparītinām |
rūkṣadurbalamartyānāṃ na hitaṃ cāsyaśoṣiṇām ||
4.24.25 śirogatāṃs tathā rogāñ chirobhaṅgo
'pakarṣati |
keśānāṃ mārdavaṃ dairghyaṃ bahutvaṃ snigdhakṛṣṇatām ||
4.24.26 karoti śirasastṛptiṃ sutvakkam api
cānanam |
santarpaṇaṃ cendriyāṇāṃ śirasaḥ pratipūraṇam ||
4.24.27 madhukaṃ kṣīraśuklā ca saralaṃ
devadāru ca |
kṣudrakaṃ pañcanāmānaṃ samabhāgāni saṃharet ||
4.24.28 teṣāṃ kalkakaṣāyābhyāṃ cakrateilaṃ
vipācayet |
sadaiva śītalaṃ jantor mūrdhni tailaṃ pradāpayet ||
4.24.29 keśaprasādhanī keśyā
rajojantumalāpahā |
hanumanyāśiraḥkarṇaśūlaghnaṃ karṇapūraṇam ||
4.24.30 abhyaṅgo mārdavakaraḥ
kaphavātanirodhanaḥ |
dhātūnāṃ puṣṭijanano mṛjāvarṇabalapradaḥ ||
4.24.31 sekaḥ śramaghno
'nilahṛdbhagnasandhiprasādhakaḥ |
kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ ||
4.24.32 jalasiktasya vardhante yathā mūle
'ṅkurāstaroḥ |
tathā dhātuvivṛddhirhi snehasiktasya jāyate ||
4.24.33 sirāmukhai romakūpair dhamanībhiś
ca tarpayam |
śarīrabalam ādhatte yuktaḥ sneho 'vagāhane ||
4.24.34 tatra
prakṛtisātmyartudeśadoṣavikāravit |
tailaṃ ghṛtaṃ vā matimān yuñjyād abhyaṅgasekayoḥ ||
4.24.35 kevalaṃ sāmadoṣeṣu na kathañ cana
yojayet |
taruṇajvaryajīrṇī ca nābhyaktavyau kathañ cana ||
4.24.36 tathā virikto vāntaś ca nirūḍho
yaś ca mānavaḥ |
pūrvayoḥ kṛcchratā vyādher asādhyatvam athāpi vā ||
4.24.37 śeṣāṇāṃ tadahaḥ proktā
agnimāndyādayo gadāḥ |
santarpaṇasamutthānāṃ rogāṇāṃ naiva kārayet ||
4.24.38 śarīrāyāsajananaṃ karma
vyāyāmasaṃjñitam |
tat kṛtvā tu sukhaṃ dehaṃ vimṛdgīyāt samantataḥ ||
4.24.39 śarīropacayaḥ kāntir gātrāṇāṃ
suvibhaktatā |
dīptāgnitvam anālasyaṃ sthiratvaṃ lāghavaṃ mṛjā ||
4.24.40 śramaklamapipāsoṣṇaśītādīnāṃ
sahiṣṇutā |
ārogyaṃ cāpi paramaṃ vyāyāmād upajāyate ||
4.24.41 na cāsti sadṛśaṃ tena kiñcit
sthaulyāpakarṣaṇam |
na ca vyāyāminaṃ martyamardayanty arayo balāt ||
4.24.42 na cainaṃ sahasā ''ākramya jarā
samadhi rohati |
sthirībhavati māṃsaṃ ca vyāyāmābhir atasya ca ||
4.24.43 vyāyāmasvinnagātrasya padbhyām
udvartitasya ca |
vyādhayo nopasarpanti siṃhaṃ kṣudramṛgā eva ||
4.24.44 vayor ūpaguṇair hīnam api kuryāt
sudarśanam |
vyāyāmaṃ kurvato nityaṃ viruddham api bhojanam ||
4.24.45 vidagdham avidagdhaṃ vā nirdoṣaṃ
paripacyate |
vyāyāmo hi sadā pathyo balināṃ snigdhabhojinām ||
4.24.46 sa ca śīte vasante ca teṣāṃ
pathyatamaḥ smṛtaḥ |
sarveṣv ṛtuṣv aharahaḥ pumbhir ātmahitaiṣibhiḥ ||
4.24.47 balasyārdhena kartavyo vyāyāmo
hantyato 'nyathā |
hṛdi sthānasthito vāyur yadā vaktraṃ prapadyate ||
4.24.48 vyāyāmaṃ kurvato jantos tad
balārdhasya lakṣaṇam |
vayobalaśarīrāṇi deśakālāśanāni ca ||
4.24.49 samīkṣya kuryād vyāyāmam anyathā
rogam āpnuyāt |
kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ ||
4.24.50 kāsaśoṣajvaraśvāsā
ativyāyāmasaṃbhavāḥ |
raktapittī kṛśaḥ śoṣī śvāsakāsakṣatāturaḥ ||
4.24.51 bhuktavān strīṣu ca
kṣīṇastṛḍbhramārtaś ca varjayet |
udvartanaṃ vātaharaṃ kaphamedovilāpanam ||
4.24.52 sthirīkaraṇam aṅgānāṃ
tvakprasthādakaraṃ param |
sirāmukhaviviktatvaṃ tvaksthasyāgneś ca tejanam ||
4.24.53 udgharṣaṇotsādanābhyāṃ jāyeyāt
āmasaṃśayam |
utsādanād bhavet strīṇāṃ viśeṣāt kāntimad vapuḥ ||
4.24.54
praharṣasaubhāgyamṛjālāghavādiguṇānvitam |
udgharṣaṇaṃ tu vijñeyaṃ kaṇḍūkoṣṭhānilāpaham ||
4.24.55 ūrvoḥ saṃjanayaty āśu phenakaḥ
sthair yalāghave |
kaṇḍūkoṭhānilastambhamalarogāpahaś ca saḥ ||
4.24.56 tejanaṃ tvaggatasyāgneḥ
sirāmukhavivecanam |
udgharṣaṇaṃ tviṣṭikayā kaṇḍūkoṭhavināśanam ||
4.24.57 nidrādāhaśramaharaṃ
svedakaṇḍūtṛṣāpaham |
hṛdyaṃ malaharaṃ śreṣṭhaṃ sarvendriyavibodhanam samācaret ||
4.24.58 tandrāpāpmopaśamanaṃ tuṣṭidaṃ
puṃstvavardhanam| raktaprasādanaṃ cāpi snānam agneś ca dīpanam||
4.24.59 uṣṇena śirasaḥ snānam ahitaṃ
cakṣuṣaḥ sadā| śītena śirasaḥ snānaṃ cakṣuṣyam iti nirdiśet||
4.24.60 śleṣmamārutakope tu jñātvā
vyādhibalābalam| kāmamuṣṇaṃ śiraḥsnānaṃ bhaiṣajyārthaṃ samācaret||
4.24.61 atiśītāmbu śīte ca
śleṣmamārutakopanam |
atyuṣṇam uṣṇakāle ca pittaśoṇitakopanam ||
4.24.62 tac
cātisārajvaritakarṇaśūlānilārtiṣu |
ādhmānārocakājīrṇabhuktavatsu ca garhitam ||
4.24.63 saubhāgyadaṃ varṇakaraṃ
prītyojobalavardhanam |
svedadaurgandhyavaivarṇyaśramaghnam anulepanam ||
4.24.64 snānaṃ yeṣāṃ niṣiddhaṃ tu teṣām
apy anulepanam |
rakṣoghnam atha caujasyaṃ saubhāgyakaram uttamam ||
4.24.65 sumanombararatnānāṃ dhāraṇaṃ
prītivardhanam |
mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathā ''ānanam ||
4.24.66 avyaṅgapiḍakaṃ kāntaṃ bhavaty
ambujasannibham |
paksmalaṃ viśadaṃ kāntam amalojjvalamaṇḍalam ||
4.24.67 netram añjanasaṃyogād bhavec
cāmalatārakam |
yaśasyaṃ svargyam āyuṣyaṃ dhanadhānyavivardhanam ||
4.24.68 devatātithiviprāṇāṃ pūjanaṃ
gotravardhanam |
āhāraḥ prīṇanaḥ sadyo balakṛddehadhārakaḥ ||
4.24.69
āyustejaḥsamutsāhasmṛtyojognivivardhanaḥ |
pādaprakṣālanaṃ pādamalarogaśramāpaham ||
4.24.70 cakṣuḥprasādanaṃ vṛṣyaṃ rakṣoghnaṃ
prītivardhanam |
nidrākaro dehasukhaś cakṣuṣyaḥ śramasuptinut ||
4.24.71 pādatvaṅmṛdukārī ca pādābhyaṅgaḥ
sadā hitaḥ |
pādarogaharaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam ||
4.24.72 sukhapracāram ojasyaṃ sadā
pādatradhāraṇam |
anārogyam anāyuṣyaṃ cakṣuṣor upaghātakṛt ||
4.24.73 pādābhyām anupānadbhyāṃ sadā
caṅkramaṇaṃ nṛṇām |
pāpmopaśamanaṃ keśanakharomāpamārjanam ||
4.24.74
harṣalāghavasaubhāgyakaram utsāhavardhanam |
bāṇavāraṃ mṛjāvarṇatejobalavivardhanam ||
4.24.75 pavitraṃ keśyam uṣṇīṣaṃ
vātātaparajopaham |
varṣānilarajogharmahimādīnāṃ nivāraṇam ||
4.24.76 varṇyaṃ cakṣuṣyam aujasyaṃ
śaṅkaraṃ chatradhāraṇam |
śunaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham ||
4.24.77 śramaskhalanadoṣaghnaṃ sthavire ca
praśasyate |
sattvotsāhabalasthair ya dhairyavīryavivardhanam ||
4.24.78 avaṣṭambhakaraṃ cāpi bhayaghnaṃ
daṇḍadhāraṇam |
āsyā varṇakaphasthaulyasaukumāryakarī sukhā ||
4.24.79 adhvā
varṇakaphasthaulyasaukumāryavināśanaḥ |
atyadhvā viparīto+āsmājjarādaurbalyakṛc ca saḥ ||
4.24.80 yat tu caṅkramaṇaṃ
nātidehapīḍākaraṃ bhavet |
tad āyurbalamedhāgnipradamindriyabodhanam ||
4.24.81 śramānilaharaṃ vṛṣyaṃ
puṣṭinidrādhṛtipradam |
sukhaṃ śayyāsanaṃ duḥkhaṃ viparītaguṇaṃ matam ||
4.24.82 bālavyajanamaujasyaṃ makṣikādīn
apohati |
śoṣadāhaśramasvedamūrcchāghno vyajanānilaḥ ||
4.24.83 prītinidrākaraṃ vṛṣyaṃ
kaphavātaśramāpaham |
saṃvāhanaṃ māṃsaraktatvakprasādakaraṃ sukham ||
4.24.84 pravātaṃ
raukṣyavaivarṇyastambhakṛddāhapaktinut |
svedamūrcchāpipāsāghnamapravātamato 'nyathā ||
4.24.85 sukhaṃ vātaṃ praseveta grīṣme
śaradi mānavaḥ |
nivātaṃ hy āyuṣe sevyam ārogyāya ca sarvadā ||
4.24.86 ātapaḥ
pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt |
dāhavaivarṇyakārī ca chāyā caitānapohati ||
4.24.87
agnirvātakaphastambhaśītavepathunāśanaḥ |
āmābhiṣyandajaraśo raktapittapradūṣaṇaḥ ||
4.24.88
puṣṭivarṇabalotsāhamagnidīptimatandritām |
karoti dhātusāmyaṃ ca nidrā kāle niṣevitā ||
4.24.89 tatrādita eva nīcanakharomṇā
śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle
hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena
susahāyenānanyamanasā khalūpacaritavyaṃ, tad api na rātrau, na
keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu, na
viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt ||
4.24.90 na rājadviṣṭaparuṣapaiśunyānṛtāni
vadet, na devabrāhmaṇapitṛparivādāṃś ca; na
narendradviṣṭonmattapatitakṣudranīcān upāsīta ||
4.24.91
vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet,
pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni,
bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāś ca,
grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃś ca ||
4.24.92
nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt | na śavam anuyāyāt |
devagobrāhmaṇacaity adhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta | nāstaṃ
gacchantam udyantaṃ vā ''ādity aṃ vīkṣeta | gāṃ dhāpayantīṃ dhayantīṃ
paraśasyaṃ vā carantīṃ na kasmaicid ācakṣīta, na colkāpātotpātendradhanūṃṣi |
nāgniṃ mukhenopadhamet | nāpo bhūmiṃ vā pāṇipādenābhihanyāt ||
4.24.93 na vegān dhārayed
vātamūtrapurīṣādīnām | na bahirvegān
grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisannikṛṣṭāv utsṛjen na
prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham ||
4.24.94 na bhūmiṃ vilikhet,
nāsaṃvṛtamukhaḥ sadasi jṛmbhodagārakāsaśvāsakṣavathūnutsṛjet, na
paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt ||
4.24.95 na
bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt, na vījayet
keśamukhanakhavastragātrāṇi, na gātranakhavaktravāditraṃ kuryāt , na
kāṣṭhaloṣṭatṛṇādīn abhihanyāc chindyād bhindyād vā ||
4.24.96 na prativātātapaṃ seveta, na
bhuktamātro 'gnimupāsīta, notkaṭakālpakāṣṭhāsanamadhyāsīta, na grīvāṃ viṣamaṃ
dhārayet, na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā, na pratatam īkṣeta
viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni, na bhāraṃ śirasā vahet, na
svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīnucitān
apy atiseveta ||
4.24.97 ucitād apy ahitāt kramaśo viramet,
hitam anucitam apy aseveta kramaśaḥ, na caikāntataḥ pādahīnāt ||
4.24.98 nāvākśirāḥ śayīta, na bhinnapātre
bhuñjīta, na vinā pātreṇa, nāñjalipuṭenāpaḥ pibet, kāle
hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitam aśnīyāt,
grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni parikaret, śeṣāṇy api
cāniṣṭarūparasagandhasparśaśabdamānasāni, anyāny evaṃ guṇāny api
saṃbhramadattāni, (tānyapi) makṣikābālopahatāni, nāprakṣālitapādo bhuñjīta na
mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ
(noddhṛtasnehaṃ) ceti ||
4.24.99 na bhuñjītoddhṛtasnehaṃ naṣṭaṃ
paryuṣitaṃ payaḥ | na naktaṃ dadhi bhuñjīta na cāpy aghṛtaśarkaram ||
4.24.100 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ
nāmalakair vinā | anyathā janayet kuṣṭhavisarpādīn gadān bahūn | nātmānamudake
paśyen na nagnaḥ praviśejjalam ||
4.24.101
dyūtamadyātisevāpratibhutvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta, srajaṃ
chatropānakau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet, brāhmaṇam
agniṃ gāṃ ca nocchiṣṭaḥ spṛśet ||
4.24.102 bhavanti cātra yasmin yasminn
ṛtau ye ye doṣāḥ kupyanti dehinām |
teṣu teṣu pradātavyā rasāste te vijānatā ||
4.24.103 varṣāsu na pibet toyaṃ pibec
charadi mātrayā |
varṣasu caturo māsān mātrāvad udakaṃ pibet ||
4.24.104 uṣṇaṃ haime vasante ca kāmaṃ
śrīṣme tu śītalam |
hemante ca vasante ca sīdhvariṣṭau piben naraḥ ||
4.24.105 śṛtaśītaṃ payo grīṣme prāvṛṭkāle
rasaṃ pibet |
yūṣaṃ varṣati, tasyānte prapicchītalaṃ jalam ||
4.24.106 svastha evam ato 'nyas tu
doṣāhāragatānugaḥ |
snehaṃ saindhavacūrṇena pippalībhiś ca saṃyutam ||
4.24.107 pibed agnivivṛddhyarthaṃ na ca
vegān vidhārayet |
agnidīptikaraṃ nṝṇāṃ rogāṇāṃ śamanaṃ prati ||
4.24.108 prāvṛṭśaradvasanteṣu samyak
snehādimācaret |
kaphe pracchardanaṃ pitte vireko bastirīrane ||
4.24.109 śasyate triṣv api sadā vyāyāmo
doṣanāśanaḥ |
bhuktaṃ viruddham apy annaṃ vyāyāmānna praduṣyati ||
4.24.110 utsargamaithunahāraśodhane syāt
tu tanmanāḥ |
necched doṣacayāt prājñaḥ pīḍāṃ vā kāyamānasīm ||
4.24.111 atistrīsaṃprayogāc ca rakṣed
ātmānam ātmavān |
śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ ||
4.24.112 ativyavājāj jāyante rogāś
cākṣepakādayaḥ |
āyuṣmanto mandajarā vapur varṇabalānvitāḥ ||
4.24.113 sthiropacitamāṃsāś ca bhavanti
strīṣu saṃyatāḥ |
tribhis tribhir ahobhir vā samīyāt pramadāṃ naraḥ ||
4.24.114 sarveṣvṛtuṣu, gharmeṣu pakṣāt
pakṣād vrajed budhaḥ |
rajasvalām akāmāṃ ca malinām apriyāṃ tathā ||
4.24.115 varṇavṛddhāṃ vayovṛddhāṃ tathā
vyādhiprapīḍitām |
hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasamanvitām ||
4.24.116 sagotrāṃ gurupatnīṃ ca tathā
pravrajitām api |
sandhyāparvasvagamyāṃ ca nopeyāt pramadāṃ naraḥ ||
4.24.117 gosarge cārdharātre ca tathā
madhyandineṣu ca |
lajjāsamāvahe deśe vivṛte 'śuddha eva ca ||
4.24.118 kṣudhito vyādhitaś caiva
kṣubdhacittaś ca mānavaḥ |
vātaviṇmūtravegī ca pipāsaratidurbalaḥ ||
4.24.119 tiryagyonāv ayonau ca
prāptaśukravidhāraṇam |
duṣṭayonau visargaṃ tu balavān api varjayet ||
4.24.120 retasaś cātimātraṃ tu
mūrdhāvaraṇam eva ca |
sthitāvuttānaśayane viśeṣeṇaiva garhitam ||
4.24.121 krīḍāyām api medhāvī hitārthī
parivarjayet |
rajasvalāṃ prāptavato narasyāniyatātmanaḥ ||
4.24.122 dṛṣṭyāyustejasāṃ hānir adharmaś
ca tato bhavet |
liṅginīṃ gurupatnīṃ ca sagotrām atha parvasu ||
4.24.123 vṛddhāṃ ca sandhyayoś cāpi
gacchato jīvitakṣayaḥ |
garbhiṇyā garbhapīḍā syād vyādhitāyāṃ balakṣayaḥ ||
4.24.124 hīnāṅgīṃ malināṃ dveṣyāṃ kāmaṃ
vandhyāmasaṃvṛte |
deśe 'śuddhe ca śukrasya manasaś ca kṣayo bhavet ||
4.24.125 kṣudhitaḥ kṣubdhacittaś ca
madhyāhne tṛṣito 'balaḥ |
sthitaś ca hāniṃ śukrasya vāyoḥ kopaṃ ca vindati ||
4.24.126 atiprasaṅgād bhavati śoṣaḥ
śukrakṣayāvahaḥ | vyādhitasya rujā plīhni mṛtyur mūrcchā ca jāyate ||
4.24.127 prayūṣasy ardharātre ca
vātapitte prakupyataḥ |
tiryagyonāv ayanau ca duṣṭayonau tathaiva ca ||
4.24.128 upadaṃśas tathā vāyoḥ kopaḥ
śukrasya ca kṣayaḥ |
uccārite mūtrite ca retasaś ca vidhāraṇe ||
4.24.129 uttāne ca bhavec chīghraṃ
śukrāśmaryās tu saṃbhavaḥ |
sarvaṃ pariharet tasmād etal lokadvaye 'hitam ||
4.24.130 śukraṃ copasthitaṃ mohānna
sandhāryaṃ kathaṃcana |
vayor ūpaguṇopetāṃ tulyaśīlāṃ kulānvitām ||
4.24.131 abhikāmo 'bhikāmāṃ tu hṛṣṭo
hṛṣṭām alaṅkṛtām |
seveta pramadāṃ yuktyā vājīkaraṇabṛṃhitaḥ ||
4.24.132 bhakṣyāḥ saśarkarāḥ kṣīraṃ
sasitaṃ rasa eva ca |
snānaṃ savyajanaṃ svapno vyavāyānte hitāni tu ||
4.24.133 mukhamātraṃ samāsena
sadvṛttasyaitad īritam |
ārogyam āyur artho vāg āsadbhiḥ prāpyate nṛbhiḥ ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne 'nāgatābādhacikitsitaṃ nāma
caturviṃśo 'dhyāyaḥ ||24 ||
pañcaviṃśatitamo 'dhyāyaḥ |
4.25.1 athāto miśrakacikitsitaṃ
vyākhyāsyāmaḥ ||
4.25.2 yathovāca bhagavān dhanvantariḥ ||
4.25.3 pālyāmayās tu visrāvyā ity uktaṃ
prāṅgibodha tān |
paripoṭas tathotpāta unmantho duḥkhavardhanaḥ ||
4.25.4 pañcamaḥ parilehī ca karṇapālyāṃ
gadāḥ smṛtāḥ |
saukumāryāc cirotsṛṣṭe sahasā 'bhipravardhite ||
4.25.5 karṇaśopho bhavet pālyāṃ sarujaḥ
paripoṭavān |
kṛṣṇāruṇanibhaḥ stabdhaḥ sa vātāt paripoṭakaḥ ||
4.25.6 gurvābharaṇasaṃyogāttāḍanād
gharṣaṇādapi |
śophaḥ pālyāṃ bhavec chyāvo dāhapākaruganvitaḥ ||
4.25.7 rakto vā raktapittābhyām utpātaḥ sa
gado mataḥ |
balādvardhayataḥ karṇaṃ pālyāṃ vāyuḥ prakupyati ||
4.25.8 gṛhītvā sakaphaṃ kuryāc chophaṃ
tadvarṇavedanam |
unmanthakaḥ sakaṇḍūko vikāraḥ kaphavātajaḥ ||
4.25.9 vardhamāne yadā karṇe
kaṇḍūdāharuganvitaḥ |
śopho bhavati pākaś ca tvakstho 'sau duḥkhavardhanaḥ ||
4.25.10 kaphāsṛkkṛmayaḥ kuryuḥ sarṣapābhā
vikāriṇīḥ |
srāviṇīḥ piḍakāḥ pālyāṃ kaṇḍūdāharuganvitāḥ ||
4.25.11 kaphāsṛkkṛmisaṃbhūtaḥ sa
visarpannitastataḥ |
lihyāt saśaṣkulīṃ pālīṃ parilehīti sa smṛtaḥ ||
4.25.12 pālyāmayā hy amī ghorā
narasyāpratikāriṇaḥ |
mithyāhāravihārasya pāliṃ hiṃsyur upekṣitāḥ ||
4.25.13 tasmād āśu bhiṣak teṣu
snehādikramamācaret |
tathā 'bhyaṅgaparīṣekapradehāsṛgvimokṣaṇam ||
4.25.14 sāmānyato viśeṣāc ca
vakṣyāmyabhyañjanaṃ prati |
kharamañjariyaṣṭyāhvasaindhavāmaradārubhiḥ ||
4.25.15 supiṣṭaiḥ sāśvagandhaiś ca
mūlakāvalgujaiḥ phalaiḥ |
sarpistailavasāmajjamadhūcchiṣṭāni pācayet ||
4.25.16 sakṣīrāṇyatha taiḥ pāliṃ pradihyāt
paripoṭake |
mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ ||
4.25.17 sarodhraiḥ sakadambaiś ca
balājambvāmrapallavaiḥ |
siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpātanāśanam ||
4.25.18
tālapatryaśvagandhārkabākucīphalasaindhavaiḥ |
tailaṃ kulīragodhābhyāṃ vasayā saha pācitam ||
4.25.19 saralālāṅgalībhyāṃ ca
hitamunmanthanāśanam |
tathā 'śmantakajambvāmrapatrakvāthena secanam ||
4.25.20
prapauṇḍarīkamadhukamañjiṣṭhārajanīdvayaiḥ |
cūrṇair udvartanaiḥ pālīṃ tailāktāmavacūṇayet ||
4.25.21 lākṣāviḍaṅgakalkena tailaṃ paktvā
'vacārayet |
svinnāṃ gomayapiṇḍena pradihyāt parilehike ||
4.25.22 piṣṭair viḍaṅgair athavā
trivṛcchyāmārkasaṃyutaiḥ |
karañjeṅgudibījair vā kuṭajāragvadhāyutaiḥ ||
4.25.23 sarvair vā sārṣapaṃ tailaṃ siddhaṃ
maricasaṃyutam |
sanimbapatrair abhyaṅge madhūcchiṣṭānvitaṃ hitam ||
4.25.24 pālīṣu vyādhiyuktāsu tanvīṣu
kaṭhināsu ca |
puṣṭyārthaṃ mārdavārthaṃ ca kuryād abhyañjanaṃ tvidam ||
4.25.25 lopākānūpamajjānaṃ vasāṃ tailaṃ
navaṃ ghṛtam |
paceddaśaguṇaṃ kṣīramāvāpya madhuraṃ gaṇam ||
4.25.26 apāmārgāśvagandhe ca tathā
lākṣārasaṃ śubham |
tatsiddhaṃ paripūtaṃ ca svanuguptaṃ nidhāpayet ||
4.25.27 tenābhyañjyāt sadā pālīṃ
susvinnāmtimarditām |
etena pālyo vardhante nirujo nirupadravāḥ ||
4.25.28 mṛdvyaḥ puṣṭāḥ samāḥ snigdhā
jāyante bhūṣaṇakṣamāḥ |
nīlīdalaṃ bhṛṅgarajo 'rjunatvak piṇḍītakaṃ kṛṣṇamayor ajaś ca |
bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya ||
4.25.29 ekīkṛtaṃ sarvam idaṃ pramāya
paṅkena tulyaṃ nalinībhavena |
saṃyojya pakṣaṃ kalaśe nidhāya lauhe vipacedvimiśraṃ rasena
bhṛṅgatriphalābhavena |
āsannapāke ca parīkṣaṇārthaṃ patraṃ balākābhavam ākṣipec ca ||
4.25.30 anena tailaṃ vipaced vimiśraṃ
rasena bhṛṅgatriphalābhavena| āsannapāke ca parīkṣaṇārthaṃ patraṃ
balākābhavamākṣipecca||
4.25.31 bhaved yadā tadbhramarāṅganīlaṃ
tadā vipakvaṃ vinidhāya pātre |
kṛṣṇāyase māsam avasthitaṃ tadabhyaṅgayogāt palitāni hanyāt ||
4.25.32 sairīyajambvarjunakāśmarījaṃ
puṣpaṃ tilānmārkavacūtabīje |
punarnave kardamakaṇṭakāryau kāsīsapiṇḍītakabījasāram ||
4.25.33 phalatrayaṃ loharajo 'ñjanaṃ ca
yaṣṭyāhvayaṃ nīrajasārive ca |
piṣṭvā 'tha sarvaṃ saha modayanty ā sārāmbhasā bījakasaṃbhavena ||
4.25.34 sārāmbhasaḥ saptabhir eva paś cāt
prasthaiḥ samāloḍya daśāhaguptam |
lauhe supātre vinidhāya tailamakṣodbhavaṃ tac ca pacet prayatnāt ||
4.25.35 pakvaṃ ca lauhe 'bhinave nidhāya
nasyaṃ vidadhyāt pariśuddhakāyaḥ |
abhyaṅgayogaiś ca niyujyamānaṃ bhuñjīta māṣān kṛśarāmatho vā ||
4.25.36 māsopariṣṭād ghanakuñjitāgrāḥ keśā
bhavanti bhramarāñjanābhāḥ |
keśās tathā 'nye khalatau bhaveyurjarā na cainaṃ sahasā 'bhyupaiti ||
4.25.37 balaṃ paraṃ saṃbhavatīndiryāṇāṃ
bhavec ca vaktraṃ valibhir vimuktam |
nākāmine 'nārthini nākṛtāya naivāraye tailamidaṃ pradeyam ||
4.25.38 lākṣā rodhraṃ dve haridre śilāle
kuṣṭhaṃ nāgaṃ gair ikā varṇakāś ca |
mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃ ca ||
4.25.39 hemāṅgatvak pāṇḍupatraṃ vaṭasya
kālīyaṃ syāt padmakaṃ padmamadhyam |
raktaṃ śvetaṃ candanaṃ pāradaṃ ca kākolyādiḥ kṣīrapiṣṭaś ca vargaḥ ||
4.25.40 medo majjā sikthakaṃ goghṛtaṃ ca
dugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām |
etat sarvaṃ pakvam aikadhyatas tu vaktrābhyaṅge sarpir uktaṃ pradhānam ||
4.25.41 hanyād vyaṅgaṃ nīlikāṃ cātivṛddhāṃ
vaktre jātāḥ sphoṭikāś cāpi kāś cit |
padmākāraṃ nirvalīkaṃ ca vaktraṃ kuryād etat pīnagaṇḍaṃ manojñam ||
4.25.42 rājñām etad yoṣitāṃ cāpi nityaṃ
kuryād vaidyas tat samānāṃ nṛṇāṃ ca |
kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāś ca ||
4.25.43 harīkakīcūrṇamariṣṭapatraṃ
cūtatvacaṃ dāḍimapuṣpavṛntam |
patraṃ ca dadyān madayantikāyā lepo 'ṅgarāgo naradevayogyaḥ ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne miśrakacikitsitaṃ nāma
pañcaviṃśo 'dhyāyaḥ ||25 ||
ṣaḍviṃśatitamo 'dhyāyaḥ |
4.26.1 athātaḥ kṣīṇabalīyaṃ
vājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ ||
4.26.2 yathovāca bhagavān dhanvantariḥ ||
4.26.3 kalyasyodagravayaso
vājīkaraṇasevinaḥ |
sarveṣv ṛtuṣv ahar ahar vyavāyo na nivāritaḥ ||
4.26.4 sthavirāṇāṃ riraṃsūnāṃ strīṇāṃ
vāllabhyam icchatām |
yoṣitprasaṅgāt kṣīṇānāṃ klībānām alparetasām ||
4.26.5 vilāsinām arthavatāṃ
rūpayauvanaśālinām |
nṛṇāṃ ca bahubhāryāṇāṃ yogā vājīkarā hitāḥ ||
4.26.6 sevamāno yad aucity ād vājīvāty
arthavegavān |
nārīs tarpayate tena vājīkaraṇam ucyate ||
4.26.7 bhojanāni vicitrāṇi pānāni vividhāni
ca |
vācaḥ śrotrānugāminyas tvacaḥ sparśasukhās tathā ||
4.26.8 yāminī sendutilakā kāminī
navayauvanā |
gītaṃ śrotramanohāri tāmbūlaṃ madirāḥ srajaḥ ||
4.26.9 gandhā manojñā rūpāṇi citrāṇy
upavanāni ca |
manasaś cāpratīghāto vājīkurvanti mānavam |
tais tair bhāvair ahṛdyais tu riraṃsor manasi kṣate ||
4.26.10 dveṣyastrīsaṃprayogāc ca klaibyaṃ
tan mānasaṃ smṛtam |
kaṭukāmloṣṇalavaṇair atimātropasevitaiḥ ||
4.26.11 saumyadhātukṣayo dṛṣṭaḥ klaibyaṃ
tad aparaṃ smṛtam |
ativyavāyaśīlo yo na ca vājīkriyārataḥ ||
4.26.12 dhvajabhaṅgam avāpnoti
tacchukrakṣayahetukam |
mahatā meḍhrarogeṇa marmacchedena vā punaḥ ||
4.26.13 klaibyam etac caturthaṃ syān nṝṇāṃ
puṃstvopaghātajam |
janmaprabhṛti yaḥ klībaḥ klaibyaṃ tat sahajaṃ smṛtam ||
4.26.14 balinaḥ kṣubdhamanaso nirodhād
brahmacaryataḥ |
ṣaṣṭhaṃ klaibyaṃ mataṃ tat tu kharaśukranimittajam ||
4.26.15 asādhyaṃ sahajaṃ klaibyaṃ
marmacchedāc ca yad bhavet |
sādhyānām itareṣāṃ tu kāryo hetuviparyayaḥ ||
4.26.16 vidhir vājīkaro yas tu taṃ
pravakṣyāmy ataḥ param |
tilamāṣavidārīṇāṃ śālīnāṃ cūrṇam eva vā ||
4.26.17 pauṇḍrakekṣurasairārdraṃ marditaṃ
saindhavānvitam |
varāhamedasā yuktāṃ ghṛtenotkārikāṃ pacet ||
4.26.18 tāṃ bhakṣayitvā puruṣo gacchet tu
pramadāśatam |
bastāṇḍasiddhe payasi bhāvitān asakṛt tilān ||
4.26.19 śiśumāravasāpakvāḥ
śaṣkulyastistailaiḥ kṛtāḥ |
yaḥ svādet sa pumān gacchet strīṇāṃ śatam apūrvavat ||
4.26.20 pippalīlavaṇopete bastāṇḍe
kṣīrasarpiṣi |
sādhite bhakṣayed yas tu sa gacchet pramadāśatam ||
4.26.21 pippalīmāṣaśālīnāṃ yavagodhūmayos
tathā |
cūrṇabhāgaiḥ samais tais tu ghṛte pūpalikāṃ pacet ||
4.26.22 tāṃ bhakṣayitvā pītvā tu
śarkarāmadhuraṃ payaḥ |
naraś caṭakavad gacched daśavārān nirantaram ||
4.26.23 vidāryāḥ sukṛtaṃ cūrṇaṃ
svarasenaiva bhāvitam |
sarpirmadhuyutaṃ līḍhvā daśa strīr adhigacchati ||
4.26.24 evam āmalakaṃ cūrṇaṃ svarasenaiva
bhāvitam |
śarkarāmadhusarpibhir yuktaṃ līḍhvā payaḥ pibet ||
4.26.25 etenāśītivarṣo 'pi yuveva
parihṛṣyati |
pippalīlavaṇopete bastāṇḍe ghṛtasādhite ||
4.26.26 śiśumārasya vā khādet te tu
vājīkare bhṛśam |
kulīrakūrmanakrāṇām aṇḍāny evaṃ tu bhakṣayet ||
4.26.27 mahiṣarṣabhabastānāṃ pibec
chukrāṇi vā naraḥ |
aśvatthaphalamūlatvakśuṅgāsiddhaṃ payo naraḥ ||
4.26.28 pītvā saśarkarākṣaudraṃ kuliṅga
iva hṛṣyati |
vidārimūlakalkaṃ tu śṛtena payasā naraḥ ||
4.26.29 uḍumbarasamaṃ pītvā vṛddho 'pi
taruṇāyate |
māṣāṇāṃ palam ekaṃ tu saṃyuktaṃ kṣaudrasarpiṣā ||
4.26.30 avalihya payaḥ pītvā tena vājī
bhaven naraḥ |
kṣīrapakvāṃs tu godhūmān ātmaguptāphalaiḥ saha ||
4.26.31 śītān ghṛtayutān khādet tataḥ paś
cāt payaḥ pibet |
nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtam ||
4.26.32 pādābhyaṅgena kurute balaṃ bhūmiṃ
tu na spṛśet |
yāvat spṛśati no bhūmiṃ tāvad gacchen nirantaram ||
4.26.33 svayaṃguptekṣurakayoḥ phalacūrṇaṃ
saśarkaram |
dhāroṣṇena naraḥ pītvā payasā na kṣayaṃ vrajet ||
4.26.34 uccaṭācūrṇaṃ peyam evaṃ balārthinā
|
svayaṃguptāphalair yuktaṃ māṣasūpaṃ piben naraḥ ||
4.26.35 guptāphalaṃ gokṣurakāc ca bījaṃ
tathoccaṭāṃ gopayasā vipācya |
khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram ||
4.26.36 māṣān vidārīm api soccaṭāṃ ca
kṣīre gavāṃ kṣaudraghṛtopapannām |
pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavad dhṛṣyati sarvarātram ||
4.26.37 gṛṣṭīnāṃ vṛddhavatsānāṃ
māṣaparṇabhṛtāṃ gavām |
yat kṣīraṃ tat praśaṃsanti balakāmeṣu jantuṣu ||
4.26.38 kṣīramāṃsagaṇāḥ sarve kākolyādiś
ca pūjitaḥ |
vājīkaraṇahetor hi tasmāt tut tu prayojayet ||
4.26.39 ete vājīkarā yogāḥ
prītyapatyabalapradāḥ |
sevyā viśuddhopacitadehaiḥ kālādyapekṣayā ||
iti suśrutasaṃhitāyāṃ kṣīṇabalīyavājīkaraṇacikitsitaṃ nāma
ṣaḍviṃśo 'dhyāyaḥ ||26 ||
saptaviṃśatitamo 'dhyāyaḥ |
4.27.1 athātaḥ sarvopaghātaśamanīyaṃ
rasāyanaṃ vyākhyāsyāmaḥ ||
4.27.2 yathovāca bhagavān dhanvantariḥ ||
4.27.3 pūrve vayasi madhye vā manuṣyasya
rasāyanam |
prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā ||
4.27.4 nāviśuddhaśarīrasya yukto rāsāyano
vidhiḥ |
na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ ||
4.27.5 śarīrasyopaghātā ye doṣajā mānasās
tathā |
upadiṣṭāḥ pradeśeṣu teṣāṃ vakṣyāmi vāraṇam ||
4.27.6 śītodakaṃ payaḥ kṣaudraṃ sarpirity
ekaśo dviśaḥ |
triśaḥ samastamathavā prāk pītaṃ sthāpayed vayaḥ ||
4.27.7 tatra viḍaṅgataṇḍulacūrṇamāhṛtya
yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed
evam aharahar māsaṃ, tad eva madhuyuktaṃ bhallātakakvāthena vā,
madhudrākṣākvāthayuktaṃ vā, madhvāmalakarasābhyāṃ vā, guḍūcīkvāthena vā, evam
ete pañca prayogā bhavanti; jīrṇe mudgāmalakayūṣeṇālavaṇenālpasnehena
ghṛtavantam odanam aśnīyāt; ete svalvarśāṃsi kṣapayanti, kṛmīn upaghnanti,
grahaṇadhāraṇaśaktiṃ janayanti, māse māse ca prayoge varṣaśataṃ
varṣaśatamāyuṣo 'bhivṛddhir bhavati ||
4.27.8 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane
piṣṭavadupasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭamāyase dṛḍhe
kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāvantargṛhe caturo māsānnidadhyāt,
varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasaṃpātābhihutaṃ kṛtvā
prātaḥprātar yathābalam upayuñjīta, jīrṇe mudgāmalakayūṣeṇālavaṇena
ghṛtavantam odanam aśnīyāt, pāṃśuśayyāyāṃ śayīta, tasya māsādūrdhvaṃ
sarvāṅgebhyaḥ kṛmayo niṣkrāmanti, tān aṇutailenābhyaktasya
vaṃśavidalenāpaharet, dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet, caturthe
dantanakharomāṇyavaśīryante; pañcame praśastaguṇalakṣaṇāni jāyante, amānuṣaṃ
cādity aprakāśaṃ vapuradhigacchati, dūrācchravaṇāni darśanā nicāsya bhavanti,
rajastamasī cāpohya sattvam adhitiṣṭhati, śrutanigādyapūrvotpādī gajabalo
'śvajavaḥ punaryuvā 'ṣṭau varṣaśatānyāyuravāpnoti; tasyāṇutailamabhyaṅgārthe,
candanam upalepanārthe, bhallātakavidhānavadāhāraḥ parihāraś ca ||
4.27.9 kāśmaryāṇāṃ niṣkulīkṛtānāmeṣa eva
kalpaḥ pāṃśuśayyābhojanavarjaṃ; atra hi payasā śṛtena bhoktavyaṃ, samānamanyat
pūrveṇāśiṣaś ca | śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ ||
4.27.10 yathoktamāgāraṃ praviśya
balāmūlārdhapalaṃ palaṃ vā payasā ''āloḍya pibet, jīrṇe payaḥ sarpirodana ity
āhāraḥ, evaṃ dvādaśarātram upayujya dvādaśa varṣāṇi vayastiṣṭhati; evaṃ
divasaśatam upayujya varṣaśataṃ vayastiṣṭhati | evam
evātibalānāgabalāvidārīśatāvarīṇām upayogaḥ | viśeṣatastvatibalāmudakena,
nāgabalācūrṇaṃ madhunā, vidārīcūrṇaṃ kṣīreṇa, śatāvarīmapyevaṃ, pūrveṇānyat
samānamāśiṣaś ca samāḥ | etāstvauṣadhayo balakāmānāṃ śoṣiṇāṃ
raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante ||
4.27.11 vārāhīmūlatulācūrṇaṃ kṛtvā tato
mātrāṃ madhuyuktāṃ payasā ''āloḍya pibet, jīrṇe payaḥ sarpirodana ity āhāraḥ,
pratibedho 'tra pūrvavat; prayogamimam upasevamāno varṣaśatamāyuravāpnoti
strīṣu cākṣayatām, etenaiva cūrṇena payo 'vacūrṇya śṛtaśītam
abhimathyājyamutpādya madhuyutam upayuñjīta sāyaṃprātar ekakālaṃ vā, jīrṇe
payaḥ sarpirodana ity āhāraḥ, evaṃ māsam upayujya sauparṇaṃ bhavaty analpabalaḥ
strīṣu cākṣayo varṣaśatāyurbhavatīti ||
4.27.12 cakṣuḥkāmaḥ prāṇakāmo vā
bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet, tasmin sidhyati
citrakamūlānām akṣamātraṃ kalkaṃ dadyād āmalakarasacaturthabhāgaṃ, tataḥ
svinnam avatārya sahasrasṃpātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ
saṃsṛjyopayuñjīta yathābalaṃ, yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet|
jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt payasā vā māsatrayam;
evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavaty analpabalaḥ strīṣu cākṣayo
varṣaśatāyur bhavatīti||
4.27.13 bhavati cātra payasā saha siddhāni
naraḥ śaṇaphalāni yaḥ |
bhakṣayet payasā sārdhaṃ vayas tasya na śīryate ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne sarvopaghātaśamanīyaṃ
rasāyanacikitsitaṃ nāma saptaviṃśo 'dhyāyaḥ ||27 ||
aṣṭaviṃśatitamo 'dhyāyaḥ |
4.28.1 athāto medhāyuṣkāmīyaṃ
rasāyanacikitsitaṃ vyākhyāsyāmaḥ ||
4.28.2 yathovāca bhagavān dhanvanatariḥ ||
4.28.3 medhāyuḥkāmaḥ
śvetāvalgujaphalānyātapapariśuṣkāṇyādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya
snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt, saptarātrād uddhṛtya
hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacched anudite sūrye, uṣṇodakaṃ cānupibet;
bhallātakavidhānavac cāgārapraveśaḥ, jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ
pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanam aśnīyāt;
evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimān arogo
varṣaśatāyur bhavati | kuṣṭhinaṃ pāṇḍurogiṇam udariṇaṃ vā kṛṣṇāyā
gomūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet, parāhṇe
cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt, evaṃ māsam upayujya
smṛtimān arogo varṣaśatāyur bhavati | eṣa evopayogaś citrakamūlānāṃ rajanyāś
ca; citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ, śeṣaṃ pūrvavat ||
4.28.4 hṛtadoṣa eva pratisaṃsṛṣṭabhakto
yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasaṃpātābhihutaṃ
kṛtvā yathābalaṃ payasā ''āloḍya pibet payo 'nupānaṃ vā, tasyāṃ jīrṇāyāṃ
yavānnaṃ payasopayuñjīta; tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ,
jīrṇe payaḥ sarpirodana ity āhāraḥ; evam upayuñjāno brahmavarcasī śrutanigādī
bhavati varṣaśatam āyur avāpnoti | trirātropoṣitaś ca trirātram enāṃ
bhakṣayet, trirātrādūrdhvaṃ payaḥ sarpir iti copayuñjīta | bilvamātraṃ piṇḍaṃ
vā payasā ''āloḍya pibet, evaṃ dvādaśarātram upayujya medhāvī varṣaśatāyur
bhavati ||
4.28.5 hṛtadoṣa evāgāraṃ praviśya
pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasaṃpātābhihutaṃ kṛtvā
yathābalampayuñjīta, jīrṇauṣadhaś cāparāhṇe yavāgūmalavaṇaṃ pibet, kṣīrasātmyo
vā payasā bhuñjīta, evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati,
dvitīyaṃ saptarātram upayujya grantham īpsitam utpādayati naṣṭaṃ cāsya prādur
bhavati, tṛtīyaṃ saptarātram upayujya dviruccāritaṃ śatam apy avadhārayati,
evam ekaviṃśatirātram upayujyālakṣmīr apakrāmati; mūrtimatī cainaṃ vāgdevy
anupraviśati, sarvāś cainaṃ śrutaya upatiṣṭhanti, śrutadharaḥ
pañcavarṣaśatāyur bhavati ||
4.28.6 brāhmīsvarasaprasthadvaye
ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa
harītakyāmalakabibhītakāni ślakṣṇapiṣṭānyāvāpyaikadhyaṃ sādhayitvā svanuguptaṃ
nidadhyāt, tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta, jīrṇe payaḥ
sarpirodana ity āhāraḥ, pūrvavac cātra parīhāraḥ, etenordhvam adhas tiryak
kṛmayo niṣkrāmanti, alakṣmīr apakrāmati, puṣkaravarṇaḥ sthiravayāḥ śrutanigādī
trivarṣaśatāyur bhavati; etad eva
kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu
saṃśodhanam ādiśanti ||
4.28.7 hṛtadoṣa evāgāraṃ praviśya
haimavatyā vacāyāḥ piṇḍamāmalakamātram abhihutaṃ payasā ''āloḍya pibet, jīrṇe
payaḥ sarpirodana ity āhāraḥ, evaṃ dvādaśarātram upayuñjīta, tato 'sya śrotraṃ
vivriyate, dvirabhyāsāt smṛtimān bhavati, trirabhyāsācchrutamādatte,
caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ, tārkṣyadarśanamutpadyate,
śatāyuś ca bhavati | dve dve pale itarasyā vacāyā viṣkvāthya pibet payasā,
samānaṃ bhojanaṃ, samāḥ pūrveṇāśiṣaś ca ||
4.28.8 vacāśatapākaṃ vā sarpirdroṇam
upayujya pañcavarṣaśatāyurbhavati, galagaṇḍāpacīślīpadasvaramedāṃś cāpahantīti
||
4.28.9 ata ūrdhvaṃ pravakṣyāmi
āyuṣkāmarasāyanam |
mantrauṣadhasamāyuktaṃ saṃvatsaraphalapradam ||
4.28.10 bilvasya cūrṇaṃ puṣye tu hutaṃ
vārān sahasraśaḥ |
śrīsūktena naraḥ kalye sasuvarṇaṃ dine dine ||
4.28.11 sarpir madhuyutaṃ
lihyād alakṣmīnāśanaṃ param |
tvacaṃ vihāya bilvasya mūlakvāthaṃ dine dine ||
4.28.12 prāśnīyāt payasā sārdhaṃ snātvā
hutvā samāhitaḥ |
daśasāhasram āyuṣyaṃ smṛtaṃ yuktarathaṃ bhavet ||
4.28.13 hutvā bisānāṃ kvāthaṃ tu
madhulājaiś ca saṃyutam |
amoghaṃ śatasāhasraṃ yuktaṃ yuktarathaṃ smṛtam ||
4.28.14 suvarṇaṃ padmabījāni madhu lājāḥ
priyaṅgavaḥ |
gavyena payasā pītam alakṣmīṃ pratiṣedhayet ||
4.28.15 nīlotpaladalakvātho gavyena payasā
śṛtaḥ |
sasuvarṇastilaiḥ sārdham alakṣmīnāśanaḥ smṛtaḥ ||
4.28.16 gavyaṃ payaḥ suvarṇaṃ ca
madhūcchiṣṭaṃ ca mākṣikam |
pītaṃ śatasahasrābhihutaṃ yuktarathaṃ smṛtam ||
4.28.17 vacāghṛtasuvarṇaṃ ca bilvacūrṇam
iti trayam |
medhyam āyuṣyam ārogyapuṣṭisaubhāgyavardhanam ||
4.28.18 vāsāmūlatulākvāthe tailam āvāpya
sādhitam |
hutvā sahasram aśnīyān medhyam āyuṣyam ucyate ||
4.28.19 yāvakāṃstāvakān khāded abhibhūya
yavāṃs tathā |
pippalīmadhusaṃyuktān śikṣā caraṇavad bhavet ||
4.28.20 madhvāmalakacūrṇāni suvarṇam iti
ca trayam |
prāśyāriṣṭagṛhīto 'pi mucyate prāṇasaṃśayāt ||
4.28.21 śatāvarīghṛtaṃ samyag upayuktaṃ
dine dine |
sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāpayed vaśe ||
4.28.22 gocandanā mohanikā madhukaṃ
mākṣikaṃ madhu |
suvarṇam iti saṃyogaḥ peyaḥ saubhāgyam icchatā ||
4.28.23 padmanīlotpalakvāthe
yaṣṭīmadhukasaṃyute |
sarpir āsāditaṃ gavyaṃ sasuvarṇaṃ sadā pibet ||
4.28.24 payaś cānupibet siddhaṃ teṣām eva
samudbhave |
alakṣmīghnaṃ sadā ''āyuṣyaṃ rājyāya subhagāya ca ||
4.28.25 yatra nodīrito mantro yogeṣv eteṣu
sādhane |
śabditā tatra sarvatra gāyatrī tripadā bhavet ||
4.28.26 pāpmānaṃ nāśayanty etā dadyuś
cauṣadhayaḥ śriyam |
kuryur nāgabalaṃ cāpi manuṣyam amaropamam ||
4.28.27 satatādhyayanaṃ vādaḥ
paratantrāvalokanam |
tadvidyā cāryasevā ca buddhimedhākaro guṇaḥ(gaṇaḥ) ||
4.28.28 āyuṣyaṃ bhojanaṃ jīrṇe vegānāṃ
cāvidhāraṇam |
brahmacaryam ahiṃsā ca sāhasānāṃ ca varjanam ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne medhāyuṣkāmīyaṃ rasāyanaṃ
nāmāṣṭāviṃśo 'dhyāyaḥ ||28 ||
ekonatriṃśattamo 'dhyāyaḥ |
4.29.1 athātaḥ
svabhāvavyādhipratiṣedhanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ ||
4.29.2 yathovāca bhagavān dhanvantariḥ ||
4.29.3 brahmādayo 'sṛjan pūrvam amṛtaṃ
somasaṃjñitam |
jarāmṛtyuvināśāya vidhānaṃ tasya vakṣyate ||
4.29.4 eka eva khalu bhagavān somaḥ
sthānanāmākṛtivīryaviśeṣaiś caturviṃśatidhābhidyate ||
4.29.5 aṃśumān muñjavāṃś caiva candramā
rajataprabhaḥ |
dūrvāsomaḥ kanīyāṃś ca śvetākṣaḥ kanakaprabhaḥ ||
4.29.6 pratānavāṃstālavṛntaḥ karavīro
'ṃśavān api |
svayaṃprabho mahāsomo yaś cāpi garuḍāhṛtaḥ ||
4.29.7 gāyatras traiṣṭubhaḥ pāṅkto jāgataḥ
śākvaras tathā |
agniṣṭomo raivataś ca yathokta iti saṃjñitaḥ ||
4.29.8 gāyatryā tripadā yukto yaś coḍupatir
ucyate |
ete somāḥ samākhyātā vedoktair nām abhiḥ śubhaiḥ ||
4.29.9 sarveṣām eva caiteṣām eko vidhir
upāsane |
sarve tulyaguṇāś caiva vidhānaṃ teṣu vakṣyate ||
4.29.10 ato 'nyatamaṃ somam upayuyukṣuḥ
sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtam āgāraṃ kārayitvā hṛtadoṣaḥ
pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam
ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre
kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt
sauvarṇe (rājate vā) pātre 'ñjalimātraṃ, tataḥ sakṛd evopayuñjīta nāsvādayan,
tata upaspṛśya śeṣam apsv avasādya yamaniyamābhyām ātmānaṃ saṃyojya vāgyato
'bhyantarataḥ suhṛdbhir upāsyamāno viharet ||
4.29.11 rasāyanaṃ pītavāṃs tu nivāte
tanmanāḥ śuciḥ |
āsīta tiṣṭhet krāmec ca na kathaṃcana saṃviśet ||
4.29.12 sāyaṃ vā bhuktavān upaśrutaśāntiḥ
kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta, tṛṣito vā
śītodakamātrāṃ pibet (aśanāyito vā kṣīraṃ); tataḥ prātar utthāyopaśrutaśāntiḥ
kṛtamaṅgalo gāṃ spṛṣṭvā tatahaivāsīta, tasya jīrṇe some chardir utpadyate,
tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret;
tatas tṛtīye 'hani kṛmivyāmiśram atisāryate, sa
tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur
bhavati, tataḥ sāyaṃ snātāya pūrvavad eva kṣīraṃ vitaret, kṣaumavastrāstṛtāyāṃ
cainaṃ śayyāyāṃ śāyayet; tataś caturthe 'hani tasya śvayathur utpadyate, tataḥ
sarvāṅgebhyaḥ kṛmayo niṣkrāmanti, tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ
śayīta, tataḥ sāyaṃ pūrvavad eva kṣīraṃ vitaret; evaṃ pañcamaṣaṣṭhayor
divasayor varteta, kevalam ubhayakālam asmai kṣīraṃ vitaret; tataḥ saptame
'hani nirmāṃsas tv agasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti, tad ahaś
ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet;
tato 'ṣṭame 'hani prātar eva kṣīrapariṣiktaṃ candanapradigdhāgātraṃ payaḥ
pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet, tato
'sya māṃsam āpyāyyate, tvak cāvadalati, dantanakharomāṇi cāsya patanti; tasya
navamadivasāt prabhṛty aṇutailābhyaṅgaḥ somavalkakaṣāyapariṣekaḥ; tato daśame
'hany etad eva vitaret, tato 'sya tvak sthiratām upaiti; evam
ekādaśadvādaśayor varteta; tatas trayodaśāt prabhṛti somavalkakaṣāyapariṣekaḥ,
evam āṣoḍaśād varteta; tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante
śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ, tadā
prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūm upaseveta yāvat pañcaviṃśatiriti;
tato 'smai dadyāc chālyodanaṃ mṛdūbhayakālaṃ payasā, tato 'sya nakhā jāyante
vidrumendragopakataruṇādity aprakāśāḥ, sthirāḥ snigdhā lakṣaṇasaṃpannāḥ keśāś
ca sūkṣmā jāyante, tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā; ūrdhvaṃ ca māsāt
keśān vāpayet, vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā
vā snāpayet; tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ
kuñcitāḥ sthirāḥ snigdhāḥ; tatas trirātrāt prathamāvasathaparisarān niṣkramya
muhūrtaṃ sthitvā punar evāntaḥ praviśet, tato 'sya balātailam abhyaṅgārthe
'vacāryaṃ, yavapiṣṭam udvartanārthe, sukhoṣṇaṃ ca payaḥ pariṣekārthe,
ajakarṇakaṣāyam utsādanārthe, sośīraṃ kūpodakaṃ snānārthe, candanam
anulepārthe, āmalakarasavimiśrāś cāsya yūṣasūpavikalpāḥ, kṣīramadhukasiddhaṃ
ca kṛṣṇatilam avacāraṇārthe, evaṃ daśarātraṃ; tato 'nyad daśarātraṃ dvitīye
parisare varteta; tatas tṛtīye parisare sthirīkurvann ātmānam anyaddaśarātram
āsīta, kiñcid ātapapavanān vā seveta, punaś cāntaḥ praviśet, na cātmānam
ādarśe 'psu vā nirīkṣeta rūpaśālitvāt ; tato 'nyad daśarātraṃ krodhādīn
pariharet, evaṃ sarveṣām upayogavikalpaḥ | viśeṣatas tu
vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ | teṣāṃ
tu pramāṇam ardhacatuṣkamuṣṭayaḥ ||
4.29.13 aṃśumantaṃ sauvarṇe pātre
'bhiṣuṇuyāt, candramasaṃ rājate; tāv upayujyāṣṭaguṇam aiśvaryam avāpyeśānaṃ
devam anupraviśati, śeṣāṃs tu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate;
śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ | tataś caturthe māse
paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ
vrajed iti ||
4.29.14 oṣadhīnāṃ patiṃ somam upayujya
vicakṣaṇaḥ |
daśavarṣasahasrāṇi navāṃ dhārayate tanum ||
4.29.15 nāgnir na toyaṃ na viṣaṃ na
śastraṃ nāstram eva ca |
tasyālam āyuḥkṣapaṇe samarthāni bhavanti ||
4.29.16 bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ
prasrutānām anekadhā |
kuñjarāṇāṃ sahasrasya balaṃ samadhigacchati ||
4.29.17 kṣīrodaṃ śakrasadanam uttarāṃś ca
kurūn api |
yatrecchati sa gantuṃ vā tatrāpratihatā gatiḥ ||
4.29.18 kandarpa iva rūpeṇa kāntyā candra
ivāparaḥ |
prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ ||
4.29.19 sāṅgopāṅgāṃś ca nikhilān vedān
vindati tattvataḥ |
caraty amoghasaṅkalpo devavac cākhilaṃ jagat ||
4.29.20 sarveṣām eva somānāṃ patrāṇi daśa
pañca ca |
tāni śukle ca kṛṣṇe ca jāyante nipatanti ca ||
4.29.21 ekaikaṃ jāyate patraṃ
somasyāharahas tadā |
śuklasya paurṇamāsyāṃ tu bhavet pañcadaśacchadaḥ ||
4.29.22 śīryate patram ekaikaṃ divase
divase punaḥ |
kṛṣṇapakṣakṣaye cāpi latā bhavati kevalā ||
4.29.23 aṃśumān ājyagandhas tu kandavān
rajataprabhaḥ |
kadalyākārakandas tu muñjavāṃ llaśunacchadaḥ ||
4.29.24 candramāḥ kanakābhāso jale carati
sarvadā |
garuḍāhṛtanāmā ca śvetākṣaś cāpi pāṇḍurau ||
4.29.25 sarpanirmokasadṛśau tau
vṛkṣāgrāvalambinau |
tathā 'nye maṇḍalaiś citraiś citritā iva bhānti te ||
4.29.26 sarva eva tu vijñeyāḥ somāḥ
pañcadaśacchadāḥ |
kṣīrakandalatāvantaḥ patrair nānāvidhaiḥ smṛtāḥ ||
4.29.27 himavaty arbude sahye mahendre
malaye tathā |
śrīparvate devagirau girau devasahe tathā ||
4.29.28 pāriyātre ca vindhye ca devasunde
hrade tathā |
uttareṇa vitastāyāḥ pravṛddhā ye mahīdharāḥ ||
4.29.29 haṣṭhavat plavate tatra candramāḥ
somasattamaḥ |
tasyoddeśeṣu cāpy anti muñjavān aṃśumān api ||
4.29.30 tasyoddeśeṣu cāpy asti
muñjavānaṃśumān api |
kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam ||
4.29.31 gāyatras traiṣṭubhaḥ pāṅkto
jāgataḥ śākvaras tathā |
atra santy apare cāpi somāḥ somasamaprabhāḥ ||
4.29.32 yaiś cātra mandabhāgyais te
bhiṣajaś cāpamānitāḥ |
na tān paśyanty adharmiṣṭhāḥ kṛtaghnāś cāpi mānavāḥ |
bheṣajadveṣiṇaś cāpi brāhmaṇadveṣiṇas tathā ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne
svabhāvavyādhipratiṣedhanīyaṃ rasāyanacikitsitaṃ nāmaikonatriṃśo 'dhyāyaḥ ||29
||
triṃśattamo 'dhyāyaḥ|
4.30.1 athāto nivṛttasantāpīyaṃ rasāyanaṃ
vyākhyāsyāmaḥ||
4.30.2 yathovāca bhagavān dhanvantariḥ||
4.30.3 yathā nivṛttasantāpā modante divi
devatāḥ| tathauṣadhīrimāḥ prāpya modante bhuvi mānavāḥ||
4.30.4 atha khalu sapta puruṣā rasāyanaṃ
nopayuñjīran; tad yathā anātmavānalaso daridraḥ pramādī vyasanīpāpakṛd
bheṣajāpamānī ceti| saptabhir eva kāraṇairna saṃpadyate; tad yathā
ajñānādanārambhādasthiracittatvād dāridvyādanāyattatvād
adharmādauṣadhālābhācceti||
4.30.5 athauṣadhīvyākhyāsyāmaḥ tatrājagarī,
śvetakāpotī, kṛṣṇakāpotī, gonasī, vārāhī, kanyā, chatrā, aticchatrā, kareṇuḥ,
ajā, cakrakā, ādity aparṇī, brahmasuvarcalā, śrāvaṇī, mahāśrāvaṇī, golomī,
ajalomī, mahāvegavatī, cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ|
tāsāṃ somavat kriyāśīḥstutayaḥ śāstre+abhihitāḥ| tāsāmāgāre+abhihutānāṃ yāḥ
kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛdevopayuñjīta, yāstvakṣīrā mūlavatyastāsāṃ
pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge, śvetakāpotī samūlapatrā
bhakṣayitavyā, gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā
kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛdevopayuñjīta,
cakrakāyāḥ payaḥ sakṛdeva, brahmasuvarcalā saptarātram upayoktavyā
bhakṣyakalpena, śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni
prasthe+avaśiṣṭe+avatārya parisrāvya sakṛdevopayuñjīta| somavadāhāravihārau
vyākhyātau, kevalaṃ navanītamabhyaṅgārthe, śeṣaṃ somavadānirgamāditi||
4.30.6 bhavanti cātra yuvānaṃ
siṃhavikrāntaṃ kāntaṃ śrutanigādinam| kuryuretāḥ krameṇaiva dvisahasrāyuṣaṃ
naram||
4.30.7 aṅgadī kuṇḍalī maulī
divyasrakcandanāmbaraḥ| caratyamoghasaṅkalpo nabhasyambudadurgame||
4.30.8 vrajanti pakṣiṇo yena jalalambāś ca
toyadāḥ| gatiḥ sauṣadhisiddhasya somasiddhe gatiḥ parā||
4.30.9 atha vakṣyāmi vijñānamauṣadhīnāṃ
pṛthak pṛthak| maṇḍalaiḥ kapilaiścitraiḥ sarpābhā pañcaparṇinī||
4.30.10 pañcāratnipramāṇā ca
vijñeyā+ajagarī budhaiḥ| niṣpatrā kanakābhāsā mūle dvyaṅgulasaṃmitā||
4.30.11 sarpākārā lohitāntā
śvetakāpotirucyate| dviparṇinīṃ mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalām||
4.30.12 dvyaratnimātrāṃ jānīyād gonasīṃ
gonasākṛtim| sakṣīrāṃ romaśāṃ mṛdvīṃ rasenekṣurasopamām||
4.30.13 evaṃrūparasāṃ cāpi
kṛṣṇakāpotimādiśet| kṛṣṇasarpasvarūpeṇa vārāhī kandasaṃbhavā||
4.30.14 ekapatrā mahāvīryā
bhinnāñjanasamaprabhā| chatrāticchatrake vidyādrakṣoghne kandasaṃbhave||
4.30.15 jarāmṛtyunivāriṇyau
śvetakāpotisaṃsthite| kāntairdvādaśabhiḥ patrairmayūrāṅgaruhopamaiḥ||
4.30.16 kandajā kāñcanakṣīrī kanyā nāma
mahauṣadhī| kareṇuḥ subahukṣīrā kandena gajarūpiṇī||
4.30.17 hastikarṇapalāśasya tulyaparṇā
dviparṇinī| ajāstanābhakandā tu sakṣīrā śruparūpiṇī||
4.30.18 ajā mahauṣadhī jñeyā
śaṅkhakundendupāṇḍurā| śvetāṃ vicitrakusumāṃ kākādanyā samāṃ kṣupām||
4.30.19 cakrakāmoṣadhīṃ
vidyājjarāmṛtyunivāriṇīm| mūlinī pañcabhiḥ patraiḥ suraktāṃśukakomalaiḥ||
4.30.20 ādity aparṇinī jñeyā sadā++ādity
ānuvartinī| kanakābhā jalānteṣu sarvataḥ parisarpati||
4.30.21 sakṣīrā padminīprakhyā devī
brahmasuvarcalā| aratnimātrakṣupakā patrairdvyaṅgulasaṃmitaiḥ||
4.30.22 puṣpairnīlotpalākāraiḥ phalaiś
cāñjanasannibhaiḥ| śrāvaṇī mahatī jñeyā kanakābhā payasvinī||
4.30.23 śrāvaṇī pāṇḍurābhāsā
mahāśrāvaṇilakṣaṇā| golomī cājalomī ca romaśe kandasaṃbhave||
4.30.24 haṃsapādīva vicchinnaiḥ
patrairmūlasamudbhavaiḥ| athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ||
4.30.25 vetena mahatā++āviṣṭā
sarpanirmokasannibhā| eṣā vegavatī nāma jāyate hy ambudakṣaye||
4.30.26 saptādau sarparūpiṇyo hy auṣadhyo
yāḥ prakīrtitāḥ| tāsāmuddharaṇaṃ kāryaṃ mantreṇānena sarvadā||
4.30.27 mahendrarāmakṛṣṇānāṃ brāhmaṇānāṃ
gavāmapi| tapasā tejasā vā+api praśāmyadhvaṃ śivāya vai||
4.30.28 natreṇānena matimān sarvā
evābhimantrayet| aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakarmabhiḥ||
4.30.29 naivāsādayituṃ śakyāḥ somāḥ
somasamāstathā| pītāvaśeṣamamṛtaṃ devairbrahmapurogamaiḥ||
4.30.30 nihitaṃ somavīryāsu some cāpy
oṣadhīpatau| devasunde hradavare tathā sindhau mahānade||
4.30.31 dṛśyate ca jalānteṣu medhyā
brahmasuvarcalā| ādity aparṇinī jñeyā tathaiva himasaṃkṣaye||
4.30.32 dṛśyate+ajagarī nityaṃ gonasī
cāmbudāgame| kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam||
4.30.33 kareṇus tatra kanyā ca
chatrāticchatrake tathā| golomī cājalomī ca mahatī śrāvaṇī tathā||
4.30.34 vasante kṛṣṇasarpākhyā gonasī ca
pradṛśyate| kauśikīṃ saritaṃ tīrtvā sañjayanty ās tu pūrvataḥ||
4.30.35 kṣitipradeśo valmīkairācito
yojanatrayam| vijñeyā tatra kāpotī śvetā valmīkamūrdhasu||
4.30.36 malaye nalasetau ca
vegavatyauṣadhī dhruvā| kārtikyāṃ paurṇamāsyāṃ ca bhakṣayettāmupoṣitaḥ||
4.30.37 somavaccātra varteta phalaṃ tāvac
ca kīrtitam| sarvā viceyāstvopadhyaḥ somāś cāpy arbude girau||
4.30.38 sa
śṛṅgairdevacaritairambudānīkabhedibhiḥ| vyāptastīrthaiś ca vikhyātaiḥ
siddharṣisurasevitaiḥ||
4.30.39 guhābhir bhīmarūpābhiḥ
siṃhonnāditakukṣibhiḥ| vividhairdhātubhiścitraiḥ sarvatraivopaśobhitaḥ||
4.30.40 nadīṣu śaileṣu saraḥsu cāpi
puṇyeṣv araṇyeṣu tathā++āśrameṣu| sarvatra sarvāḥ parimārgitavyāḥ sarvatra
bhūmirhi vasūni dhatte||
iti suśrutasaṃhitāyāṃ cikitsāsthāne nivṛttasaṃtāpīyaṃ rasāyanaṃ nāma
triṃśo 'dhyāyaḥ ||30||
ekatriṃśattamo 'dhyāyaḥ|
4.31.1 athātaḥ snehopayaugikacikitsitaṃ
vyākhyāsyāmaḥ||
4.31.2 yathovāca bhagavān dhanvantariḥ||
4.31.3 snehasāro 'yaṃ puruṣaḥ, prāṇāśca
snehabhūyiṣṭāḥ snehasādhyāś ca bhavanti| sneho hi
pānānuvāsanamastiṣkaśirovastyuttarabastinasyakarṇapūraṇagātrābhyaṅgabhojaneṣūpayojyaḥ||
4.31.4 tatra dviyoniścaturvikalpo 'bhihitaḥ
snehaḥ snehaguṇāśca| tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ,
sthāvarebhyastilatailaṃ pradhānamiti||
4.31.5 ata ūrdhvaṃ yathāprayojanaṃ
yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra
tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā
virecayanti, jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti,
viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro
virecayanti, karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā
duṣṭavraṇeṣūpayujyante, tuvarakakapitthakampillakabhallātakapaṭolasnehā
mahāvyādhiṣu, trapusair vārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu,
kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu,
kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu,
tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ
pittasaṃsṛṣṭe vāyau, bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe,
śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe, saralapītadāruśiṃśapāgurusārasnehā
dadrukuṣṭhakiṭimeṣu, sarva eva snehā vātam upaghnanti, tailaguṇāś ca samāsena
vyākhyātāḥ||
4.31.6 ata ūrdhvaṃ kaṣāyasnehapākakramam
upadekṣyāmaḥ| tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ
jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedity eṣa kaṣāyapākakalpaḥ;
snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvapya caturaś cākṣasamān
bheṣajapiṇḍānity eṣa snehapākakalpaḥ| etat tu na samyak; kasmāt
āgamāsiddhatvāt ||
4.31.7 palakuḍavādīnāmato mānaṃ tu
vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakaḥ, te ṣoḍaśa
suvarṇam; athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ, tāvyardhatṛtīyāni
karṣaḥ; tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā
ity abhiniṣpadyante, tulā punaḥ palaśataṃ, tāḥ punarviṃśatirbhāraḥ;
śuṣkāṇāmidaṃ mānam, ārdradravāṇāṃ ca dviguṇamiti||
4.31.8 tatrānyatamaparimāṇasaṃmitānāṃ
yathāyogaṃ tvakpatraphalamūlādīnāmātapapariśoṣitānāṃ chedyāni
khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvā+avakuṭyāṣṭaguṇena ṣoḍaśaguṇena
vā+ambhasā+abhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvā+apaharedity eṣa
kaṣāyayākakalpaḥ| snehāccaturbhāgāvaśiṣṭaṃ kvāthayitvā+apaharedity eṣa
kaṣāyapākakalpaḥ| snehāccaturguṇo dravaḥ, snehacaturthaṃśo bheṣajakalkaḥ,
tadaikadhyaṃ saṃṛjya vipacedity eṣa snehapākakalpaḥ| athavā tatrodakadroṇe
tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedity
eṣa kaṣāyapākakalpaḥ; snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ
dravamāvāpya vipacedity eṣa snehapākakalpaḥ||
4.31.9 bhavataś cātra snehabheṣajatoyānāṃ
pramāṇaṃ yatra neritam| tatrāyaṃ vidhirāstheyo nirdiṣṭe tadvadeva tu||
4.31.10 anukte dravakārye tu sarvatra
salilaṃ matam| kalkakvāthāvanirdeśe gaṇāttasmāt prayojayet||
4.31.11 ata ūrdhvaṃ snehapākakramam
upadekṣyāmaḥ| sa tu trividhaḥ; tad yathā mṛduḥ, madhyamaḥ, khara iti| tatra
snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti, madhūcchiṣṭamiva
viśadamavilepi yatra bheṣajaṃ sa madhyamaḥ, kṛṣṇamavasannamīṣadviśadaṃ
cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti; ata ūrdhvaṃ dagdhasneho bhavati, taṃ
punaḥ sādhu sādhayet| tatra pānābhyavahārayor mṛduḥ, nasyābhyaṅgayor
madhyamaḥ, bastikarṇapūraṇayostu khara iti||
4.31.12 bhavataś cātra śabdasyoparame
prāpte phenasyopaśame tathā| gandhavarṇarasādīnāṃ saṃpattau siddhimādiśet||
4.31.13 ghṛtasyaivaṃ vipakvasya jānīyāt
kuśalo bhiṣak| pheno 'timātraṃ tailasya śeṣaṃ ghṛtavadādiśet||
4.31.14 ata ūrdhvaṃ snehapānakramam
upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya
kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite
prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ
pātuṃ prayacchet| pītamātre coṣṇodakenopaspṛśya sopānatko yathāsukhaṃ
viharet||
4.31.15 rūkṣakṣataviṣārtānāṃ
vātapittavikāriṇām| hīnamedhāsmṛtīnāṃ ca sarpiḥpānaṃ praśasyate||
4.31.16 kṛmikoṣṭhānilāviṣṭāḥ
pravṛddhakaphamedasaḥ| pibeyustailasātmyāś ca tailaṃ dārḍhyārthinaś ca ye||
4.31.17 vyāyāmakarśitāḥ śuṣkaretoraktā
mahārujaḥ| mahāgnimārutaprāṇā vasāyogyā narāḥ smṛtāḥ||
4.31.18 krūrāśayāḥ kleśasahā vātārtā
dīptavahnayaḥ| majjānamāpnuyuḥ sarve sarpirvā svauṣadhānvitam||
4.31.19 kevalaṃ paittike sarpirvātike
lavaṇānvitam| deyaṃ bahukaphe cāpi vyoṣakṣārasamāyutam||
4.31.20 doṣāṇāmalpabhūyastvaṃ saṃsargaṃ
samavekṣya ca| yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ||
4.31.21 snehasātmyaḥ kleśasahaḥ kāle
nātyuṣṇaśītale| accham eva pibet snehamacchapānaṃ hi pūjitam||
4.31.22 śītakāle divā snehamuṣṇakāle
pibenniśi| vātapittādhiko rātrau vātaśleṣmādhiko divā||
4.31.23 vātapittādhikasyoṣṇe
tṛṇamūrcchonmādakārakaḥ| śīte vātakaphārtasya gauravāruciśūlakṛt||
4.31.24 snehapītasya cettṛṣṇā
pibeduṣṇodakaṃ naraḥ| evaṃ cānupaśāmyantyāṃ snehamuṣṇāmbunā vamet||
4.31.25 dihyācchītaiḥ śiraḥ śītaṃ toyaṃ
cāpy avagāhayet| yā mātrā parijīryeta caturbhāgagate+ahani||
4.31.26 sā mātrā dīpayatyagnimalpadoṣe ca
pūjitā| yā mātrā parijīryeta tathā+ardhadivase gate||
4.31.27 sā vṛṣyā bṛṃhaṇī yā ca madhyadoṣe
ca pūjitā| yā mātrā parijīryeta caturbhāgāvaśeṣite||
4.31.28 snehanīyā ca sā mātrā bahudoṣe ca
pūjitā| yā mātrā parijīryet tu tathā pariṇate+ahani||
4.31.29 glānimūrcchāmadān hitvā sā mātrā
pūjitā bhavet| ahorātrādasaṃduṣṭā yā mātrā parijīryati||
4.31.30 sā tu
kuṣṭhavoṣonmādagrahāpasmāranāśinī| yathāgni prathamāṃ mātrāṃ pāyayeta
vicakṣaṇaḥ||
4.31.31 pīto hy atibahuḥ sneho janayet
prāṇasaṃśayam| mithyācārādbahutvād vā yasya sneho na jīryati||
4.31.32 viṣṭabhya cāpi jīryettaṃ
vāriṇoṣṇena vāmayet| tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine|
jīrṇājīrṇaviśaṅkāyāṃ snehasyoṣṇodakaṃ pibet||
4.31.33 tenodgāro bhavec chuddho bhaktaṃ
rucistathā| syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ||
4.31.34 pariṣicyādbhir uṣṇābhir
jīrṇasnehaṃ tato naram| yavāgūṃ pāyayeccoṣṇāṃ kāmaṃ klinnālpataṇḍulām||
4.31.35 deyau yūṣarasau vā+api sugandhī
snehavarjitau| kṛtau vā+atyalpasarpiṣkau vilepī vā vidhīyate||
4.31.36 pibettryahaṃ caturahaṃ pañcāhaṃ
ṣaḍahaṃ tathā| saptarātrāt paraṃ snehaḥ sātmyībhavati sevitaḥ||
4.31.37 sukumāraṃ kṛśaṃ vṛddhaṃ śiśuṃ
snehadviṣaṃ tathā| tṛṣṇārtamuṣṇakāle ca saha bhaktena pāyayet||
4.31.38 pippalyo lavaṇaṃ snehāścatvāro
dadhimastukaḥ| pītamaikadhyametaddhi sadyaḥsnehanamucyate||
4.31.39 bhṛṣṭā māṃsarase snigdhā yavāgūḥ
sūpakalpitā| prakṣudrā pīyamānā tu sadyaḥsnehanamucyate||
4.31.40 sarpiṣmatī payaḥsiddhā yavāgūḥ
svalpataṇḍulā| sasvoṣṇā sevyamānā tu sadyaḥsnehanamucyate||
4.31.41 pippalyo lavaṇaṃ sarpistilapiṣṭaṃ
varāhajā| vasā ca pītamaikadhyaṃ sadyaḥsnehanamucyate||
4.31.42 śarkarācūrṇasaṃsṛṣṭe dohanasthe
ghṛte tu gām| dugdhvā kṣīraṃ pibedrūkṣaḥ sadyaḥsnehanamucyate||
4.31.43 yavakolakulatthānāṃ kvātho
māgadhikānvitaḥ| payo dadhi surā ceti ghṛtamapyaṣṭamaṃ bhavet||
4.31.44 siddhametairghṛtaṃ pītaṃ
sadyaḥsnehanam uttamam| rājñe rājasamebhyo vā deyametadghṛtottamam||
4.31.45 balahīneṣu vṛddheṣu
mṛdvagnistrīhatātmasu| alpadoṣeṣu yojyāḥ syurye yogāḥ samyagīritāḥ||
4.31.46 vivarjayet snehapānamajīrṇī
taruṇajvarī| durbalo 'rocakī sthūlo mūrcchārto madapīḍitaḥ||
4.31.47 chardyarditaḥ pipāsārtaḥ śrāntaḥ
pānaklamānvitaḥ| dattabastirviriktaś ca vānto yaś cāpi mānavaḥ||
4.31.48 akāle durdine caiva na ca snehaṃ
piben naraḥ| akāle ca prasūtā strī snehapānaṃ vivarjayet||
4.31.49 snehapānād bhavanty eṣāṃ nṝṇāṃ
nānāvidhā gadāḥ| gadā vā kṛcchratāṃ yānti na sidhyantyathavā punaḥ||
4.31.50 garbhāśaye+avaśeṣāḥ syū
raktakledamalāstataḥ| snehaṃ jahyānniṣeveta pācanaṃ rūkṣam eva ca||
4.31.51 daśarātrāttataḥ snehaṃ
yathāvadavacārayet| purīṣaṃ grathitaṃ rūkṣaṃ kṛcchrādannaṃ vipacyate||
4.31.52 uro vidahate vāyuḥ koṣṭhādupari
dhāvati| durvarṇo durbalaś caiva rūkṣo bhavati mānavaḥ||
4.31.53 susnigdhā tvagviṭśaithilyaṃ dīpto
'gnirmṛdugātratā| glānirlāghavamaṅgānāmadhastāt snehadarśanam|
samyaksnigdhasya liṅgāni snehodvegas tathaiva ca||
4.31.54 bhaktadveṣo mukhasrāvo gudadāhaḥ
pravāhikā| purīṣātipravṛttiś ca bhṛśasnigdhasya lakṣaṇam||
4.31.55 rūkṣasya snehanaṃ
snehairatisnigdhasya rūkṣaṇam| śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ||
4.31.56 dīptāntaragniḥ pariśuddhakoṣṭhaḥ
pratyagradhāturbalavarṇayuktaḥ| dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī
puruṣo bhavettu||
4.31.57 sneho hito
durbalahnidehasandhukṣaṇe vyādhinipīḍitasya| balānvitau bhojanadoṣajātaiḥ
pramardituṃ tau sahasā na sādhyau||
iti suśrutasaṃhitāyāṃ cikitsāsthāne snehopayaugikacikitsitaṃ
nāmaikatriṃśattamo 'dhyāyaḥ ||31||
dvātriṃśattamo 'dhyāyaḥ |
4.32.1 athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ
vyākhyāsyāmaḥ ||
4.32.2 yathovāca bhagavān dhanvantariḥ ||
4.32.3 caturvidhaḥ svedaḥ tad yathā
tāpasveda, ūṣmasveda, upanāhasvedo, dravasveda iti atra
sarvasvedavikalpāvarodhaḥ ||
4.32.4 tatra tāpasvedaḥ
pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate, śayānasya cāṅgatāpo bahuśaḥ
khādirāṅgārair iti ||
4.32.5 ūṣmasvedastu
kapālapāṣāśeṣṭakālohapiṇḍānagnivarṇānadbhir āsiñcedamladravyair vā,
tairārdrālaktakapariveṣṭitair aṅgapradeśaṃ svedayet |
māṃsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṃ vā
kumbhīmanutaptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt | pārśvacchidreṇa vā
kumbhenādhomukhena tasyā mukham abhis andhāya tasmiñchidrehastiśuṇḍākārāṃ
nāḍīṃ praṇidhāya taṃ svedayet ||
4.32.6 sukhopaviṣṭaṃ svabhyaktaṃ
guruprāvaraṇāvṛtam |
hastiśuṇḍikayā nāḍyā svedayed vātarogiṇam | sukhā sarvāṅgagā hyeṣā na ca
kliśnāti mānavam ||
4.32.7 vyāmārdhamātrā trirvakrā
hastihastasamākṛtiḥ |
svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā ||
4.32.8 puruṣāyāmamātrāṃ ca bhūmimutkīrya
khādiraiḥ |
kāṣṭhair dagdhvā tathā 'bhyukṣya kṣīradhānyāmlavāribhiḥ
||
4.32.9 patrabhaṅgair avacchādya śayānaṃ
svedayet tataḥ |
pūrvavat svedayed dagdhvā bhasmāpohyāpi vā śilām ||
4.32.10 pūrvavat kuṭīṃ vā caturdvārāṃ
kṛtvā tasyām upaviṣṭasyāntaś caturdvāre 'ṅgārānupasandhāya taṃ svedayet ||
4.32.11 kośadhānyāni vā
samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya
svedayet; evaṃ pāṃśugośakṛttuṣabusapalāloṣm abhiḥ svedayet ||
4.32.12 upanāhasvedas tu
vātaharamūlakalkair amlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ
pradihya svedayet | evaṃ kākolyādibhir elādibhiḥ surasādibhis
tilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā
tanuvastrāvanaddhaiḥ svedayet ||
4.32.13 dravasvedas tu
vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vā 'vagāhya svedayet, evaṃ
payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣv avagāheta; etair eva
sukhoṣṇaiḥ kaṣāyaiś ca pariṣiñcediti ||
4.32.14 tatra tāpoṣmasvedau viśeṣataḥ
śleṣmaghnau, upanāhasvedo vātaghnaḥ, anyatarasmin pittasaṃsṛṣṭe dravasveda iti
||
4.32.15 kaphamedonvite vāyau
nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayed
iti ||
4.32.16 bhavanti cātra caturvidho yo
'bhihito dvidhā svedaḥ prayujyate |
sarvasminn eva dehe tu dehasyāvayave tathā ||
4.32.17 yeṣāṃ nasyaṃ vidhātavyaṃ bastiś
caiva hi dehinām |
śodhanīyāś ca ye kecit pūrvaṃ svedyās tu te matāḥ ||
4.32.18 paś cāt svedyā hṛte śalye
mūḍhagarbhā 'nupadravā |
samyak prajātā kāle yā paś cāt svedyā vijānatā ||
4.32.19 svedyaḥ pūrvaṃ ca paś cācca
bhagandaryarśasas tathā |
aśmaryā cāturo jantuḥ śeṣāñchāstre pracakṣmahe ||
4.32.20 nānabhyakte nāpi cāsnigdhadehe
svedo yojyaḥ svedavidbhiḥ kathañcit |
dṛṣṭaṃ loke kāṣṭhamasnigdhamāśu gacchedbhaṅgaṃ svedayogair gṛhītam ||
4.32.21 snehaklinnā dhātusaṃsthāś ca doṣāḥ
svasthānasthā ye ca mārgeṣu līnāḥ |
samyak svedair yojitais te dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yāntyaśeṣam ||
4.32.22 agnerdīptiṃ mārdavaṃ tvakprasādaṃ
bhaktaśraddhāṃ srotasāṃ nirmalatvam |
kuryāt svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayed āśu yuktaḥ ||
4.32.23 svedāsrāvo vyādhihānirlaghutvaṃ
śītārthitvaṃ mārdavaṃ cāturasya |
samyaksvinne lakṣaṇaṃ prāhuretanmithyāsvinne vyatyayenaitad eva ||
4.32.24 svinne 'tyarthaṃ sandhipīḍā
vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ |
mūrcchā bhrāntirdāhatṛṣṇe klamaś ca kuryāt tūrṇaṃ tatra śītaṃ vidhānam ||
4.32.25 pāṇḍurmehī pittaraktī kṣayārtaḥ
kṣāmo 'jīrṇī codarārto viṣārtaḥ |
tṛḍcchardyārto garbhiṇī pītamadyo naite svedyā yaś ca martyoatisārī |
svedādeṣāṃ yānti dehā vināśaṃ nosādhyatvaṃ yānti caiṣāṃ vikārāḥ ||
svedaiḥ sādhyo durbalo 'jīrṇabhaktaḥ syātāṃ ceddvau svedanīyau tatastau |
4.32.26
eteṣāṃ svedasādhyā ye vyādhayas teṣu buddhimān |
mṛdūn svedān prayuñjīta tathā hṛnmuṣkadṛṣṭiṣu ||
4.32.27 sarvān svedānnivāte ca
jīrṇānnasyāvacārayet |
snehābhyaktaśarīrasya śītairācchādya cakṣuṣī ||
4.32.28 svidyamānasya ca muhurhṛdayaṃ
śītalaiḥ spṛśet |
samyaksvinnaṃ vimṛditaṃ snātamuṣṇāmbubhiḥ śanaiḥ ||
4.32.29 svabhyaktaṃ prāvṛtāṅgaṃ ca
nivātaśaraṇasthitam |
bhojayed anabhiṣyandi sarvaṃ cācāram ādiśet ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne svedāvacāraṇīyaṃ cikitsitaṃ
nāma dvātriṃśo 'dhyāyaḥ ||32 ||
trayastriṃśattamo 'dhyāyaḥ |
4.33.1 athāto
vamanavirecanasādhyopadravacikitsitaṃ vyākhyāsyāmaḥ ||
4.33.2 yathovāca bhagavān dhanvantariḥ ||
4.33.3 doṣāḥ kṣīṇā bṛṃhayitavyāḥ, kupitāḥ
praśamayitavyāḥ, vṛddhā nirhartavyāḥ, samāḥ paripālyā iti siddhāntaḥ ||
4.33.4 prādhānyena vamanavirecane vartate
nirharaṇe doṣāṇām |
tasmāt tayor vidhānam ucyamānam upadhāraya ||
4.33.5 athāturaṃ snigdhaṃ svinnam
abhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitā 'smīti
saṃbhojayet tīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca
||
4.33.6 bhavati cātra peśalair vividhair
annair doṣānutkleśya dehinaḥ |
snigdhasvinnāya vamanaṃ dattaṃ samyak pravartate ||
4.33.7 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle
vamanadravyakaṣāyakalkacūrṇasnehānām anyatamasya mātrāṃ pāyayitvā vāmayed
yathāyogaṃ koṣṭhaviśeṣamavekṣya; asātmyabībhatsadurgandhadurdarśanāni ca
vamanāni vidadhyāt, ato viparītāni virecanāni; tatra sukumāraṃ kṛśaṃ bālaṃ
vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu
kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet, pītauṣadhaṃ ca pāṇibhir
agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta; tasya ca svedaprādurbhāveṇa
śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt,
tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe
pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītamaṅgulīgandharvahastotpalanālānām
anyatamena kaṇṭham abhis pṛśantaṃ vāmayet tāvad yāvat samyagvāntaliṅgānīti ||
4.33.8 bhavataś cātra kaphaprasekaṃ
hṛdyāviśuddhiṃ kaṇḍūṃ ca duścharditaliṅgam āhuḥ |
pittātiyogaṃ ca cisaṃjñatāṃ ca hṛtkaṇṭhapīḍām api cātivānte ||
4.33.9 pitte kaphasyānu sukhaṃ pravṛtte
śuddheṣu hṛtkaṇṭhaśiraḥsu cāpi |
laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ vyavasyet ||
4.33.10 samyagvāntaṃ cainam abhis amīkṣya
snehanavirecanaśamanānāṃ dhūmānām anyatamaṃ sāmarthyataḥ pāyayitvā ''ācārikam
ādiśet ||
4.33.11 bhavanti cātra tato 'parāhṇe
śuciśuddhadehamuṣṇābhir addbhiḥ pariṣiktagātram |
kulatthamudgāḍhakijāṅgalānāṃ yūṣai rasair vā 'pyupabhojayet tu ||
4.33.12
kāsopalepasvarabhedanidrātandrāsyadaurgandhyaviṣopasargāḥ |
kaphaprasekagrahaṇīpradoṣā na santi jantorvamataḥ kadācit ||
4.33.13 chinne tarau puṣpaphalaprarohā
yathā vināśaṃ sahasā vrajanti |
tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṃ prayānti ||
4.33.14 na vāmayet
taimirikordhvavātagulmodaraplīhakṛmiśramārtān |
sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān ||
4.33.15
svaropaghātādhyayanaprasaktaduśchardiduḥkoṣṭhatṛḍārtabālām |
ūrdhvāsrapittikṣudhitātirūkṣagarbhiṇyudāvartirūhitāṃś ca ||
4.33.16 avamyavamanādrogāḥ kṛcchratāṃ
yānti dehinām |
asādhyatāṃ vā gacchanti naite vāmyāstataḥ smṛtāḥ ||
4.33.17 ete 'pyajīrṇavyathitā vāmyā ye ca
viṣāturāḥ |
atīva colbaṇakaphāste ca syur madhukāmbunā ||
4.33.18 vāmyāstu
viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ
kaphasthānajeṣu vikāreṣv anye ca kaphavyādhiparītā iti ||
4.33.19 virecanam api snigdhasvinnāya
vāntāya ca deyam; avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā
grahaṇīṃ chādayati, gauravam āpādayati, pravāhikāṃ vā janayati ||
4.33.20 athāturaṃ śvo virecanaṃ pāyayitā
'smīti pūrvāhṇe laghu bhojayet , phalāmlamuṣṇodakaṃ cainamanupāyayet |
athāpare 'hani vigataśleṣmadhātumāturopakramaṇīyādavekṣyāturamathāsmai
auṣadhamātrāṃ pātuṃ prayacchet ||
4.33.21 tatra mṛduḥ, krūro, madhyama iti
trividhaḥ koṣṭho bhavati | tatra bahupitto mṛduḥ, sa dugdhenāpi viricyate;
bahuvātaśleṣmā krūraḥ, sa durvirecyaḥ; samadoṣo madhyamaḥ, sa sādhāraṇa iti |
tatra mṛdau mātrā mṛdvī, tīkṣṇā krūre, madhye madhyā kartavyeti | pītauṣadhaś
ca tanmanāḥ śayyābhyāśe virecyate ||
4.33.22 virecanaṃ pītavāṃs tu na vegān
dhārayed budhaḥ |
nivātaśāyī śītāmbu na spṛśenna pravāhayet ||
4.33.23 yathā ca vamane
prasekauṣadhakaphapittānilāḥ krameṇa gacchanti, evaṃ virecane
mūtrapurīṣapittauṣadhakaphā iti ||
4.33.24 bhavanti cātra hṛtkukṣyaśuddhiḥ
paridāhakaṇḍūviṇmūtrasaṅgāś ca na sadvirikte |
mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamaś cātiviriktaliṅgam ||
4.33.25 gateṣu doṣeṣu kaphānviteṣu nābhyā
laghutve manasaś ca tuṣṭau |
gate 'nile cāpy anulomabhāvaṃ samyagviriktaṃ manujaṃ vyavasyet ||
4.33.26 mandāgnimakṣīṇamasadviriktaṃ na
pāyayetāhani tatra peyām |
kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayec ca ||
4.33.27 buddheḥ prasādaṃ balamindiryāṇāṃ
dhātusthiratvaṃ balamagnidīptim |
cirāc ca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānam ||
4.33.28 yathaudakānāmudake 'panīte
carasthirāṇāṃ bhavati praṇāśaḥ |
pitte hṛte tvevam upadravāṇāṃ pittātmakānāṃ bhavati praṇāśaḥ ||
4.33.29
mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ |
śrāntastṛṣārto 'parijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk ||
4.33.30 navapraviśyāyamadātyayī ca
navajravī yā ca navaprasūtā |
śalyārditāś cāpy avirecanīyāḥ snehādibhir ye tvanupaskṛtāś ca ||
4.33.31 virecanair yānti narā
vināśamajñaprayuktair avirecanīyāḥ ||
4.33.32 virecyās tu jvaragarārucyarśo
'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdhaduṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ
pittasthānajeṣv anyeṣu ca vikāreṣv anye ca paittikavyādhiparītā iti ||
4.33.33
saratvasaukṣmyataikṣṇyauṣṇyavikāśitvair virecanam |
vamanaṃ tu hareddoṣaṃ prakṛtyā gatamanyathā ||
4.33.34 yātyadho doṣamādāya pacyamānaṃ
virecanam |
guṇotkarṣāhvrajatyūrdhvamapakvaṃ vamanaṃ punaḥ ||
4.33.35 mṛdukoṣṭhasya dīptāgneratitīkṣṇaṃ
virecanam |
na samyaṅnirhareddoṣānativegapradhāvitam ||
4.33.36 pītaṃ yadauṣadhaṃ prātar
bhuktapākasame kṣaṇe |
paktiṃ gacchati doṣāṃś ca nirharettat praśasyate ||
4.33.37 durbalasya calān doṣānalpānalpān
punaḥ punaḥ |
haret prabhūtānakpāṃs tu śamayet pracyutānapi ||
4.33.38 hareddoṣāṃś calān pakvān balino
durbalasya vā |
calā hy upekṣitā doṣāḥ kleśayeyuściraṃ naram ||
4.33.39 mandāgniṃ krūrakoṣṭhaṃ ca
sakṣāralavaṇair ghṛtaiḥ |
sandhukṣitāgniṃ snigdhaṃ ca svinnaṃ caiva virecayet ||
4.33.40 snigdhasvinnasya bhaiṣajyair
doṣastūtkleśito balāt |
nilīyate na mārgeṣu snigdhe bhāṇḍa ivodakam ||
4.33.41 na cātisnehapītas tu pibet
snehavirecanam |
doṣāḥ pracalitāḥ sthānādbhūyaḥ śliṣyanti vartmasu ||
4.33.42
viṣābhighātapiḍakāśophapāṇḍuvisarpiṇaḥ |
nātisnigdhā viśodhyāḥ syus tathā kuṣṭhipramehiṇaḥ ||
4.33.43 virūkṣya snehasātmyaṃ tu bhūyaḥ
saṃsnehya śodhayet |
tena doṣā hṛtās tasya bhavanti balavardhanāḥ ||
4.33.44 prāgapītaṃ naraṃ śodhyaṃ
pāyayetauṣadhaṃ mṛdu |
tato vijñātakoṣṭhasya kāryaṃ saṃśodhanaṃ punaḥ ||
4.33.45 sukhaṃ dṛṣṭaphalaṃ
hṛdyamalpamātraṃ mahāguṇam |
vyāpatsvalpātyayaṃ cāpi pibennṛpatirauṣadham ||
4.33.46 snehasvedāvanabhyasya yas tu
saṃśodhanaṃ pibet |
dāru śuṣkamivānāme dehas tasya viśīryate ||
4.33.47 snehasvedapracalitā rasaiḥ
snigdhair udīritāḥ |
doṣāḥ koṣṭhagatā jantoḥ sukhā hartuṃ viśodhanaiḥ ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne
vamanavirecanasādhyopadravacikitsitaṃ nāma trayastriṃśo 'dhyāyaḥ ||33 ||
catustriṃśattamo 'dhyāyaḥ |
4.34.1 athāto
vamanavirecanavyāpaccikitsitaṃ vyākhyāsyāmaḥ ||
4.34.2 yathovāca bhagavān dhanvantariḥ ||
4.34.3 vaidyāturanimittaṃ vamanaṃ virecanaṃ
ca pañcadaśadhā vyāpadyate | tatra vamanasyādho gatirūrdhvaṃ virecanasyeti
pṛthak; sāmānyamubhayoḥ sāvaśeṣaudhatvaṃ, jīrṇauṣadhatvaṃ, hīnadoṣāpahṛtatvaṃ,
vātaśūlam, ayogo, atiyogo, jīvādānam, ādhmānaṃ, parikartikā, parisrāvaḥ,
pravāhikā, hṛdayopasaraṇaṃ, vibandha, aṅgapragraha iti ||
4.34.4 tatra
bubhukṣāpīḍitasyātitīkṣṇāgnermṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā
guṇasāmānyabhāvādvamanamadho gacchati, tatrepsitānavāptirdoṣotkleśaś ca;
tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet ||
4.34.5 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ
saśeṣānnasya vā 'hṛdyamatiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati,
tatrepsitānavāptirdoṣokleśaś ca; tatrāśuddhāmāśayamulbaṇaśleṣmāṇamāśu
vāmayitvā bhūyastīkṣṇatarair virecayet, āmānvaye tvāmavat saṃvidhānam, ahṛdye
'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca; ata ūrdhvamuttiṣṭhatyauṣadhe na
tṛtīyaṃ pāyayet, tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet ||
4.34.6
doṣavigrathitamalpamauṣadhamavasthitamūrdhvabhāgikamadhobhāgikaṃ vā na
sraṃsayati doṣān, tatra tṛṣṇā pārśvaśūlaṃ chardirmūrcchā parvabhedo hṛllāso
'ratirudgārāviśuddhiś ca bhavati; tamuṣṇābhir adbhir āśu vāmayed
ūrdhvabhāgike, adhobhāgike 'pi ca
sāvaśeṣauṣadhamatipradhāvitadoṣamatibalamasamyagviriktalakṣaṇamapyevaṃ vāmayet
||
4.34.7
krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti,
tatra samudīrṇā doṣā yathākālamanirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ
cāpādayanti, tamanalpamamandamauṣadhaṃ ca pāyayet ||
4.34.8 asnigdhasvinnenālpaguṇaṃ vā bheṣajam
upayuktamalpān doṣān hanti; tatra vamane doṣaśeṣo gauravamutkleśaṃ
hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti, tatra taṃ yathāyogaṃ pāyayitvā
vāmayed dṛḍhataraṃ; virecane tu gudaparikartanamādhmānaṃ
śirogauravamaniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti; tam upapādya bhūyaḥ
snehasvedābhyāṃ virecayed dṛḍhataraṃ, dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye
divase 'lpaguṇaṃ ceti ||
4.34.9 asnigdhasvinnena rūkṣauṣadham
upayuktamabrahmacāriṇā vā vāyuṃ kopayati, tatra vāyuḥ prakupitaḥ
pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti,
taṃ vātaśūlamity ācakṣate; tamabhyajya dhāvyasvedena svedayitvā
yaṣṭīmadhukavipakvena tailenānuvāsayet ||
4.34.10 snehasvedābhyām
avibhāvitaśarīreṇālpamauṣadhamalpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti
doṣāṃścotkleśya taiḥ saha balakṣayam āpādayati, tatrādhmānaṃ hṛdayagrahastṛṣṇā
mūrcchā dāhaś ca bhavati, tam ayogamity ācakṣate; tamāśu
vāmayenmadanaphalalavaṇāmbubhir virecayet tīkṣṇataraiḥ kaṣāyaiś ca |
durvāntasya tu samutkliṣṭādoṣā vyāpya śarīraṃ
kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti,
tatastānaśeṣānmadauṣadhenāpaharet | asnigdhasvinnasya durviriktasyādhonābheḥ
stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati,
tamāsthāpya punaḥ saṃsrehya virecayet tīkṣṇena | nātipravartamāne tiṣṭhati vā
duṣṭasaṃśodhane tatsantejanārthamuṣṇodakaṃ pāyayet, pāṇitāpaiś ca pārśvodaram
upasvedayet, tataḥ pravartante doṣāḥ | anupravṛtte cālpadoṣe jīrṇauṣadhaṃ
bahudoṣamahaḥśeṣaṃ daśarātrādūrdhvam upasaṃskṛtadehaṃ snehasvedābhyāṃ bhūyaḥ
śodhayet | durvirecyamāsthāpya punaḥ saṃsnehya virecayet | hrībhayalobhair
vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāś ca bhavanti,
tasmād ete durvirecyāḥ, bahuvātatvāt ; ata eva tānatisnigdhān svedopapannāñ
śodhayet ||
4.34.11
sngidhasvinnasyātimātramatimṛdukoṣṭhasya vā 'titīkṣṇamadhikaṃ vā
dattamauṣadhamatiyogaṃ kuryāt | tatra vamanātiyoge
pittātipravṛttirbalavisraṃso vātakopaś ca balavān bhavati, taṃ
ghṛtenābhyajyāvagāhya śītāsvapsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ;
virecanātiyoge kaphasyātipravṛttiruttarakālaṃ ca saraktasya, tatrāpi
balavisraṃso vātakopaś ca balavān bhavati, tamatiśītāmbubhiḥ pariṣicyāvagāhya
vā śītais taṇḍulāmbubhir madhumiśraiśchardayet, picchābastiṃ cāsmai dadyāt,
kṣīrasarpiṣā cainamanuvāsayet, priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ
prayacchet, kṣīrarasayoś cānyatareṇa bhojayet ||
4.34.12 tasiminn eva vamanātiyoge
pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā, tatra
jihvāniḥsaraṇamapasaraṇamakṣṇorvyāvṛttirhanusaṃhananaṃ tṛṣṇā hikkā jvaro
vaisaṃjñyamity aupadravā bhavanti; tamajāsṛkcandanośīrāñjanalājacūrṇaiḥ
saśarkarodakair manthaṃ pāyayet, phalarasair vā saghṛtakṣaudraśarkaraiḥ
śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā, payasā
jāṅgalarasena vā bhojayet , atisrutaśoṇitavidhānenopacaret; jihvāmatisarpitāṃ
kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vā 'ntaḥ pīḍayet, antaḥ
praviṣṭāyāmamlamanye tasya purastāt khādayeyuḥ; vyāvṛtte cākṣiṇī ghṛtābhyakte
pīḍayet, tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta, visaṃjñe veṇuvīṇāgītasvanaṃ
śrāvayet ||
4.34.13 virecanātiyoge ca sacandrakaṃ
salilamadhaḥ sravati tato māṃsadhāvanaprakāśamuttarakālaṃ jīvaśoṇitaṃ ca, tato
gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāś cāsya bhavanti; tam api
niḥsrutaśoṇitavidhānenopacaret, niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ
pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta, vepathau vātavyādhividhānaṃ kurvīta,
jihvāniḥsaraṇādiṣūktaḥ pratīkāraḥ, atipravṛtte vā jīvaśoṇite
kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena
suśītenāsthāpayet, nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiś cainaṃ
bastibhir upācaret, śoṇitaṣṭhīvane raktapittaraktātīsārakriyāś cāsya
vidhadhyāt, nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu ||
4.34.14 jīvaśoṇitaraktapittayoś ca
jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet, yadyuṣṇodakaprakṣālitam api
vastraṃ rañjayati tajjīvaśoṇitamavagantavyaṃ; sabhaktaṃ ca śune
dadyācchaktusaṃmiśraṃ vā, sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam;
anyathā raktapittam iti ||
4.34.15 saśeṣānnena bahudoṣeṇa
rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadhamādhmāpayati,
tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ
bhaktāruciś ca bhavati, taṃ cādhmānamity ācakṣate; tam
upasvedyānāhavartidīpanabastikriyābhir upacaret ||
4.34.16 kṣāmeṇātimṛdukoṣṭhena mandāgninā
rūkṣeṇa vā 'titīkṣṇoṣṇātilavaṇamatirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya
parikartikām āpādayati, tatra gudanābhimeḍhrebastiśiraḥsu sadāhaṃ parikartanam
anilasaṅgo vāyuviṣṭambho bhaktāruciś ca bhavati; tatra picchābastir
yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ, śītāmbupariṣiktaṃ cainaṃ payasā
bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vā 'nuvāsayet ||
4.34.17 krūrakoṣṭhasyātiprabhūtadopasya
mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣānapaharati, tataste doṣāḥ
parisrāvam āpādayanti, tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti,
savedanau cāsya pittaśleṣmāṇau parisravataḥ, taṃ parisrāvamity ācakṣate;
tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet,
upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet ||
4.34.18 atirūkṣe 'tisnigdhe vā
bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā, tadā pravāhikā
bhavati; tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ
vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati; tāṃ parisrāvavidhānenopacaret ||
4.34.19 yastūrdhvamadho vā bheṣajavegaṃ
pravṛttamajñatvād vinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ, tatra
pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate
udgatākṣo jihvāṃ svādati pratāmyatyacetāś ca bhavati, taṃ parivarjayanti
mūrkhāḥ; tamabhyajya dhānyasvedena svedayet, yaṣṭimadhukasiddhena ca
tailenānuvāsayet, śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt, tato
yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet, yathādoṣocchrāyeṇa cainaṃ
bastibhir upācaret ||
4.34.20 yastūrdhvamadho vā pravṛttadoṣaḥ
śītāgāramudakamanilamanyadvā seveta, tasya doṣāḥ srotaḥsvavalīyamānā
ghānībhāvamāpannā vātamūtraśakṛdgrahamāpādya vibadhyante, tasyāṭopo dāho jvaro
vedanāś ca tīvrā bhavanti; tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta;
adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya
pāyayet, āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt, yathādoṣamāhārakramaṃ
ca; ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta ||
4.34.21 yā tu virecane gudaparikartikā
tadvamane kaṇṭhakṣaṇanaṃ, yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmaprasekaḥ,
yā tvadhāḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti ||
4.34.22 bhavati cātra
yās tv etā vyāpadaḥ proktā daśa pañca ca tattvataḥ |
etā virekātiyogaduryogāyogajāḥ smṛtāḥ ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne
vamanavirecanavyāpaccikitsitaṃ nāma catustriṃśo 'dhyāyaḥ ||34 ||
pañcatriṃśattamo 'dhyāyaḥ |
4.35.1 athāto
netrabastipramāṇapravibhāgacikitsitaṃ vyākhyāsyāmaḥ ||
4.35.2 yathovāca bhagavān dhanvantariḥ ||
4.35.3 tatra snehādīnāṃ karmaṇāṃ bastikarma
pradhānatamamāhurācāryāḥ | kasmāt anekakarmakaratvād basteḥ; iha khalu bastir
nānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti,
kṣīṇaśukraṃ vājīkaroti, kṛśaṃ bṛṃhayati, sthūlaṃ karśayati, cakṣuḥ prīṇayati,
valīpalitamapahanti, vayaḥ sthāpayati ||
4.35.4 śarīropacayaṃ varṇaṃ
balamārogyamāyuṣaḥ |
kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ ||
4.35.5 tathā
jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu
cāsyartham upayujyate ||
4.35.6 bhavati cātra
bastir vāte ca pitte ca kaphe rakte ca śasyate |
saṃsarge sannipāte ca bastir eva hitaḥ sadā ||
4.35.7 tatra
sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni
kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre
'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasanniviṣṭakarṇikāni
kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi
vidadhyānnetrāṇi | teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena
saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ ||
4.35.8 varṣāntareṣu netrāṇāṃ bastimānasya
caiva hi |
vayobalaśarīrāṇi samīkṣyotkarṣayed vidhim ||
4.35.9 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ,
mūle 'ṅguṣṭhodaraparīṇāham, agre kaniṣṭhikodaraparīṇāham, agre
tryaṅgulasanniviṣṭakarṇikaṃ, gṛdhrapakṣanāḍīṃtulyapraveśaṃ,
kolāsthimātrachidraṃ, klinnakalāyamātrachidramity eke; sarvāṇi mūle
bastinibandhanārthaṃ dvikarṇikāni | āsthāpanadravyapraṇāṇaṃ tu vihitaṃ
dvādaśaprasṛtāḥ | saptatestūrdhvaṃ netrapramāṇametadeva, dravyapramāṇaṃ tu
dviraṣṭavarṣavat ||
4.35.10 mṛdurbastiḥ prayoktavyo
viśeṣādbālavṛddhayoḥ |
tayostīkṣṇaḥ prayuktas tu bastir hiṃsyād balāyuṣī ||
4.35.11 (vraṇanetramaṣṭāṅgulaṃ
mudgavāhisrotaḥ; vraṇamavekṣya yathāsvaṃ snehakaṣāye vidadhīta ||)
4.35.12 tatra netrāṇi
suvarṇarajatatāmrāyor ītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni
gopucchākṛtīnyṛjūni guṭikāmukhāni ca ||
4.35.13 bastayaś ca bandhyā mṛdavo
nātivahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām ||
4.35.14 netrālābhe hitā nāḍī
nalavaṃśāsthisaṃbhavā |
bastyalābhe hitaṃ carma sūkṣmaṃ vā tāntavaṃ ghanam ||
4.35.15 bastiṃ nirupadigdhaṃ tu śuddhaṃ
suparimārjitam |
mṛdvanuddhatahīnaṃ ca muhuḥ snehavimarditam ||
4.35.16 netrāmūle pratiṣṭhāpya nyubjaṃ tu
vivṛtānanam |
baddhvā lohena taptena carmasrotasi nirdahet ||
4.35.17 parivartya tato bastiṃ baddhvā
guptaṃ nidhāpayet |
āsthāpanaṃ ca tailaṃ ca yathāvattena dāpayet ||
4.35.18 tatra dvividho bastiḥ nairūhikaḥ,
snaihikaś ca | āsthāpanaṃ, nirūha ity anarthāntaraṃ; tasya vikalpo
mādhutailikaḥ; tasya prayāyaśabdo yāpano, yuktarathaḥ, siddhabastir iti | sa
doṣanirharaṇāccharīranīrohaṇādvā nirūhaḥ, bayaḥsthāpanādāyuḥsthāpanādvā
āsthāpanam | mādhutailikavidhānaṃ ca nirūhopakramacikitsite vakṣyāmaḥ |
yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāva(pādāpa)kṛṣṭaḥ |
anuvasannapi na duṣyatyanudivasaṃ vā dīyata ity anuvāsanaḥ | tasyāpi vikalpo
'rdhārdhamātrāvakṛṣṭo 'parihāryo mātrābastir iti ||
4.35.19 nirūhaḥ śodhano lekhī snaihiko
bṛṃhaṇo mataḥ |
nirūhaśodhitānmārgān samyak sneho 'nugacchati |
apetasarvadoṣāsu nāḍīṣv iva vahajjalam ||
4.35.20 sarvadoṣaharaś cāsau śarīrasya ca
jīvanaḥ |
tasmād viśuddhadehasya snehabastir vidhīyate ||
4.35.21 tatronmāda bhaya śoka pipāsārocakājīrṇārśaḥ pāṇḍuroga bhrama mada mūrcchā cchardi kuṣṭha mehodarasthaulya śvāsa kāsa kaṇṭhaśoṣa śophopasṛṣṭa kṣata kṣīṇa catustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā
nānuvāsyā nāsthāpayitavyāḥ ||
4.35.22 udarī ca pramehī ca kuṣṭhī sthūlaś
ca mānavaḥ |
avaśyaṃ sthāpanīyāste nānuvāsyāḥ kathañcana ||
4.35.23 asādhyatā vikārāṇāṃ syād
eṣāmanuvāsanāt |
asādhyatve 'pi bhūyiṣṭhaṃ gātrāṇāṃ sadanaṃ bhavet ||
4.35.24 pakvāśaye tathā śroṇyāṃ
nābhyadhastāc ca sarvataḥ |
samyakpraṇihito bastiḥ sthāneṣveteṣu tiṣṭhati ||
4.35.25 pakvāśayādbastivīryaṃ khair deham
anusarpati |
vṛkṣamūle niṣiktānāmapāṃ vīryamiva drumam ||
4.35.26 sa cāpi sahasā bastiḥ kevalaḥ
samalo 'pi vā |
pratyeti vīryaṃ tvanilair apānādyair vinīyate ||
4.35.27 vīryeṇa bastirādatte
doṣānāpādamastakāt(n) |
pakvāśayastho 'mbarago bhūmerarko rasāniva ||
4.35.28 sa kaṭīpṛṣṭhakoṣṭhasthān
vīryeṇāloḍya saṃcayān |
utkhātamūlān harati doṣāṇāṃ sādhuyojitaḥ ||
4.35.29 doṣatrayasya yasmāc ca prakope
vāyurīśvaraḥ |
tasmāt tasyātivṛddhasya śarīram abhinighnataḥ ||
4.35.30 vāyor viṣahate vegaṃ nānyā
basterṛte kriyā |
pavanāviddhatoyasya velā vegamivodadheḥ ||
4.35.31 śarīropacayaṃ varṇaṃ
balamārogyamāyuṣaḥ |
kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ ||
4.35.32 ata ūrdhvaṃ vyāpado vakṣyāmaḥ |
tatra netraṃ vicalitaṃ, vivartitaṃ, pārśvāvapīḍitam, atyutkṣiptam, avasannaṃ,
tiryakprakṣiptam iti ṣaṭ praṇidhānadoṣāḥ; atisthūlaṃ, karkaśam, avanataṃ,
aṇubhinnaṃ, sannikṛṣṭaviprakṛṣṭakarṇikaṃ, sūkṣmāticchidram, atidīrgham,
atihrasvam, asrimadity ekādaśa netradoṣāḥ; bahalatā, alpatā, sacchidratā,
prastīrṇatā, durbaddhateti pañca bastidoṣāḥ; atipīḍitatā, śithilapīḍitatā,
bhūyo bhūyo 'vapīḍanaṃ, kālātikrama iti catvāraḥ pīḍanadoṣāḥ; āmatā, hīnatā,
atimātratā, atiśītatā, atyuṣṇatā, atitīkṣṇatā, atimṛdutā, atisnigdhatā,
atirūkṣatā, atisāndratā, atidravatā, ity ekādaśa dravyadoṣāḥ;
avākśīrṣocchīrṣanyubjottānasaṅkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānam
iti sapta śayyādoṣāḥ; evam etāś catuś catvāriṃśadvyāpado vaidyanimittāḥ |
āturanimittāḥ pañcadaśa āturopadravacikitsite vakṣyante | snehastvaṣṭabhiḥ
kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ, aśanābhibhūto,
malavyāmiśro, dūrānupraviṣṭo, asvinnasya, anuṣṇo, alpambhuktavato, alpaś ceti
vaidyāturanimittā bhavanti | ayogastūbhayoḥ, ādhmānaṃ, parikartikā,
parisrāvaḥ, pravāhikā, hṛdayopasaraṇam, aṅgapragraho, atiyogo, jīvādānam iti
nava vyāpado vaidyanimittā bhavanti ||
4.35.33 bhavati cātra ṣaṭsaptatiḥ samāsena
vyāpadaḥ parikīrtitāḥ |
tāsāṃ vakṣyāmi vijñānaṃ siddhiṃ ca tadanantaram ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne
netrabastipramāṇapravibhāgacikitstitaṃ nāma pañcatriṃśo 'dhyāyaḥ ||35 ||
ṣaṭtriṃśattamo 'dhyāyaḥ |
4.36.1 athāto netrabastivyāpaccikitsitaṃ
vyākhyāsyāmaḥ ||
4.36.2 yathovāca bhagavān dhanvantariḥ ||
4.36.3 atha netre vicalite tathā caiva
vivartite |
gude kṣataṃ rujā vā syāttatra sadyaḥkṣatakriyāḥ ||
4.36.4 atyutkṣipte 'vasanne ca netre pāyau
bhaved rujā |
vidhir atrāpi pittaghnaḥ kāryaḥ snehaiś ca secanam ||
4.36.5 tiryakpraṇihite netre tathā
pārśvāvapīḍite |
mukhasyāvaraṇād bastir na samyak pratipadyate | ṛju netraṃ vidheyaṃ syāt
tatrara samyagvijānatā ||
4.36.6 atisthūle karkaśe ca netre 'strimati
gharṣaṇāt |
gude bhavet kṣataṃ ruk ca sādhanaṃ tasya pūrvavat ||
4.36.7 āsannakarṇike netre bhinne 'ṇau vā
'py apārthakaḥ |
avaseko bhaved bastes tasmād doṣān vivarjayet ||
4.36.8 prakṛṣṭakarṇike raktaṃ
gudamarmaprapīḍanāt |
kṣaraty atrāpi pittaghno vidhirbastiś ca picchilaḥ ||
4.36.9 hrasve tvaṇusrotasi ca kleśo bastiś
ca pūrvavat |
pratyāgacchaṃs tataḥ kuryād rogān bastivighātajān ||
4.36.10 dīrghe mahāsrotasi ca
jñeyamatyavapīḍavat |
prastīrṇe bahale cāpi bastau durbaddhadoṣavat ||
4.36.11 bastāv alpe 'lpatā vā 'pi
dravyasyālpā guṇā matāḥ |
durbaddhe cāṇubhinne ca vijñeyaṃ bhinnanetravat ||
4.36.12 atiprapīḍito bastiḥ
prayātyāmāśayaṃ tataḥ |
vāterito nāsikābhyāṃ mukhato vā prapadyate ||
4.36.13 tatra tūrṇaṃ galāpīḍaṃ kuryāc cāpy
avadhūnanam |
śiraḥkāyavirekau ca tīkṣṇau sekāṃś ca śītalān ||
4.36.14 śanaiḥ prapīḍito bastiḥ
pakvādhānaṃ ca gacchati |
na ca saṃpādayaty arthaṃ tasmād yuktaṃ prapīḍayet ||
4.36.15 bhūyo bhūyo 'vapīḍena vāyur antaḥ
prapīḍyate |
tenādhmānaṃ rujaś cogrā yathāsvaṃ tatra bastayaḥ ||
4.36.16 kālātikramaṇāt kleśo vyādhiś
cābhipravardhate |
tatra vyādhibalaghnaṃ tu bhūyo bastiṃ nidhāpayet ||
4.36.17 godopadehaśophau tu sneho 'pakvaḥ
karoti hi |
tatra saṃśodhano bastir hitaṃ cāpi virecanam ||
4.36.18 hīnamātrāvubhau bastī
nātikāryakarau matau |
atimātrau tathā ''ānāhaklamātīsārakārakau ||
4.36.19 mūrcchāṃ dāhamatīsāraṃ pittaṃ
cātyuṣṇatīkṣṇakau |
mṛduśītāvubhau vātavibandhādhmānakārakau ||
4.36.20 tatra hīnādiṣu hitaḥ pratyanīkaḥ
kriyāvidhiḥ |
gudabastyupadehaṃ tu kuryāt sāndro nirūhaṇaḥ ||
4.36.21 pravāhikāṃ vā janayet
tanuralpaguṇāvahaḥ |
tatra sāndre tanuṃ bastiṃ tanau sāndraṃ ca dāpayet ||
4.36.22 snigdho 'tijāḍyakṛd rūkṣaḥ
stambhādhmānakṛd ucyate |
bastiṃ rūkṣamatisnigdhe snigdhaṃ rūkṣe ca dāpayet ||
4.36.23 atipīḍitavaddoṣān viddhi cāpy
avaśīrṣake |
ucchīrṣake samunnāhaṃ bastiḥ kuryāc ca mehanam ||
4.36.24 tatrottaro hito bastiḥ susvinnasya
sukhāvahaḥ |
nyubjasya bastir nāpnoti pakvādhānaṃ vimārgagaḥ ||
4.36.25 hṛdgudaṃ bādhate cātra vāyuḥ
koṣṭhamathāpi ca |
uttānasyāvṛte mārge bastir nāntaḥ prapadyate ||
4.36.26 netrasaṃvejanabhrānto vāyuś cāntaḥ
prakupyati |
dehe saṅkucite dattaḥ sakthnorapyubhayos tathā ||
4.36.27 na samyag anilāviṣṭo bastiḥ
pratyeti dehinaḥ |
sthitasya bastir dattas tu kṣipramāyātyavāṅmukhaḥ ||
4.36.28 na cāśayaṃ tarpayati
tasmānnārthakaro hi saḥ |
nāpnoti bastir dattas tu kṛtsnaṃ pakvāśayaṃ punaḥ ||
4.36.29 dakṣiṇāśritapārśvasya
vāmapārśvānugo yataḥ |
nyubjādīnāṃ pradānaṃ ca basternaiva praśasyate ||
4.36.30 paś cād anilakopo 'tra yathāsvaṃ
tatra kārayet |
vyāpadaḥ snehabastes tu vakṣyante taccikitsite ||
4.36.31 ayogādyās tu vakṣyāmi vyāpadaḥ
sacikitsitāḥ |
anuṣṇo 'lpauṣadho hīno bastir naiti prayojitaḥ ||
4.36.32 viṣṭambhādhmānaśūlaiś ca tam
ayogaṃ pracakṣate |
tatra tīkṣṇo hito bastis tīkṣṇaṃ cāpi virecanam ||
4.36.33 saśeṣānne 'thavā bhukte bahudoṣe
ca yojitaḥ |
atyāśitasyātibahurbastir mandoṣṇa eva ca ||
4.36.34 anuṣṇalavaṇasneho hy atimātro
'thavā punaḥ |
tathā bahupurīṣaṃ ca kṣipramādhmāpayennaram ||
4.36.35 hṛtkaṭīpārśvapṛṣṭheṣu śūlaṃ
tatrātidāruṇam |
tatra tīkṣṇataro bastir hitaṃ cāpy anuvāsanam ||
4.36.36 atitīkṣṇotilavaṇo rūkṣo bastiḥ
prayojitaḥ |
sapittaṃ kopayed vāyuṃ kuryāc ca parikartikām ||
4.36.37 nābhibastigudaṃ tatra
chinattīvātidehinaḥ |
picchābastir hitas tasya snehaś ca madhuraiḥ śṛtaḥ ||
4.36.38 atyamlalavaṇastīkṣṇaḥ parisrāvāya
kalpate |
daurbalyamaṅgasādaś ca jāyate tatra dehinaḥ ||
4.36.39 parisravettataḥ pittaṃ dāhaṃ
sañjanayed gude |
picchābastir hitas tatra bastiḥ kṣīraghṛtena ca ||
4.36.40 pravāhikā bhavettīkṣṇānnirūhāt
sānuvāsanāt |
sadāhaśūlaṃ kṛcchreṇa kaphāsṛgupaveśyate ||
4.36.41 picchābastir hitas tatra payasā
caiva bhojanam |
sarpirmadhurakaiḥ siddhaṃ tailaṃ cāpy anuvāsanam ||
4.36.42 atitīkṣṇo nirūho vā savāte
cānuvāsanaḥ |
hṛdayasyopasaraṇaṃ kurute vā savāte cānuvāsanaḥ ||
4.36.43 doṣais tatra rujastāstā mado
mūrcchā 'ṅgagauravam |
sarvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet ||
4.36.44 rūksasya bahuvātasya tathā
duḥśāyitasya ca |
bastir aṅgagrahaṃ kuryād rūkso mṛdvalpabheṣajaḥ ||
4.36.45 tatrāṅgasādaḥ prastambho
jṛmbhodveṣṭanavepakāḥ |
parvabhedaś ca tatreṣṭāḥ svedābhyañjanabastayaḥ ||
4.36.46 atyuṣṇatīkṣṇo 'tibahurdatto
'tisveditasya ca |
alpadoṣasya vā bastir atiyogāya kalpate ||
4.36.47 virecanātiyogena samānaṃ tasya
lakṣaṇam |
picchābastiprayogaś ca tatra śītaḥ sukhāvahaḥ ||
4.36.48 atiyogāt paraṃ yatra jīvādānaṃ
viriktavat |
deyas tatra hitaś cāpsu picchābastiḥ saśoṇitaḥ ||
4.36.49 navaitā vyāpado yās tu nirūhaṃ
pratyudāhṛtāḥ |
snehabastiṣv api hi tā vijñeyāḥ kuśalair iha ||
4.36.50 ity uktā vyāpadaḥ sarvāḥ
salakṣaṇacikitsitāḥ |
bhiṣajā ca tathā kāryaṃ yathaitā na bhavanti hi ||
4.36.51 paksādvireko vāntasya tataś cāpi
nirūhaṇam |
sadyo nirūḍho 'nuvāsyaḥ saptarātrādvirecitaḥ ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne netrabastivyāpaccikitsitaṃ
nāma ṣaṭtriṃśo 'dhyāyaḥ ||36 ||
saptatriṃśattamo 'dhyāyaḥ |
4.37.1 athāto 'nuvāsanottarabasticikitsitaṃ
vyākhyāsyāmaḥ ||
4.37.2 yathovāca bhagavān dhanvantariḥ ||
4.37.3 virecanāt saptarātre gate jātabalāya
vai |
kṛtānnāyānuvāsyāya samyagdeyo 'nuvāsanaḥ ||
4.37.4 yathāvayo nirūhāṇāṃ yā mātrāḥ
parikīrtitāḥ |
pādāvakṛṣṭāstāḥ kāryāḥ snehabastiṣu dehinām ||
4.37.5 utsṛṣṭānilaviṇmūtre nare bastiṃ
vidhāpayet |
etair hi vihataḥ sneho naivāntaḥ pratipadyate ||
4.37.6 snehavastir vidheyas tu
nāviśuddhasya dehinaḥ |
snehavīryaṃ tathā datte dehaṃ cānuvisarpati ||
4.37.7 ata ūrdhvaṃ pravakṣyāmi tailānīha
yathākramam |
pānānvāsananasyeṣu yāni hanyurgadān bahūn ||
4.37.8
śaṭīpuṣkarakṛpṇāhvāmadanāmaradārubhiḥ |
śatāhvākuṣṭhayaṣṭyāhvavacābilvahutāśanaiḥ ||
4.37.9 supiṣṭair dviguṇakṣīraṃ tailaṃ
toyacaturguṇam |
paktvā bastau vidhātavyaṃ mūḍhavātānulomanam ||
4.37.10 arśāṃsi grahaṇīdoṣamānāhaṃ
viṣamajvaram |
kaṭhyūrupṛṣṭhakoṣṭhasthān vātarogāṃś ca nāśayet ||
4.37.11
vacāpuṣkarakuṣṭhailāmadanāmarasindhujaiḥ |
kākolīdvayayaṣṭyāhvamedāyugmanarādhipaiḥ ||
4.37.12
pāṭhājīvakajīvantībhārgīcandanakaṭophalaiḥ |
saralāgurubilvāmbuvājigandhāgnivṛddhibhiḥ ||
4.37.13
viḍaṅgāragvadhaśyāmātrivṛnmāgadhikardhibhiḥ |
piṣṭais tailaṃ pacet kṣīrapañcamūlarasānvitam ||
4.37.14
gulmānāhāgniṣaṅgārśograhaṇīmūtrasaṅginām |
anvāsasnavidhau yuktaṃ śasyate 'nilarogiṇām ||
4.37.15
citrakātiviṣāpāṭhādantībilvavacāmipaiḥ |
saralāṃśumatīrāsnānīlinīcaturaṅgulaiḥ ||
4.37.16
cavyājamodakākolīmedāyugmasuradrumaiḥ |
jīvakarṣabhavarṣābhūvastagandhāśatāhvayaiḥ ||
4.37.17
reṇvaśvagandhāmañjiṣṭhāśaṭīpuṣkarataskaraiḥ |
sakṣīraṃ vipacettailaṃ mārutāmayanāśanam ||
4.37.18
gṛdhrasīkhañjakubjāṭhyamūtrodāvartarogiṇām |
śasyate 'lpabalāgnīnāṃ bastāvāśu niyojitam ||
4.37.19 bhūtikair
aṇḍavarṣābhūrāsnāvṛṣakarohiṣaiḥ |
daśamūlasahābhārgīṣaḍgranthāmaradārubhiḥ ||
4.37.20
balānāgabalāmūrvāvājigandhāmṛtādvayaiḥ |
sahācaravarīviśvākākanāsāvidāribhiḥ ||
4.37.21 yavamāṣātasīkolakulatthaiḥ
kvathitaiḥ śṛtam |
jīvanīyapratīvāpaṃ tailaṃ kṣīracaturguṇam |
4.37.22
jaṅghorutrikapārśvāṃsabāhumanyāśiraḥsthitān |
hanyādvātavikārāṃs tu bastiyogair niṣevitam ||
4.37.23
jīvantyatibalāmedākākolīdvayajīvakaiḥ |
ṛṣabhātiviṣākṛṣṇākākanāsāvacāmaraiḥ ||
4.37.24
rāsnāmadanayaṣṭyāhvasaralābhīrucandanaiḥ |
svayaṅguptāśaṭīśṛṅgīkalasīsārivādvayaiḥ ||
4.37.25 piṣṭais tailaghṛtaṃ pakvaṃ
kṣīreṇāṣṭaguṇena tu |
taccānuvāsane deyaṃ śukrāgnibalavardhanam ||
4.37.26 bṛṃhaṇaṃ vātapittaghnaṃ
gulmānāhaharaṃ param |
nasye pāne ca saṃyuktamūrdhvajatrugadāpaham ||
4.37.27
madhukośīrakāśmaryakaṭukotpalacandanaiḥ |
śyāmāpadmakajīmūtaśakrāhvātiviṣāmbubhiḥ ||
4.37.28 tailapādaṃ pacet sarpiḥ payasā
'ṣṭaguṇena ca |
nyagrodhādigaṇakvāthayuktaṃ bastiṣu yojitam ||
4.37.29
dāhāsṛgdaravīsarpavātaśoṇitavidradhīn |
pittaraktajvarādyāṃś ca hanyāt pittakṛtān gadān ||
4.37.30
mṛṇālotpalaśālūkasārivādvayakeśaraiḥ |
candanadvayabhūnimbapadmabījakaserukaiḥ ||
4.37.31
paṭolakaṭukāraktāgundrāparpaṭavāsakaiḥ |
piṣṭais tailaghṛtaṃ pakvaṃ tṛṇamūlarasena ca ||
4.37.32 kṣīradviguṇasṃyuktaṃ bastikarmaṇi
yojitam |
nasye 'bhyañjanapāne vā hanyāt pittagadān bahūn ||
4.37.33
triphalātiviṣāmūrvātrivṛccitrakavāsakaiḥ |
nimbāragvadhaṣaṭgranthāsaptaparṇaniśādvayaiḥ ||
4.37.34
guḍūcīndrasurākṛṣṇākuṣṭhasarṣapanāgaraiḥ |
tailamebhiḥ samaiḥ pakvaṃ surasādirasāplutam ||
4.37.35 pānābhyañjanagaṇḍūṣanasyabastiṣu
yojitam |
sthūlatālasyakaṇḍvādīn jayetkaphakṛtān gadān ||
4.37.36
pāṭhājamodāśārṅgeṣṭāpippalīdvayanāgaraiḥ |
saralāgurukālīyabhārgīcavyāmaradrumaiḥ ||
4.37.37
maricailābhayākaṭvīśaṭīgranthikakaṭphalaiḥ |
tailameraṇḍatailaṃ vā pakvamebhiḥ samāyutam ||
4.37.38 vallīkaṇṭakamūlābhyāṃ kvāthena
dviguṇena ca |
hanyādanvāsanair dattaṃ sarvān kaphakṛtān gadān ||
4.37.39
viḍaṅgodīcyasindhūtthaśaṭīpuṣkaracitrakaiḥ |
kaṭphalātiviṣābhārgīvacākuṣṭhasurāhvayaiḥ ||
4.37.40
medāmadanayaṣṭyāhvaśyāmāniculanāgaraiḥ |
śatāhvānīlinīrāsnākalasīvṛṣareṇubhiḥ ||
4.37.41
bilvājamodakṛṣṇāhvādantīcavyanarādhipaiḥ |
tailameraṇḍatailaṃ vā muṣkakādirasāplutam ||
4.37.42
plīhodāvartavātāsṛggulmānāhakaphāmayān |
pramehaśarkarārśāṃsi hanyādāśvanuvāsanaiḥ ||
4.37.43 aśuddham api vātena
kevalenātipīḍitam |
ahorātrasya kāleṣu sarveṣvevānuvāsayet ||
4.37.44 rūkṣasya bahūvātasya dvau
trīnapyanuvāsanān |
dattvā snigdhatanuṃ jñātvā tataḥ paś cānnirūhayet ||
4.37.45 asnigdham api vātena
kevalenātipīḍitam |
snehapragāḍhair matimānnirūhaiḥ samupācaret ||
4.37.46 atha samyaṅgirūḍhaṃ tu
vātādiṣvanuvāsayet |
bilvayaṣṭyāhvamadanaphalatailair yathākramam ||
4.37.47 rātrau bastiṃ na dadyāt tu
doṣotkleśo hi rātrijaḥ |
snehavīryayutaḥ kuryād ādhmānaṃ gauravaṃ jvaram ||
4.37.48 ahni sthānasthite doṣe vahnau
cānnarasānvite |
sphuṭasrotomukhe dehe snehaujaḥ parisarpati ||
4.37.49 pitte 'dhike kaphe kṣīṇe rūkṣe
vātarugardite |
nare rātrau tu dātavyaṃ kāle coṣṇe 'nuvāsanam ||
4.37.50 uṣṇe pittādhike vā 'pi divā
dāhādayo gadāḥ |
saṃbhavanti yatas tasmāt pradoṣe yojayed bhiṣak ||
4.37.51 śīte vasante ca divā
grīṣmaprāvṛṅghanātyaye |
snehyo dinānte pānoktān doṣān parijihīrṣatā ||
4.37.52 ahorātrasya kāleṣu
sarveṣvevānilādhikam |
tīvrāyāṃ ruji jīrṇānnaṃ bhojayitvā 'nuvāsayet ||
4.37.53 na cābhuktavataḥ snehaḥ
praṇidheyaḥ kathañcana |
śuddhatvāc chūnyakoṣṭhasya sneha ūrdhvaṃ samutpatet ||
4.37.54 sadā 'nuvāsayeccāpi bhojayitvā
''ārdrapāṇinam |
jvaraṃ vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ ||
4.37.55 na cātisnigdhamaśanaṃ bhojayitvā
'nuvāsayet |
madaṃ mūrcchāṃ ca janayed dvidhā snehaḥ prayojitaḥ ||
4.37.56 rūkṣaṃ bhuktavato hy annaṃ balaṃ
varṇaṃ ca hāpayet |
yuktasnehamato jantuṃ bhojayitvā 'nuvāsayet ||
4.37.57 yūṣakṣīrarasais tasmād yathāvyādhi
samīkṣya vā |
yathocitāt pādahīnaṃ bhojayitvā 'nuvāsayet ||
4.37.58 athānuvāsyaṃ
svabhyaktamuṣṇāmbusveditaṃ śanaiḥ |
bhojayitvā yathāśāstraṃ kṛtacaṅkramṇaṃ tataḥ ||
4.37.59 visṛjya ca śakṛnmūtraṃ yojayet
snehabastinā |
praṇidhānavidhānaṃ tu nirūhe saṃpravakṣyate ||
4.37.60 tataḥ praṇihitasneha uttāno
vākśataṃ bhavet |
prasāritaiḥ sarvagātrais tathā vīryaṃ visarpati ||
4.37.61 tāḍayet talayor enaṃ trīṃstrīn
vārāñchanaiḥ śanaiḥ |
sphicoś cainaṃ tataḥ śayyāṃ trīn vārānutkṣipettataḥ ||
4.37.62 evaṃ praṇihite bastau mandāyāso
'tha mandavāk |
svāstīrṇe śayane kāmamāsītācārike rataḥ ||
4.37.63 sa tu saindhavacūrṇena śatāhvena
ca yojitaḥ |
deyaḥ sukhoṣṇaś ca tathā nireti sahasā sukham ||
4.37.64 yasyānuvāsano dattaḥ
sakṛdanvakṣamāvrajet |
atyauṣṇyādatitaikṣṇyādvā vāyunā vā prapīḍitaḥ ||
4.37.65 savāto 'dhikamātro vā gurutvād vā
sabheṣajaḥ |
tasyānyo 'lpataro deyo na hi snihyatyatiṣṭhati ||
4.37.66 viṣṭabdhānilaviṇmūtraḥ snehahīne
'nuvāsane |
dāhaklamapravāhārtikaraś cātyanuvāsanaḥ ||
4.37.67 sānilaḥ sapurīṣaś ca snehaḥ
pratyeti yasya tu |
oṣacoṣau vinā śīghraṃ sa samyaganuvāsitaḥ ||
4.37.68 jīrṇānnamatha sāyāhne snehe
pratyāgate punaḥ |
laghvannaṃ bhojayet kāmaṃ dīptāgnis tu naro yadi ||
4.37.69 prātar uṣṇodakaṃ deyaṃ
dhānyanāgarasādhitam |
tenāsya dīpyate vahnirbhaktākāṅkṣā ca jāyate ||
4.37.70 snehabastikrameṣvevaṃ
vidhimāhurmanīṣiṇaḥ |
anena vidhinā ṣaḍ vā sapta vā 'ṣṭau navaiva vā ||
4.37.71 vidheyā bastayasteṣāmantarā tu
nirūhaṇam |
dattas tu prathamo bastiḥ snehayed bastivaṅkṣaṇau ||
4.37.72 samyagdatto dvitīyas tu
mūrdhasthamanilaṃ jayet |
janayed balavarṇau ca tṛtīyas tu prayojitaḥ ||
4.37.73 rasaṃ caturtho raktaṃ tu pañcamaḥ
snehayet tathā |
ṣaṣṭhas tu snehayenmāṃsaṃ medaḥ saptama eva ca ||
4.37.74 aṣṭamo navamaś cāsthi majjānaṃ ca
yathākramam |
evaṃ śukragatān doṣān dviguṇaḥ sādhu sādhayet ||
4.37.75 aṣṭādaśāṣṭādaśakān bastīnāṃ yo
niṣevate |
yathokena vidhānena parihārakrameṇa ca ||
4.37.76 sa kuñjarabalo 'śvasya javais
tulyo 'maraprabhaḥ |
vītapāpmā śrutadharaḥ sahasrāyurnaro bhavet ||
4.37.77 snehabastiṃ nirūhaṃ vā
naikamevātiśīlayet |
snehādagnivadhotkleśau nirūhāt pavanādbhayam ||
4.37.78 tasmānnirūḍho 'nuvāsyo nirūhyaś
cānuvāsitaḥ |
naivaṃ pittakaphotkleśau syātāṃ na pavanādbhayam ||
4.37.79 rūkṣāya bahuvātāya snehavastiṃ
dine dine |
dadyādvaidyas tato 'nyeṣāmagnyābādhabhayāttryahāt ||
4.37.80 sneho 'lpamātro rūkṣāṇāṃ
dīrghakālamanatyayaḥ |
tathā nirūhaḥ snigdhānāmalpamātraḥ praśasyate ||
4.37.81 ata ūrdhvaṃ pravakṣyāmi vyāpadaḥ
snehabastijāḥ |
balavanto yadā doṣāḥ koṣṭhe syur anilādayaḥ ||
4.37.82 alpavīryaṃ tadā sneham abhibhūya
pṛthagvidhān |
kurvantyupadravān snehaḥ sa cāpi na nivartate ||
4.37.83 tatra vātābhibhūte tu snehe
mukhakaṣāyatā |
jṛmbhā vātarujastāstā vepathurviṣamajvaraḥ ||
4.37.84 pittābhibhūte snehe tu mukhasya
kaṭutā bhavet |
dāhastṛṣṇā jvaraḥ svedo netramūtrāṅgapītatā ||
4.37.85 śleṣmābhibhūte snehe tu praseko
madhurāsyatā |
gauravaṃ chardirucchvāsaḥ kṛcchrācchītajvaro 'ruciḥ ||
4.37.86 tatra doṣābhibhūte tu snehe bastiṃ
nidhāpayet |
yathāsvaṃ doṣaśamanānyupayojyāni yāni ca ||
4.37.87 atyāśite 'nnābhibhavāt sneho naiti
yadā tadā |
gururāmāśayaḥ śūlaṃ vāyoś cāpratisaṃcaraḥ ||
4.37.88 hṛtpīḍā mukhavair asyṃa śvāso
mūrcchā bhramo 'ruciḥ |
tatrāpatarpaṇasyānte dīpano vidhiriṣyate ||
4.37.89 aśuddhasya malonmiśraḥ sneho naiti
yadā punaḥ |
tadā 'ṅgasadanādhmāne śvāsaḥ śūlaṃ ca jāyate ||
4.37.90 pakvāśayagurutvaṃ ca tatra dadyān
nirūhaṇam |
tīkṣṇaṃ tīkṣṇauṣadhair eva siddhaṃ cāpy anuvāsanam ||
4.37.91 śuddhasya dūrānusṛte snehe
snehasya darśanam |
gātreṣu sarvendriyāṇām upalepo 'vasādanam ||
4.37.92 snehagandhi mukhaṃ cāpi
kāsaśvāsāvarocakaḥ |
atipīḍitavattatra siddhirāsthāpanaṃ tathā ||
4.37.93 asvinnasyāviśuddhasya sneho 'lpaḥ
saṃprayojitaḥ |
śīto mṛduśca nābhyeti tato mandaṃ pravāhate ||
4.37.94 vibandhagauravādhmānaśūlāḥ
pakvāśayaṃ prati |
tatrāsthāpanam evāśu prayojyaṃ sānuvāsanam ||
4.37.95 alpaṃ bhuktavato 'lpo hi sneho
mandaguṇas tathā |
datto naiti klamotkleśau bhṛśaṃ cāratimāvahet ||
4.37.96 tatrāpyāsthāpanaṃ kāryaṃ
śodhanīyena bastinā |
(anvāsanaṃ ca snehena śodhanīyena śasyate) ||
4.37.97 ahorātrādapi snehaḥ
pratyāgacchanna duṣyati |
kuryād bastiguṇāṃś cāpi jīrṇastvalpaguṇo bhavet ||
4.37.98 yasya nopadravaṃ kuryāt
snehabastir aniḥsṛtaḥ |
sarvo 'lpo vā ''āvṛto raukṣyādupekṣyaḥ sa vijānatā ||
4.37.99 anāyāntaṃ tvahorātrāt snehaṃ
saṃśodhanair haret |
snehabastāvanāyāte nānyaḥ sneho vidhīyate ||
4.37.100 ity uktā vyāpadaḥ sarvā
salakṣaṇacikitsitāḥ |
basteruttarasaṃjñasya vidhiṃ vakṣyāmyataḥ param ||
4.37.101 caturdaśāṅgulaṃ
netramāturāṅgulasaṃmitam |
mālatīpuṣpavṛntāgraṃ chidraṃ sarṣapanirgamam ||
4.37.102 snehapramāṇaṃ paramaṃ prakuñcaś
cātra kīrtitaḥ |
pañcaviṃśādadho mātrāṃ vidadhyādbuddhikalpitam ||
4.37.103 niviṣṭakarṇikaṃ madhye nārīṇāṃ
caturaṅgule |
mūtrasrotaḥparīṇāhaṃ mudgavāhi daśāṅgulam ||
4.37.104 meḍhrāyāmasamaṃ kecidicchanti
khalu tadvidaḥ |
tāsāmapatyamārge tu nidadhyāccaturaṅgulam ||
4.37.105 dvyaṅgulaṃ mūtramārge tu
kanyānāṃ tvekamaṅgulam |
vidheyaṃ cāṅgulaṃ tāsāṃ vidhivadvakṣyate yathā ||
4.37.106 snehasya prasṛtaṃ cātra
svāṅgulīmūlasaṃmitam |
deyaṃ pramāṇaṃ paramamarvāg buddhivikalpitam ||
4.37.107 aurabhraḥ śaukaro vā 'pi
bastirājaś ca pūjitaḥ |
tadalābhe prayuñjīta galacarma tu pakṣiṇām ||
4.37.108 (tasyālābhe dṛteḥ pādo mṛducarma
tato 'pi vā) |
athāturam upasnigdhaṃ svinnaṃ praśithilāśayam ||
4.37.109 yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ
yathābalam |
niṣaṇṇamājānusame pīṭhe sopāśraye samam ||
4.37.110 svabhyaktabastimūrdhānaṃ
tailenoṣṇena mānavam |
tataḥ samaṃ sthāpayitvā nālamasya praharṣitam ||
4.37.111 pūrvaṃ śalākayā 'nviṣya tato
netramanantaram |
śanaiḥ śanair ghṛtābhyaktaṃ vidadhyādaṅgulāni ṣaṭ ||
4.37.112 meḍhrayāmasamaṃ kecidicchanti
praṇidhānakam |
tato 'vapīḍayed bastiṃ śanair netraṃ ca nirharet ||
4.37.113 tataḥ pratyāgatasnehamaparāhṇe
vicakṣaṇaḥ |
bhojayet payasā mātrāṃ yūṣeṇātha rasena vā ||
4.37.114 anena vidhinā dadyādbastīṃstrīṃś
caturo 'pi vā |
ūrdhvajānvai striyai dadyāduttānāyai vicakṣaṇaḥ ||
4.37.115 samyak prapīḍayed yoniṃ dadyāt
sumṛdupīḍitam |
trikarṇikena netreṇa dadyādyonimukhaṃ prati ||
4.37.116 garbhāśayaviśuddhyarthaṃ snehena
dviguṇena tu |
kvāthapramāṇaṃ prasṛtaṃ striyā dviprasṛtaṃ bhavet ||
4.37.117 kanyetarasyāḥ
kanyāyāstadvadbastipramāṇakam |
apratyāgacchati bhiṣag bastāvuttarasaṃjñite ||
4.37.118 bhūyo bastiṃ nidadhyāt tu
saṃyuktaṃ śodhanair gaṇaiḥ |
gude vartiṃ nidadhyādvā śodhanadravyasaṃbhṛtām ||
4.37.119 praveśayed vā matimān
bastidvāramathaiṣaṇīm |
pīḍayed vā 'pyadho nābherbalenottaramuṣṭinā ||
4.37.120 āragvadhasya patrais tu
nirguṇḍyāḥ svarasena ca |
kuryād gomūtrapiṣṭeṣu vartīrvā 'pi sasaindhavāḥ ||
4.37.121 mudgailāsarṣapasamāḥ pravibhajya
vayāṃsi tu |
basterāgamanārthāya tā nidadhyāchalākayā ||
4.37.122
āgāradhūmabṛhatīpippalīphalasaindhavaiḥ |
kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ ||
4.37.123 anuvāsanasiddhiṃ ca vīkṣya karma
prayojayet |
śarkarāmadhumiśreṇa śītena madhukāmbunā ||
4.37.124 dahyamāne tadā bastau
dadyādbastiṃ vicakṣaṇaḥ |
kṣīravṛkṣakaṣāyeṇa payasā śītalena ca ||
4.37.125 śukraṃ duṣṭaṃ śoṇitaṃ cāṅganānāṃ
puṣpodrekaṃ tasya nāṇaṃ ca kaṣṭam |
mūtrāghātānmūtradoṣān pravṛddhān yonivyādhiṃ saṃsthitiṃ cāparāyāḥ ||
4.37.126 śukrotsekaṃ śarkarāmaśmarīṃ ca
śūlaṃ bastau vaṅkṣaṇe mehane ca |
ghorānanyān bastijāṃś cāpi rogān hitvā mehānuttaro hanti bastiḥ ||
4.37.127 samyag dattasya liṅgāni vyāpadaḥ
krama eva ca |
baster uttarasaṃjñasya samānaṃ snehabastinā ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne
'nuvāsanottarabasticikitsitaṃ nāma saptaviṃśo 'dhyāyaḥ ||37 ||
aṣṭatriṃśattamo 'dhyāyaḥ |
4.38.1 athāto nirūhakramacikitsitaṃ
vyākhyāsyāmaḥ ||
4.38.2 yathovāca bhagavān dhanvantariḥ ||
4.38.3 athānuvāsitamāsthāpayet;
svabhyaktasvinnaśarīramutsṛṣṭabahirvegamavāte śucau veśmani madhyāhne
pratatāyāṃ śayyāyāmadhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyāmanupadhānāyāṃ
vāmapārśvaśāyinamākuñcitadakṣiṇasakthimitaraprasāritasakthiṃ sumanasaṃ
jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā, tato vāmapādasyopari netraṃ
kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya,
savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṅkocya,
madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā, bastāvauṣadhaṃ
prakṣipya, dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ
cānusiktamanāyatamabudbudamasaṅkucitamavātamauṣadhāsannam upasaṃgṛhya,
punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet, tataḥ sūtreṇaivauṣadhānte
dvistrirvā ''āveṣṭya badhnīyāt, atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā
vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭena netradvāraṃ
pidhāya, ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacched anupṛṣṭhavaṃśaṃ
samamunmukhamākarṇikaṃ netraṃ praṇidhatsveti brūyāt ||
4.38.4 bastiṃ savye kare kṛtvā
dakṣiṇenāvapīḍayet |
ekenaivāvapīḍena na drutaṃ na vilambitam ||
4.38.5 tato netramapanīya triṃśanmātrāḥ
pīḍanakālād upekṣyottiṣṭhetyāturaṃ brūyāt | athāturam upaveśayed utkuṭukaṃ
bastyāgamanārtham | nirūhapratyāgamanakālas tu muhūrto bhavati ||
4.38.6 anena vidhinā bastiṃ
dadyādbastiviśāradaḥ |
dvitīyaṃ vā tṛtīyaṃ vā caturthaṃ vā yathārthataḥ ||
4.38.7 samyaṅnirūḍhaliṅge tu prāote bastiṃ
nivārayet |
viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ ||
4.38.8 api hīnakramaṃ kuryānna tu kuryād
atikramam |
yasya syādbastir alpo 'lpavego hīnamalānilaḥ ||
4.38.9 durnirūḍhaḥ sa vijñeyo
mūtrārtyarucijāḍyavān
| yānyeva prāṅmayoktāni liṅgānyativirecite ||
4.38.10 tānyevātinirūḍhe 'pi vijñeyāni
vipaścitā |
yasya krameṇa gacchanti viṭpittakaphavāyavaḥ ||
4.38.11 lāghavaṃ copajāyeta sunirūḍhaṃ tam
ādiśet |
sunirūḍhaṃ tato jantuṃ snātavantaṃ tu bhojayet ||
4.38.12 pittaśleṣmānilāviṣṭaṃ
kṣīrayūṣarasaiḥ kramāt ||
sarvaṃ vā jāṅgalarasair bhojayed avikāribhiḥ ||
4.38.13 tribhāgahīnam ardhaṃ vā hīnamātram
athāpi vā ||
yathāgnidoṣaṃ mātreyaṃ bhojanasya vidhīyate ||
4.38.14 anantaraṃ tato yuñjyād yathāsvaṃ
snehabastinā ||
viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ ||
4.38.15 āsthāpanasnehabastyoḥ samyag dāne
tu lakṣaṇam ||
tadahas tasya pavanād bhayaṃ balavad iṣyate ||
4.38.16 rasaudanastena śastas tadahaś
cānuvāsanam ||
paś cād agnibalaṃ matvā pavanasya ca ceṣṭitam ||
4.38.17 annopastambhite koṣṭhe snehabastir
vidhīyate ||
anāyāntaṃ muhūrttāt tu nirūhaṃ śodhanair haret ||
4.38.18 tīkṣṇair nirūhair matimān
kṣāramūtrāmlasaṃyutaiḥ ||
viguṇānilaviṣṭabdhaṃ ciraṃ tiṣṭhannirūhaṇam ||
4.38.19 śūlāratijvarānāhān maraṇaṃ vā
pravartayet ||
na tu bhuktavato deyam āsthāpanam iti sthitiḥ ||
4.38.20 visūcikāṃ vā janayecchardiṃ vā 'pi
sudāruṇām ||
kopayet sarvadoṣān vā tasmād dadyād abhojine ||
4.38.21 jīrṇānnasyāśaye doṣāḥ puṃsaḥ
pravyaktim āgatāḥ |.
niḥśeṣāḥ sukhamāyānti bhojanenāprapīḍitāḥ ||
4.38.22 navā''sthāpanavikṣiptam annam agniḥ
pradhāvati |.
tasmād āsthāpanaṃ deyaṃ nirāhārāya jānatā ||
4.38.23 āvasthikaṃ kramaṃ cāpi buddhvā
kāryaṃ nirūhaṇam |.
male 'pakṛṣṭe doṣāṇāṃ balavattvaṃ na vidyate ||
4.38.24 kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā
rasās tathā ||
lavaṇāni phalaṃ kṣaudraṃ śatāhvā sarṣapaṃ vacā ||
4.38.25 elā trikaṭukaṃ rāsnā saralo
devadāru ca ||
rajanī madhukaṃ hiṅgu kuṣṭhaṃ saṃśodhanāni ca ||
4.38.26 kaṭukā śarkarā mustam uśīraṃ
candanaṃ śaṭī ||
mañjiṣṭhā madanaṃ caṇḍā trāyamāṇā rasāñjanam ||
4.38.27 bilvamadhyaṃ yavānī ca phalinī
śakrajā yavāḥ ||
kākolī kṣīrakākolī jīvakarṣabhakāvubhau ||
4.38.28 tathā bhedā mahābhedā ṛddhir
vṛddhir madhūlikā ||
nirūheṣu yathālābham eṣa vargo vidhīyate ||
4.38.29 svasthe kvāthasya catvāro bhāgāḥ
snehasya pañcamaḥ ||
kruddhe 'nile caturthas tu ṣaṣṭhaḥ pitte kaphe 'ṣṭamaḥ ||
4.38.30 sarveṣu cāṣṭamo bhāgaḥ kalkānāṃ
lavaṇaṃ punaḥ |
kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā ||
4.38.31 yuktyā prakalpayed dhīmān nirūh
kalpanā tviyam ||
4.38.32
kalkasnehakaṣāyāṇāmavivekādbhiṣagvaraiḥ |
basteḥ sukalpanā proktā tasya dānaṃ yathārthakṛt ||
4.38.33 dattvā ''ādau saindhavasyākṣaṃ
madhunaḥ prasṛtadvayam |
pātre talena mathnīyāttadvat snehaṃ śanaiḥ śanaiḥ ||
4.38.34 samyak sumathite dadyāt
phalakalkamataḥ param |
tato yathocitān kalkān bhāgaiḥ svaiḥ ślakṣṇapeṣitān ||
4.38.35 gambhīre bhājane
'nyasminmaśnīyāttaṃ khajena ca |
yathā vā sādhu manyeta na sāndro na tanuḥ samaḥ ||
4.38.36 rasakṣīrāmlamūtrāṇāṃ
doṣāvasthāmavekṣya tu |
kaṣāyaprasṛtān pañca supūtāṃs tatra dāpayet ||
4.38.37 ata ūrdhvaṃ dvādaśaprasṛtān
vakṣyāmaḥ | dattvā ''ādau saindhavasyākṣaṃ madhunaḥ prasṛtidvayam |
vinirmathya tato dadyāt snehasya prasṛtitrayam ||
4.38.38 ekībhūte tataḥ snehe kalkasya
prasṛtiṃ kṣipet |
saṃmūrcchite kaṣāyaṃ tu catuḥprasṛtisaṃmitam ||
4.38.39 vitarec ca tadāvāpamante
dviprasṛtonmitam |
evaṃ prakalpito bastir dvādaśaprasṛto bhavet ||
4.38.40 jyeṣṭhāyāḥ khalu mātrāyāḥ
pramāṇamidamīritam |
apahrāse bhiṣak kuryāt tadvat prasṛtihāpanam ||
4.38.41 yathāvayo nirūhāṇāṃ
kalpaneyamudāhṛtā |
saindhavādidravāntānāṃ siddhikāmair bhiṣagvaraiḥ ||
4.38.42 ata ūrdhvaṃ pravakṣyante bastayo
'tra vibhāgaśaḥ |
yathādoṣaṃ prayuktā ye hanyurnānāvidhān gadān ||
4.38.43
śampākorubuvarṣābhūvājigandhāniśācchadaiḥ |
pañcamūlībalārāsnāguḍūcīsuradārubhiḥ ||
4.38.44 kvathitaiḥ pālikair ebhir
madanāṣṭakasaṃyutaiḥ |
kalkair māgadhikāmbhodahapuṣāmisisaindhavaiḥ ||
4.38.45
vatsāhvayapriyaṅgūgrāyaṣṭyāhvayarasāñjanaiḥ |
dadyādāsthāpanaṃ koṣṇaṃ kṣaudrādyair abhisaṃskṛtam ||
4.38.46
pṛṣṭhorutrikaśūlāśmaviṇmūtrānilasaṅginām |
grahaṇīmārutārśoghnaṃ raktamāṃsabalapradam ||
4.38.47
guḍūcītriphalārāsnādaśamūlabalāpalaiḥ |
kvathitaiḥ ślakṣṇapiṣṭas tu priyaṅgughanasaindhavaiḥ ||
4.38.48
śatapuṣpāvacākṛṣṇāyavānīkuṣṭhabilvajaiḥ |
saguḍair akṣamātrais tu madanārdhapalānvitaiḥ ||
4.38.49
kṣaudratailaghṛtakṣīraśuktakāñjikamastubhiḥ |
samāloḍya ca mūtreṇa dadyādāsthāpanaṃ param ||
4.38.50
tejovarṇabalotsāhavīryāgniprāṇavardhanam |
sarvamārutarogaghnaṃ vayaḥsthāpanam uttamam ||
4.38.51
kuśādipañcamūlābdatriphalotpalavāsakaiḥ |
sārivośīramañjiṣṭhārāsnāreṇuparūṣakaiḥ ||
4.38.52 pālikaiḥ kvathitaiḥ samyag
dravyair ebhiś ca peṣitaiḥ |
śṛṅgāṭakātmaguptebhakesarāgurucandanaiḥ ||
4.38.53
vidārīmisimañjiṣṭhāśyāmendrayavasindhujaiḥ |
phalapadmakayaṣṭyāhvaiḥ kṣaudrakṣīraghṛtāplutaiḥ ||
4.38.54 dattamāsthāpanaṃ śītamamlahīnais
tathā dravaiḥ |
dāhāsṛgdarapittāsṛkpittagulmajvarāñjayet ||
4.38.55
rodhracandanamañjiṣṭhārāsnānantābalardhibhiḥ |
sārivāvṛṣakāśmaryamedāmadhukapadmakaiḥ ||
4.38.56 sthirāditṛṇamūlaiś ca kvāthaḥ
karṣatrayonmitaiḥ |
piṣṭair jīvakakākolīyugardhimadhukotpalaiḥ ||
4.38.57
prapauṇḍarīkajīvantīmedāreṇuparūṣakaiḥ |
abhīrumisisindhūtthavatsakośīrapadmakaiḥ ||
4.38.58 kaseruśarkarāyuktaiḥ
sarpirmadhupayaḥplutaiḥ |
dravais tīkṣṇāmlavarjyaiś ca datto bastiḥ suśītalaḥ ||
4.38.59 gulmāsṛgdarahṛtpāṇḍurogān
saviṣamajvarān |
asṛkpittātisārau ca hanyātpittakṛtān gadān ||
4.38.60
bhadrānimbakulatthārkakośātakyamṛtāmaraiḥ |
sārivābṛhatīpāṭhāmūrvāragvadhavatsakaiḥ ||
4.38.61 kvāthaḥ kalkas tu kartavyo
vacāmadanasarṣapaiḥ |
saindhavāmarakuṣṭhailāpippalībilvanāgaraiḥ ||
4.38.62
kaṭutailamadhukṣāramūtratailāmlasaṃyutaiḥ |
kāryamāsthāpanaṃ tūrṇaṃ kāmalāpāṇḍumehinām ||
4.38.63 medasvināmanagnīnāṃ
kapharogāśanadviṣām |
galagaṇḍagaraglāniślīpadodararogiṇām ||
4.38.64
daśamūlīniśābilvapaṭolatriphalāmaraiḥ |
kvathitaiḥ kalkapiṣṭais tu mustasaindhavadārubhiḥ ||
4.38.65 pāṭhāmāgadhikendrāhvais
tailakṣāramadhuplutaiḥ |
kuryād āsthāpanaṃ samyaṅmūtrāmlaphalayojitaiḥ ||
4.38.66
kaphapāṇḍugadālasyamūtramārutasaṃginām |
āmāṭopāpacīśleṣmagulmakrimivikāriṇām ||
4.38.67
vṛṣāśmabhedavarṣābhūdhānyagandharvahastakaiḥ |
daśamūlabalāmūrvāyavakolaniśācchadaiḥ ||
4.38.68 kulatthabilvabhūnimbaiḥ kvāthitaiḥ
palasaṃmitaiḥ |
kalkair madanayaṣṭyāhvaṣaḍgranthāmarasarṣapaiḥ ||
4.38.69
pippalīmūlasindhūtthayavānīmisivatsakaiḥ |
kṣaudrekṣukṣīragomūtrasarpistailarasāplutaiḥ ||
4.38.70 tūrṇamāsthāpanaṃ kāryaṃ
saṃsṛṣṭabahurogiṇām |
gṛdhrasīśarkarāṣṭhīlātūnīgulmagadāpaham ||
4.38.71
rāsnāragvadhavarṣābhūkaṭukośīravāridaiḥ |
trāyamāṇāmṛtāraktāpañcamūlībibhītakaiḥ ||
4.38.72 sabalaiḥ pālikaiḥ kvāthaḥ kalkas
tu madanānvitaiḥ |
yaṣṭyāhvamisisindhūtthaphalinīndrayavāhvayaiḥ ||
4.38.73
rasāñjanarasakṣaudradrākṣāsauvīrasaṃyutaiḥ |
yukto bastiḥ sukhoṣṇo 'yaṃ māṃsaśukrabalaujasām ||
4.38.74 āyuṣo 'gneś ca saṃskartā hanti
cāśu gadānimān |
gulmāsṛgdaravīsarpamūtrakṛcchrakṣatakṣayān ||
4.38.75 viṣamajvaramarśāsi grahaṇīṃ
vātakuṇḍalīm |
jānujaṅghāśirobastigrahodāvartamārutān ||
4.38.76
vātāsṛkśarkarāṣṭhīlākukṣiśūlodarārucīḥ |
raktapittakaphonmādapramehādhmānahṛdgrahān ||
4.38.77 vātaghnauṣadhaniṣkvāthāḥ
saindhavatrivṛtāyutāḥ |
sāmlāḥ sukhoṣṇā yojyāḥ syur bastayaḥ kupite 'nile ||
4.38.78 nyagrodhādigaṇakvāthāḥ
kākolyādisamāyutāḥ |
vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ ||
4.38.79 āragvadhādiniṣkvāthāḥ
pippalyādisamāyutāḥ |
sakṣaudramūtrā deyāḥ syur bastayaḥ kupite kaphe ||
4.38.80 śarkarekṣurasakṣīraghṛtayuktāḥ
suśītalāḥ |
kṣīravṛkṣakaṣāyāḍhyā bastayaḥ śoṇite hitāḥ ||
4.38.81
śodhanadravyaniṣkvāthāstatkalkasnehasaindhavaiḥ |
yuktāḥ khajena mathitabastayaḥ śodhanāḥ smṛtāḥ ||
4.38.82
triphalākvāthagomūtrakṣaudrakṣārasamāyutāḥ |
ūṣakādipratīvāpā bastayo lekhanāḥ smṛtāḥ ||
4.38.83 bṛṃhaṇadravyaniṣkvāthāḥ kalkair
madhurakair yutāḥ |
sarpirmāṃsarasopetā bastayo bṛṃhaṇāḥ smṛtāḥ ||
4.38.84 caṭakāṇḍoccaṭākvāthāḥ
sakṣīraghṛtaśarkarāḥ |
ātmaguptāphalāvāpāḥ smṛtā vājīkarā nṛṇām ||
4.38.85
badaryairāvatīśeluśālmalīdhanvanāṅkurāḥ |
kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṃjñitāḥ ||
4.38.86
vārāhamāhiṣaurabhrabaiḍālaiṇeyakaukkuṭam |
sadyaskamasṛgājaṃ vā deyaṃ picchilabastiṣu ||
4.38.87 priyaṅgvādigaṇakvāthā
ambaṣṭhādyena saṃyutāḥ |
sakṣaudrāḥ saghṛtāś caiva grāhiṇo bastayaḥ smṛtāḥ ||
4.38.88 eteṣv eva ca yogeṣu snehāḥ siddhāḥ
pṛthak pṛthak |
samasteṣv athavā samyagvidheyāḥ snehabastayaḥ ||
4.38.89 vandhyānāṃ śatapākena śodhitānāṃ
yathākramam |
balātailena deyāḥ syur bastayastraivṛtena ca ||
4.38.90 narasyottamasattvasya tīkṣṇaṃ
bastiṃ nidhāpayet |
madhyamaṃ madhyasattvasya viparītasya vai mṛdum ||
4.38.91 evaṃ kālaṃ balaṃ doṣaṃ vikāraṃ ca
vikāravit |
bastidravyabalaṃ caiva vīkṣya bastīn prayojayet ||
4.38.92 dadyādutkleśanaṃ pūrvaṃ madhye
doṣaharaṃ punaḥ |
paś cāt saṃśamanīyaṃ ca dadyādbastiṃ vicakṣaṇaḥ ||
4.38.93 eraṇḍabījaṃ madhukaṃ pippalī
saindhavaṃ vacā |
hapuṣāphalakalkaś ca bastir utkleśanaḥ smṛtaḥ ||
4.38.94 śatāhvā madhukaṃ bījaṃ kauṭajaṃ
phalam eva ca |
sakāñjikaḥ sagomūtro bastir doṣaharaḥ smṛtaḥ ||
4.38.95 priyaṅgurmadhukaṃ mustā tathaiva
ca rasāñjanam |
sakṣīraḥ śasyate bastir doṣāṇāṃ śamanaḥ paraḥ ||
4.38.96 nṛpāṇāṃ tatsamānānāṃ tathā
sumahatām api |
nārīṇāṃ sukumārāṇāṃ śiśusthavirayor api ||
4.38.97 doṣanirharaṇārthāya
balavarṇodayāya ca |
samāsenopadekṣyāmi vidhānaṃ mādhutailikam ||
4.38.98 yānastrībhojyapāneṣu niyamaś cātra
nocyate |
phalaṃ ca vipulaṃ dṛṣṭaṃ vyāpadāṃ cāpy asaṃbhavaḥ ||
4.38.99 yojyastvataḥ sukhenaiva
nirūhakramamicchatā |
yadecchati tadaivaiṣa prayoktavyo vipaścitā ||
4.38.100 madhutaile same syātāṃ kvāthaś
cair aṇḍamūlajaḥ |
palārdhaṃ śatapuṣpāyāstato 'rdhaṃ saindhavasya ca ||
4.38.101 phalenaikena saṃyuktaḥ khajena
ca viloḍitaḥ |
deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃjñitaḥ ||
4.38.102 vacāmadhukatailaṃ ca kvāthaḥ
sarasasaindhavaḥ | pippalīphalasaṃyukto bastir yuktarathaḥ smṛtaḥ ||
4.38.103 suradāru varā rāsnā śatapuṣpā
vacā madhu |
hiṅgusaindhavasaṃyukto bastir doṣaharaḥ smṛtaḥ ||
4.38.104 pañcamūlīkaṣāyaṃ ca tailaṃ
māgadhikā madhu |
bastir eṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ ||
4.38.105 yavakolakulatthānāṃ kvātho
māgadhikā madhu |
sasaindhavaḥ sayaṣṭyāhvaḥ siddhabastir iti smṛtaḥ ||
4.38.106
mustāpāṭhāmṛtātiktābalārāsnāpunarnavāḥ |
mañjiṣṭhāragvadhośīratrāyamāṇākhyagokṣurān ||
4.38.107 pālikān
pañcamūlālpasahitānmadanāṣṭakam |
jalāḍhake pacet kvāthaṃ pādaśeṣaṃ punaḥ pacet ||
4.38.108 kṣīrārdhāḍhakasaṃyuktamākṣīrāt
suparisrutam |
apadena jāṅgalarasastatahā madhughṛtaṃ samam ||
4.38.109 śatāhvāphalinīyaṣṭīvatsakaiḥ
sarasāñjanaiḥ |
kārṣikaiḥ saindhavonmiśraiḥ kalkair bastiḥ prayojitaḥ ||
4.38.110
vātāsṛṅmehaśophārśogulmamūtravibandhanut |
visarpajvaraviḍbhaṅgaraktapittavināśanaḥ ||
4.38.111 balyaḥ saṃjīvano vṛṣyaś
cakṣuṣyaḥ śūlanāśanaḥ |
yāpanānāmayaṃ rājā bastir mustādiko mataḥ ||
4.38.112 avekṣya bheṣajaṃ buddhyā vikāraṃ
ca vikāravit |
bījenānena śāstrajñaḥ kuryād bastiśatāny api ||
4.38.113 ajīrṇe na prayuñjīta divāsvapnaṃ
ca varjayet |
āhārācārikaṃ śeṣamanyat kāmaṃ samācaret ||
4.38.114 yasmānmadhu ca tailaṃ ca
prādhānyena pradīyate |
mādhutailika ity evaṃ bhiṣagbhir bastir ucyate ||
4.38.115 ratheṣv api ca yukteṣu hastyaśve
cāpi kalpite |
yasmānna pratiṣiddho 'yamato yuktarathaḥ smṛtaḥ ||
4.38.116 balopacayavarṇānāṃ yasmād
vyādhiśatasya ca |
bhavaty etena siddhis tu siddhabastir ato mataḥ ||
4.38.117 sukhināmalpadoṣāṇāṃ nityaṃ
snigdhāś ca ye narāḥ |
mṛdukoṣṭhāś ca ye teṣāṃ vidheyā mādhutailikāḥ ||
4.38.118 mṛdutvāt pādahīnatvād
akṛtsnavidhisevanāt |
ekabastipradānāc ca siddhabastiṣvayantraṇā ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne nirūhakramacikitsitaṃ
nāmāṣṭatriṃśo 'dhyāyaḥ ||38 ||
ekonacatvāriṃśattamo 'dhyāyaḥ |
4.39.1 athāta āturopadravacikitsitaṃ
vyākhyāsyāmaḥ ||
4.39.2 yathovāca bhagavān dhanvantariḥ ||
4.39.3 snehapītasya vāntasya viriktasya
srutāsṛjaḥ | nirūḍhasya ca kāyāgnir mando bhavati dehinaḥ ||
4.39.4 so 'gnair atyarthagurubhir
upayuktaiḥ praśāmyati |
alpo mahadbhir bahubhiś chādito 'gnir ivendhanaiḥ ||
4.39.5 sa cālpair laghubhiś cānnair
upayuktair vivardhate |
kāṣṭhair aṇubhir alpaiś ca sandhukṣita ivānalaḥ ||
4.39.6 hṛtadoṣapramāṇena sadāhāravidhiḥ
smṛtaḥ | trīṇi cātra pramāṇāni prastho 'rdhāḍhakam āḍhakam ||
4.39.7 tatrāvaraṃ prasthamātraṃ dve śeṣe
madhyamottame |
prasthe parisrute deyā yavāgūḥ khalpataṇḍulā ||
4.39.8 dve caivārdhāḍhake deye tisraś cāpy
āḍhake gate |
vilepīmucitādbhaktāc caturthāṃśakṛtāṃ tataḥ ||
4.39.9 dadyād uktena vidhinā
klinnasikthāmapicchilām |
agnigdhalavaṇaṃ svacchamudgayūṣayutaṃ tataḥ ||
4.39.10a aṃśadvayapramāṇena dadyāt
susvinnam odanam |
4.39.10b tatas tu kṛtasaṃjñena
hṛdyenendriyabodhinā ||
4.39.11 trīn aṃśān vitared bhoktum
āturāyaudanaṃ mṛdu |
tato yathocitaṃ bhaktaṃ bhoktum asmai vicakṣaṇaḥ ||
4.39.12 lāvaiṇahariṇādīnāṃ rasair dadyāt
susaṃskṛtaiḥ |
hīnamadhyottameṣv eṣu virekeṣu prakīrtitaḥ ||
4.39.13a ekadvitriguṇaḥ samyag āhārasya
kramas tv ayam |
4.39.13b kaphapittādhikān madyanity ān
hīnaviśodhitān ||
4.39.14a peyā 'bhiṣyandayet teṣāṃ
tarpaṇādikramo hitaḥ |
4.39.14b vedanālābhaniyamaśokavaicittyahetubhiḥ ||
4.39.15 narān upoṣitāṃś cāpi viriktavad
upācaret | āḍhakārdhāḍhakaprasthasaṃkhyā hy eṣā virecane ||
4.39.16 śleṣmāntatvād virekasya na tām
icchati tadvidaḥ |
eko virekaḥ śleṣmānto na dvitīyo 'sti kaś cana ||
4.39.17 balaṃ yat trividhaṃ proktam atas
tatra kramas tridhā |
tatrānukramamekaṃ tu balasthaḥ sakṛdācaret ||
4.39.18 dvirācarenmadhyabalastrīn vārān
durbalas tathā |
kecid evaṃ kramaṃ prāhur mandamadhyottamāgniṣu ||
4.39.19 saṃsargeṇa vivṛddhe 'gnau
doṣakopabhayādbhajet |
prāk svādutiktau snigdhāmlalavaṇān kaṭukaṃ tataḥ ||
4.39.20 svādvamlalavaṇān bhūyaḥ
svādutiktāvataḥ param |
snigdharūkṣān rasāṃś caiva vyatyāsāt svasthavattataḥ ||
4.39.21 kevalaṃ snehapīto vā vānto yaś
cāpi kevalam |
sa saptarātraṃ manujo bhuñjīta laghu bhojanam ||
4.39.22 kṛtaḥ sirāvyadho yasya kṛtaṃ yasya
ca śodhanam |
sa nā pariharenmāsaṃ yāvadvā balavān bhavet ||
4.39.23 tryahaṃ tryahaṃ parihared ekaikaṃ
bastim āturaḥ || tṛtīye tu parīhāre yathāyogaṃ samācaret ||
4.39.24 tailapūrṇāmṛdbhāṇḍasadharmāṇo
vraṇāturāḥ | snigdhaśuddhākṣirogārtā jvarātīsāriṇaś ca ye ||
4.39.25 krudhyataḥ kupitaṃ pittaṃ kuryāt
tāṃs tān upadravān |
āyāsyataḥ śocato vā cittaṃ vibhramam ṛcchati ||
4.39.26 maithunopagamād ghorān vyādhīn
āpnoti durmatiḥ |
ākṣepakaṃ pakṣaghātam aṅgapragraham eva ca ||
4.39.27 guhyapradeśe śvayathuṃ kāsaśvāsau
ca dāruṇau |
rudhiraṃ śukravac cāpi sarajaskaṃ pravartate ||
4.39.28 labhate ca divāsvapnāttāṃstān
vyādhīn kaphātmakān |
plīhodaraṃ pratiśyāyaṃ pāṇḍutāṃ śvayathuṃ jvaram ||
4.39.29 mohaṃ sadanam aṅgānām avipākaṃ
tathā 'rucim |
tamasā cābhibhūtas tu svapnam evābhinandati ||
4.39.30 uccaiḥ saṃbhāṣaṇād vāyuḥ śirasy
āpādayed rujam |
āndhyaṃ jāḍyamajighratvaṃ bādhiryaṃ mūkatāṃ tathā ||
4.39.31a hanumokṣamadhīmanthamarditaṃ ca
sudāruṇam |
4.39.31b netrastambhaṃ nimeṣaṃ vā tṛṣṇāṃ
kāsaṃ prajāgaram ||
4.39.32 labhate dantacālaṃ ca tāṃs tāṃś
cānyān upadravān |
yānayānena labhate chardimūrcchābhramaklamān ||
4.39.33 tathaivāṅgagrahaṃ ghoram
indriyāṇāṃ ca vibhramam |
cirāsanāt tathā sthānāc chroṇyāṃ bhavati vedanā ||
4.39.34 aticaṅkramaṇād vāyur jaṅghayoḥ
kurute rujaḥ |
sakthipraśoṣaṃ śophaṃ vā pādaharṣam athāpi vā ||
4.39.35a śītasaṃbhogatoyānāṃ sevā
mārutavṛddhaye |
4.39.35b tato
'ṅgamardaviṣṭambhaśūlādhmānapravepakāḥ ||
4.39.36 vātātapābhyāṃ vaivarṇyaṃ jvaraṃ
cāpi samāpnuyāt |
viruddhādhyaśanān mṛtyuṃ vyādhiṃ vā ghoram ṛcchati ||
4.39.37 asātmyabhojanaṃ hanyād balavarṇam
asaṃśayam |
anātmavantaḥ paśuvad bhuñjate ye 'pramāṇataḥ |
rogānīkasya te mūlam ajīrṇaṃ prāpnuvanti hi ||
4.39.38 vyāpadāṃ kāraṇaṃ vīkṣya vyāpatsv
etāsu buddhimān |
prayatetāturārogye pratyanīkena hetunā ||
4.39.39 viriktavāntair hariṇaiṇalāvakāḥ
śaśaś ca sevyaḥ samayūratittiriḥ |
saṣaṣṭikāś caiva purāṇaśālayas tathaiva mudgā laghu yac ca kīrtitam ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne āturopadravacikitsitaṃ
nāmaikonacatvāriṃśo 'dhyāyaḥ ||39 ||
catvāriṃśattamo 'dhyāyaḥ |
4.40.1 athāto
dhūmanasyakavalagrahacikitsitaṃ vyākhyāsyāmaḥ ||
4.40.2 yathovāca bhagavān dhanvantariḥ ||
4.40.3 dhūmaḥ pañcavidho bhavati tad yathā
prāyogikaḥ, snaihiko, vair enikaḥ, kāsaghno, vāmanīyaś ceti ||
4.40.4 tatrailādinā kuṣṭhatagaravarjyena
ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ
veṣṭayitvā lepayed eṣā vartiḥ prāyogike,
snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike,
śirovirecanadravyair vair ecane,
bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ
kāsaharaiś ca kāsaghne,
snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiś
ca vāmanīye ||
4.40.5 tatra bastinetradravyair
dhūmanetradravyāṇi vyākhyātāni bhavanti | dhūmanetraṃ tu
kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ
dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike, dvātriṃśat snehane,
caturviṃśatirvair ecane, ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca | ete 'pi
kolāsthimātracchidre bhavataḥ | vraṇanetramaṣṭāṅgulaṃ vraṇadhūpanārthaṃ
kalāyaparimaṇḍalaṃ kulatthavāhisrota iti ||
4.40.6 atha sukhopaviṣṭaḥ sumanā
ṛjvadhodṛṣṭiratandritaḥ sthire samāhite śarāve prakṣipya vartiṃ
mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya
dhūmamāseveta, praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punarapi dhūmaṃ
pāyayed ādoṣaviśuddheḥ; eṣa dhūmapānopāyavidhiḥ ||
4.40.7 mukhena taṃ pibet pūrvaṃ nāsikābhyāṃ
tataḥ pibet| mukhapītaṃ mukhenaiva vamet pītaṃ ca nāsayā||
4.40.8 mukhena dhūmam ādāya nāsikābhyāṃ na
nirharet| tena hi pratilomena dṛṣṭis tatra nihanyate||
4.40.9 viśeṣatas tu prāyogikaṃ
ghrāṇenādadīta, snaihikaṃ mukhanāsābhyāṃ, nāsikayā vairecanikaṃ,
mukhenaivetarau||
4.40.10 tatra prāyogike vartiṃ
vyapagataśarakāṇḍāṃ nivātātapaśuṣkāmaṅgāreṣv avadīpya netramūlasrotasi
prayujyadhūmam āhareti brūyāt; evaṃ snehanaṃ vairecanikaṃ ca kuryād iti|
itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ
mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmam
āseveta, praśānte dhūme vartim avaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed
ādoṣaviśuddheḥ; eṣa dhūmapānopāyavidhiḥ||
4.40.11 tatra
śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣacchardiśiro
'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā
bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtad
adhidugdhamatsyamadyayavāgūpītālpakaphāś ca na dhūmamāseveran ||
4.40.12 akālapītaḥ kurute bhramaṃ mūrcchāṃ
śirorujam |
ghrāṇaśrotrākṣijihvānām upaghātaṃ ca dāruṇam ||
4.40.13 ādyās tu trayo dhūmā dvādaśasu
kāleṣūpādeyāḥ | tad yathā
kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣv
iti | tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ,
snānacchardivāsvapnānteṣu vair ecanikaḥ, dantaprakṣālanasya
snānabhojanaśastrakarmānteṣu prāyogika iti ||
4.40.14 tatra snaihiko vātaṃ śamayati,
snehād upalepāc ca; vair ecanaḥ śleṣmāṇamutkleśyāpakarṣati,
raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca; prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ
cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti ||
4.40.15 bhavati cātra naro dhūmopayogācca
prasannendriyavāṅmanāḥ |
dṛḍhakeśadvijaśmaśruḥ sugandhiviśadānanaḥ ||
4.40.16 tathā
kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ
pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāś cāsya mukharogā na bhavanti ||
4.40.17 tasya yogāyogātiyogā vijñātavyāḥ |
tatra yogo rogapraśamanaḥ, ayogo rogāpraśamanaḥ,
tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo
janayati ||
4.40.18 prāyogikaṃ
trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃś caturo veti,
snaihikaṃ yāvadaśrupravṛttiḥ, vair ecanikamādoṣadarśanāt,
tilataṇḍulayavāgūpītena pātavyo vāmanīyaḥ, grāsāntareṣu kāsaghna iti ||
4.40.19 vraṇadhūmaṃ śarāvasaṃpuṭopanītena
netreṇa vraṇam ānayet, dhūmapānādvedanopaśamo vraṇavaiśadyam āsrāvopaśamaś ca
bhavati ||
4.40.20 vidhireṣa samāsena dhūmasyābhihito
mayā |
nasyasyātaḥ pravakṣyāmi vidhiṃ niravaśeṣataḥ ||
4.40.21 auṣadhamauṣadhasiddho vā sneho
nāsikābhyāṃ dīyata iti nasyam | tad dvividhaṃ śirovirecanaṃ, snehanaṃ ca | tad
dvividham api pañcadhā | tad yathā nasyaṃ, śirovirecanaṃ, pratimarśo,
avapīḍaḥ, pradhamanaṃ ca | teṣu nasyaṃ pradhānaṃ śirovirecanaṃ ca;
nasyavikalpaḥ pratimarśaḥ, śirovirecanavikalpo 'vapīḍaḥ pradhamanaṃ ca; tato
nasyaśabdaḥ pañcadhā niyamitaḥ ||
4.40.22 tatra yaḥ snehanārthaṃ
śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā
sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ | tat tu deyaṃ vātābhibhūte
śirasi
dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu
vātapaittikeṣu mukharogeṣv anyeṣu ca vātapittaharadravyasiddhena sneheneti ||
4.40.23 śirovirecanaṃ śleṣmaṇā
'bhivyāptatālukaṇṭhaśirasāmarocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣv
anyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyais tatsiddhena
vā sneheneti ||
4.40.24 tatraitaddvividhamapyabhuktavato
'nnakāle pūrvāhṇe śleṣmarogiṇāṃ, madhyāhne pittarogiṇāṃ, aparāhṇe vātarogiṇām
||
4.40.25 atha puruṣāya śirovirecanīyāya
tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ
viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya
vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiñcit
pravilambitaśirase vastrācchāditanetrāya
vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena sneham
uṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnām anyatamasthaṃ
śuktyā picunā vā sukhoṣṇaṃ snehamadrutam āsiñced avyavacchinnadhāraṃ yathā
netre na prāpnoti ||
4.40.26 snehe 'vasicyamāne tu śiro naiva
prakampayet |
na kupyen na prabhāṣec ca na kṣuyān na haset tathā ||
4.40.27 etair hi vihataḥ sneho na samyak
pratipadyate |
tataḥ kāsapratiśyāyaśiro 'kṣigadasaṃbhavaḥ ||
4.40.28 tasya pramāṇamaṣtau bindavaḥ
pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā, dvitīyā śuktiḥ, tṛtīyā pāṇiśuktiḥ,
ity etāstisro mātrā yathābalaṃ prayojyāḥ ||
4.40.29 snehanasyaṃ nopagilet kathaṃ cid
api buddhimān ||
4.40.30 śṛṅgāṭakam abhiplāvya nireti
vadanād yathā |
kaphotkleśabhayāccainaṃ niṣṭhīvedavidhārayan ||
4.40.31 datte ca punarapi saṃsvedya
galakapolādīn dhūmamāseveta, bhojayeccainam abhiṣyandi, tato 'syācārikam
ādiśet; rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca
pariharet ||
4.40.32 tasya yogātiyogāyogānāmidaṃ
vijñānaṃ bhavati ||
4.40.33 lāghavaṃ śiraso yoge
sukhasvapnaprabodhanam |
vikāropaśamaḥ śuddhirindiryāṇāṃ manaḥsukham ||
4.40.34 kaphaprasekaḥ śiraso
gurutendriyavibhramaḥ |
lakṣaṇaṃ mūrdhnayatisnigdhe rūkṣaṃ tatrāvacārayet ||
4.40.35 ayoge vātavaiguṇyamindriyāṇāṃ ca
rūkṣatā | rogāśāntiś ca tatreṣṭaṃ bhūyo nasyaṃ prayojayet ||
4.40.36 catvāro bindavaḥ ṣaḍ vā tathā
'ṣṭau vā yathābalam |
śirovirekasnehasya pramāṇam abhinirdiśet ||
4.40.37 nasye trīṇyupadiṣṭāni lakṣaṇāni
prayogataḥ |
śuddha(śuddhi)hīnātisaṃjñāni viśeṣācchāstracintakaiḥ ||
4.40.38 lāghavaṃ śirasaḥ suddhiḥ srotasāṃ
vyādhinirjayaḥ |
cittendriyaprasādaś ca śirasaḥ śuddhilakṣaṇam ||
4.40.39 kaṇḍūpadehau gurutā srotasāṃ
kaphasaṃsravaḥ |
mūrdhni hīnaviśuddhe tu lakṣaṇaṃ parikīrtitam ||
4.40.40 mastuluṅgāgamo
vātavṛddhirindriyavibhramaḥ |
śūnyatā śirasaś cāpi mūrdhni gāḍhavirecite ||
4.40.41 hīnātiśuddhe śirasi kaphavātaghnam
ācaret |
samyagviśuddhe śirasi sarpirnasyaṃ niṣecayet ||
4.40.42 (ekāntaraṃ dvyanataraṃ vā saptāhaṃ
vā punaḥ punaḥ |
ekaviṃśatirātraṃ vā yāvadvā sādhu manyate ||)
4.40.43 mārutenābhibhūtasya vā 'tyantaṃ
yasya dehinaḥ |
dvikālaṃ cāpi dātavyaṃ nasyaṃ tasya vijānatā ||)
4.40.44 avapīḍastu
śirovirecanavadabhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyāc chirocirecanadravyāṇām
anyatamam avapiṣyāvapīḍya ca,
4.40.44a
śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca
vidadhyāt ||
4.40.45 kṛśadurbalabhīrūṇāṃ sukumārasya
yoṣitām |
śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathā hitaḥ ||
4.40.46 cetovikārakṛmiviṣābhipannānāṃ
cūrṇaṃ pradhamet ||
4.40.47 nasyena parihartavyo
bhutavānapatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo
'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ ānto bālo vṛddho
vegāvarodhitaḥ śiraḥsnātukāmaś ceti; anārtave cābhre nasyadhūmau pariharet ||
4.40.48 tatra
hīnātimātrātiśītoṣṇasahasāpradānādatipravilambitaśirasa ucchiṅghato vicalato
'bhyavaharato vā pratiṣiddhapradānāc ca vyāpado bhavanti tṛṣṇodgārādayo
doṣanimittāḥ kṣayajāś ca ||
4.40.49 bhavataś cātra nasye śirovireke ca
vyāpado dvividhāḥ smṛtāḥ |
doṣotkleśāt kṣayāccaiva vijñeyāstā yathākramam ||
4.40.50 doṣokleśanimittās tu
jayecchamanaśodhanaiḥ |
atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitam ||
4.40.51 pratimarśaś caturdaśasu
kāleṣūpādeyaḥ; tad yathā talpotthitena, prakṣālitadantena, gṛhānnirgacchatā,
vyāyāmavyavāyādhvapariśrāntena, mūtroccārakavalāñjanānte, bhuktavatā,
charditavatā, divāsvapnotthitena, sāyaṃ ceti ||
4.40.52 tatra talpotthitenāsevitaḥ
pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca
karoti, prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ
cāpādayati, gṛhānnirgacchatā sevito nāsāseotasaḥ klinnatayā rajodhūmo vā na
bādhate, vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti, mūtroccārānte
sevito dṛṣṭergurutvam apanayati, kavalāñjanānte sevito dṛṣṭiṃ prasādayati,
bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati, vāntenāsevitaḥ
srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣām āpādayati,
divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ
janayati, sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti ||
4.40.53 īṣaducchiṅghataḥ sneho
yāvadvaktraṃ prapadyate |
nasye niṣiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ ||
4.40.54 nasyena rogāḥ śāmyanti
narāṇāmūrdhvajatrujāḥ |
indriyāṇāṃ ca vaimalyaṃ kuryād āsyaṃ sugandhi ca ||
4.40.55 hanudantaśirogrīvātrikabāhūrasāṃ
balam |
valīpalitakhālity avyaṅgānāṃ cāpy asaṃbhavam ||
4.40.56 tailaṃ kaphe savāte syāt kevale
pavane vasām |
dadyāt sarpiḥ sadā pitte majjānaṃ ca samārute ||
4.40.57 caturvidhasya snehasya vidhirevaṃ
prakīrtitaḥ |
śleṣmasthānāvirodhitvāt teṣu tailaṃ vidhīyate ||
4.40.58 ataḥ paraṃ pravakṣyāmi
kavalagrahaṇe vidhim |
caturdhā kavalaḥ snehī prasādī śodhiropaṇau ||
4.40.59 sngidhoṣṇaiḥ snaihiko vāte
svāduśītaiḥ prasādanaḥ |
pitte kaṭvamlalavaṇai rūkṣoṣṇaiḥ śodhanaḥ kaphe ||
4.40.60 kaṣāyatiktamadhuraiḥ kaṭūṣṇai
ropaṇo vraṇe |
caturvidhasya caivāsya viśeṣo 'yaṃ prakīrtitaḥ ||
4.40.61 tatra
trikaṭukavacāsarṣapaharītakīkalkamāloḍya
tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam
upasvinnamṛditagalakapolalalāṭapradeśo dhārayet ||
4.40.62 sukhaṃ saṃcāryate yā tu mātrā sa
(sā) kavalaḥ smṛtaḥ |
asaṃcāryā tu yā mātrā gaṇḍūṣaḥ sa prakīrtitaḥ ||
4.40.63 tāvac ca dhārayitavyo
'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaś
ca bhavati tadā vimoktavyaḥ, punaś cānyo grahītavya iti ||
4.40.64 evaṃ
snehapayaḥkṣaudrarasamūtrāmlasaṃbhṛtāḥ |
kasāyoṣṇodakābhyāṃ ca kavalā doṣato hitāḥ ||
4.40.65 vyādher apacayastuṣṭirvaiśadyaṃ
vaktralāghavam |
indiryāṇāṃ prasādaś ca kavale śuddhilakṣaṇam ||
4.40.66 hīne jāḍyakaphotkleśāvarasajñānam
eva ca |
atiyogān mukhe pākaḥ śoṣatṛṣṇāruciklamāḥ ||
4.40.67 śodhanīye viśeṣeṇa bhavanty eva na
saṃśayaḥ |
tilā nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca ||
4.40.68 sakṣaudro dagdhavaktrasya gaṇḍūṣo
dāhanāśanaḥ |
kavalasya vidhirhyeṣa samāsena prakīrtitaḥ ||
4.40.69 vibhajya bheṣajaṃ buddhyā kurvīta
pratisāraṇam |
kalko rasakriyā kṣaudraṃ cūrṇaṃ ceti caturvidham ||
4.40.70 aṅgulyagrapraṇītaṃ tu yathāsvaṃ
mukharogiṇām |
tasmin yogamayogaṃ ca kavaloktaṃ vibhāvayet ||
4.40.71 tān eva śamayed vyādhīn kavalo yān
apohati |
doṣaghnam anabhiṣyandi bhojayec ca tathā naram ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne
dhūmanasyakavalagrahacikitsitaṃ nāma catvāriṃśo 'dhyāyaḥ ||
iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇa maharṣiṇā
suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ cikitsāsthānaṃ samāptam ||