MS Kathmandu KL 699, duplicate folio: Cikitsāsthāna
Suśruta project, University of Alberta
KathmanduNepalKaiser Libraryhttps://www.klib.gov.np/[collection]699KbThis is a leaf with MS KL 699 that duplicates material in the
main manuscript and is written by a different scribe.SuśrutaSuśrutasaṃhitāSanskrit in Nepalese script.śa
and sa not
distinguished.ba
and va not
distinguished.M Saṃvat 301 (878
CE).Started transcription of
4.19Added transcription of
4.20Added the scriptNote for
script-ba-va (ba/va equivalence)split the file from adhyāyas
1-40 into 1-20 and 21-40 because of Saktumiva memory limitations.Removed the empty passage
tags so that these passages do not show up in the edition as being present but
empty.
asminn eva kaṣāyeṇa tailaṃ dhīro vipācayet ||
gojīviḍaṅgamadhukasarvagandhais samanvitasamanvitaṃ || etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇam iṣyate || upadaṃśadvaye śeṣe pratyākhyāyācaret
kriyāṃ | eteṣām eva yojyaṃ tu vīkṣya doṣabalābalaṃ || svehasvedopanāhāṃś ca ślīpade nilaje bhiṣak ||
kṛtvā gulphopari sirāṃ vyādhayec caturaṅgule ||
samāpyāyitadehaś ca bastibhiḥ
samupācaret |
māsam eraṇḍatailañ ca piben mūtreṇa mānavaḥ || mahauṣadhavipakvena payasā cānnam ādiśet
|
tṛvṛtaṃ copayuñjīta hitaś cātrāgnir ucyate || gulphasyādhaḥ śirāṃ vidhyec chlīpade
pittasambhave ||
pittaghnāś ca kriyāḥ kuryāt pittārbudavisarpavat | sirāṃ suviditā vidhyed aṅguṣṭhe
śleṣmaślīpade |
madhuyuktāni cābhīkṣṇa kaṣāyāṇi piben naraḥ | pibed vā py abhayākalkam
mūtreṇānyatamena vai ||
pibed idaṃ guḍucīm vā nāgaram bhadradāru vā | hitaś cālepaṇan nityaṃ citrako devadāru
ca ||
viḍaṅgamaricākeṣu nāgaracitrake thavā || bhadradārvelakākṣaś ca sarveṣu lavaṇeṣu ca ||
tailaṃ pakvam pibed vāpi yavānnañ ca hitaṃ sadā | pibet sadā ca tailena ślīpadānāṃ
nivṛttaye ||
pūtīkarañjācchadajaṃ rasañ cāpi yathābalaṃ | anenaiva vidhānena putraṃjīvakajaṃ rasaṃ
|
prayuñjīta bhiṣak prājñaḥ kālasamyagvibhāgavit || kākādanī kākajaṃghā bṛhatīṃ
kaṇṭhakārikāṃ |
kadambapuṣpīm āndārīṃ lambā śukanasān tathā | dagdhvā mūtreṇa tam bhasma śrāvayet
kṣārakalkavat |
tatra dadyāt pratīvāpaṃ kākodurikārasaṃ | madanāc ca phalaṅ kvāthaṃ svarasañ ca
śukākhyayā |
eṣa kṣāras tu pānīyaḥ ślīpadaṃ hanti sevitaḥ | apaciṃ galagaṇḍañ ca grahaṇīdoṣam eva ca |
abhaktarocakañ caiva hanyāt sarvaṃ viṣāṇi ca || eṣv eva siddhaṃ tailañ ca nasyābhyaṅgeṣu sevitaṃ ||
etān evāmayāṃ hanti ye ca duṣṭavraṇā nṛṇāṃ | drantī dravantī trivṛtā nīlī syāmā
tathaiva ca |
saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa gālayet | dadyāc ca triphalākvātham eṣa kṣāras tu sādhitaḥ |
adho gacchati pītas tu pūrvaś cāpy āśiṣaḥ samāḥ | kriyābhis samyag ārabdhā yadi naivopaśāmyati |
sve sve bhāgye samutpādya cchedayitvā sirāṃ vyadhyet | sirāmukhe ca matimāṃ dahet samyak
chalākayā |
kuryāc chītakriyāñ cāpi vraṇoktañ ca vidhin tatheti ||