MS Kathmandu KL 699, duplicate folio: Cikitsāsthāna

Suśruta project, University of Alberta

Kathmandu Nepal Kaiser Library https://www.klib.gov.np/ [collection] 699 Kb This is a leaf with MS KL 699 that duplicates material in the main manuscript and is written by a different scribe. Suśruta Suśrutasaṃhitā Sanskrit in Nepalese script. śa and sa not distinguished. ba and va not distinguished. M Saṃvat 301 (878 CE).
Started transcription of 4.19 Added transcription of 4.20 Added the scriptNote for script-ba-va (ba/va equivalence) split the file from adhyāyas 1-40 into 1-20 and 21-40 because of Saktumiva memory limitations. Removed the empty passage tags so that these passages do not show up in the edition as being present but empty.
asminn eva kaṣāyeṇa tailaṃ dhīro vipācayet || gojīviḍaṅgamadhukasarvagandhais samanvitasamanvitaṃ || etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇam iṣyate || upadaṃśadvaye śeṣe pratyākhyāyācaret kriyāṃ | eteṣām eva yojyaṃ tu vīkṣya doṣabalābalaṃ || svehasvedopanāhāś ca ślīpade nilaje bhiṣak || kṛtvā gulphopari sirāṃ vyādhayec caturaṅgule || samāpyāyitadehaś ca bastibhiḥ samupācaret | māsam eraṇḍatailañ ca piben mūtreṇa mānavaḥ || mahauṣadhavipakvena payasā cānnam ādiśet | tṛvṛtaṃ copayuñjīta hitaś cātrāgnir ucyate || gulphasyādhaḥ śirāṃ vidhyec chlīpade pittasambhave || pittaghnāś ca kriyāḥ kuryāt pittārbudavisarpavat | sirāṃ suviditā vidhyed aṅguṣṭhe śleṣmaślīpade | madhuyuktāni cābhīkṣṇa kaṣāyāṇi piben naraḥ | pibed vā py abhayākalkam mūtreṇānyatamena vai || pibed idaṃ guḍucīm vā nāgaram bhadradāru vā | hitaś cālepaṇan nityaṃ citrako devadāru ca || viḍaṅgamaricākeṣu nāgaracitrake thavā || bhadradārvelakākṣaś ca sarveṣu lavaṇeṣu ca || tailaṃ pakvam pibed vāpi yavānnañ ca hitaṃ sadā | pibet sadā ca tailena ślīpadānāṃ nivṛttaye || pūtīkarañjācchadajaṃ rasañ cāpi yathābalaṃ | anenaiva vidhānena putraṃjīvakajaṃ rasaṃ | prayuñjīta bhiṣak prājñaḥ kālasamyagvibhāgavit || kākādanī kākajaṃghā bṛhatīṃ kaṇṭhakārikāṃ | kadambapuṣpīm āndārīṃ lambā śukanasān tathā | dagdhvā mūtreṇa tam bhasma śrāvayet kṣārakalkavat | tatra dadyāt pratīvāpaṃ kākodurikārasaṃ | madanāc ca phalaṅ kvāthaṃ svarasañ ca śukākhyayā | eṣa kṣāras tu pānīyaḥ ślīpadaṃ hanti sevitaḥ | apaciṃ galagaṇḍañ ca grahaṇīdoṣam eva ca | abhaktarocakañ caiva hanyāt sarvaṃ viṣāṇi ca || eṣv eva siddhaṃ tailañ ca nasyābhyaṅgeṣu sevitaṃ || etān evāmayāṃ hanti ye ca duṣṭavraṇā nṛṇāṃ | drantī dravantī trivṛtā nīlī syāmā tathaiva ca | saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa gālayet | dadyāc ca triphalākvātham eṣa kṣāras tu sādhitaḥ | adho gacchati pītas tu pūrvaś cāpy āśiṣaḥ samāḥ | kriyābhis samyag ārabdhā yadi naivopaśāmyati | sve sve bhāgye samutpādya cchedayitvā sirāṃ vyadhyet | sirāmukhe ca matimāṃ dahet samyak chalākayā | kuryāc chītakriyāñ cāpi vraṇoktañ ca vidhin tatheti ||

ci 19 ||0||

athātaḥ kṣudrarogāṇāñ cikitsitam vyākhyāsyāmaḥ || tatrādita eva jagallikām apakvāñ jalāyukābhir grāhayet | yavakṣārasurāṣṭrikākākolīkalkaiś cālepayet | syāmāpāṭhālāṅgalīkalkair vā pakvām vā pākavidhānenopacaret || yavaprakhyām ambālajī panasikām pāṣāṇagardabhaṃ kacchapikāṃ ca svedayitvā suradārukuṣṭhaharitālamanaḥśilākalkair ālepayet | pakvām vā pākavidhānenopacaret || vivṛtām indraviddhāṃ gardabhikāṃ jālagardabham irivellikāṃ gandhanāmā kakṣyām visphoṭāṃś ca pittavisarpavidhānenopacaret || pakvāṃś ca madhurauṣadhasiddhena sarpiṣā ropayet | cipyān tūṣṇāmbunā pariṣecyotkṛtyāpanayec cakratailenābhyajya sarjasacūrṇṇenācūrṇṇya bandhenopacared evam asakyam agninā dahet | madhurauṣadhasiddhena ca tailenopacaret | anuśayī śleṣmavidradhivad upacaret | vidārikām abhyajya parisvedya vimlāpayet | bilvamūlanāgadantikāvarṣābhūkalkaiś cālepayet | vraṇabhāvaṇam āpanna madhurakaṣāyauṣadhasiddhena tailena ropayet | śarkarārbuda medorbudavad upacaret | kacchavicarcikārakaśāsu kuṣṭhavat pratīkāro viśeṣatas tu śatāhvāsarṣapakalkair ālepayet | siddhārthakadāruharidrākalkair vā | saralātailena vā | kaṭukauṣadhasiddhenābhyañjyāt | naktamālatailena vā | pakvāṃś ca pakvavidhānenopacaret pādadāryāṃ tu sirām vidhyet | pādau snehasvedopapannā madhūcchiṣṭā ghṛtavasāmajjābhi yavakṣāramiśrair ālepayet | alase tv āmlakāñjikasiktau caraṇau paṭolapicumardatilakāsīsarocanākalkair ālepayet | nidigdhikārasasiddhena ca sarṣapatailenābhyajya kāsīsarocanāmanaḥśilācūrṇṇaiḥ pratisārayet | kadaram uddhṛtya dahet snehena | indralupte tu sirasi sirām vidhvā manaḥśilāmaricakalkair ālepayet kuṭaṃnaṭābhadradārukalkair vā | jātīcitrakakaravīranaktamālakalkasiddhena tailenābhyañjyāt | raśāyanavidhānañ cāsetvavena | avagāḍhapadaṃ pracchayitvā guṃjāphalakalkai bhūyo bhūyaḥ pradihyāt || arūṃṣikā tu jalūkābhiḥ śoṇitam avasicya nimbodakena parisicyāsvaviḍrasena lavaṇapragāḍheṇanālepayet paṭolapicumardaharidrākalkair vā | madhukotpalatilairaṇḍamārkavapatrair vā | indraluptoktena tailenābhyañjyāt || dāruṇake tu snigdhasvinnasya lalāṭe sirāṃ vyadhet | avapīḍaśiro bastyabhyaṃgāś cāsevet | kodravatṛṇakṣārauprakaprakṣālanañ ca || ❈ ||