MS Kathmandu NAK 5-333

Suśruta project, University of Alberta

Kathmandu [region] Nepal Kaiser Library https://www.klib.gov.np [collection] 5-333 [NCC identifier] H [description of manuscript] Suśruta Suśrutasaṃhitā [title of commentary] [Sanskrit in Nepalese script.] ba and va not distinguished. śa and sa not always distinguished. Ignore differences between, for example, -aṃ tri- and -an tri- etc. See Nepala Saṃvat 663 (1465 CE). [place of production] [record of ownership] [how it was acquired]
Started the file. Transcribed 2.01 Converted to IAST and normalized dandas and word breaks. Transcribed 2.02 Transcribed 2.03 Transcribed 2.04 Transcribed 2.05 Transcribed 2.06 Transcribed 2.07 Transcribed 2.14 Added 2.13 Added 2.10 Transcribed 2.15 Transcribed 2.12 Transcribed 2.11 Proofread 2.16 Corrected page begin tags, added Zenodo links of folios, fixed certain xml ids, and added some missing text Removed the empty passage tags so that these passages do not show up in the edition as being present but empty.
athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ || dhanvantarin dharmmabhṛtām variṣṭham amṛtodbhavaṃ | caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati || vāyoḥ prakṛtibhūtasya vyāpannasya ca bhūpate | sthānaṃ rogavibhāgañ ca vadasva vadatām varaḥ || tasya tad vacanaṃ śrutvā jagāda bhagavān ṛṣiḥ svayaṃbhūr eṣa bhagavān vāyur ity abhiśabditaḥ || svātantryān nityabhavāc ca sarvvagatvāt tathaiva ca | sarvveṣām eva sarvvātmā sarvvalokanamaskṛtaḥ || sthityutpattivināśeṣu bhūtānām eṣa kāraṇaṃ | avyakto vyaktakarmmā ca śīto rūkṣo laghuś caraḥ || tiryaggo dviguṇaś caiva rajo vahula eva ca | acintyavīryo doṣāṇāṃ netā rogasamūharāṭ || āśucārī muhūścārī pakvādhānagudālayaḥ | dehe vicaratas tasya lakṣaṇāni nivodha me || indriyārthopasampattir ddoṣadhātvagni sāmyatāṃ | kriyāṇām ānulomyañ ca kuryād vāyur adūṣitaḥ || yathāgni pañcadhā bhinno nāmasthānātmakarmmabhiḥ | bhinno 'nilas tathā hy eko nāmasthānakriyāmayaiḥ || prāṇodānaḥ samānaś ca vyānopānas tathaiva ca | sthānasthā mārutāḥ pañca yāpayanti śarīriṇaṃ || yo 'nilo vaktrasaṃcārī sa prāṇo nāma dehadhṛk | so nnam praveśayaty antaḥ prāṇām̐ś cāpy avalamvate || prāyaśaḥ kurute cāpi hikkāśvāsādikān gadān | udāno nāma yo py ūrdhvam upaiti pavanottamaḥ || tena bhāṣitagītādir vviśeṣo 'bhipravarttate | ūrdhvajatrugatān rogān karoti ca viśeṣataḥ || āmapakvāsayacaraḥ samāno 'gnisahāyavān | annam pacati tajjām̐ś ca bhāvān pravivinakti saḥ || gulmāgni saṅgātīsārān prāyaśaś ca karoti hi || kṛtsnadehadehacaro vyāno rasasamvāhanodyataḥ | svedāsṛksrāvaṇaś cāpi sarvvathā ceṣṭayaty api || kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān || pakvādhānālayo 'pānaḥ kāle karṣati cāpy adhaḥ | vātamūtrapurīṣāṇi śukragarbhārttavāni ca || kruddhaś ca kurute rogān ghorān vasti gudāśrayān || śukradoṣāḥ pramehāś ca vyānāpānapradoṣajāḥ | yugapat kupitāś cāpi dehaṃ bhindyur asaṃśayaṃ || 0 || ataḥ sarvvān pravakṣyāmi nānā sthānāntarāśritān | vahuśaḥ kupito vāyur vvikārān kurute hi yān || vāyur āmāsaye kruddhaḥ kuryāc chardyādikān gadān | mohaṃ mūrcchām pipāsāṃ ca hṛdgraham pārśvavedanāṃ || pakvāsayastho ntrakūjaṃ śūlādhmānau karoti ca | kṛcchramūtrapurīṣatvam ānāhan trikavedanāṃ || srotrādiṣv indriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ | vaivarṇṇyaṃ sphuraṇaṃ rūkṣaṃ suptiṃ cumucumāyanaṃ || tvakstho nistodanaṃ granthīn sarujān māṃsasaṃśritaḥ | tathā medāśritaḥ kuryād granthīn mandarujo vraṇān kuryād sirāgataḥ śūlaṃ sirākuñcanapūraṇaṃ | snāyuprāptaḥ snāyujālaṃ stambhayaty ākṣipaty api || hanti sandhigataḥ saṃdhīn śūlaśophau karoti ca | asthibhedaḥ praśoṣaś ca kuryāc chūlañ ca tatkṛtaḥ || tathā majjagate ruk ca na kadācit praśāmyati | apravṛttim pravṛttim vā vikṛtāṃ śukragonilaḥ || hastapādaśirodhātūn tathā sañcarati kramāt | vyāpnuyād vākhilaṃ deham vāyuḥ sarvvagato nṛṇāṃ || stambhanākṣepaṇa svāpa śopha śūlām̐ś ca sarvvaśaḥ | sthāneṣūkteṣu sanmiśraḥ sanmiśrāḥ kurute rujāḥ || kuryād avayavasthaś ca mātariśvā gadān vahūn | prāṇe pittāvṛte ccharddir ddāhaś caivopajāyate || daurvvalyaṃ sadanaṃ tandrā vairasyañ ca kaphāvṛte | udāne pittayukte tu mohamūrcchābhramaklamāḥ || asvedaharṣo mandāgniḥ śītatā kaphāvṛte | sveda dāhoṣṇya mūrcchāḥ syuḥ samāne pittasaṃyute || kaphena saṃge viṇmūtre gātre harṣaś ca jāyate | apāne pittayukte tu dāhoṣṇo raktamūtratā || adhaḥkāyagurutvañ ca śītatā ca kaphāvṛte | vyāne pittāvṛte dāho gātravikṣepaṇaḥ klamaḥ || stambhanoddaṇḍakaś cāpi śothaśūlaṃ kaphāvṛte || prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇāṃ || doṣādhva madyapramadā vyāyāmaiś ca prapīḍitān || ṛtudeśa viparyāsād asātmyānāñ ca bhojanāt | sthūlasyāvyāyāmavato vātaraktam prakupyati || hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ yāyāt kāraṇaiḥ sevitaiś ca | tīkṣṇoṣṇāmla kṣāra śākādi bhojyaiḥ santāpādyair bhūya āsevitaiś ca || śīghraṃ raktam vidravaty āśu tac ca vāyor mmārggaṃ saṃruṇadhdhy āśu yātaḥ | kruddho 'tyartham mārggarodhād vipannas tat saṃpṛktam vāyunā dūṣitena || tatprāvalyād ucyate vātaraktaṃ tadvat pittaṃ dūṣitenāsṛjāktaṃ | asparśecchātodabhedapraśoṣo svāpopeto vātaraktena pādau || pittāsṛgbhyāṃ bhavatas tūgradāhāv atyarthoṣṇau raktaśophau mṛdū ca | kaṇḍūmantau svetaśītau saśothau pīnastabdhau śleṣmaduṣṭe tu rakte || sarvvaduṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ liṃgam pādayor ddarśayanti || pādayor mmūlam āsthāya kadācid dhastayor api | ākhor vviṣam iva kruddhas tad deham anusarppati || ājānusphuṭitaṃ yac ca prabhinnam praśrutañ ca yat | vātaraktam asādhyan tad yāpyaṃ samvatsarotthitaṃ || yadā tu dhamanīḥ sarvvāḥ kupito bhyeti mārutaḥ | tadākṣipaty āśu muhur mmuhur ddehaṃ muhuścaraḥ || muhur mmuhus tv ākṣipaṇād ākṣepaka iti smṛtaḥ | yato yaṃ tāmyate 'tyartham ato jñeyo 'patānakaḥ || kaphānvito bhṛśam vāyus tāsv eva yadi tiṣṭhati | sa daṇḍavat stambhayati sa tu daṇḍāpatānakaḥ || dhanustulyan named yas tu sa dhanuḥstambhasaṃjñitaḥ | aṃgulīgulpha jaṭhara hṛdvakṣogala saṃśritaḥ || snāyupratānam anilo yadākṣipati vegavān | viṣṭavdhākṣastavdhahanur bhbhagnapārśvaḥ kaphān vaman || abhyantaran dhanur iva yadā nāmyati mānavaḥ | tadā so 'bhyantarāyāmaṃ kurute māruto valī || vāhyasnāyupratānastho vāhyāyāmaṅ karoti ca | tam asādhyaṃ vudhāḥ prāhur vvakṣaḥ kaṭyūrubhañjanaṃ || kaphapittānvito vāyur vvāyur eva ca kevalaṃ| kuryād ākṣepakaṃ tv anyaṃ caturtham abhighātajaṃ || garbhbhapātanimittaś ca śoṇitātisravāc ca yaḥ | abhighātanimittaś ca na sidhyaty apatānakaḥ || adhogamāś cordhvagāś ca tiryaggāś cānilo valī | yadātyartham prakupito dhamanīḥ pratipadyate || tadānyatarapakṣasya sandhivandhānvimokṣayan | hanti pakṣantamāhuś ca pakṣāghātam bhiṣagvarāḥ || tasya kṛtsnaṃ śarīrārddham akarmmaṇyam acetanaṃ | tataḥ patatyasūn vāpi tyajaty anilapīḍitaḥ || dāhaḥ santāpamūrcchā syur vvāyau pittasamanvite | śaityaśophagurutvañ ca tasminn eva kaphānvite || śuddhavātāhatampakṣaṃ kṛcchraṃ sādhyatamam viduḥ | sādhyam anyena saṃsṛṣṭam asādhyaṃ kṣayahetukaṃ || uccair vvyāharato 'tyarthaṃ khādataḥ kaṭhināni vā | hasato jṛmbhato bhārāc chayanād viṣamād api || arddayitvānilo vaktramardditañjanayatnataḥ || vakrī bhavati vaktrārddhaṅ grīvā cāpy upavarttate || śiraś calati vākbhaṃgonetrādīnāṃ ca vaikṛtaṃ | grīvācivukadantānāṃ tasmin pārśve ca vedanā || tam ardditam iti prāhur vvyādhiṃ vyādhivicakṣaṇāḥ || kṣīṇasyānimiṣākṣasya praśaktāvyaktabhāṣiṇaḥ || na sidhyaty ardditam vāḍhaṃ trivarṣam vepanasya ca || pārṣṇipratyaṅgulīnāṃ yā kaṇḍarā sānilārdditā | sakthnaḥ kṣepanna gṛhṇāti gṛdhrasīti ca sā smṛtā || talam pratyaṃgulīnān tu kaṇḍarā vāhupṛṣṭhataḥ | vāhvoḥ karmmakṣayakarī viśvañcītīha cocyate || vātaḥ śoṇitajaḥ śopho jānumadhye mahārujaḥ | jñeyaḥ kroṣṭukaśīrṣeti sthūlaḥ kroṣṭukaśīrṣavat || vāyuḥ kaṭyāśritaḥ sakthnaḥ kaṇḍarāmākṣipedyadā | khañjas tadā bhavej jānuḥ paṃguḥ sakthnor dvayor vyadhāt || prakāmam vepate jantuḥ khañjann iva ca gacchati | kalāyakhañjantam vidyān muktasandhipravandhanaṃ || nyaste tu viṣame pāde rujaṃ kuryāt samīraṇaḥ | vātakaṇṭaka ity eṣa jāyate khalukāśrayaḥ || pādayoḥ kurute dāham pittāsṛksahito 'nilaḥ || viśeṣataś caṅkramataḥ pādadāhan tam ādiśet || hṛṣyate caraṇau yasya bhaveyātāñ ca suptakau | pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ || aṃsadeśasthito vāyuḥ śoṣayaty aṃgavandhanaṃ | sirāś cākuñcya tatrastho janayaty avavāhukaṃ || yadā śabdavaham vāyuḥ śrotra āvṛtya tiṣṭhati | śuddhaḥ śleṣmānvito vāpi vādhiryantena jāyate || āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ | narāṅ karoty akriyakāmmūkamirmmiragadgadāṃ || śirogrīvahanuḥ śaṃkhau yasya bhindann ivānilaḥ | karṇṇayoḥ kurute śūlaṃ karṇṇaśūlaḥ sa ucyate || adho yā vedanā yāti varccomūtrāsayotthitā || bhindatīva gudopasthau sā tūnīnāma nāmataḥ || gudopasthotthitā saiva pratilomam pradhāvitā | vegaiḥ pakvāsayaṃ yāvat pratitūnīti sā smṛtā || sāṭopam atyagrarujam ādhmānam udaram bhṛśaṃ | ādhmānan tam vijānīyād ghoram vātanirodhajaṃ || vimuktapārśvahṛdayan tad evāmāsayotthitaṃ | pratyādhmānam vijānīyāt kaphavyākulitānilaṃ || aṣṭhīlāvad ghanaṃ granthim ūddhvam āyatam unnataṃ | vātāṣṭhīlām vijānīyād vahir mmārggāvarodhinīṃ || etām eva rujāyuktaṃ vāta viṇ mūtrarodhinīṃ | pratyaṣṭhīlām iti vadej jaṭhare tiryagutthitām iti || || vātavyādhinidānaṃ prathamaḥ || 1 ||
athāto 'rśasān nidānaṃ vyākhyāsyāmaḥ || ṣaḍarśāṃsi bha vanti || vātapittokaphaśoṇitasannipātaiḥ sahajāni ceti || tatrānātmavatāṃ yathoktaiḥ pra kopanaiḥ prakupitā doṣāś caikaikaśaḥ | dvandvaśaḥ sama stāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ | viśeṣato mandāgneḥ pradhānadhamanīr anuprapadyā dho gatvā gudam āgamya pradūṣya gudavalīrmmāṃsam prarohaṃ kandāñ janayanti tāny arśāṃsīty ācakṣate || tatra sthūlāntraprativaddham ardhapañcamāṅagulaṅ gudam āhus tasmin valayas tisroddhyardhāṅagulāntarasambhūtāḥ | pravāhiṇī visṛjanī saṃvaraṇī ceti | romāntebhyo yavāddhyarthe gudauṣṭhaḥ | prathamā tu gudauṣṭhādaṅagulamātre teṣāṃ tu bhaviṣyatāṃ pūrvvarūpāṇi | annena śraddhā kṛcchrāt paktir amlīkān na viṣṭambhaḥ sakthisadanamāṭopaḥ kārśya m udgārabāhulyam akṣṇoḥ śvayathur gudaparikarttanaṃ kāsaśvāsaḥ pāṇḍurogagrahaṇīdoṣaḥ kadācit tadā balahānirindriyayair vvatvāñ ceti| jāteṣv etāny eva liṃgāni pravyaktatarāṇi bhavanti || tatra mārutāt pariśu ṣkāruṇavarṇṇāni viṣamamadhyamāni kadambapuṣpatuṇḍikerīkānāḍīmukhasūcīmukhākṛtīni tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate | kaṭīpṛṣṭhagudameḍhreṣu cāsya vedanā gulmāṣṭhīlāplīhodarāṇi cāsya tannimittāny eva kṛṣṇanakhanayanavadanamūtrapūrī ṣavarṇṇaiś ca puruṣo bhavati || pittān tu nīlāgrāṇi tanūni visarppāni pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukāvaktrasadṛśāni praklinnāni bhavanti | tair upadṛtaḥ sadāhaṃ sarudhiram avipakvam atisāryate | dāhajvarapipāsāś cāsyopadravā bhavanti | tannimittāny eva pītanakhananayanavadanamūtrapurīṣaś ca puruṣo bhavati | śleṣmajāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni śuklāvabhāsāni karīrapanasāsthigostanākānāṇi na bhidyante na sravanti ca kaṇḍūbahulāni ca bhavanti | tair upadṛtaḥ saśleṣmakam analpam āmaṃvasā medaḥ | prakāśam atisāryate | sophaśītajvarārocakāvipākaśiro gauravagātrasadanāni cāsya tannimittāny eva śuklanakhanayanavadanamūtrapurīṣavarṇṇaś ca puruṣo bhavati | raktajāni tu nyatrodhaprarohavidruma kākaṇantikāphalasadṛśāni pittalakṣaṇāni ceti | yadā tu gāḍhapurīṣaprapīḍitāni bhavanti | tada ātyarthaṃ duṣṭam uṣṇam asṛk sahasā visṛjanti | tasya cā ti pravṛttau śoṇitāti yogopadravāś cāsya bhavanti || sannipātajāni sarvalakṣaṇayuktāni | sahajāni duṣṭaśukraśoṇitanimittāni | teṣāṃ doṣata eva prasādanaṃ kartavyaṃ | viśeṣataś cātra durddarśanāni paruṣāruṇapāṇdūni dāruṇāny antarmukhāni | tair upavidrutaḥ kṛṣo 'lpabhuk sirāsantata gātro 'lpaprajaḥ kṣiṇaretaś ca bhavati || bhavati cātra | bāhyamadhyamayor valyoḥ pratikuryād bhiṣakvaraḥ | valyām abhyantarāyāṃ tu pratyākhyāyācaret kriyāṃ prakupitās tu doṣā meḍhram abhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti | tasmin kaṇḍūkṛte kṣate duṣṭamāṃsajāḥ prarohāḥ | picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepham vināśayanty upaghnanti puṃstvaṃ | yonim abhiprapannā durgandhi picchilā srāviṇaḥ | chatrākārām prarohāñ janayanti te tu yonim upaghnanty ārtavaṃ ca | nābhim abhiprapannāḥ sukumārān picchilān gaṇḍūpadamukhasadṛśāṃ karīrāñ janayanti ta evordhvam āgatāḥ śrotrākṣighrāṇavadaneṣv arśāṃsy upajanayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatāñ ca netrajeṣu vartmāvarodho vedanā srāvo darśanavināśaś ca || ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsitā pūtināsya śiroruk sānunāsikavākyañ ca bhavati || vaktrajeṣu kaṇṭhoṣṭhatālūṣv anyatameṣu tair gadgadavākyatā rasāvarodho mukharogāś ca bhavanti || vyānas tu prakupitaḥ śleṣmāṇaṃ parigṛhya bahirddhā sthirāṅ kīlavadarśo 'bhinivarttayati tañ carmakīlam īty ācakṣate || bhavanti cātra || tasya todo 'tha pārūṣyaṃ mārutenopajāyate | śleṣmaṇā tu savarṇṇatvaṃ grathitatvañ ca nirdiśet || pittaśoṇitajaraukṣyaṃ kṛṣṇatā ślakṣna kṣṇatā tathā | samudīrṇakhara tvañ ca carmmakīlasya lakṣaṇam|| durnnāmnāṃ lakṣaṇaṃ vyāsād uktaṃ yac ca samāsataḥ | sannipāta samutthāni sahajāni ca varjjayet | valyaḥ sarvvāś ca yeṣāṃ hi durnāmabhir upadrutāḥ | tais tu pratihato vāyur apānaḥ sannivarttate || tato vyānena saṃgamya jyotir asya pramarddatīti ||2|| arśonidāne dvitīyaḥ ||
athāto 'śmarīṇāṃ nidānam vyākhyāsyāmaḥ || catasro'maryo bhavanti śleṣmādhiṣṭhānād vātena pittena śleṣmaṇā śukreṇeti | tatra jvaro vastipīḍārocakamūtrakṛcchrā vastiśirasica vedanā śepasi muṣkayoś ca | vastagandhi mūtrañ ca sāmānyaṃ pūrvvarūpaṃ sarvvāsām eva | tatrāpathyasevinaḥ śleṣmā mūtrasaṃsṛṣṭo'nupraviśya vastim aśmarīm upajanayati | tatra śleṣmāśmarī śleṣmalam annam abhyasato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukham adhiṣṭhāya śroto niruṇaddhi | tasya mūtrapratighātād dālyate bhidyate nistudyata iva ca bavastiguruś ca bhavati | aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīmā madhuvarṇā bhā bhavati | tāṃ śleṣmāśmarīm iti vidyāt | pittayuktastu śleṣmā saṃghātamupagamya yathoktaṃ parivṛddhim prāpya bastimukha m adhiṣṭhāya sroto niruṇaddhi | tasya mūtrapratighātād ūṣyate cūṣyate pacyate iva bastir uṣṇaś ca bhavati | aśmarī cātra saraktā pītāvabhāsā kṛṣṇa bhallātakapratimā madhuvarṇṇābhā bhavati | tāṃ paittikīm iti vidyāt || vātayuktastu śleṣmāsaṃghātam upagamya yathoktaṃ parivṛddhiṃ prāpya bastimukham adhiṣṭhāya sroto niruṇaddhi | tasya mūtrapratīghātāt tīvrā vedanā bhavati | tayā 'tyarthaṃ pīḍamāno dantān khādati nābhim pīḍayati meḍhraṃ pramṛdnāti garddhayati vidahati | vātamūtrapurīṣakṛcchrtā ca bhavati | aśmarī cātra śyāmā viṣamā kharā paruṣā kadambapuṣpavat kaṇṭakacitā bhavati | tāṃ vātikīm iti vidyāt || prāyeṇa tās tisro 'śmaryo bhavanti | divāsvapnasamasanādhyasanaśītasnigdhamadhurāhārapriyatvād vālānāṃ teṣām eva cālpabastikāyatvād amāṃsopacayāc ca sukhagrahaṇāharaṇāś ca bhavanti | mahatān tu śukrāśmarī śukranimittā bhavati || maithunavighātāc chakram upasthitam anirgacchan vimārgam anilovigṛṣkavṛṣaṇayor anta re saṃharati saṃhṛtya copaśoṣayati sā mūtramārgam āvṛtya mūtrakṛcchraṃ basti śirasi vedanāṃ śepasi muṣkayoś ca śvayathum utpādayati nipīḍitamātre ca tasminnavakāśe pravilayam āpadyate | tāṃ śukrāśmarīm iti vidyāt || atha jātāsu vedanāsu mūtradhārāsu saṅgaḥ sa rudhiramūtravikiraṇañ ca || bhavati cātra nābhipṛṣṭhakaṭīmuṣkagudavaṃkṣaṇaśepasāṃ | ekadvāras tanutvakko madhye bastir adhomukhaḥ || alābur iva rūpeṇa sirāsnāyubhir āvṛtaḥ | mūtrāsayo malādhāraḥ prāṇāyatanam uttamam | nāḍībhir upanītasya mūtrasyāsayāntarāt | jāgrataḥ svapato vāpi sa niṣyandena pūryate || āmukhāt salile nyastaḥ pārśvebhyaḥ pratipūryate || nave ghaṭe yathā vaddhi bastimūtrasya pūryate | etenaiva tu kalpena vātaḥ pittaṃ kapho 'pi vā | mūtrayuktam upasnehāt praviṣya kurute 'śmarīn || apsu svacchāsv api yathā niṣiktāsu nave maṇau | bhavet kālāntarāt paṅkas tadvad aśmarisambhavaḥ || saṃhṛtyāpo yathā divyāṃ māruto 'gniś ca vaidyutaḥ || tadvad valāsaṃ bastistham uṣmā saṃhṛtya sānilaḥ || sābhinnamūrttir vvātena śarkkarety abhidhīyate | mūtrasrotaḥ pravisṛtā sakāḥ kuryād upadravān | daurbalyaṃ sadanaṃ kārśyaṅ kukṣiśūlam arocakaṃ | pāṇḍutvam uṣṇavātañ ca tṛṣā hṛtpīḍanaṃ vamīṃ || mārute viguṇe bastau mūtraṃ samyag na vartate | vikārā vividhāś cāpi pratilome bhavanti hīti || 3 || aśmarīnidāne tṛtīyaḥ || ꣸ ||
athāto bhagandarāṇān nidānaṃ vyākhyāsyāmaḥ || vātapittaśleṣmasannipātāgantukanimittāḥ śataponakoṣṭragrīva parisrāviśambūkāvartonmārgiko yathāsaṃkhyaṃ pañca bhagandarā bhavanti | te tu gudabastibhagapradeśadāraṇābhagandarā ity ucyante |abhinnās tu piḍakā bhinnās tu bhagandarāḥ || tatrāpathyasevinām vāyuḥ prakupitaḥ sannivṛttaḥ sthirībhūto gudam abhigato gudadvārād aṅgule dvyaṅgule aṅgule vā māsaśoṇitamabhi pradūṣyā ruṇavarṇṇāṃ piḍakāñjanayati | sāsyatodādīn vedanāviśeṣānupajanayati | apratikriyamāṇā ca pākam upaiti | mūtrāsayābhyāsagatatvāc ca vraṇapraklinnaḥ śataponakavadaṇumukhaiś chidrair āpūryate | tāni cacchidrāṇy ajasraṃbhenānuviddham āsrāvam pravahanti | vraṇaś chidyate bhidyate tāḍyate sūcībhir iva nistudyate gudaś cāvadīryate vātamūtrapurīṣaretasām apy āgamaś ca taicchidrairvati tambhagandaraṃ śataponakamityācakṣate || pittaṃ tu kupitam anilenādhaḥ preritaṃ pūrvvavad evāvasthitaṃ raktān tanvīmucchritāgrāmuṣṭragrīvākārām piḍakāñ janayati | sāsyadāhādīn vedanāviśeṣān upajanayati | apratikriyamāṇā ca pākam upaiti |vraṇaś cāgnikṣārābhyām iva dahyate durgandham uṣṇam āsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate || śleṣmā prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvvavadevāvasthitaḥ śuklāvabhāsāṃ sthirāpkaṃṇḍūmatīmpiḍakāñ janayati | sāsya kaṇḍvādīn vedanāviśeṣān upajanayati | apratikriyamāṇā ca pākam upaiti | vraṇaś ca kaṭhinaḥ sasaṃrambhaḥ kaṇḍūprāyaḥ picchilamāsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣaretānsi visṛjati tam bhagandaram parisrāviṇam ity ācakṣate || vāyuḥ prakupitaḥ prakupitāsutau su pittaśleṣmāṇau parigṛhyādhogatvā pūrvvavad eva sthitaḥ pādāṅguṣṭhapramāṇāṃ sarvvaliṃgām piḍaktāñ janayanti | te sya todadāhakaṇḍvādīn vedanāviśeṣān upajanayanty apratikriyamāṇāś ca pākaṃ gacchanti | vraṇaś ca nānāvidhavarṇṇavedanā nānāvidhavarṇṇam āsrāvaṃ sravati pūrṇṇanadīśambukāvarttavac cātrābhyuttiṣṭhati vedanāviśeṣāḥ | taṃ bhagandaraṃ śambukāvarttam ity ācakṣate || mūḍhena tu sāṃsthiśalyam annam abhyavahṛtaṃ yad āgāḍhapurīṣonmiśram apānenādhaḥ preritam asamyag āgataṃ gudaṃ kṣiṇoti | tadā tatra kṣatanimittāṅ gatir upajāyate || tasmiñś cakṣate pūyarudhirāvarṇṇaimāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ sañjāyate | te bhakṣayanto gudam anekadhā pārśvato 'vadārayanti tasya taiś ca kṛmikṛtair mmārgair vvātamūtrapurīṣaretatāṃsy abhiprapadyante | tam bhagandaram unmārgiṇam ity ākṣate || bhavati cātra | ghorāḥ sādhayitun duḥkhāḥ sarvva eva bhagandarāḥ | teṣv asādhyas tridoṣotthaḥ kṣatajaś ca bhagandara iti || 4 || bhagandaranidāne caturthaḥ ||
athātaḥ kuṣṭhanidānam vyākhyāsyāmaḥ || mithyāhārācārasya pittaśleṣmāṇau prakupitauparigṛhyānilaḥ pravṛddhas tiryagāḥ sirāḥ saṃprapadya samūddhūya bāhyamārgam prati samantād vikṣipati | yatra yatra vikṣipto niścarati tatra tatra maṇḍalāni bhavanti | tatra ca parivṛddhim prāpyāpratikriyamāṇo bhyantaram anuprāpto dhātūn vidūṣayati | tasya ca pūrvvarūpāṇi tvakpārūṣyam akasmād romaharṣaḥ kaṇḍusvedabahutvaṃ suptatvam aṅgānām asṛkkṛṣṇatā ca || tatra sapta mahākuṣṭhāni | ekādaśakṣudrakuṣṭhāny evam aṣṭādaśa bhavanti | te vā mahākuṣṭhāny aruṇodumbara ṛṣya jihva kapālakā kaṇaka paṇḍurīkāni dardṛ kuṣṭhañ ceti kṣūdrakuṣṭhāni tu sthūlāruṣkamaṣṭhaikakuṣṭhacarmmadalaṃ parisarppo visarppasidhmaṃ vicarccikā kiṭimaṃ pāmā ca kasā ceti || sarvvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimāṇi bhavanti |utpannasya tu grahaṇamabhi bhavānta || tra vātenāruṇaṃ|pittenaudumbaraṃ |aṣyajihvakapālakākaṇakāni | śleṣmaṇā puṇḍarīkaṃ dadṛkuṣṭhañcetyeṣāṃ tu mahatvaṃ sarvvadhātvanusāri tvādasādhdhatvañceti | tatra vātenārūṇavarṇṇāni tanūni visarppīṇi todasvāpayuktāni bhavanti || pakvodumbaravarṇṇāny audumbarāṇi |aṣyajihvevakharāṇi aṣyajihvāni || kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni |kākaṇanti kaphalasadṛśāni atīva raktāni paryante ca kṛṣṇāni kākaṇanti kāni teṣāṃ caturṇṇāmapyāṣācoṣaparidāhadhūmāyanāni | kṣiprotthāna prapākabheditvāni ca sāmānyāni | puṇḍarīkaprakāśāni puṇḍarīkāny atasīpuṣpavarṇṇānitāmrāṇi vā visarppīṇi piḍakā bhavanti dardṛkuṣṭhāni ca tayordvayorapyutmannatā | parimaṇḍalatā kaṇḍuścirotthānatvañceti || kṣudrakuṣṭhāny ata ūrdhvaṃ vakṣyāmaḥ| aruḥkuṣṭhe sthūlamūlāny aruṃṣi saṃjāyaṃte sandhiṣu dāruṇāni | mahākumaṣṭhe sarvvadehe bhavanti tvakkocaḥ bhedāṅgadāhāḥ|| kṛtsne dehe yasya kṛṣṇo ruṇovātac caikāravyaṃ kuṣṭham āsukaṣṭaṃ | kaṇḍucoṣautodahau tu yasya kāle cāsmin carmmadalam vadanti | yasmin sphoṭāsrāvavantastamāhnaḥ pārīsarppan tac chanaiḥ sarppamāṇaṃ | vaisarpyaḥ syāt sarvvataḥ sarpyate tu tvagraktadīn vyāpya bhāvān suśīghraṃ || svacchasvetapkaṃṇḍumac cāpibhiṣmaṃ paridhvaṃsimrāyasaś cordvakāye | pāṇau pādau dāruṇau yasya rūkṣaiśovākaṇaḍuḥsāvicarcciḥ pradiṣṭhā | vaipādyākhyaḥ pādayoś cāvadīrṇṇu saivārthajñes tīvrakaṇḍusadāhaḥ | kṛṣṇaṃ kaṇḍumaṇḍalaṃ kaṇḍarañ caḥ śyāmopetaṃ kaiṭabham pathate tu || śukṣāva paiḍakāḥ āvacatyaḥ pāmety uktāḥ kaṇḍumaty ugradāhāḥ | saivāsthedās tīvradāhair upetākjñathāḥ pāṇyau kaṇḍur ugrāḥ sthicau ca || kṛtsnedehe paiḍakāḥkaṇḍumatyo tair āsrāvārākasety ucyate tu | tatrāruṣkaṃrākasaṃyacca sidhmaṃ kaphādhiṣkadeka kuṣṭham mahac ca | | pitte drekāt pārimarpyantu vidyādṛṣṭo niṣṭhaḥ kuṣṭhavargas tridoṣaḥ | kilāsam api kuṣṭhavikāra eva | tattu trividham vā te pittena ślemaṇeti | kuṣṭhakilāsayor antaraṃ tv agatam eva kilāsam aparisrāvi ca | tadvātena maṇḍalamaruṇamparidhvaṃsi ca | pittena padmapatrapratīkāsaṃsaparidhāhaṃ ca | śleṣmaṇā svataṃ snigdhaṃ kaṇḍurañ ca | tatra sambaddhamaṇḍalamantajātaṃ raktaromāṇañ ca sādhyam agnidagdhañ ca tatra kuṣṭheṣu tvakṣaṃkoca svedaṇobhasvāpabhedakauṇyasvaropaghāto vātena | pākāvadaraṇam aṅgulipatanaṃ karṇṇanāsābhaṅgākṣirāgāḥ kṣiprotyattayaḥ pittena | kaṇḍuvarṇṇabhedaḥśobhāsrāvāḥ śleṣmaṇā | tatrātibalapravṛttaṃ puṇḍarīkaṃ kākaṇañ cāsādhyam iti || ślokau || yathā vanaspatir jjātaḥ prāpya kālaṃ krameṇa tu | antarbhūmimvigāhetamūlair vvṛdvivivarddhitaiḥ || evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ | krameṇa dhātūn prāpnoti narasyāpratikāriṇaḥ | tvaksthe vaivarṇṇyam aṅgeṣu kuṣṭhe raukṣyañ ca jāyate | tvakasrāvo romamaharṣañ ca svedasyāti pravarttanaṃ || kaṇḍurvvipuyakaś caiva kuṣṭhe śoṇitasaṃśrite | bāhulyaṃ vaktraśoṣaś ca kārkkaṣyampiḍakodgamaḥ|| todaḥ sphoṭasthiratvañ ca kuṣṭhe māṃsasamāśrite || kauṇyaṅ gatikṣayo ṅgānām bhedaḥ kṣatavisarpyaṇaḥ || medaḥ sthānagate liṃgan pūrvvoktāni tathaiva ca | nāsākṣibhaṅgorāgāś ca kṣate ca krimisambhavaḥ || svaropaghātaś ca bhaved asthimajjā samāśrite || strīpuṃsoḥ kuṣṭhavāhnalyād duṣṭaśoṇitaśukrayoḥ | yad apatyaṃ bhavej jātaṃ jñeyan tada pi kuṣṭhilaṃ | kuṣṭham ātmavataḥ sādhdhaṃ tvagraktapiśitāśritaṃ || medogataṃ bhaved yāpyaṃm asādhyam ata uttaraṃ | devadravyagurūdravyaparadārābhimarṣaṇāt | pāpmāpāpakṛtam etat kuṣṭham ity abhiśabditaṃ | mriyate yadi kuṣṭhena punarjjāte na gacchati || āhārācārayoḥ proktām āsthāya mahatī kriṃyāṃ || auṣadhīnām vviṣiṣṭānāṃ tapasaś co niṣevaṇāt || yas tena mucyate jantuḥ puṇyāṅ gatim avāpnuyāt | pravātād gātrasaṃsparśān niśvāsāt sahabhojanāt || kuṣṭhañ jvaraś ca śoṣaś ca netrābhiṣyanda eva ca | aupasargikarogāś ca saṃkrāmanti narāt naram iti || ja || kuṣṭhanidāne pañcamaḥ|
athātaḥ pramehāṇān nidānam vyākhyāsyāmaḥ || divāsvapnaprasaktam alasaṃ śītasnigdhamadhuramedyadravānnapānam puruṣañ jānīyāt pramehī bhaviṣyatīti | tasyaivaṃpravṛttasya yadā vātapittaśleṣamāṇo medaś coparipakvādhogatvā bastimukham āśritya nirbhidyante tadā pramehān janayanti | teṣām pūrvvarūpāṇi pāṇipādataladāhaḥ snigdhaḥcikkanagātratā madhuraśuklamūtratā tandrā ca | tatrāvilaprabhūtamūtralakṣaṇāḥ sarvva eva pramehā bhavanti | sarvva eva sarvvadoṣasamutthāś ca saha piḍakābhiḥ| tatra kaphādudakekṣuvālikāsurāsikatāśanair llavaṇapiṣṭasāndraśukramehāḥ phenamehaś ceti daśa || pittānnīlaharidrāmvlakṣāramañjiṣṭhāmehāḥ śoṇitamehaś ceti ṣaṭ || vātātsarppirvvasākṣaudramehāhastimehaś ceti catvāro 'sādhyāḥ|| tatra vātapittamedobhir anvitaḥ śleṣmāsvānmehān janayanti | vātakaphaśoṇitamedobhir anvitam pittaṃ | kaphapittavasāmajjāmedobhir anvito vāyur iti || tatra svetam avedanam udakatulyam udakamehī mehati | īkṣurasatulyam ikṣuvālikāmehī |surātulyaṃ surāmehī sarujāṃ sikatānuviddhaṃ sikatāmehī | śanaiḥ sakaphaṃ sāndraṃ śanairmmehī | viṣadaṃ lavaṇatulyaṃ lavaṇamehī | hṛṣṭaromāpiṣṭatulyaṃ piṣṭamehī | āvilaṃ sāndraṃ sāndramehī | śukratulyaṃ śukramehī || stokas tokaṃ saphenañ ca phenamehī mehati || ata ūrdhdvam pittanimittān vakṣyāmaḥ | saphenam acchannīlannīlamehī mehati | sadāhaṃkadkaṃ haridrābhaṃ haridrāmehī mehati | amlarasagandhamamlamehī | sṛtakṣārapratimaṃ kṣāramehī | mañjiṣṭhodakaprakāśaṃ mañjiṣṭhamehī | śoṇitamehī śoṇitam mehati || vātanimittānvakṣyāmaḥ ||sarppiḥprakāśaṃ sarppirmmehī mehati | vasāprakāśaṃ vasāmehī | kṣaudrasavarṇṇaṃkṣaudramehī | mattamātaṅgavadanapradhūraṃhastimehi mehati || upadravānata ūrdhvamvakṣyāmaḥ ||makṣikopasarppaṇamālasyamāsyopadehaḥ pratiśyāyaḥ |śaithilyamarocakā 'vipākau kaphaprasekaś chardyati nidrākāsa iti śleṣmajānām upadravā bhavanti || vṛṣaṇayoravadaraṇaṃ bastibhedo meḍhratodo 'mlīkāpipāsājvaro 'tīsāromūrcchāpāṇḍuroga iti pittajānāmupadravā bhavanti || hṛdgrahau daurbbalyamanidrālambhaḥ kampaḥśūlobadhdapurīṣatvaṃ śoṣaḥ kāsaḥ śvāsa iti vātajānām upadravā bhavanti ||evam ete viṃśati pramehāḥ sopadravā vyākhyātāḥ || tatra vasāmedobhyām abhipannaśarīrasya doṣair anugatadhātoḥ pramehiṇo navapiḍakāḥ sañjāyante || tad yathā || sarāvikā | sarṣaṣī | kacchapikā | jālinī | puttriṇī | masūrikā | alajī | vidārikā | vidradhikā ceti || anto nnatā ca tadṛpā nimnamadhyā sarāvikā | gaurasarṣapasaṃsthānātatpramāṇā ca sarṣaṣī || sadāhā kūrmmasaṃsthānā jñeyā kacchapikā budhaiḥ | jālinī tīvradāhā tu māṃsajālasamāvṛtā || mahaty alpacitā jñeyā piḍakā cāpi putriṇī | masūrasaṃsthānasamā vijñeyā tu masūrikā || raktā śitā sphoṭacitā dāruṇā tvalajī bhavet | vidārīkandavadvṛttā kaṭhinā ca vidārikā || vidradher llakṣaṇair yuktā jñeyā vidradhikā budhaiḥ || ye yan mayāḥ smṛtā mehās teṣām etām tu tan mayāḥ || gude hṛdi śirasyaṃse pṛṣṭhe marmmasu cotthitāḥ| sopadravā durbbalāgraiḥ piḍakāḥ parivarjjayet || kṛtsnaṃ śarīraṃniṣpīḍya medomajjāvasāyutaḥ| adhaḥ prakramate vāyus tenāsādhyās tu vātajāḥ| pramehe pūrvvarūpāṇām ākṛtir yatra dṛśyate | kiñcid asyadhikaṃ mūtraṃ taṃ pramehīti nirddiśet | kṛcchrāṇy arddhāni vā yasmin pūrvvarūpāṇi mānave | pravṛttaṃ mūtram atyarthaṃ taṃ pramehiṇam ādiśet || piḍakāpīḍitaṃ gāḍham upasṭaṣṭam upadravaiḥ | madhumehiṇam ācaṣṭe sa cāsādhyatamaḥ syāteḥ|| sa cāpi gamanāt sthānaṃ sthānād āsanam eva ca | āsanād vṛṇute śayyāṃ śayane svapnam icchati || yathā śuklādivarṇṇānām pañcānām utkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa svetababhṛkapilakapotamecakādīnāṃ varṇṇānāmanekeṣām utpattir bhavati | evameva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehanān ākaraṇam bhavati || bhavati cātra || sarvva eva pramehās tu kālenāpratikāriṇaḥ madhumehatvam āyānti tadā sādhyā bhavanti ceti || 0 || || pramehanidāne ṣaṣṭhaḥ ||
athāta udarāṇān nidānam vyākhyāsyāmaḥ || dhanvantarir dharmmabhṛtām variṣṭho rājarṣir indrapratimo mahātmā | brahmarṣiputram vinayopapannaṃ śiṣyaṃ śubhaṃ suśrutam anvaśāsat || pṛthak samastair api doṣaiḥ plīhodaram baddhagudavam vadanti | āgantukaṃ saptamam aṣṭaman tu dakodaraṃ caiva bhavanti tāni || sudurbbalāgner ahitāśanasya vṛddhiṃ gatāḥ koṣṭham abhiprapannāḥ || gulmākṛtivyañjanalakṣaṇāni kurvvanti ghorāṇyudarāṇi doṣāḥ || koṣṭhād upasnehavad annasāro niḥsṛtya duṣṭo 'nilasaṃprayuktaḥ| tvacaḥ samunnāmya śanaiḥ samastād dhi sarpyamāṇo jaṭharaṃ karoti || yad gṛhyapṛṣṭhodarapārśvavastī na vivarddhate kṛṣṇasirāvanaddhaṃ | samūḍhavātaṃ sarujaṃ saśabdaṃ satodabhedam pavanātmakan tat || sacoṣakṛṣṇājvaradāhayuktaṃ pītāḥ sirā yatra ca bhānti pītāḥ pītākṣiviṇmūtranakhānanasya pittodarantaṃtvacirābhivṛddhiḥ || yacchītalaṃ śuklasirāvanaddhaṃ gurusthiraṃ śuklanakhānanasya | snigdham mahatsādanaśophayuktaṃ cirābhivṛddhimprathitaṃ kaphāt tat || striyo nnapānannakharomamūtrair vviḍārttavair yuktam asādhuvṛttāḥ| yasmai prayacchanty arayogarāṃś ca duṣṭāmbudūṣīviṣasevanād vā || tenāśu raktaṃ kupitāś ca doṣāḥ kuryuḥ sughorañ jaṭharan triliṅgaṃ | tac chītavātātapadurddineṣu viśeṣataḥ kupyati dahyate ca || sa cāturo mūrcchati samprayuktaḥ pāṇḍuḥ kṛṣaḥ śuṣyati tṛṣṇayā ca || dūṣyodaraṃ kīrttitam etad evaṃ plīhodaraṃ kīrtayato nibodhaḥ || vidāhyabhiṣyandiratasya jantoḥ pradūṣṭam atyartham asṛkkaphaś ca | plīhābhivṛddhiṃ kurute plihotthaṃ pracakṣata taj jaṭharam pravṛddhaṃ || tadvāmapārśve parivṛddhimeti viśeṣataḥsīdati cāturo 'tra | mandajvarāgniḥkaphapittaliṃgair ūpadṛtaḥ kṣīṇabalo 'tipāṇḍuḥ| savye tu pārśve yakṛtipraduṣṭe jñeyaṃ yakṛddālyadaraṃ tadeva | yasyāntam annair ūpalapibhir vvā bālāśmabhir vvāpi hitaṃ yathāvat || sañcīyate tatra malaḥ sadoṣaḥ śanaiḥ śanaiḥ śajvaravaktunāḍyāṃ | nirudhyate cāsya gudaṃ purīṣaṃ nireti kṛcchrād api cālpam alpaṃ || hṛnnābhimadhye parivṛddhim eti tasyodaram vaddhagudam vadanti || śalyan tathānopahitaṃ gudāntram bhinatti varccāgatam anyato vā || tasmātsṛtāntrātsalilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ| nābheradhaścodarameti vṛddhinnistudyatedālyati cātisrāvaṃ | etat parisrāvyuram praviṣṭaṃ dakodaraṃ kīrttayato nibodhaḥ| yaḥ snehapīto 'py anuvāsito vā vānto virikto 'py athavā nicūḍhaḥ|| pibej jalaṃ śītalam āśu tasya srotānsi dūṣyanti hi tadvāhāni snehopalipteṣv athavāpi teṣu dakodaraṃ pūrvvavad abhyupyaiti || snigdham mahat tat parivṛttanābhiḥ samātatam pūrvvam ivāmbunā ca | yathā dṛti kṣubhyati kampate ca śabdāyate cāpi dakodaran tat || adhmano gamane śaktir ddaubbalyan durbbalāgnitā | śophaḥ sadanam aṅganāṃ saṃgo vātapurīṣayoḥ || dāhatandrī ca mūrcchā ca jaṭhareṣu bhavanti hi | charddiś caivātisāraś ca tṛṣṇo daurbbalyam eva ca | mūdraprahaḥ pārśvaśūlaṃ svarabhedapramūḍhatā | bhikkāśvosaś ca kāsaś ca aruciś cāpy upadravāḥ || ante salilabhāvañ ca bhavanti jaṭharāṇi tu | sarvāṇi paripakvāni tasmāt tam parivarjjayet || ity udaranidāne saptamaḥ ||
athāto mūḍhagarbhāṇān nidānam vyākhyāsyāmaḥ || grāmyadharmmayānavāhanādhvagamanapraskhalanaprapatanapīḍanābhighātaviṣamaśayanopavāsavegābhighātātirūkṣakaṭukatiktabhojanājīrṇṇagarbhaśātanaprabhṛtibhir abhighātaviśeṣacchidyante garbham phalam iva vṛttabandhanāt | sakhalumuktabandhanatvād garbhaśayyām atikramya yakṛtplīhāntravivagair avasransamānaḥ koṣṭha saṃkṣobhayati | tasyāḥ koṣṭhasakṣomād vāyur avyaṃno mūḍhaḥ pārśvabastiśiraudarayoniśūlānāhamūtrasadgānāpādyagarbhas pracyāvayati | taruṇaṃ śoṇitabhāvena kadā cid vivṛddham asamyagāgatam apatyapatham anuprāptam anirgacchantam apānavaiguṇyasammohitaṅ garbhaṃ mūḍhagarbham ity ākṣate || sakīlaḥ pratikhurobījakaḥ parigha iti caturvvidho mūḍhagarbho bhavatīty eke bhāṣante || ya ūrdhvaṃ śiraḥpādābhyāṃ yonimukhan ni ruṇaddhi kīla iva sakīlaḥ| niḥsṛtahastapādaśiraḥkāyaśaktaḥ sa pratikhuraḥ | yas tu nirgacchati śiro bhujaḥ savījakaḥ| parigha iva yonimukham āvṛtya tiṣṭhet saparigha iti | tattu na samyak || sa yadā viguṇānilapīḍito 'patyapathamanekadhā pratipadyate | tadā catuḥsaṃkhyā hīyate || tatra kaś cid dvābhyāṃ sakthibhyāṃ yonim abhiprapadyate | kaścid ābhugnaikasakthi | kaścid ābhugnaśiraḥsphideśenatiryagāgataḥ | kaścid udarapārśvapṛṣṭhānāmanyatamena yonidvāram pidhāya tiṣṭhati | kaścid ekena bāhunā pārśvāpavṛttaśirā | kaścid ābhugnaśirābāhudvayena | kaścid ābhugnamadhyohastapādaśirobhiḥ| kaścid ekena sakthnāyonimabhiprapadyāpareṇapāyum ity aṣṭavidhāmūḍhagarbhagatir uddiṣṭā samāsena | tatra dvāvantyau mūḍhagarbhāvasādhyau śeṣeṣvapi viparītendriyārtha sākṣepakayonibhraṃsasamvaraṇasakkalaśvāsakāsabhramanipīḍitaॉṃś ca pariharet || bhavanti cātra ślokāḥ || kālasya parimāṇena muktavṛttādyathāphalaṃ | prapadyate svabhāvena nānyathā pṛthivītalaṃ || evaṃ kālaprakarṣeṇa mukto nāḍīni vambandhanāt | garbhāsayastho hi garbho jananāya prapadyate || krimivātābhighātais tu tad evopadrutam phalaṃ | pataty akāle pi yathā tathā syād garbhavicyutiḥ|| ā caturthāntato māsāt prasṛte garbhavicyutaḥ | tataḥ sthiraśarīrasya pādaḥ pañcamaṣaṣṭhayoḥ || apaviddhaśarīrā tu śītāṅgī nirapatrapā |nīloddhatasirā hanti mā garbhansacatāḥpūnaḥ || garbhāspandanam āvīnām praṇāśaḥ śyāvapāṇḍutā | bhaved ucchvāsapūtitvaṃ śūlaś cāntarmmṛte śiśau || nasāgantubhir mmāturupatāpaiḥ prapīḍitaḥ | garbho vyāpadyate kukṣau vyādhibhiś ca nipīḍitaḥ || kukṣau māturvvipannāyā garbhaḥ praspandate striyāḥ| janmakāle muhurttāt taṃ pāṭayitvoddharec chiśuṃ || yadā so 'ntarmmṛto garbhaḥ śunobastirivātataḥ | tenāvṛtā ca nāryas tu kukṣisunnahyate bhṛśaṃ || utkṣipya iva cāṅgāni mūtrabastiś ca vidyate | klomaplīhāyakṛc caiva phuphphusaṃ hṛdayantathā || garbheṇa pīḍitāhyeta dūrdhvamprakrāmati striyāḥ | sā sūyate muhyati ca kṛcchrocchvāsā ca jāyate || pūtigandhyantathāsvedo jihvātālū ca śuṣyati | vepate srāmyati tathā jīvitañcoparudhyate || etair lliṅgaur vvijānīyān mṛtagarbhañ cikitsaka iti || mūḍhagarbhanidāne 'ṣṭamaḥ||
athāto vidradhīnāṃ nidānam vyākhyāsyāmaḥ | sarvvāmaraguruḥ śrīmān nimittāntarabhūmipaḥ | śiṣyāyovāca nikhilam idam vidradhilakṣaṇaṃ || tvagraktamāṃsamedānsi pradūṣyāsthi samāśritāḥ | doṣāḥ śophaṃ śanair ghorañjanayantyucchritā bhṛśaṃ || mahāmūlaṃ rujāvantaṃ vṛttamvāpyathavāyataṃ | savidrādhiritikhyāte | vijñeyaḥ ṣaḍvidhaś ca yaḥ || pṛthagdoṣaiḥ samastaiś ca kṣatenāpyasṛjā tathā | ṣaṇṇāmapi hi teṣāntu lakṣaṇaṃ sampravakṣyate || kṛṣṇoruṇo vā paruṣo bhṛṣamatyarthavedanaḥ | kṣiprotthānaprapākaś ca vidradhirvvātasaṃbhavaḥ || pakvodumbarasaṃkāśaḥ śyāvo vā jvaradāhavān | kṣiprotthānaprapākaś ca vidradhiḥ pittasaṃbhavaḥ || sarāvasadṛśaḥ pāṇḍuḥ śītaḥ snigdhālpavedanaḥ | cirotthānaprapākaś ca sakuṇḍaś ca kaphātmakaḥ || tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ | nānāvarṇṇarujāsrāvo ghāṭālo viṣamo mahān || viṣamampacyate cāpi vidradhiḥ sānnipātikaḥ | tais tair bhāvair abhihate kṣate vā pathyasevinaḥ || kṣatoṣmā vāyurvvisṛtaḥ saraktampittamīrayet | jvarastṛṣṇā ca dāhaś ca jāyate cāsya dehinaḥ || āganturvvidradhistveṣa pittavidradhi lakṣaṇaḥ | kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ || pittavidradhiliṅgaś ca raktavidradhirucyate | uktā vidradhayo hyete teṣvasādhyastu sarvvajaḥ || abhyantarānata ūrdhvamvidradhīn sampravakṣyate | pṛthaksaṃbhūya vā doṣāḥ kupitā gulmarūpiṇaṃ || valmīkavatsamunnaddhamantaḥ kurvanti vidradhiṃ | gude bastimukhe nābhyāṃ kukṣau vaṃkṣaṇayostathā || vṛkkayoḥ plīhniyakṛti hṛdivāklomni vāpyetha | eṣā muktāni liṃgāni bāhyavidradhi lakṣaṇṇaiḥ || āmapakveṣaṇīyācca pakvā pakvamvi bhāvayet | adhiṣṭhāna viśeṣeṇa liṃgaṃ śṛṇu viśeṣataḥ || gude vātanirodhastu kṛcchrālpamūtratā | nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanaṃ || kaṭīpṛṣṭagrahas tīvro vaṃkṣaṇotthe tu vidradhau | vṛkkayoḥ pārśvasaṃkocaḥ plīhnyucchvāsanirodhanaṃ || sarvvāṅgapragrahas tīvro hṛdikāsaś ca jāyate | śvāso vā yakṛti tṛṣṇā klomni pepīyate 'pyapaḥ || āmo vā yadi pakvo vā mahānvā yadi vetaraḥ | sarvvo marmmotthitatvāstu vidradhiḥ kaṣṭa ucyate || nābherūparijāto yo marmmābhyāse ca vidradhiḥ | yaḥ pakvaḥ so 'pyasādhyaḥ syādyaścorddhamudarve tathā || nābherūparijāḥ pakvā yāntyurdhvamitaretvadhaḥ | adhaḥ sṛteṣu jīvettu sṛteṣūrdhvannajīvati || hṛdbastinābhivarjyā ye teṣu bhinneṣu bāhyataḥ | jīvetkadācitpuruṣonetareṣu kadācana || strīṇāmavaprajātānāmprajātānāntathā hitaiḥ | dāhajvarakaro ghoro jāyate raktavidradhiḥ || strīṇām mithyo prajātānām asṛkk apy ādaniḥ sṛtāṃ | raktajamvidradhiṅ kuryāt kukṣau makkalasaṃjñitaṃ | saptāhātnopaśāntaś cet tataḥ sampratipacyate || viśeṣamatha vakṣyāmi spaṣṭam vidradhigulmayoḥ || kasmāt na pacyate gulmo vidradhiḥ pākameti ca | nanibandho 'sti gulmānām vidradhiḥ sanibandhanaḥ || vivarānucaro gulmapsubudbudakopamaḥ | evam prakāro gulmas tu tasmāt pākan na gacchati || māṃsaśoṇitavāhulyāt pākaṅ gacchati vidradhiḥ | gulmas tiṣṭhati doṣaiḥ svaiḥ rvvidradhirmmānsaśoṇite || vidradhiḥ pacyate tasmādgulmaś cāpi na pacyate | hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ || vidradheḥ pūrvvarūpāṇi viṇmūtrānilasaṅgrahaḥ | bhramo 'dgamarddovair asyaṃ kāṇṭavyammadhucāsyatā || muhurmmuhus tathātyartha yathā sthānam uvedrujā | vivarddhate jvaraś cāsya tṛṣṇā cāsya pravādhata iti || || ||vidradhinidāne navamaḥ ||
athāto visarppanāḍīstanarogāṇānnidānam vyākhyāsyāmaḥ || tvagmāṃsaśoṇitagatāḥ kupitāś ca doṣāḥ sarvvāṅgacāriṇam iha sthitam ātmaliṅgaṃ | kurvvanti vistṛtamanunnatam āśu śophan taṃ sarvvato visaraṇāt tu visarppam āhuḥ || vātātmako sitamṛduḥ paruṣo 'ṅgamarddaḥ saṃbhedatodapavanajvaraliṅgayuktaḥ | pittātmako- drūtagatir jvaradāhapākaḥ sphoṭaprabhedabahula kṣatajaprakāśaḥ || sadyaḥkṣatānvitam ivāpi hi-tam vihāti srotojakarddamavapurn na tadā sa sidhyet | śleṣmā-tmakaḥ sarati mandam aśīghrapākī snigdhaḥ sthirapracurakaṇḍaran anyavarṇṇaḥ || sarvvātmakas trividhavarṇṇarujāvagāḍhaḥ pakvo na sidhyati sa māṃsasirāpraṇāśāt | sadyaḥkṣatamvraṇam upetya narasya raktaṃ pittañ ca doṣabahulasya karoti śophaṃ || śyāvaṃ salo-hitam atijvaradāhapākaḥ sphoṭaiḥ kulatthasadṛśair asitaiś ca kīrṇṇaṃ || siddhyanti vātakaphapittakṛtā visarppāḥ sarvvātmakaḥ kṣatakṛtaś ca na siddhim eti || pittātmakoñjanavapuś ca yadā tad āsyāt kṛcchrāc ca marmmasu bhavanti hi savva eva | yaḥ śopham īkṣati supakkvam apakkvasañjī yo vā vraṇaṃ pracurapūyam asādhuvṛttaḥ | abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvvavihitāni tataḥ sa pūyaḥ | tasyātimātragamanād gatir ity atas tu nāḍī ca yad vahati tena matā tu nāḍī || doṣais tribir bhbhavati yā pṛthag ekaśaś ca saṃmūrcchitair api ca śalyanimittato nyā | tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāsu || pittāt tu tṛdkarakarī paridāhayuktā pītaṃ sravaty adhikam uṣṇam ahassu cāpi | jñeyā kaphādbahughanārjjunapicchilāsrā sta sakaṇḍuraru-jārajanī pravṛddhāḥ || || dāhajvaraś ca sanamūrcchanavaktraśoṣā yasyā bhavanty abhihitāni ca lakṣaṇāni | tām ādiśet pavanapittakaphaprakopād ghorāṅgatittvasuha-rām iva kālarātriṃ || naṣṭaṅ kathañcid aṇumārggam udīriteṣu sthāneṣu śalyam acireṇa gatiṅ karoti | sā phenilaṃ mathitamaccham asṛgvimiśram uṣṇaṃ karoti sahasā susarujañ ca nityaṃ || yāvantyo gatayaś caiva kāraṇaiḥ saṃbhavanti hi | tāvantyaḥ stanarogās tu tair eva ca bhavanti ha || dhamanyas saṃvṛtadvārāḥ kanyānāṃ stanasaṃśritāḥ | doṣā-gatitvāt tāsāṃ hi stanarogān asantyataḥ || tāsām eva prajātānāṅ garbhbhiṇīnāñ ca tā punaḥ | svabhāvād eva vivṛtā jāyante saṃbhataḥ || rasaprasādo madhuraḥ pakvāhāranimittajaḥ | kṛtsnād dehāt stanau prāpya stanyam ity abhidhīyate || viṣaśasteṣv api gātreṣu yathā śukran na dṛśyate | tad eva ceṣṭāyuvatiṃ darśanāt smaraṇād api || saṃśabdāt sparśanād vāpi saṃharṣāc ca pravarttate | suprasannamanaś cātra- darśane hetur ucyate || āhārarasavīryatvād evaṃ stanyam api striyaḥ | sarvvadehāśritatvāc ca śukralakṣaṇam ucyate || tad apatyasya saṃsparśād darśanāt smaraṇād api || grahaṇāc ca śarīrebhyaḥ śukravat saṃpravarttate || sneho nirantaras tāsāṃ prasnave hetur ucyate | tat kaṣāyam bhaved vātāt kṣiptañ ca plavate mbhasi || pittād amlaṃ sakaṭukaṃ rājyambhasi ca pītikā | śleṣmād ghanam picchilañ ca jale cāpy avasīdati || sarvvair duṣṭaṃ sarvvaliṅgam abhighātāc ca duṣyati | sakṣīro vā py adugdho vā doṣaḥ prāpya stanau striyāḥ | pradūṣya māṃsarudhira stanarogāya kalpate | ṣaṇṇām api ca teṣāṃ hi raktajam vidradhim vinā || lakṣaṇāni samānāni bāhyavidradhilakṣaṇair iti || prabhañjanakadurnnāmā bhagadāraṇaṃ | kuṣṭhapramehajaḍhagarbhbhañ ca vidradhiṃ || visarppastananāḍībhiḥ pūryate daśakopanaḥ ||

visarppanāḍīstanaroganidānadaśamaḥ ||

athāto granthyapacyarvvudagalagaṇḍānān nidānam vyākhyāsyāmaḥ || vātādayo mānsam asṛk praduṣṭāḥ sandūṣya sedaś ca tathā sirāṃś ca vṛttonnatam vigrathitan tu śophaṃ kurvantyato granthir iti pradiṣṭaḥ || āyamyate vṛñjati tudyate ca pratyasya te sāthsyati bhidyate ca | kṛṣṇo mṛdurv vastir ivātataś ca bhinna sravec cānilajomremacchaṃ || dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi | raktaḥ sapitto py athavāpi pittād bhinnaḥ sraved duṣṇaduṣṇamatīva cāsraṃ || pīto vivarṇo lparujo tikaṇḍūḥ pāṣāṇavat saṃhananopapannaḥ | cirādhi vṛddhiś ca kaphaprakopādbhinnaḥ sravec chuklaghanañ ca pūyaṃ || śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānūkaṇḍuyuto 'rujaś ca | medaḥkṛto dṛśyati cātra bhinne piṇyākakalkapratiman tu medaḥ || vyāyāmajātair avalasya tais tair ākṣipya vāyurhi sirāpratānaṃ | saṅkuñcya sapiṇḍya viśoṣya cāpi granthiṅ karoty unnatam āśu vṛttaṃ || granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhaved yadi syāt sarujaścalaś ca | aruk sa evāpyacalo mahāṃś ca marmotthitaś cāpivivarjjanīyaḥ || hanvasthikakṣyākṣakavāhusandhimanyāgaleṣūpacitan tu medaḥ | granthiṃ sthiraṃ vṛttam athāyatam vā snigdhaṅ kaphaś cāsya rujaṅ karoti || taṃ granthibhis tvāmalakāsthimātrair mmatsyāṇḍajālapratimais tathānyaiḥ ananyavarṇair upacīyamānaṃ cayaprakarṣād apaciṃ vadanti || kaṇḍvanvitās te lparujā prabhinnāḥ sravanti naśyanti bhavanti cānye | medaḥkaphābhyāṃ khalu roga eṣa sudustaro varṣagaṇānubandhī || gātrapradeśe kvacid eva doṣāḥ saṃmūrcchitā māṃsam asṛkpradūṣya | vṛttaṃ mṛdum mandarujam mahāntam analpamūlañ ciravṛddhyapākaṃ || kurvvanti māṃsocchrayam abhyagādhan tam arvvudaṃ śāstravido vadanti | vātena pittena kaphena cāpi raktena māṃsena ca medasā ca || yajjāyate tasya ca lakṣaṇāni grantheḥ sanani sadā bhavanti | doṣā praduṣṭā rudhiraṃ sirāsu sakuñcya sampiṇḍya tatas tv apākaṃ || sāsrāvamunnahyati mānsapiṇḍam māṃsāṅkurair ācitam āśu ghoraṃ | sravaty ajasraṃ rudhiram praduṣṭam asādhyam etad rudhirātmakan tu || raktakṣayopatapīḍitatvāt pāṇḍurvbhavet so 'rvvudapīḍitas tu | muṣṭiprahārādibhir arddite ṅge mānsam praduṣṭañ janayat tu śopham || avedanaṃ snigdham ananyavarṇṇam apākam aśmopamam apracālyaṃ | praduṣṭamānsasya narasya gāḍham etad bhavet mānsaparāyaṇasya || māṃsārvvudaṃ tv etad asādhyam uktaṃ sādhyeṣv apīmāni vivarjjayīta | samprasrutam marmmaṇi yac ca jātaṃ srotassu vā yac ca bhaved acālyaṃ || > yajjāyate 'nyat khalu pūrvvajāte jñeyan tad adhyarvvudam arbudajñaiḥ | yad dvandvajātaṃ yugapat kramād vā dvirarvvudan tac ca bhaved asādhyam || na pākam āyānti kaphānvitatvān medovahutvāc ca viśeṣatas tu | doṣasthiratvād grathanāc ca teṣāṃ sarvvārvvudāny eva viśetam tu || vātaḥ kaphaś cāpi gale pra ttu saṃśritya tathaiva medaḥ | kurvvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitan taṅ galagaṇḍam āhuḥ || todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo ruṇo vā pavanātmakas tu | pāruṣyayuktiś ciravṛddhyapāko yadṛcchayā caiṣa bhavet kadācit pākam iyāt kadācit || vairasyam āsyasya ca tasya jantor vbhavet tathā tālugalapraśoṣaḥ | sthiraḥ savarṇo gururugrakaṇḍū śīto mahāṃś cāpikaphātmakas tu || cirābhivṛddhim bhajate cirāc ca prapadyate mandarujaḥ kadācit | mādhuryam āsyasya ca jantor vbhavet tathā tālugalapralepaḥ || snigdho guduḥ pāṇḍuraniṣṭagandho medothitaḥ pāṇḍuyuto rujaś ca | pralamvate 'lāvuvad alpamūlo vivarddhate hīyati cātra dehaṃ || snigdhāsyatā tasya bhavec ca jantor ggale ca śavdaṅ kurute ca nityaṃ | kṛcchrocchvasan tam mṛdusarvvagātraṃ samvatsarāt ī tam arocakārttam || kṣīṇañ ca vaidyo galagaṇḍinan tu bhinnasvarañ cāpi vivarjjayīta || nivaddhaśvayathur yasya yathā muṣkam pralamvate | mahānuvodhy atha hrasvas taṃ gaṇḍam iti nirdiśet || iti granthyapacyarvvudagalagaṇḍanidāna ekādaśa || 11 ||
athāto vṛddhyupadaṃśaślīpadānān nidānam vyākhyāsyāmaḥ || vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti | teṣu mūtrāntranimittau vātasamutthau | kevalam utpattihetur anyaḥ || adhaḥ kupito 'nyatamas tu doṣaphalakośayor vvātavāhinīdhamanīm abhiprapadya phalakoṣayor vvṛddhim upajanayati || tam vṛddhim ity ācakṣate || tatrānilapūrṇṇabastim ivātatam puruṣam animittarujam vātavṛddhim ity ācakṣate | pakvodumbarasaṅkāśam āśu samutthānam pittavṛddhiṃ || kaṭhinaṃ snigdham alpavedanaṃ śleṣmavṛddhiṃ || kṛṣṇasphoṭāvṛtaṃ pittavṛddhiliṅgaṃ raktavṛddhiṃ || mṛdusnigdhaṃ sakaṇḍur alpavedanan tālaphalaprakāśam medovṛddhiṃ || mūtrasandhāraṇaśīlasya mūtravṛddhir bbhavati || sa gacchato 'mbupūrṇṇā dṛtir iva kṣubhyate mūtrakṛcchravedanāvantaṃ mūtravṛddhim ity ācakṣate || tatra balavadvigrahādibhir vviśeṣair vvāyuḥ prakupito ntrasya sthūlasya cetarasyaikadaśam viguṇam ādāyādho vaṃkṣaṇasandhim āgamya kālāntareṇa muṣkakoṣam upaiti ādhmātabastir ivātataḥ pradīrghaḥ śopho bhavati | saśabdam anupīḍitaś corddhvam utpatati vimuktaś ca punar ādhmāti | tam antravṛddhim asādhyam ity ācakṣate || tatra brahmacāriṇīn dīrghakarkkaśaromāṃ yonirogopasṛṣṭām alpadvārām apriyām akāmām acaukṣasalilaprakṣālitayonim vā nārīṃ yo 'dhigacchet tathā karajadaśanasaviṣaśūkanipātanāddhastābhighātāc catuṣpadagamanād acaukṣasalilaprakṣālanād vā prakupitā meḍhragatās tu doṣā kṣate kṣate vā śvayathum upajanayanti | tam upadaṃśam ity ācakṣate || sa pañcavidhas tribhir ddoṣaiḥ pṛthak samastair asṛjaś ca | tatra vātike tvakpari mo2 ṭanaṃ stabdhameḍhratā paruṣaśophatā vividhavedanāprādurbhāvaś ca || paittike śvayathur udumbarapratikāśo jvaradāhayuktaḥ || ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaś ca || raktaje kṛṣṇasphoṭaprādurbbhāvo 'tyartham asṛkpravṛttiḥ pittaliṅgāni ca || sarvvaje sarvvaliṅgadarśanam avadaraṇañ ca śephasaḥ | krimiprādurbbhāvo maraṇañ ceti || prakupitās tu doṣās tv adhaḥprapannā vaṃkṣaṇorujaṃghāsv avatiṣṭhante | tataḥ kālāntareṇa pādam āśritya śanaiḥ śanaiḥ śopham upajanayanti | tac chlīpadam ity ācakṣate || tat tu trividham vātapittakaphanimittam iti || tatra vātajaṃ kṛṣṇam paruṣaṃ kharam animittarujam analpavedanam parisphuṭati ca bahuśaḥ || pittajan tu pītāvabhāsaṃ mṛdujvaradāhapradañ ca || śleṣmajan tu snigdhaṃ svetāvabhāsaṃ mavedanam atimahāntaṃ granthikaṇṭakair upacitañ ca || tatra samvatsarātītam atimahantaṃ valmīkajātam atiprasrutam iti varjanīyāni || trīṇy apy etāni jānīyācchlīpad ī ā ni kaphocchrayāt | gurutvañ ca mahattvañ ca yasmān nāsti vinā kaphāt || purāṇodakabhūyiṣṭhāḥ sarvvarttuṣu ca śītalāḥ | ye deśās teṣu jāyante, ślīpadāni viśeṣataḥ || pādavaddhas tayoś cāpi, ślīpadañ jāyate nṛṇām | karṇākṣināsāsv api ca kecid icchanti tadvida iti ||

vṛddhyupadaṅśaślīpadānān nidāne dvādaśa || ||

athātaḥ kṣudraroganidānaṃ vyākhyāsyāmaḥ || saptacatvāriṃśat kṣudrarogā bhavanti || tad yathā || ajagallikā | yavaprakhyā | amvālajī | vivṛtā | kacchapikā | valmīkā | indraviddhā | garddabhikā | panasikā | pāṣāṇagarddabhaḥ | icivallikā | kakṣā | gandhanāmā | visphoṭakaṃ | agnirohiṇī | cippa | anuśayī | vidārikā | śarkkarā | śarkarārvvudaṃ | pāmā | vicarccikā | rakasā | pādadārī | kadaraṃ | alasakaḥ | rujā dārūṇakaṃ | arūṣikā | palitaṃ | mayūrikā | yuvānapiṭakā | padminīkaṇṭakā | jatumaṇi | masakaṃ | tilakā | naccha | vyaṃgaḥ | nīlikā | parivarttikā | niruddhaprakāśaṃ | avapāṭikā | sanniruddhagudaṃ | ahipūtanaṃ | vṛṣaṇakacchūḥ | gudabhransaś ceti || snigdhāḥ savarṇṇā grathitā nīrujā mudgasannitāḥ | kaphavātotthitā jñeyā vālānām ajagallikā || yavākārā sukaṭhinā grathitā māṃsasaṃśritā | piḍakā śleṣmavātābhyāṃ yavaprakhyeti cocyate || ghanālpavakrām piḍakām unnatām parimaṇḍalāṃ | amvālajīm alpapūyān tām vidyāt kaphavātajāṃ || vivṛtābhyām mahādāhām pakvodumvarasannibhāṃ | parimaṇḍalām pittakṛtām vivṛtān nāsatām viduḥ || grathitā pañca vā ṣaḍ vā dārūṇāḥ kacchaponnatāḥ | kaphānilābhyām piḍakā jñeyā kacchapikā vudhaiḥ || pāṇipādatale sandhau grīvāyām ūrdhvajatruṇi | granthir vvalmīkavadyasya śanaiḥ samupacīyate || todaḥ kledaparīdāhaḥ kaṇḍūmadbhir mmukhair vvṛtaḥ | vyādhir vvalmīka ity eṣa vijñeyaḥ kaphapaittikaḥ || padmakarṇṇikavat madhye piḍakābhiḥ samācitāṃ | indrā viddhām vijānīyād vātapittotthitām bhiṣak || maṇḍalam vṛttam utsannaṃ saraktam piḍakācitaṃ | rujākarīṅ garddabhikāṃ tām vaded vātapittataḥ || karṇṇasyābhyantare jātām piḍakām ugravedanāṃ | sthirām penasikān tān tu vidyād vātakaphotthitāṃ || hanvāḥ sandhisamudbhūtaṃ śopham alparujaṃ sthiraṃ | pāṣāṇagarddabham iti vrūyāt tat kaphapittataḥ || visarppavat sarppati yaḥ śophastanurapākavān | dāhajvarakaraḥ pittāt sajñeyo jālagarddabhaḥ || piḍakām uttamāṅgasthām vṛttām ugrarujāṃ jvarāṃ | sarvvātmakāṃ sarvvaliṅgāṃ jānīyādirivellikāṃ || vāhukandyāṃ sapārśvaṣu kṛṣṇāṃ sphoṭāṃ savedanāṃ | pittaprakopasaṃbhūtāṃ kakṣyetibhiṣagā diśet || ekām etādṛśīn dṛṣṭāṃ piṭikāṃ sphoṭasannibhāṃ | tvaggatām pittakopena gandhanāmām vinirddeśet || agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ | ci sarvvatra vā dehe visphoṭaka iti smṛtaḥ || kakṣabhāgeṣu ye sphoṭā jāyante mānsadārūṇā | antarddāhajvarakarā dīptapāvakasannibhāḥ || saptāhādvā daśāhād vā pakṣād vā ghnanti mānavaṃ | tām agnirohiṇīm vidyād asādhyāṃ sannipātataḥ || nakhamānsam adhiṣṭhāya vātaḥ pittañ dehināṃ | kuryā tān dāhapākau ca taṃ vyādhiñ cippam ādiśet || tad evālpatatarair doṣaiḥ kunakham parūṣaṃ kharaṃ || gambhīrām alpasaṃrambhāṃ savarṇṇām uparisthitāṃ | kaphād anuśayīm yasyām vidyād antaḥ prapākinīṃ || vidārīkandavad dhṛtān kakṣavaṃkṣaṇasandhiṣu | vidārikām iti vadet sarujāṃ sarvvalakṣaṇāṃ || prāpyamāṃsasirāmnāyu śleṣmā medastathānilaḥ | granthiṅ kurvvanty asau bhinno madhusarppirvvasānibhaṃ || karot asrāvam anilas tatra vṛddhiṅ gataḥ punaḥ || mānsam viśograthitāṃ śarkkarāñjanaty ataḥ || durgandhiklinnamaty arthan nānāvarṇṇan tataḥ sirāḥ | sṛjanti raktaṃ sahasā tam vidyāc charśarkkarār vvudaṃ || pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā || parikramaṇaśīlasya vāyuraty artharūkṣayoḥ | pādayoḥ kurute dārīsarūjās talasaṃśritāḥ || śarkkaronmathite pāde kṣata vā kaṇṭakādibhiḥ | granthiṃ kīlavad utsanno jāyate kadaran tu tata || klinnāṅgulyantarau pādau kaṇḍadāharujānvitau | duṣṭakarddamasaṃsparśādalaseti vibhāvayet || romakūpānugam pittam vātena saha mūrcchitaṃ | pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ || ruṇddhi romakūpās tu tato 'nyeṣāmasambhavaḥ | tad indraluptaṃ khālity aṃ rūjeti ca vibhāvyate || dāruṇākaṇḍurā rūkṣā keśabhūmim prayodyate | kaphamārutakopena vidyād dāruṇakan tu tat || aruṃṣi vahuvakrāṇi vahukledāni mūrddhantu | kaphāsṛkkritakopena vraṇām vidyād arūṣikāṃ || krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ | pittañ ca keśān pacati palitan tena jāyate || dāhajvararujāvantastāmrāḥ sphoṭāḥ savedanāḥ | gātreṣv antaś ca vadane vijñeyā tu masūrikā || śālmalīkaṇṭakaprakhyāḥ kaphamārutaraktajāḥ | yuvānapiḍakā yūnām vijñeyā mukhadūṣaṇāḥ || kaṇṭakair ācitam vidyān maṇḍalam pāṇḍu kaṇḍuraṃ | padminīkaṇṭakaprakhyais tadākhyaṅ kaphabātajaṃ || samam utsannam arujam maṇḍalaṅ kapharaktajaṃ | sahajaṃ lakṣma caikeṣāṃ lakṣyo jatumaṇīti sā || avedanaṃ sthirañ caiva yasmin gātre pradṛśyate | māṣavat kṛṣṇam utsannam anilāt maṣakam ādiśet || kṛṣṇāni tilamātrāṇi nīrujāni samāni ca | vātapittalavotsetām vidhyāttikālakāṃ || mahad vā yadi vāty alpaṃ śyāvam vā yadi vā sitaṃ | nīrujam maṇḍalaṃ gātre naccham ity abhidhīyate || krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ | mukham āgamya sahasā maṇḍalam visṛjaty ataḥ || nirujan tanukaṃ śyāvaṃ mukhe vyaṅgan tam ādiśet | kṛṣṇam evaṅ guṇaṃ gātre mukhe vā nīlikām viduḥ || marddanāt pīḍanād cāpi tathaivāpyabhighātataḥ | meḍhracarmma yadā vāyur bhajate sarvvataś caran || tadā vātopasaṃsṛṣṭaṃ carmma pratinivarttaye | sa vedanan sadāhaś ca pākaṃ vrajati cāsakṛt || maṇer adhastāt kośas tu granthirūpeṇa lamvate | parivartiketi tām vidyāt sarujām vātasaṃbhavāṃ || sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā | alpīyaḥ khāṃ yadā harṣod valāṅ gacchen striyan naraḥ || hastābhighātād api vā carmmāṇyud varttate valāt | yasyāvapāte carmmatām vidyād avapāṭikāṃ || vātopasṛṣṭam eveta ccarmma saṃśrayate maṇiṃ | maṇiś carmmoparuddhaś ca mūtrasroto ruṇaddhi tu || niruddhaprakāśam vidyā tatyā n mandadhāraṃ savedanaṃ | mūtraṃ pravartate jantor mmaṇirn na ca vidāryate || niruddhaprakāśam vidyāt sarujam vātasambhavaṃ | vegasandhāraṇād vāyur vvihato gudam āśritaḥ || niruṇaddhi mahotsrotaḥ sūkṣmadvāraṃ karoti ca | mārgasya saukṣmyāt kṛcchreṇa purīṣan tasya gacchati || sanniruddhagudam vyādhim etad vidyāt sudustaraṃ | śakṛt mūtrasamāyukte dhaute pāne śiśor bhavet || svinne vāsvedyamāne vā kaṇḍūraktakaphodbhavāḥ || kaṇḍūyanāttataḥ kṣipraṃ sphoṭāsrāvaś ca jāyate || ekībhūtam vraṇaṃ ghoraṃ tam vidyād ahipūtanaṃ || snānotsādanahīnasya malo vṛṣaṇasaṃsthitaḥ | yadā praklidyate svedāt kaṇḍūṃ sañjanayet tadā || tataḥ kaṇḍūyanāt kṣipraṃ sphoṭāsrāvaś ca jāyate | prāhur vvṛṣaṇakacchrūn tāṃ śleṣmaraktaprakojāṃ || pravāhaṇātisārābhyān nirgacchati gudo vahiḥ | kṣadurvvaladehasya taṃ gudabhranśam ādiśet || ity evaṃ kṣudrarogāṇāṃ sthānaṃ samparikīrtitam | tad avekṣya bhiṣak prājño yathādoṣam upācaret || ||

iti kṣudraroganidāne trayodaśamaḥ || 0 ||

athātaḥ śūkadoṣanidānam vyākhyāsyāmaḥ || liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittaṃ vyādhayo daśa cāṣṭau jāyante || tad yathā || sarṣapikāṣṭhīlā grathitaṃ kumbhīkā alajīmṛditaṃ sammūḍhapiṭakā | avamanthaḥ puṣkarikā sparśahāniḥ | uttavaḥ śataponakaḥ | tvaṣkākaḥ śoṇitārbbudaṃ māṃsārbbudaṃ māṃsapāko vidradhistilakālakañceti || gaurasarṣapasaṃsthānā śūkanirvdugnahetukāḥ | piṭakākapharaktābhyāṃ jñeyāsarṣapisā|| kaṭhinā viṣamā bhagnair vāyunāṣṭhīlikā bhavet | śūkair yat pūritaṃ śaśvad grathitaṃ nāma tat kaphāt || kumbhīkā raktapittotthā jāvvasthisadṛśāśuṇat | tulyajātvalajīm vidyād yathā proktām vicakṣaṇaḥ || mṛditaṃ pīḍitaṃ yat tu saṃrabdham vātakopataḥ | pāṇibhyāṃ bhṛśasammūḍhe saṃmūḍhapiṭakā bhavet || dīrghā bahvyaś ca piṭakā dīryante madhdhatas tu yāḥ || so 'vamanthaḥ kaphāsṛgbhyām vedanāromaharṣakṛt || piṭakācitāyāpiṭakāpittaśoṇitasaṃbhavā || padmakarṇikasaṃsthānā jñeyā puṣkariketisā || sparśahānin tu janayec choṇitaṃ śūkadūṣitaṃ | mudgamāṣopamā raktā piṭakā raktapittajā | vyādhir evottavo nāma śūkājīrṇṇanimittajaḥ | chidrair aṇumukhair lliṅgañ citaṃ yasya samantataḥ || vātaśoṇitajo vyādhiḥ sa jñeyaḥ śataponakaḥ | vātapittakṛto jñeyas tv akkāko jvaradāhakṛt | kṛṣṇaiḥ sphoṭaiḥ sarabhiḥ piṭakābhiś ca pīḍitaṃ | yasya bastirujañ cogrā jñeyan tac choṇitārbbudaṃ || māṃsadoṣeṇa jānīyādarbbudam mānsasaṃbhavaṃ | śīryante yasya mānsāni yatra sarvvāś ca vedanāḥ || vidyāt tam mānsapākan tu sarvadoṣakṛtam bhiṣak | vidradhiḥ sannipātena yathoktam abhinirddiśet || kṛṣṇāni citrāṇy athavā śūkāni saviṣāṇi vā | pātitāni pacanty āśu meḍhranniravaśeṣataḥ || kṛṣṇāni bhūtvā mānsāni śīryante yasya dehinaḥ | sannipātasamutthānan tam vidyāt tilakālakaṃ || tatra māṃsārbbudaṃ yac ca māṃsapākaś ca yaḥ smṛtaḥ | vidradhiś ca na sidhdhanti ye ca syus tilakālakāḥ ||

iti śūkadoṣanidāne caturddaśamaḥ ||

athāto bhagnanidānam vyākhyāsyāmaḥ || patanapīḍanaprahāraviṣaduṣṭaprabhṛtibhir abhighātaviśeṣaiḥ | anekavidhamasthnāṃ bhaṅgam upadiśanti | tatra bhagnajātamanekavidhamanusāryamāṇaṃ dvividhamevopapadyate | sandhimukataṃ kāṇḍabhagnañ ca | tatra ṣaḍvidhaṃ sandhim uktaṃ dvādaśavidhaṃ kāṇḍabhagnam bhavati | tatra sandhimuktamutpiṣṭam viśliṣṭam viparivarttitam avakṣiptam atikṣiptan tiryak kṣiptam iti | prasāraṇākuñcanāśaktirugrarujatā sparśāsahatvāñ ceti | sāmānyataḥ sandhim uktalakṣaṇam uktaṃ | vaiśeṣikaṃ tūtpiṣṭe saṃdhāvubhayataḥ śopho vedanāprādurbbhāvo viśeṣataś ca rātrau bhavati | viśliṣṭe 'lpaśophatā vedanāsātatyaṃ sandhivikriyā ca || viparivarttite ca sandhau pārśvagamanād viṣamāṅgatā vedanā ca | avakṣipte sandhiviśleṣastīvrarujatā ca || atikṣipte dvayoḥ sandhdhasthnoratikrāntatā vedanā ca | tiryakkṣipte tv ekāsthipārśvagamanam atyartham iti || kāṇḍabhagnam ata ūrddhvam vakṣyāmaḥ || karkkaṭakam aśvakarṇṇañ cūrṇitam piccitam asthicchallikāṇḍabhagnam atipātitam majjānugataṃ vakrañ cchinnaṃ sphuṭitaṃ sphāṭitam iti || śvayathubāhulyam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāpravṛttir iti || sāmānyataḥ kāṇḍabhagnalakṣaṇam uktaṃ || viśeṣatas tu sammūḍham ubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkkaṭakaṃ || aśvakarṇṇavad udgatamaśvakarṇṇaṃ || śabdasparśābhyāñcūrṇṇitam avagacchet || piccitam pṛthulatāṅgatam alpaśophaṃ || pārśvato 'nvasthihīnodgato 'asthicchalitakannāmavellite prakampyamānaṃ || kāṇḍabhagnam asthiniḥśeṣacchinnāsthyavayavaḥ || asthimadhyapraviṣṭātipātitasaṃjñaḥ || kṣatabhagnam unnahyamānam ajjammajjānugataṃ || ābhugnam iva yad vimuktāsthi tad vakran nāma || anyatarapārśvāvaśiṣṭaṃ chinnaṃ || sphuṭitama nubahudāritavedanāvān || śūkapūrṇṇam ivādhmātam vipulaikadā visphāṭitan nāma || teṣu cūrṇṇitaṃcchinnātipātitamajjānugatāni kṛcchrasādhdhāni | kṛśātivṛddhabālāsahāyānāṃ kṣatakṣīṇakuṣṭiśvāsināṃ savraṇā niḥsandhyupagatāni ceti || bhavati cātra || bhinnakapālaṃ kaṭyāṃ tu sandhim uktaṃ tathā cyutaṃ | jaghanam pratipiṣṭañ ca varjjayīta vicakṣaṇaḥ | asaṃkliṣṭaṅkapālañ ca lalāṭe cūrṇṇitañ ca yat || bhagnaṃ stanāntare śaṃkhaṃ pṛṣṭhe mūrddhni ca varjjayet || samyaksandhitam apyasthidurnnikṣeptanibandhanāt | saṃkṣobhād vāpi yad gacchet vikriyāntam api varjjayet || taruṇāsthīni nāmyante bhajyante nalakāni tu | kapālān vibhajyante sphullanti rucakāni tu ||

iti bhagnanidāne pañcadaśamaḥ ||

athāto mukharoganidānam vyākhyāsyāmaḥ || mukharogāḥ pañca ṣaṣṭir bhavanti || saptasv āyataneṣu || tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālū kaṇṭha sarvvāṇi ceti || tatrāṣṭāv oṣṭhayoḥ ||pañcadaśa dantamūle || aṣṭau danteṣu || pañcajihvāyāṃ || navatāluni || saptadaśakaṇṭhe || trayas sarvveṣv āyataneṣu || tatroṣṭhe prakopād vātapittakaphasannipātaraktamānsamedo 'bhighātanimittāḥ || karkkaśau paruṣau stabdhau samprāptānilavedanau | dālyete paripoṭyete oṣṭhaumārutakopataḥ || cīyete piṭakābhiś ca sarujābhiḥ samantataḥ | sadāhapākapiṭakau pītābhāsau ca pittataḥ || savarṇṇābhiś ca cīyete piṭakābhir avedanau | bhavatas tu kaphādoṣṭhau picchilau śītalau gurū || sakṛtkṛṣṇau sakṛtpītau sakṛtsv etau tathaiva ca | sannipātena vijñeyāv anekapiḍakācitau || kharjjūraraktavarṇṇābhiḥ piṭakābhir nnipīḍitau | raktopasṛṣṭarudhiraṃ sravataḥ śoṇitaprabhau || gurū sthūlau māṃsaduṣṭau māṃsapiṇḍavad udgatau | jantavaś cātramūrcchanti narasyobhayato mukhāt || sarppirmmaṇḍapratīkāśau medasā kaṇḍurau gurū | oṣṭhauparyavadīryete poṭyete cābhighātataḥ || acchaṃ sphaṭikasaṃkāśaṃ sasrāvaṃ sravato bhṛśaṃ | dantacchadāvadīryete poṭyete cāsakṛtpunaḥ || tato vraṇaḥ susaṃrūḍho mṛdutvam upagacchati || dantamūlagatās tu śītādo dantapuppuṭo dantaveṣṭaḥ sauśiro mahāsauśiraḥ paridaraḥ | upakuśaḥ | dantavaidarbbhaḥ | khalivarddhanaḥ | adhimāṃsaḥ | ḍyaḥ pañceti || śoṇitaṃ dantaveṣṭebhyo yasyākasmāt pravarttate | durggandhī nisakṛṣṇāni prakledīni mṛdūni ca || dantamāṃsāni pacyante pacanti ca parasparaṃ | śītādonāmasavyādhiḥ kaphaśoṇitasambhavaḥ || dantayos triṣu vā yasya śvayathuḥ sparśanā sahaḥ | dantapuppuṭako nāma savyādhiḥ kapharaktajaḥ || sravanti pūyarudhiraṃ calādantā bhavanti ca | dantaveṣṭaḥ savijñeyo duṣṭaśoṇitasambhavaḥ || śvayathūr ddantamūleṣu rujāvān kaphasambhavaḥ | lālāsrāvī sa vijñeyaḥ sauśironām anāmataḥ || dantāś calanti veṣṭabhyas tālu cāpy avadīryate | yasmin sa sarvvajo vyādhir mmahāsauśirasaṃjñitaḥ || dantamāṃsāni śīryante yasmin ṣṭhīvati cāsakṛt | pittāsṛkkaphajo vyādhir jñeyaḥ paridaro hi saḥ || veṣṭaḥ sadāhampacati yasyadantāścalantica| dāhena veṣṭāstaptāś ca śuṣyante cāgninā yathā || aghaṭṭitāḥ prasravanti śoṇitam mandavedanāḥ | yasmin sopakuśonāma pittaraktakṛto gadaḥ || ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān | bhavanti dantāś ca calāḥ savaidarbbhā'bhighātajaḥ || mārutenādhiko danto jāyate tīvravedanaḥ | khalivarddhanasaṃjño sau jāter ukca praśāmyati || hānavye paścime dante mahāśophomahārujaḥ | lālāsrāvī kaphakṛto jñeyaḥ so 'dhikamāṃsakaḥ || dantamūlagatā nāḍyaḥ pañca jñeyā yathoditāḥ || dantagatās tu dālanaḥ krimidanta kodanta harṣo bhañjanakaḥ | dantaśarkkarā | kapālikā | śyāvadantaḥ | hanur mmokṣaś ceti || dāryamāṇeṣv ivarujā yasya danteṣu jāyate | dālanonāma savyādhiḥ sadāgatinimittajaḥ | kṛṣṇaścchidraś ca calati sasaṃrambho mahārujaḥ | animittarujovātātsajñeyaḥ krimidantakaḥ || śītamuṣṇañ ca daśanāḥ sahante sparśanan na ca | yasya tad dantaharṣan tu vyādhim vidyāt samīraṇāt || vaktram vakram bhaved yasya dantabhaṅgaś ca jāyate | kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ || śarkkar eva sthirībhūto malo danteṣu yasya vai | sā dantānāṃ guṇaharī vijñeyā dantaśarkkarā || kapāleṣv iva dīryatsudantānāṃ saiva śarkkarā | kapāliketi paṭhitā sadā dantavināśinī || asṛṇmiśreṇa pittena dagdhodantas tv aśeṣataḥ | śyāvatān nīlatām vāpi gataḥ sa śyāvadantakaḥ || vātena tais tair bbhāvaiś ca hanusandhivisaṅgataḥ | hanurmmokṣa iti jñeyo vyādhir ardditalakṣaṇaḥ || jihvāgatās tu | kaṇṭakās trividhās tribhir ddoṣairalāsa upajihvā ceti || jihvānilena sphuṭitā prasuptā bhavec ca śākacchadanaprakāśā | pittātsadāhair anucīyate ca dīrghaiḥ saraktair apikaṇṭakaiś ca || kaphena gurvvī bahalā citā ca mānsāṅkuraiḥ śālmalikaṇṭakaubhaibhaiḥ | adhogato yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥkapharaktamūrttiḥ || jihvāṃ sa tu stambhayate pravṛddho mūle ca jihvā bhṛśam eti pākaṃ | jihvāgrarūpaḥ śvayathur hi jihvām unnāmya jātaḥ kapharaktamūlaḥ || lālākaraḥ kaṇḍuyutaḥ sa coṣaḥ sātupajihvā paṭhitā bhiṣagbhiḥ | | tālugatās tu || galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapaḥ | arbbudaḥ | mānsasaṃghātaḥ | tālu puppuṭakaḥ | tāluśoṣaḥ | tālupāka iti || kaphāsṛgbhyāntālumūlātpravṛddho dīrghaḥ śophodhmātabastiprakāśaḥ | tṛṣṇākāsaḥ śvāsakṛttam vadanti vyādhim vaidyā galaśuṇḍeti nāmnā || śophaḥ sthūlastodadāha prapākī prāguktābhyāṃ tuṇḍikerīmatā tu | mṛduḥ śopho lohitottho jñeyo 'dhruṣaḥ sajvaras tīvra ruk ca || kūrmmonnato vedanā'śīghrajanmā rogo jñeyaḥ kacchapaḥ śleṣmaṇā tu || padmākaran tālumadhye tu śophaṃ tam vidyād raktārbbudaṃ proktaligaṃ | māṃsannirujan tālumadhye kaphāt tu prokto vaidyair mmāṃsasaṃghāta eṣaḥ || arukchiraḥ kolamātraḥ kaphena samedasāpuppuṭas tāludeśe | śuṣyaty atyarthan dīryate cāpi tāluśvāsaś caivograstāluśoṣo 'nilāt tu || pittaṃ kuryāt pākam atyarthaghoraṃ tāluny evan tālupākam vadanti || kaṇṭhagatās tu || rohiṇyaḥ pañca | kaṇṭhaśālūkam adhijihvā valayaḥ | alāsaḥ | ekavṛndaḥ | śataghnī | gilāyuḥ | galavidradhiḥ | galaughaḥ | svaraghnaḥ | māṃsatānovicāriś ceti || gale 'nila pittakaphau tu mūrcchitau pradūṣya māṃsañ ca tathaiva śoṇitaṃ | galopasaṃrodhakarais tathāṅkurair nihantyas unvyādhir ayaṃ hi rohiṇī || jihvā samantād bhṛśavedanān tu mānsāṅkuraiḥ kaṇṭhanirodhinīyā | tāṃ rohiṇīm vātakṛtām vadanti tisraś ca tāstvād ita eva kṛcchrā || kṣiprodgamā kṣipravidāhapākās tīvrajvarā pittanimittajā tu | sroto nirodhinyacalonnatā ca sthirāṅkurā yā kaphasaṃbhavā sā || gambhīrapākiny anivāravīryā tridoṣaliṅgā tritayotthitaṃ tu | sphoṭaiś citā pittasamānaliṃgāsādhyā pradiṣṭā rudhirātmikā tu || kolāsthimātraḥ kaphasaṃbhavo yo granthir galekaṇṭakaśūkabhūtaḥ | kharaḥ sthiraḥ śastranipātasādhyas tat kaṇṭaśālūkam iti bruvanti || jihvāgrarūpaḥ śvayathuḥ kaphāt tu jihvopariṣṭādapiraktamiśraḥ | jñeyo 'dhijihvā khalu roga eṣa vivarjjayed āgatapākam enaṃ || balāsa evāyatam unnatañ ca śophaṃ karoty annagatin nivārya|taṃ sarvvathaivāprativāravīryam vivarjjanīyam valayam vadanti || gale tu śophaṅkurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannaṃ | marmmacchidan dustaram etad āhur alāsasaṃjñan nipuṇādhikāraṃ || vṛttonnatāntaḥ śvayathuḥ sadāhaḥ sakakaṇḍuro 'pāvyagururm mṛduś ca | nāmnaikavṛndaḥ parikīrtyate 'sau vyādhir bbalāsakṣatajaḥ prasūtaḥ || samunnatamvṛttam amandadāhantīvrajvaraṃ vṛndam udāharanti | tac cāpi pittakṣatajaprakopāj jñeyaṃ satodam pavanātmakan tu || varttir ghanā kaṇṭhanirodhanī tu citātimātram piśitaprarohaiḥ | anekarukprāṇaharī tridoṣāj jñeyā śataghnīti śataghnirūpā || granthirggale tv āmalakāsthimātraḥ sthiro 'lparukyaḥ kaphapittamūrttiḥ | yo lakṣyate raktam ivāsravaś ca saśasrasādhdhastu gilāyusaṃjñaḥ || sarvvaṅgalaṃ vyāpya samutthito yaḥ śopho rujāḥ santi ca yatra sarvvā | sa sarvvadoṣair ggalavidradhis tu tasyaiva tulyaḥ khalu sarvvajasya || śopho mahāntan na jalāvarodhī tīvrajvaro vāyugater nnihantā | kaphena jāto rudhirānvitena gale galaughaḥ paṭhito bhiṣagbhiḥ || yas tāmyamānaḥ śvasiti prasaktam bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ | kaphopadiṣṭeṣv anilāyateṣu jñeyaḥ sa rogaḥ śvasanāts varaghnaḥ || pratānavān yaḥ śvayathuḥ sukaṣṭo | galoparodhān kurute krameṇa | sa mānsatān eti bibhartti saṃjñāprāṇapraṇutsarvvakṛto vikāraḥ || sadāhatodaṃ śvayathuṃ satāmram antarggale pūtiviśīrṇṇamānsaṃ | pittena vidyād vadane vicārim pārśve viśeṣāt sa tu yena śete || sarvvasarās tu vātapittakaphanimittāḥ || sphoṭaiḥ satodair vvadanaṃ samantād yasyācitaṃ sarvvasaraḥ savātāt | raktaiḥ sadāhaiḥ piṭakaiḥ sapītaiḥr yasyācitaṃ cāpi sapittakopāt || avedanaiḥ kaṇḍuyutaiḥ satodair yasyācitaṃ cāpi sa vai kaphena ||

|| iti mukharoganidāne ṣoḍaśamaḥ ||

granththyapacyarbbudaṅgaṇḍuṃ vṛddhin daṃśañ ca ślīpadaṃ | kṣudraśūkaṃ sabhagnañ ca mukharogeṇa ṣaṭsmṛtaḥ || sūtre pradiṣṭan daśaṣaṭvā pūrvvaṃ sthanan nidānam bhavatīti yac ca | savistaran tat kathitam mayeha svayambhunā yat kathitaṃ hitāya ||

samāptan nidānasthānam || ||