athāto vātavyādhinidānaṃ
vyākhyāsyāmaḥ ||
dhanvantarin dharmmabhṛtām variṣṭham
amṛtodbhavaṃ |
caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
vāyoḥ prakṛti
bhūtasya vyāpannasya ca
bhūpate |
sthānaṃ rogavibhāgañ ca vadasva vadatām varaḥ ||
tasya tad vacanaṃ śrutvā jagāda bhagavān ṛṣiḥ
svayaṃbhūr eṣa bhagavā
n vāyur ity abhiśabditaḥ ||
svātantryān nityabhavāc ca
sarvvagatvāt tathaiva ca |
sarvveṣām eva sarvvātmā sarvvalokanamaskṛtaḥ ||
sthityutpattivināśe
ṣu bhūtānām eṣa
kāraṇaṃ |
avyakto vyaktakarmmā ca śīto rūkṣo laghuś
caraḥ ||
tiryaggo dviguṇaś caiva rajo vahula eva
ca |
acintyavīryo
doṣāṇāṃ netā rogasamūharāṭ ||
āśucārī muhūścārī pakvādhānagudālayaḥ |
dehe vicaratas tasya lakṣaṇāni nivodha
me ||
indriyā
rthopasampattir
ddoṣadhātvagni sāmyatāṃ |
kriyāṇām ānulomyañ ca kuryād vāyur adūṣitaḥ ||
yathāgni pañcadhā bhinno nāmasthānātmakarmmabhiḥ
|
bhinno 'ni
las tathā hy eko
nāmasthānakriyāmayaiḥ ||
prāṇodānaḥ samānaś ca vyānopānas tathaiva ca |
sthānasthā mārutāḥ pañca yāpayanti śarīriṇaṃ ||
yo 'nilo
vaktrasaṃcārī sa prāṇo nāma
dehadhṛk |
so nnam praveśayaty antaḥ prāṇām̐ś cāpy avalamvate ||
prāyaśaḥ kurute cāpi hikkāśvāsādikān gadān |
udāno nāma yo py ūrdhvam upaiti pavanottamaḥ
||
tena bhāṣitagītādir vviśeṣo 'bhipravarttate
|
ūrdhvajatrugatān rogān karoti ca viśeṣataḥ
||
āmapakvāsayacaraḥ samāno 'gnisahāyavān |
annam pacati tajjām̐ś ca bhāvān pravivinakti saḥ ||
gulmāgni saṅgātīsārān prāyaśaś ca
karoti hi ||
kṛtsnadehadehacaro vyāno rasasamvāhanodyataḥ
|
svedāsṛksrāvaṇaś cāpi sarvvathā ceṣṭayaty api ||
kruddhaś ca kurute rogān prā
yaśaḥ sarvadehagān ||
pakvādhānālayo 'pānaḥ kāle karṣati cāpy adhaḥ |
vātamūtrapurīṣāṇi śukragarbhārttavāni ca ||
kruddhaś ca kurute rogān ghorān va
sti gudāśrayān ||
śukradoṣāḥ pramehāś ca vyānāpānapradoṣajāḥ |
yugapat kupitāś cāpi dehaṃ bhindyur asaṃśayaṃ
||
0 ||
ataḥ sarvvān pravakṣyāmi nānā sthā
nāntarāśritān |
vahuśaḥ kupito vāyur vvikārān kurute hi yān ||
vāyur āmāsaye kruddhaḥ kuryāc chardyādikān gadān |
mohaṃ mūrcchām pipāsāṃ ca hṛdgraham
pārśvavedanāṃ ||
pakvāsayastho ntrakūjaṃ śūlādhmānau karoti ca |
kṛcchramūtrapurīṣatvam ānāhan trikavedanāṃ ||
srotrādiṣv indriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ |
vaivarṇṇyaṃ sphuraṇaṃ rūkṣaṃ suptiṃ
cumucumāyanaṃ ||
tvakstho nistodanaṃ granthīn
sarujān māṃsasaṃśritaḥ |
tathā medāśri
taḥ kuryād granthīn mandarujo vraṇān
kuryād sirāgataḥ śūlaṃ sirākuñcanapūraṇaṃ |
snāyuprāptaḥ snāyujālaṃ stambhayaty ākṣipaty api ||
hanti sandhigataḥ saṃdhīn śūlaśophau karoti ca |
asthibhedaḥ praśoṣaś ca kuryāc chūlañ ca tatkṛtaḥ ||
tathā majjagate ruk ca
na kadācit praśāmyati |
apravṛttim pravṛttim vā vikṛtāṃ śukragonilaḥ ||
hastapādaśirodhātūn tathā sañcarati kramāt |
vyāpnuyād vā
khilaṃ deham vāyuḥ sarvvagato
nṛṇāṃ ||
stambhanākṣepaṇa svāpa śopha śūlām̐ś ca sarvvaśaḥ |
sthāneṣūkteṣu sanmiśraḥ sanmiśrāḥ kurute rujāḥ ||
kuryād avayava
sthaś ca mātariśvā gadān
vahūn |
prāṇe pittāvṛte ccharddir ddāhaś
caivopajāyate ||
daurvvalyaṃ sadanaṃ tandrā vairasyañ ca
kaphāvṛte |
udāne pittayukte tu moha
mūrcchābhramaklamāḥ ||
asvedaharṣo mandāgniḥ śītatā kaphāvṛte |
sveda dāhoṣṇya mūrcchāḥ syuḥ samāne
pittasaṃyute ||
kaphena saṃge viṇmūtre gātre harṣaś ca jāyate |
apāne pittayukte tu dāhoṣṇo raktamūtratā ||
adhaḥkāyagurutvañ ca śītatā ca kaphāvṛte |
vyāne pittāvṛte dāho gātravikṣepaṇaḥ kla
maḥ ||
stambhanoddaṇḍakaś cāpi śothaśūlaṃ kaphāvṛte ||
prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇāṃ ||
doṣādhva madyapramadā vyāyāmaiś ca prapīḍitān
||
ṛtudeśa viparyāsād asātmyānāñ ca bhojanāt |
sthūlasyāvyāyāmavato vātaraktam prakupyati ||
hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ
yāyāt kāraṇaiḥ sevitaiś ca |
tīkṣṇoṣṇāmla kṣāra śākādi bhojyaiḥ
santāpādyair bhūya āsevitaiś ca ||
śīghraṃ raktam vidravaty
āśu tac ca vāyor mmārggaṃ saṃruṇadhdhy āśu yātaḥ |
kruddho '
tyartham mārggarodhād vipannas
tat saṃpṛktam vāyunā dūṣitena ||
tatprāvalyād ucyate vātaraktaṃ
tadvat pittaṃ dūṣitenāsṛjāktaṃ |
asparśecchātodabhedapraśoṣo svā
popeto
vātaraktena pādau ||
pittāsṛgbhyāṃ bhavatas tūgradāhāv atyarthoṣṇau raktaśophau
mṛdū ca |
kaṇḍūmantau svetaśītau saśothau
pīnastabdhau śle
ṣmaduṣṭe tu rakte ||
sarvvaduṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ liṃgam pādayor
ddarśayanti ||
pādayor mmūlam āsthāya kadācid dhastayor api |
ākho
r vviṣam iva kruddhas tad deham anusarppati ||
ājānusphuṭitaṃ yac ca prabhinnam praśrutañ ca
yat |
vātaraktam asādhyan tad yāpyaṃ samvatsarotthitaṃ ||
yadā tu dhamanīḥ sarvvāḥ
kupitobhyeti
mārutaḥ |
tad ākṣipaty āśumuhurmmuhur ddehaṃ muhuś caraḥ
||
muhurmmuhus tvākṣipaṇād ākṣepaka iti smṛtaḥ |
yato yaṃ tāmyate 'tyarthamato jñeyo 'patānakaḥ
||
kaphānvito bhṛśam vāyus tāsv eva yadi tiṣṭhati |
sa daṇḍavat stambhayati sa tu
daṇḍāpatānakaḥ ||
dhanus tulyannamedy astu sa dhanuḥ
stambhasaṃjñitaḥ |
aṃgulīgu
lphajaṭharahṛdvakṣogalasaṃśritaḥ ||
snāyupratānam anilo yadā kṣipati vegavān |
viṣṭavdhākṣastavdhahanur bhbhagnapārśvaḥ kaphān vaman ||
abhyantaran dhanuri
va yadā nāmyati mānavaḥ
|
tadā so 'bhyantarāyāmaṃ kurute māruto valī ||
vāhyasnāyupratānastho vāhyāyāmaṅ karoti ca |
tam asādhyaṃ vudhāḥ prāhu
r vvakṣaḥ kaṭyūrubhañjanaṃ ||
kaphapittānvito vāyur vvāyur eva ca
kevalaṃḥ|
kuryād ākṣepakaṃ tv anyaṃ caturtham abhighātajaṃ ||
garbhbhapātanimittaś ca
śoṇitātisravāc ca yaḥ |
abhighātanimittaś ca na sidhyaty apatānakaḥ ||
adhogamāś cordhvagāś ca tiryaggāś cānilo valī |
yadātyartham prakupito dhamanīḥ pratipa
dyate ||
tadānyatarapakṣasya sandhivandhānvimokṣayan |
hanti pakṣantamāhuś ca pakṣāghātam bhiṣagvarāḥ ||
tasya kṛtsnaṃ śarīrārddham akarmmaṇyam acetanaṃ
|
tataḥ patatyasūn vāpi tyajaty anilapīḍitaḥ ||
dāhaḥ santāpamūrcchā syur vvāyau
pittasamanvite |
śaityaśophagurutvañ ca tasminn eva kaphānvite ||
śuddha
vātāhatampakṣaṃ kṛcchraṃ sādhyatamam
viduḥ |
sādhyam anyena saṃsṛṣṭam asādhyaṃ kṣayahetukaṃ ||
uccair vvyāharato 'tyarthaṃ khādataḥ kaṭhināni
vā |
hasato jṛmbhato bhārā
c chayanād viṣamād api ||
arddayitvānilo vaktramardditañjanayatnataḥ ||
vakrī bhavati vaktrārddhaṅ grīvā cāpy
upavarttate ||
śiraś calati vākbhaṃgo
netrādīnāṃ ca vaikṛtaṃ |
grīvācivukadantānāṃ tasmin pārśve ca vedanā ||
tam ardditam iti prāhur vvyādhiṃ
vyādhivicakṣaṇāḥ ||
kṣīṇasyānimiṣākṣasya praśaktāvyaktabhāṣiṇaḥ ||
na sidhyaty ardditam vāḍhaṃ trivarṣam vepanasya ca ||
pārṣṇipratyaṅgulīnāṃ yā kaṇḍarā
sānilārdditā |
sakthnaḥ kṣepanna gṛhṇāti gṛdhrasīti ca sā
smṛtā ||
talam pratyaṃ
gulīnān tu kaṇḍarā
vāhupṛṣṭhataḥ |
vāhvoḥ karmmakṣayakarī viśvañcītīha
cocyate ||
vātaḥ śoṇitajaḥ śopho jānumadhye mahārujaḥ |
jñeyaḥ kroṣṭukaśī
rṣeti sthūlaḥ kroṣṭukaśīrṣavat ||
vāyuḥ kaṭyāśritaḥ sakthnaḥ
kaṇḍarāmākṣipedyadā |
khañjas tadā bhavej jānuḥ paṃguḥ sakthnor dvayor vyadhāt ||
prakāmam vepate jantuḥ
khañjann iva ca gacchati |
kalāyakhañjantam vidyān muktasandhipravandhanaṃ ||
nyaste tu viṣame pāde rujaṃ kuryāt samīraṇaḥ |
vātakaṇṭaka ity eṣa jāyate khalukāśra
yaḥ ||
pādayoḥ kurute dāham pittāsṛksahito 'nilaḥ ||
viśeṣataś caṅkramataḥ pādadāhan tam ādiśet ||
hṛṣyate caraṇau yasya bhaveyātāñ ca suptakau |
pādaharṣaḥ
sa vijñeyaḥ
kaphavātaprakopajaḥ ||
aṃsadeśasthito vāyuḥ śoṣayaty aṃgavandhanaṃ |
sirāś cākuñcya tatrastho janayaty avavāhukaṃ ||
yadā śabdavaham vāyuḥ śrotra āvṛ
tya
tiṣṭhati |
śuddhaḥ śleṣmānvito vāpi vādhiryantena jāyate ||
āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ |
narāṅ karoty akriyakāmmūkamirmmiragadga
dāṃ ||
śirogrīvahanuḥ śaṃkhau yasya bhindann ivānilaḥ |
karṇṇayoḥ kurute śūlaṃ karṇṇaśūlaḥ sa ucyate ||
adho yā vedanā yāti varccomūtrāsayotthitā
||
bhindatīva gudopasthau sā tūnīnāma nāmataḥ ||
gudopasthotthitā saiva pratilomam
pradhāvitā |
vegaiḥ pakvāsayaṃ yāvat pratitūnīti sā smṛtā ||
sāṭopa
m atyagrarujam ādhmānam udaram bhṛśaṃ
|
ādhmānantam vijānīyād ghoram vātanirodhajaṃ ||
vimuktapārśvahṛdayan tad evāmāsayotthitaṃ |
pratyādhmānam vijā
nīyāt kaphavyākulitānilaṃ ||
aṣṭhīlāvadghanaṃ granthim ūddham āyatam unnataṃ
|
vātāṣṭhīlām vijānīyād vahirmmārggāvarodhinīṃ ||
etām eva rujāyuktaṃ vāta
viṇmūtrarodhinīṃ |
pratyaṣṭhīlām iti vadej jaṭhare tiryagutthitām iti ||
|| vātavyādhinidānaṃ prathamaḥ || 1 ||
athāto 'rśasān nidānaṃ vyākhyāsyāmaḥ ||
ṣatarśāṃsi bha vanti ||
vātapittokaphaśoṇitasannipātaiḥ sahajāni ceti ||
tatrānātmavatāṃ yathoktaiḥ pra
kopanaiḥ prakupitāḥ doṣāś caiḥ kaikaśaḥ | dvandvaśaḥ sama
stāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ | viśeṣato mandāgneḥ
pradhānadhamanīr anuprapadyā
dho gatvā gudam āgamya
pradūṣya gudavalīrmmāsam prarohaṃkandāñ janayanti tāny
arśāṃsīty ācakṣate ||
tatra sthūlāntrapratibaddham ardhapañcamāṅagulaṃ
gudam āhus ta
smin avalayas
tisrodhyadhdaṅagulāntarasambhūtāḥ |
pravāhiṇī visṛjanī saṃvaraṇī ceti |
romāntebhyo yavādhyardho gudauṣṭhaḥ |
prathamā tu gudauṣṭhādaṅagulamātre
teṣāṃ
tu bhaviṣyetāṃ pūrvarūpāṇi |
annena śraddhā kṛcchrāt paktir amlīkān na vijṛmbheḥ
saktisadanamācopaḥ kārśya
m
udgārabāhulyam akṣṇoḥ śvayathur ntra daparikartanaṃ kāsaśvāsaḥ
pāṇḍurogagrahaṇīdoṣaḥ kadācit tadā balahānirindriyayaiḥ daurbalyam
|
jāte śvetāny e
va lakṣaṇāni pravyaktatarāṇi bhavanti ||
tatra mārutāt pariśu ṣkāruṇavivarṇāni
viṣamamadhyamāni kadambapuṣpatuṇḍikerīkānāḍīmukhasūcīmukhākṛtīni
tair u
padrutaḥ saśūlaṃ saṃhatamupaveśyate |
kaṭīpraṣṭhagudamadeṣu cāsya vedanā gulmāsthīlāplīhodarāṇi
cāsya tannimittāny eva kṛṣṇanakhanayanavadanamūtrapūrī
ṣasś ca puruṣo bhavati ||
pittāntunīlāgrāṇi tanūni visa rpāni
pīttāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthanāni yavamadhyāni
jalaukāvaktusadṛ
śāni praklinnāni bhavanti | tair
upadṛtaḥ sadāhaṃ sadṛṣitamavi pakvam atisāryate |
dāhajvarapipāsāś cāsyopadravā bhavanti | tannimittāny eva
pītanakhanaya
navadanamūtrapurīṣaś ca puruṣo bhavati
|
śleṣmajāni mahāmūlāni sthirāṇi vṛttāni
snigdhāni
pāṇḍuni śuklāvabhāsāni
karīrapanasāsthigostanākānāṇi na bhidyante na sravanti ca
kaṇḍubahulāni ca bhavanti | tair upadṛtaḥ saśleṣmakam analpam
āmaṃvasā medaḥ | pra
kāśam atisāryate |
sobhūśītajvarārocakāvipākaśiro gauravagātu sadanāni yāsya
tannimittāny eva śuklanakhanayanavadanamūtrapurīṣavaṇṇaś ca
puruṣo bhavati |
raktajāni tunyatrodha prarohavidruma
kākaṇantikāphalasadṛśāni pittalakṣaṇāni ceti | yadā tu
gāḍhapurīṣaprapīḍitāni bhava
nti | tad ātyarthaṃ duṣṭam
analpam asṛk sahasā visṛjanti | tasya cā ti pravṛttau
śoṇitāti yogopadravāś cāsya bhavanti ||
sannipātajāni sarvalakṣaṇayuktāni |
sahajāni duṣṭaśukraśoṇitanimittāni | teṣāṃ
doṣata eva prasādanaṃ kartavyaṃ | viśeṣataś cātra
durdarśanāni paruṣāruṇa pāṇuni dāruṇāny antarmukhāni
|
tair upavidrutaḥ kṛṣo 'lpabhuk sirāsantata gātro 'lpaprajaḥ
kṣiṇaretaś ca bhavati ||
bhavati cātra |
bāhyamadhyamayor valyoḥ pratikuryād bhiṣakvaraḥ |
valyām abhyantarāyāṃ tu
pratyākhyāyācaret kriyāṃ
prakupitās tu doṣā meḍhram abhiprapannā
māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ
samupajāyate tasmiṃś ca kṣate duṣṭamāṃsajāḥ prarohāḥ
picchilalarudhira
srāviṇo jāyante kūrcakino
'bhyantaram upariṣṭādvā te tu śepho vināśayanty upaghnanti ca
puṃstvaṃ yonim abhiprapannāḥ sukumārān durgandhān
picchilarudhirasrāviṇaś chatrā
kārān karīrāñ janayanti
te tu yonim upaghnanty ārtavaṃ ca | nābhim abhiprapannāḥ sukumārān
durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñ janayanti ta
evordhva
m āgatāḥ śrotrākṣighrāṇavadaneṣv arśāṃsy
upanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca
netrajeṣu vartmā varodho vedanā srāvo darśananāśaś ca
ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā
pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu
kaṇṭhauṣṭhatālūnām anyatam asmiṃs tair gadga
davākyatā
rasājñānaṃ mukharogāś ca bhavanti ||
vyānas tu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ
sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlāny arśāṃsīty
ācakṣate ||
bhavanti cātra ||
tasya todo 'tha pārūṣyaṃ mārutenopajāyate |
śleṣmaṇā tu savarṇṇatvaṃ grathitatvañ ca nirdiśet ||
pittaśoṇitajaraukṣyaṃ kṛṣṇatā
ślakṣnakṣṇatā tathā |
samudīrṇakharatvaṃ ca carmakīlasya lakṣaṇam||
arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatas tu yat
| tat sarvaṃ prāgvinirdiṣṭāt sādhayed bhiṣajāṃ varaḥ ||
arśaḥsu dṛśyate rūpaṃ yadā doṣadvayasya tu |
saṃsargaṃ taṃ vijānīyāt saṃsargaḥ sa ca ṣaḍvidhiḥ ||
tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet |
dvandvajāni dvitīyāyāṃ valau yāny āśritāni ca ||
kṛcchrasādhyāni tāny āhuḥ parisaṃvatsarāṇi ca |
sannipātasamutthāni sahajāni tu varjayet ||
sarvāḥ syur valayo yeṣāṃ durnāmabhir upadrutāḥ
| tais tu pratihato vāyur apānaḥ sannivartate ||
tato vyānena saṅgamya jyotir mṛdgāti dehinām
||
iti suśrutasaṃhitāyāṃ nidānasthāne
'rśonidānaṃ nāma dvitīyo 'dhyāyaḥ ||2 ||
tatra śleṣmāśmarī śleṣmalam annam
abhyasato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukham
adhiṣṭhāya śroto nirupaṇaddhi | tasya mūtrapratighātād dālyate
bhidyate nistudya
ta iva ca bavastiguruḥ ca bhavati |
ūṣmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīmā madhuvarṇā bhā
bhavati | tāṃ ślaiṣmikīm iti vidyāt |
pittayuktastu śle
ṣmā
saṃghātamupagamya yathoktaṃ parivṛddhimprāpya bastimukha
madhiṣṭhāya sroto niruṇaddhi | tasya mūtrapratighātādūṣyate
cūṣyate pacyate iva bastiruṣṇaś ca bhavati |
aśmarī
cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāpratimā madhuva bhā
bhavati | tāṃ paittikīm iti vidyāt ||
vātayuktastu śleṣmāsaṃghātamupagamya yathoktaṃ
parivṛddhimprāpya bastimukhamadhiṣṭhāya sroto
niruṇaddhi | tasya mūtrapratīghātāttīvrā vedanā bhavati |
tayā 'tyarthaṃ pīḍamāno dantān khādanti nābhimpīḍayati
meḍhraṃ pramṛdgāti garddhayati vidahati |
vātamūtrapurīṣakṛcchrtāda bhavati | aśmarī cātra śyāvā viṣamā
kharā paruṣā kadambapuṣpavatkaṇṭakācitā bhavati | tāṃ vātikī
m iti vidyāt ||
prāyeṇatās tisro 'śmaryo bhavanti |
divāsvapnasamāsanādhyāsanaśītasnigdhamadhurāhārapriyatvādbālānāṃ
teṣām evāvalpabastikāyatvād amāṃsopavayāc ca
sukhagrahaṇāharaṇāś ca bhavanti | mahatān tu śukrāśmarī
śukranimittā bhavati ||
maithunavighātāc chakram upa
sthitam
anirgacchanvimārgamanilovigṛṣkavṛṣaṇayorantare saṃharati
saṃhṛtya copaśoṣayati sāmūtramārgam āvṛtya mūtrakṛcchraṃ basti
śirasi vedanāṃ śe
pasi muṣkayoś ca śvayathum utpādayati
nipīḍitāmātre ca tasminnavakāśe pravilayam āpadyate | tāṃ
śukrāśmarīm iti vidyāt ||
atha jātāsu vedanā sumū
tradhārā
susaṅgaḥ sa rudhiramūtravikiraṇañ ca ||
bhavati cātra
nābhipṛṣṭhakaṭīmuṣkagudavaṃkṣaṇaśepasāṃ |
ekadvāras tanutvakkā madhye bastir adhomukha
ḥ ||
alābur iva rūpeṇa sirāsnāyubhir āvṛtaḥ |
mūtrāsayo malādhāraḥ prāṇāyatanam uttamam |
nāḍībhir upanītasya mūtrasyāmāsayāntarāt |
jāgrataḥ svapno
vāpi sa
niṣyande na pūryate ||
āmukhāt salile nyastaḥ pārśvebhyaḥ pratipūryate ||
nave ghaṭe yathā vaddhibastimūtrasya pūryate |
etenaiva ttu kalpena vātaḥ pittaṃ ka
pho 'pi vā |
mūtrayuktam upasnehān praviṣya kurute 'śmarīn ||
apsu svacchāsv api yathā niṣiktāsu nave maṇau |
bhavet kālāntarāt paṅkas tadvad aśmarisambhavaḥ
||
saṃhṛtyāpo yathā divyāṃ māruto 'gniś ca vaidyutaḥ ||
tadvad valāsaṃ bastistham uṣmā saṃhṛtya
sānilaḥ ||
sābhinnamūrttir vvātena śarkkarety abhidhīyate
|
mūtraśrotaḥ pravisṛtā śmakāḥ kuryād upadravān
|
daurbalyaṃ sadanaṃ kārśyaṅ kukṣiśūlam
arocakaṃ |
pāṇḍutvam uṣṇavātañ ca tṛṣā hṛtpīḍanaṃ vamīṃ ||
mārute viguṇe bastau mūtraṃ samyag na
vartate |
vikārā vividhāś cāpi pratilome bhavanti hīti ||
3 || aśmarīnidāne tṛtīyaḥ || ꣸ ||
athāto bhaganda
rāṇān nidānaṃ
vyākhyāsyāmaḥ ||
vātapittaśleṣmasannipātāgantukanimittāḥ
śataponakoṣṭragrīva
parisrāviśambūkāvartonmārgiko yathāsaṃkhyaṃ pañca bhagandarā
bhavanti | te tu gudabastibhagapradeśadāraṇābhagandarā ity ucyante
|abhinnās tu piḍakā bhinnās tu
bhagandarāḥ ||
tatrāpathyasevinām vāyuḥ prakupitaḥ
sannivṛttaḥ sthirībhūto gudam abhigato gudadvārād aṅgule
dvyaṅgule aṅgule vā māsaśoṇitamabhi
pradūṣyā
ruṇavarṇṇāṃ piḍakāñjanayati | sāsyatodādīn
vedanāviśeṣānupajanayati | apratikriyamāṇā ca pākam upaiti |
mūtrāsayābhyāsagatatvā
c ca vraṇapraklinnaḥ
śataponakavadaṇumukhaiś chidrair āpūryate | tāni cacchidrāṇy
ajasraṃbhenānuviddham āsrāvam pravahanti | vraṇaś chidyate
bhidyate tāḍyate sū
cībhir iva nistudyate gudaś
cāvadīryate vātamūtrapurīṣaretasām apy āgamaś ca
taicchidrairvati tambhagandaraṃ
śataponakamityācakṣate ||
pittaṃ tu kupitam a
nilenādhaḥ preritaṃ
pūrvvavad evāvasthitaṃ raktān tanvīmucchritāgrāmuṣṭragrīvākārām
piḍakāñ janayati | sāsyadāhādīn vedanāviśeṣān upajanayati |
apratikriyamāṇā ca pākam upaiti |vraṇaś
cāgnikṣārābhyām iva dahyate durgandham uṣṇam āsrāvaṃ sravaty
upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramu
ṣṭragrīvamityācakṣate ||
śleṣmā prakupitaḥ samīraṇenādhaḥ preritaḥ
pūrvvavadevāvasthitaḥ śuklāvabhāsāṃ sthirāpkaṃṇḍūmatīmpiḍakāñ
janayati | sāsya ka
ṇḍvādīn vedanāviśeṣān upajanayati |
apratikriyamāṇā ca pākam upaiti | vraṇaś ca kaṭhinaḥ
sasaṃrambhaḥ kaṇḍūprāyaḥ picchilamāsrāvaṃ sravaty upekṣi
taś ca vātamūtrapurīṣaretānsi visṛjati tam bhagandaram
parisrāviṇam ity ācakṣate ||
vāyuḥ prakupitaḥ prakupitāsutau su
pittaśleṣmāṇau parigṛhyādhogatvā
pūrvvavad eva sthitaḥ
pādāṅguṣṭhapramāṇāṃ sarvvaliṃgām piḍaktāñ janayanti | te sya
todadāhakaṇḍvādīn vedanāviśeṣān upajanayanty apratikriyamāṇāś ca
pākaṃ
gacchanti | vraṇaś ca nānāvidhavarṇṇavedanā
nānāvidhavarṇṇam āsrāvaṃ sravati pūrṇṇanadīśambukāvarttavac
cātrābhyuttiṣṭhati vedanāviśeṣāḥ | taṃ bhagandaraṃ
śambukāvartta
m ity ācakṣate ||
mūḍhena tu sāṃsthiśalyam annam abhyavahṛtaṃ yad
āgāḍhapurīṣonmiśram apānenādhaḥ preritam asamyag āgataṃ gudaṃ
kṣiṇoti |
tadā tatra kṣatanimittāṅ gatir upajāyate ||
tasmiñś cakṣate pūyarudhirāvarṇṇaimāṃsakothe bhūmāv iva
jalapraklinnāyāṃ krimayaḥ sañjāyate | te bhakṣayanto gudam
aneka
dhā pārśvato 'vadārayanti tasya taiś ca
kṛmikṛtair mmārgair vvātamūtrapurīṣaretatāṃsy abhiprapadyante
| tam bhagandaram unmārgiṇam ity ākṣate ||
bhavati cātra |
ghorāḥ sādhayi
tun duḥkhāḥ sarvva eva bhagandarāḥ |
teṣv asādhyas tridoṣotthaḥ kṣatajaś ca bhagandara iti || 4 ||
bhagandaranidāne caturthaḥ ||
athātaḥ kuṣṭhanidānam vyākhyā
syāmaḥ
||
mithyāhārācārasya pittaśleṣmāṇau
prakupitauparigṛhyānilaḥ pravṛddhas tiryagāḥ sirāḥ
saṃprapadya samūddhūya bāhyamārgam prati samantād vi
kṣipati | yatra yatra vikṣipto niścarati tatra tatra maṇḍalāni
bhavanti | tatra ca parivṛddhim prāpyāpratikriyamāṇo
bhyantaram anuprāpto dhātūn vidūṣayati |
tasya ca pūrvvarūpāṇi tvakpārūṣyam akasmād
romaharṣaḥ kaṇḍusvedabahutvaṃ suptatvam aṅgānām asṛkkṛṣṇatā ca ||
tatra sapta mahākuṣṭhāni |
ekādaśakṣudrakuṣṭhāny evam aṣṭādaśa bhavanti | te vā
mahākuṣṭhāny aruṇodumbara ṛṣya jihva kapālakā kaṇaka paṇḍurīkāni dardṛ kuṣṭhañ ceti kṣūdrakuṣṭhā
ni tu sthūlāruṣkamaṣṭhaikakuṣṭhacarmmadalaṃ parisarppo visarppasidhmaṃ
vicarccikā kiṭimaṃ pāmā ca kasā ceti ||
sarvvāṇi kuṣṭhāni savātāni sapittāni
saśleṣmāṇi sakrimāṇi bhavanti |utpannasya tu grahaṇamabhi
bhavānta ||
tra vātenāruṇaṃ|pittenaudumbaraṃ
|aṣyajihvakapālakākaṇakāni | śleṣmaṇā
puṇḍarīkaṃ
dadṛkuṣṭhañcetyeṣāṃ tu mahatvaṃ sarvvadhātvanusāri
tvādasādhdhatvañceti |
tatra vātenārūṇavarṇṇāni tanūni visarppīṇi
todasvāpayuktāni bhava
nti || pakvodumbaravarṇṇāny
audumbarāṇi |aṣyajihvevakharāṇi aṣyajihvāni ||
kṛṣṇakapālikāprakāśāni
kapālakuṣṭhāni |kākaṇanti kaphalasadṛśāni atīva raktāni paryante
ca kṛṣṇāni kākaṇanti kāni
teṣāṃ
caturṇṇāmapyāṣācoṣaparidāhadhūmāyanāni | kṣiprotthāna
prapākabheditvāni ca sāmānyāni | puṇḍarīkaprakāśāni puṇḍarīkāny
atasīpuṣpavarṇṇānitāmrā
ṇi vā visarppīṇi piḍakā
bhavanti dardṛkuṣṭhāni ca tayordvayorapyutmannatā |
parimaṇḍalatā kaṇḍuścirotthānatvañceti ||
kṣudrakuṣṭhāny ata ūrdhvaṃ vakṣyāmaḥ| aruḥku
ṣṭhe sthūlamūlāny aruṃṣi saṃjāyaṃte sandhiṣu dāruṇāni |
mahākumaṣṭhe sarvvadehe bhavanti tvakkocaḥ bhedāṅgadāhāḥ||
kṛtsne dehe yasya kṛṣṇo ruṇovātac caikāravyaṃ
kuṣṭham āsukaṣṭaṃ | kaṇḍucoṣautodahau tu yasya kāle
cāsmin carmmadalam vadanti |
yasmin sphoṭāsrāvavantastamāhnaḥ pārīsarppan
tac chanaiḥ sarppamāṇaṃ |
vaisarpyaḥ syāt sarvvataḥ sarpyate
tu tvagraktadīn vyāpya bhāvān suśīghraṃ ||
svacchasvetapkaṃṇḍumac cāpibhiṣmaṃ
paridhvaṃsimrāyasaś cordvakāye |
pāṇau pādau dāruṇau yasya
rūkṣaiśovākaṇaḍuḥsāvicarcciḥ pradiṣṭhā |
vaipādyākhyaḥ pādayoś cāvadīrṇṇu saivārthajñes
tīvrakaṇḍusadāhaḥ |
kṛṣṇaṃ kaṇḍumaṇḍalaṃ kaṇḍarañ caḥ śyāmopetaṃ kaiṭabham pathate tu
||
śukṣāva
paiḍakāḥ āvacatyaḥ pāmety uktāḥ kaṇḍumaty ugradāhāḥ |
saivāsthedās tīvradāhair upetākjñathāḥ pāṇyau kaṇḍur ugrāḥ
sthicau ca ||
kṛtsnedehe paiḍakāḥ
kaṇḍumatyo tair
āsrāvārākasety ucyate tu | tatrāruṣkaṃrākasaṃyacca sidhmaṃ
kaphādhiṣkadeka kuṣṭham mahac ca | | pitte drekāt pārimarpyantu
vidyādṛṣṭo niṣṭhaḥ kuṣṭhavarga
s tridoṣaḥ |
kilāsam api kuṣṭhavikāra eva | tattu trividham
vā te pittena ślemaṇeti | kuṣṭhakilāsayor antaraṃ tv agatam
eva kilāsam aparisrāvi ca | tadvātena
maṇḍalamaruṇamparidhvaṃsi ca | pittena
padmapatrapratīkāsaṃsaparidhāhaṃ ca | śleṣmaṇā svataṃ
snigdhaṃ kaṇḍurañ ca | tatra sambaddhamaṇḍalamantajātaṃ
raktaromāṇañ ca
sādhyam agnidagdhañ ca
tatra kuṣṭheṣu tvakṣaṃkoca
svedaṇobhasvāpabhedakauṇyasvaropaghāto vātena | pākāvadaraṇam
aṅgulipatanaṃ karṇṇanāsā
bhaṅgākṣirāgāḥ
kṣiprotyattayaḥ pittena | kaṇḍuvarṇṇabhedaḥśobhāsrāvāḥ śleṣmaṇā |
tatrātibalapravṛttaṃ puṇḍarīkaṃ kākaṇañ
cāsādhyam iti ||
ślokau ||
yathā vanaspati
r jjātaḥ prāpya kālaṃ krameṇa tu |
antarbhūmimvigāhetamūlair vvṛdvivivarddhitaiḥ ||
evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ |
krameṇa dhātūn prāpnoti narasyāprati
kāriṇaḥ |
tvaksthe vaivarṇṇyam aṅgeṣu kuṣṭhe raukṣyañ ca
jāyate |
tvakasrāvo romamaharṣañ ca svedasyāti
pravarttanaṃ ||
kaṇḍurvvipuyakaś caiva kuṣṭhe śoṇitasaṃśrite |
bāhu
lyaṃ vaktraśoṣaś ca
kārkkaṣyampiḍakodgamaḥ|| todaḥ sphoṭasthiratvañ ca kuṣṭhe
māṃsasamāśrite ||
kauṇyaṅ gatikṣayo ṅgānām bhedaḥ kṣatavisarpyaṇaḥ
||
medaḥ sthānaga
te liṃgan pūrvvoktāni tathaiva ca |
nāsākṣibhaṅgorāgāś ca kṣate ca
krimisambhavaḥ || svaropaghātaś ca bhaved asthimajjā samāśri
te ||
strīpuṃsoḥ kuṣṭhavāhnalyād duṣṭaśoṇitaśukrayoḥ |
yad apatyaṃ bhavej jātaṃ jñeyan tada pi kuṣṭhilaṃ |
kuṣṭham ātmavataḥ
sādhdhaṃ tvagraktapiśitāśritaṃ ||
medogataṃ bhaved yāpyaṃm asādhyam ata uttaraṃ |
devadravyagurūdravyaparadārābhimarṣaṇāt |
pāpmāpāpakṛtam etat kuṣṭham ity abhiśabditaṃ
|
mriyate yadi kuṣṭhena punarjjāte na
gacchati ||
āhārācāra
yoḥ proktām āsthāya mahatī
kriṃyāṃ ||
auṣadhīnām vviṣiṣṭānāṃ tapasaś co niṣevaṇāt ||
yas tena mucyate jantuḥ puṇyāṅ gatim avāpnuyāt |
pravātād gātrasaṃsparśān niśvā
sāt
sahabhojanāt ||
kuṣṭhañ jvaraś ca śoṣaś ca netrābhiṣyanda
eva ca |
aupasargikarogāś ca saṃkrāmanti narāt naram
iti || ja || kuṣṭhanidāne pañcamaḥ|
athātaḥ pramehāṇān nidānam
vyākhyāsyāmaḥ ||
divāsvapnaprasaktam alasaṃ
śītasnigdhamadhuramedyadravānnapānam puruṣañ jānīyāt pramehī
bhaviṣyatīti |
tasyaivaṃpravṛ
ttasya yadā
vātapittaśleṣamāṇo medaś coparipakvādhogatvā bastimukham āśritya
nirbhidyante tadā pramehān janayanti |
teṣām pūrvvarūpāṇi pāṇipādataladāhaḥ snigdhaḥ
cikkanagātratā madhuraśuklamūtratā tandrā
ca |
tatrāvilaprabhūtamūtralakṣaṇāḥ sarvva eva pramehā
bhavanti |
sarvva eva sarvvadoṣasamutthāś ca saha
piḍakābhiḥ|
tatra kaphādudakekṣuvālikā
surāsikatāśanair llavaṇapiṣṭasāndraśukramehāḥ phenamehaś
ceti daśa || pittānnīlaharidrāmvlakṣāramañjiṣṭhāmehāḥ
śoṇitamehaś ceti ṣaṭ || vātātsarppirvvasā
kṣaudramehāhastimehaś ceti catvāro 'sādhyāḥ||
tatra vātapittamedobhir anvitaḥ
śleṣmāsvānmehān janayanti | vātakaphaśoṇitamedobhir anvitam pittaṃ
| kaphapitta
vasāmajjāmedobhir anvito vāyur iti ||
tatra svetam avedanam udakatulyam udakamehī
mehati | īkṣurasatulyam ikṣuvālikāmehī |surātulyaṃ surāmehī
saru
jāṃ sikatānuviddhaṃ sikatāmehī | śanaiḥ
sakaphaṃ sāndraṃ śanairmmehī | viṣadaṃ lavaṇatulyaṃ
lavaṇamehī | hṛṣṭaromāpiṣṭatulyaṃ piṣṭamehī | āvilaṃ sāndraṃ
sāndramehī | śukratulyaṃ śukramehī || stokas tokaṃ
saphenañ ca phenamehī mehati ||
ata ūrdhdvam pittanimittān vakṣyāmaḥ | saphenam
acchannīlannīlamehī mehati | sadā
haṃkadkaṃ haridrābhaṃ haridrāmehī mehati |
amlarasagandhamamlamehī | sṛtakṣārapratimaṃ kṣāramehī |
mañjiṣṭhodakaprakāśaṃ mañjiṣṭhamehī | śoṇitamehī śoṇitam mehati
||
vātanimittānvakṣyāmaḥ ||sarppiḥprakāśaṃ
sarppirmmehī mehati | vasāprakāśaṃ vasāmehī |
kṣaudrasavarṇṇaṃkṣaudramehī | mattamātaṅgavadanapradhūraṃhastimehi
me
hati ||
upadravānata ūrdhvamvakṣyāmaḥ
||makṣikopasarppaṇamālasyamāsyopadehaḥ pratiśyāyaḥ
|śaithilyamarocakā 'vipākau kaphaprasekaś chardyati nidrā
kāsa iti śleṣmajānām upadravā bhavanti ||
vṛṣaṇayoravadaraṇaṃ bastibhedo meḍhratodo 'mlīkāpipāsājvaro
'tīsāromūrcchāpāṇḍuroga iti pittajānā
mupadravā bhavanti
|| hṛdgrahau daurbbalyamanidrālambhaḥ
kampaḥśūlobadhdapurīṣatvaṃ śoṣaḥ kāsaḥ śvāsa iti vātajānām
upadravā bhavanti ||evam ete viṃśa
ti pramehāḥ sopadravā
vyākhyātāḥ ||
tatra vasāmedobhyām abhipannaśarīrasya doṣair
anugatadhātoḥ pramehiṇo navapiḍakāḥ sañjāyante || tad yathā ||
sarāvi
kā
| sarṣaṣī | kacchapikā | jālinī | puttriṇī | masūrikā | alajī |
vidārikā | vidradhikā ceti ||
anto nnatā ca tadṛpā nimnamadhyā sarāvikā |
gaurasarṣapasaṃ
sthānātatpramāṇā ca sarṣaṣī ||
sadāhā kūrmmasaṃsthānā jñeyā kacchapikā
budhaiḥ |
jālinī tīvradāhā tu māṃsajālasamāvṛtā ||
mahaty alpacitā jñeyā pi
ḍakā cāpi
putriṇī |
masūrasaṃsthānasamā vijñeyā tu masūrikā ||
raktā śitā sphoṭacitā dāruṇā tvalajī bhavet |
vidārīkandavadvṛttā kaṭhinā ca vidāri
kā || vidradher llakṣaṇair yuktā jñeyā vidradhikā budhaiḥ ||
ye yan mayāḥ smṛtā mehās teṣām etām tu
tan mayāḥ ||
gude hṛdi śirasyaṃse pṛṣṭhe marmmasu cotthitāḥ|
sopadravā durbbalāgraiḥ piḍakāḥ parivarjjayet
||
kṛtsnaṃ śarīraṃniṣpīḍya medomajjāvasāyutaḥ|
adhaḥ prakramate vāyus tenāsādhyās tu vātajāḥ|
pramehe pūrvvarūpā
ṇām ākṛtir yatra
dṛśyate | kiñcid asyadhikaṃ mūtraṃ taṃ pramehīti nirddiśet |
kṛcchrāṇy arddhāni vā yasmin pūrvvarūpāṇi mānave
|
pravṛttaṃ mūtram atyarthaṃ taṃ pramehiṇam
ādiśet ||
piḍakāpīḍitaṃ gāḍham upasṭaṣṭam upadravaiḥ |
madhumehiṇam ācaṣṭe sa cāsādhyatamaḥ syāteḥ||
sa cāpi gamanāt sthānaṃ sthānād āsa
nam eva ca | āsanād vṛṇute śayyāṃ śayane svapnam icchati ||
yathā śuklādivarṇṇānām pañcānām
utkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa svetababhṛkapilakapota
mecakādīnāṃ varṇṇānāmanekeṣām utpattir bhavati |
evameva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena
saṃyogaviśeṣeṇa pramehanān ākaraṇam bhavati ||
bhavati cātra ||
sarvva eva pramehās tu kālenāpratikāriṇaḥ
madhumehatvam āyānti tadā sādhyā bhavanti ceti || 0 ||
||
pramehanidāne ṣaṣṭhaḥ ||
athāta udarāṇān nidānam vyākhyāsyāmaḥ ||
dhanvantarir dharmmabhṛtām variṣṭho rājarṣir
indrapratimo mahātmā | brahmarṣiputram vinayopapannaṃ śiṣyaṃ
śubhaṃ suśṛ
tam anvaśāsat ||
pṛthak samastair api doṣaiḥ plīhodaram
baddhagudavam vadanti | āgantukaṃ saptamam aṣṭaman tu dakodaraṃ
caiva bhavanti tāni ||
sudurbbalāgnerahitāśanasya vṛddhiṃ gatatāḥ koṣṭham abhiprapannāḥ
||
gulmākṛtivyañjanalakṣaṇāni kurvvanti
ghorāṇyudarāṇi doṣāḥ ||koṣṭhādupasnehavadannasāro niḥsṭa
tyaduṣṭo 'nilasaṃprayuktaḥ|
tvacaḥ samunnāsya śannaiḥ
samasitādhimarpyamāṇo jaṭharaṃ karoti ||
yadgṛhyapṛṣṭhodarapārśvavastī na vivarddhate
kṛṣṇasirāvanaddhaṃ |
samūḍha
vātaṃ sarujaṃ saśabdaṃ
satodabhedampavanātmakantat || savoṣakṛṣṇājvaradāhayuktaṃ
pītāḥ sirāyatra ca bhānti pītāḥ
pītākṣiviṇmūtranakhānanasya pitto
darantaṃtvacirābhivṛddhiḥ || yacchītalaṃ śuklasirāvanaddhaṃ
gurusthiraṃ śuklanakhānanasya |
snigdhammahatsodanaśophanyuktaṃ
cirābhivṛddhimprathitaṃ kaphāttat ||
striyonnapānannakharomamūtrair vviḍārttavair yuktamasādhuvṛttāḥ|
yasmai prayacchantyarayogarāṃśca
duṣṭāmbudūṣīviṣasevanādvā || tenāśuraktaṃ kupitāś ca doṣāḥ
kuryuḥ
sughorañjaṭharantriliṅgaṃ |
sacāturo mūrcchati samprayuktaḥ pāṇḍuḥ kṛṣaḥ
śuṣyati tṛṣṇayā ca ||
dūṣyodaraṃ kīrttita
metadevaṃ plīhedaraṃ kīrtayato nibodhaḥ ||
vidāhyabhiṣyandiratasya jantoḥ pradūṣṭamatyarthamasṛkkaphaś ca |
plīhābhivṛddhiṃ kurute plihotthaṃ pracakṣata
tajjaṭharampravṛddhaṃ || tadvāmapārśve
parivṛddhimeti
viśeṣataḥsīdati cāturo 'tra |
mandajvarāgniḥkaphapittaliṃgair ūpadṛtaḥ
kṣīṇabalo 'tipāṇḍuḥ| savye tu pārśve yakṛtipraduṣṭe jñeyaṃ
yakṛddālyadaraṃ
tadeva |
yasyāntamannair
ūpalapibhirvvābālāśmabhirvvāpihitaṃ yathāvat || sañcīyate
tatra malaḥ sadoṣaḥ śanaiḥ śanaiḥ śajvaravaktunāḍyāṃ |
nirudhyate cāsya gudaṃ purī
ṣaṃ nireti
kṛcchrādapi cālpamalpaṃ || hṛnnābhimadhye parivṛddhimeti
tasyodaramvagudam vadanti ||
śalyantathānopahitaṃ gudāntrambhinatti
varccāgatamanyate vā ||
tasmātsṛtāntrātsalilaprakāśaḥ srāvaḥ
sravedvai gudatastu bhūyaḥ| nābheradhaścodarameti
vṛddhinnistudyatedālyati cātisrāvaṃ |
etatparisrāvyurampraviṣṭaṃ yakoda
raṃ kīrttayato nibodhaḥ| yaḥ
snehapīto 'py anuvāsito vā vānto virikto 'pyathavā nicūḍhaḥ||
pibejjalaṃ śītalamāśu tasya tāṃsi dūṣyanti hitadvāhāpaṣvatha
pi teṣupakodaraṃ
pūrvvavadabhyupyaiti ||
snigdhammahattatparivṛttanābhiḥ
samātatampūrvvamivāmbunā ca | yathā dṛtikṣubhyati kampate ca
śabdāyate cāpi dakodarantat ||
adhuno gamaneśaktirddaubbalyandurbbalāgnitā |
śophaḥ sadanamaṅganāṃ saṃgovātapurīṣayoḥ|| dāhatandrī ca
mūrcchā ca jaṭhareṣu bhavanti hi |
chiddiścaivāti
daurbbalyameva ca | mūdraprahaḥ pārśvaśūlaṃ
svarabhedapramūḍhatā | bhikkāśvosaś ca kāsaś ca
aruciścāpyupadravāḥ ||
ante salilabhāvañ ca bhavanti jaṭharāṇi tu
|
ripakvāni tasmāt tam parivarjjayet ||
ity udaranidāne saptamaḥ ||
athāto mūḍhagarbhāṇān nidānam vyākhyāsyāmaḥ ||
grāmyadharmmayānavāhanādhva
gamanapraskhalanaprapatanapīḍanābhighātaviṣamaśayanopavāsavegābhighātātirūkṣakaṭukatiktabhojanājīrṇṇagarbhaśātanaprabhṛtibhir
abhighātaviśeṣanā
cchidyante garbham phalam iva
vṛttabandhanāt | sakhalumuktabandhanatvād garbhaśayyām atikramya
yakṛtplīhāntravivagair avasransamānaḥ koṣṭha saṃkṣobhayati |
tasyāḥ koṣṭhasakṣomād vāyur avyaṃ
no
mūḍhaḥ pārśvabastiśiraudarayoniśūlānāhamūtrasadgānāpādyagarbhas
pracyāvayati | taruṇaṃ śoṇitabhāvena kadā cid vivṛddham
asamyagāgatam apatyapatham anuprāptam anirgacchantam apānavai
guṇyasammohitaṅ garbhaṃ mūḍhagarbham ity ākṣate ||
sakīlaḥ pratikhurobījakaḥ parigha iti
caturvvidho mūḍhagarbho bhavatīty eke bhāṣante || ya ūrdhvaṃ
śiraḥpādābhyāṃ yonimukhan ni
ruṇaddhi kīla iva sakīlaḥ|
niḥsṛtahastapādaśiraḥkāyaśaktaḥ sa pratikhuraḥ | yas tu
nirgacchati śiro bhujaḥ savījakaḥ| parigha iva yonimukham āvṛtya
tiṣṭhet sa
parigha iti | tattu na samyak || sa yadā
viguṇānilapīḍito 'patyapathamanekadhā pratipadyate | tadā
catuḥsaṃkhyā hīyate ||
tatra kaś cid dvābhyāṃ sakthibhyāṃ yonim
abhipra
padyate | kaścid ābhugnaikasakthi | kaścid
ābhugnaśiraḥsphideśenatiryagāgataḥ | kaścid
udarapārśvapṛṣṭhānāmanyatamena yonidvāram pidhāya tiṣṭhati |
kaścid e
kena bāhunā pārśvāpavṛttaśirā | kaścid
ābhugnaśirābāhudvayena | kaścid ābhugnamadhyohastapādaśirobhiḥ|
kaścid ekena sakthnāyonimabhiprapadyāpareṇapāyum ity aṣṭavidhā
mūḍhagarbhagatir uddiṣṭā samāsena |
tatra dvāvantyau mūḍhagarbhāvasādhyau śeṣeṣvapi
viparītendriyārtha
sākṣepakayonibhraṃsasamvaraṇasakkalaśvāsakāsabhramanipī
ḍitaॉṃś ca pariharet ||
bhavanti cātra ślokāḥ || kālasya parimāṇena
muktavṛttādyathāphalaṃ | prapadyate svabhāvena nānyathā
pṛthivītalaṃ ||
evaṃ kālaprakarṣe
ṇa mukto nāḍīni
vambandhanāt | garbhāsayastho hi garbho jananāya prapadyate
||
krimivātābhighātais tu tad evopadrutam phalaṃ |
pataty akāle pi yathā tathā syād garbha
vicyutiḥ||
ā caturthāntato māsāt prasṛte garbhavicyutaḥ
| tataḥ sthiraśarīrasya pādaḥ pañcamaṣaṣṭhayoḥ ||
apaviddhaśarīrā tu śītāṅgī nirapatrapā |
nīloddhatasirā hanti mā garbhansacatāḥpūnaḥ ||
garbhāspandanam āvīnām praṇāśaḥ
śyāvapāṇḍutā | bhaved ucchvāsapūtitvaṃ śūlaś cāntarmmṛte śiśau ||
mā
nasāgantubhir mmāturupatāpaiḥ
prapīḍitaḥ | garbho vyāpadyate kukṣau vyādhibhiś ca nipīḍitaḥ ||
kukṣau māturvvipannāyā garbhaḥ praspandate
striyāḥ| janmakāle muhurttāt taṃ
pāṭayitvoddharec chiśuṃ ||
yadā so 'ntarmmṛto garbhaḥ śunobastirivātataḥ
| tenāvṛtā ca nāryas tu kukṣisunnahyate bhṛśaṃ ||
utkṣipya iva cāṅgāni mūtrabastiś ca vidyate |
klomaplīhāyakṛc caiva phuphphusaṃ hṛdayantathā ||
garbheṇa pīḍitāhyeta dūrdhvamprakrāmati striyāḥ | sā sūyate
muhyati ca kṛcchrocchvāsā ca jāyate ||
pūtigandhyantathā
svedo jihvātālū ca
śuṣyati | vepate srāmyati tathā jīvitañcoparudhyate || etair
lliṅgaur vvijānīyān mṛtagarbhañ cikitsaka iti ||
mūḍhagarbhanidā
ne 'ṣṭamaḥ||
athāto vidradhīnāṃ nidānam vyākhyāsyāmaḥ |
sarvvāmaraguruḥ śrīmān nimittāntarabhūmipaḥ |
śiṣyāyovāca nikhilam idam vidradhila
kṣaṇaṃ ||
tvagraktamāṃsamedānsi pradūṣyāsthi samāśritāḥ |
doṣāḥ śophaṃ śanair ghorañjanayantyucchritā bhṛśaṃ ||
mahāmūlaṃ rujāvantaṃ vṛttamvāpyathavāyataṃ |
savidrādhiritikhyāte | vijñeyaḥ ṣaḍvidhaś ca yaḥ ||
pṛthagdoṣaiḥ samastaiś ca kṣatenāpyasṛjā tathā |
ṣaṇṇāmapi hi teṣāntu lakṣaṇaṃ sampravakṣyate ||
kṛṣṇoruṇo vā paruṣo
bhṛṣamatyarthavedanaḥ | kṣiprotthānaprapākaś ca
vidradhirvvātasaṃbhavaḥ ||
pakvodumbarasaṃkāśaḥ śyāvo vā jvaradāhavān |
kṣiprotthānaprapākaś ca vidradhiḥ pittasaṃbha
vaḥ ||
sarāvasadṛśaḥ pāṇḍuḥ śītaḥ snigdhālpavedanaḥ |
cirotthānaprapākaś ca sakuṇḍaś ca kaphātmakaḥ ||
tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ
smṛtāḥ | nānāvarṇṇarujāsrāvo ghāṭālo viṣamo mahān ||
viṣamampacyate cāpi vidradhiḥ sānnipātikaḥ | tais tair
bhāvair abhihate kṣate vā pathyasevina
ḥ ||
kṣatoṣmā vāyurvvisṛtaḥ saraktampittamīrayet |
jvarastṛṣṇā ca dāhaś ca jāyate cāsya dehinaḥ ||
āganturvvidradhistveṣa pittavidradhi lakṣaṇaḥ |
kṛ
ṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ ||
pittavidradhiliṅgaś ca raktavidradhirucyate
| uktā vidradhayo hyete teṣvasādhyastu sarvvajaḥ ||
abhyantarā
nata ūrdhvamvidradhīn
sampravakṣyate |
pṛthaksaṃbhūya vā doṣāḥ kupitā gulmarūpiṇaṃ ||
valmīkavatsamunnaddhamantaḥ kurvanti vidradhiṃ |
gude
bastimukhe nābhyāṃ kukṣau
vaṃkṣaṇayostathā ||
vṛkkayoḥ plīhniyakṛti hṛdivāklomni vāpyetha |
eṣā muktāni liṃgāni bāhya
vidradhi lakṣaṇṇaiḥ ||
āmapakveṣaṇīyācca pakvā pakvamvi bhāvayet
| adhiṣṭhāna viśeṣeṇa liṃgaṃ śṛṇu viśeṣataḥ ||
gude vātanirodhastu kṛcchrā
lpamūtratā
| nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanaṃ ||
kaṭīpṛṣṭagrahas tīvro vaṃkṣaṇotthe tu vidradhau | vṛkkayoḥ
pārśvasaṃkocaḥ plīhnyucchvāsanirodha
naṃ ||
sarvvāṅgapragrahas tīvro hṛdikāsaś ca jāyate |
śvāso vā yakṛti tṛṣṇā klomni pepīyate 'pyapaḥ ||
āmo vā yadi pakvo vā mahānvā yadi vetaraḥ |
sa
rvvo marmmotthitatvāstu vidradhiḥ kaṣṭa ucyate ||
nābherūparijāto yo marmmābhyāse ca
vidradhiḥ | yaḥ pakvaḥ so 'pyasādhyaḥ syādyaścorddhamudarve tathā
||
nābherūparijāḥ pakvā
yāntyurdhvamitaretvadhaḥ | adhaḥ sṛteṣu jīvettu
sṛteṣūrdhvannajīvati ||
hṛdbastinābhivarjyā ye teṣu bhinneṣu bāhyataḥ |
jīvetkadācitpuruṣo
netareṣu kadācana
||
strīṇāmavaprajātānāmprajātānāntathā hitaiḥ |
dāhajvarakaro ghoro jāyate raktavidradhiḥ ||
strīṇām mithyo prajātānām asṛkk apy
ādaniḥ sṛtāṃ | raktajamvidradhiṅ kuryāt kukṣau
makkalasaṃjñitaṃ |
saptāhātnopaśāntaś cet tataḥ sampratipacyate ||
viśe
ṣamatha vakṣyāmi spaṣṭam vidradhigulmayoḥ ||
kasmāt na pacyate gulmo vidradhiḥ pākameti
ca |
nanibandho 'sti gulmānām vidradhiḥ sanibandhanaḥ
||
vivarānu
caro gulmapsubudbudakopamaḥ |
evam prakāro gulmas tu tasmāt pākan na gacchati ||
māṃsaśoṇitavāhulyāt pākaṅ gacchati vidradhiḥ |
gulmas tiṣṭhati doṣaiḥ
svaiḥ
rvvidradhirmmānsaśoṇite || vidradhiḥ pacyate tasmādgulmaś
cāpi na pacyate |
hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ
||
vidradheḥ pūrvvarūpāṇi vi
ṇmūtrānilasaṅgrahaḥ | bhramo 'dgamarddovair asyaṃ
kāṇṭavyammadhucāsyatā || muhurmmuhus tathātyartha yathā sthānam
uvedrujā | vivarddhate jvaraś cāsya tṛṣṇā cāsya pravādhata iti ||
|| ||vidradhinidāne navamaḥ ||
athāto visarppanāḍīstanarogāṇānnidānam
vyākhyāsyāmaḥ ||
tvagmāṃsaśoṇitagatāḥ kupitāś
ca doṣāḥ sa
rvvāṅgacāriṇam iha sthitam ātmaliṅgaṃ |
kurvvanti vistṛtamanunnatam āśu śophan taṃ sarvvato visaraṇāt
tu visarppam āhuḥ ||
vātātmako sitamṛduḥ paruṣo '
ṅgamarddaḥ saṃbhedatodapavanajvaraliṅgayuktaḥ |
pittātmako- drūtagatir
jvaradāhapākaḥ sphoṭaprabhedabahula kṣatajaprakāśaḥ ||
sadyaḥkṣatānvitam ivāpi hi-
tam vihāti
srotojakarddamavapurn na tadā sa sidhyet |
śleṣmā-tmakaḥ sarati mandam aśīghrapākī
snigdhaḥ sthirapracurakaṇḍaran anyavarṇṇaḥ || sarvvātmakas trivi
dhavarṇṇarujāvagāḍhaḥ pakvo na sidhyati sa
māṃsasirāpraṇāśāt |
sadyaḥkṣatamvraṇam upetya narasya raktaṃ pittañ
ca doṣabahulasya karoti śophaṃ || śyāvaṃ salo-
hitam
atijvaradāhapākaḥ sphoṭaiḥ kulatthasadṛśair asitaiś ca kīrṇṇaṃ ||
siddhyanti vātakaphapittakṛtā visarppāḥ
sarvvātmakaḥ kṣatakṛtaś ca na siddhim eti ||
pittātmakoñjanavapuś ca yadā tad āsyāt kṛcchrāc ca marmmasu
bhavanti hi savva eva |
yaḥ śopham īkṣati supakkvam apakkvasañjī yo vā
vraṇaṃ pra
curapūyam asādhuvṛttaḥ | abhyantaraṃ
praviśati pravidārya tasya sthānāni pūrvvavihitāni tataḥ sa
pūyaḥ |
tasyātimātragamanād gatir ity atas tu nāḍī ca yad vahati te
na matā tu nāḍī || doṣais tribir bhbhavati yā
pṛthag ekaśaś ca saṃmūrcchitair api ca śalyanimittato nyā |
tatrānilāt paruṣasūkṣmamukhī saśūlā
phenānuviddhamadhi
kaṃ sravati kṣapāsu ||
pittāt tu tṛdkarakarī paridāhayuktā
pītaṃ sravaty adhikam uṣṇam ahassu cāpi |
jñeyā kaphādbahughanārjjunapicchilāsrā
sta
sakaṇḍuraru-
jārajanī pravṛddhāḥ || ||
dāhajvaraś ca sanamūrcchanavaktraśoṣā
yasyā bhavanty abhihitāni ca lakṣaṇāni | tām ādiśet
pavanapittakaphaprakopād ghorāṅgatittvasuha-
rām iva
kālarātriṃ ||
naṣṭaṅ kathañcid aṇumārggam udīriteṣu sthāneṣu
śalyam acireṇa gatiṅ karoti | sā phenilaṃ mathitamaccham
asṛgvimiśram uṣṇaṃ karoti sahasā su
sarujañ ca nityaṃ ||
yāvantyo gatayaś caiva kāraṇaiḥ saṃbhavanti hi
| tāvantyaḥ stanarogās tu tair eva ca bhavanti ha ||
dhamanyas saṃvṛtadvārāḥ kanyānāṃ
stanasaṃśritāḥ | doṣā-
gatitvāt tāsāṃ hi stanarogān
asantyataḥ ||
tāsām eva prajātānāṅ garbhbhiṇīnāñ ca
tāḥ punaḥ | svabhāvād eva vivṛtā jāyante
saṃbhataḥ
||
rasaprasādo madhuraḥ pakvāhā
ranimittajaḥ | kṛtsnād dehāt stanau prāpya
stanyam ity abhidhīyate ||
viṣaśasteṣv
api gātreṣu yathā śukran na dṛśyate |
tad eva ceṣṭāyuvatiṃ darśanāt smaraṇād api ||
saṃśa
bdāt sparśanād vāpi saṃharṣāc ca pravarttate |
suprasannamanaś cātra-
darśane hetur ucyate || āhārarasavīryatvād evaṃ stanyam api
striyaḥ |
sarvvadehāśritatvāc ca śukrala
kṣaṇam ucyate ||
tad apatyasya saṃsparśād darśanāt smaraṇād api
|| grahaṇāc ca śarīrebhyaḥ śukravat saṃpravarttate ||
sneho nirantaras tāsāṃ prasnave hetur ucyate |
tat kaṣā
yam bhaved vātāt kṣiptañ ca plavate mbhasi ||
pittād amlaṃ sakaṭukaṃ rājyambhasi ca pītikā |
śleṣmād ghanam picchilañ ca jale cāpy avasīdati || sarvvair duṣṭaṃ
sarvvaliṅgam abhighātāc ca du
ṣyati |
sakṣīro vā py adugdho vā doṣaḥ prāpya stanau
striyāḥ | pradūṣya māṃsarudhira stanarogāya kalpate |
ṣaṇṇām api ca teṣāṃ hi raktajam vidradhim vinā
|| lakṣaṇāni sa
mānāni bāhyavidradhilakṣaṇair iti ||
prabhañjanakadurnnāmā bhagadāraṇaṃ |
kuṣṭhapramehajaḍhagarbhbhañ ca vidradhiṃ ||
visarppastananāḍībhiḥ pūryate
daśakopanaḥ ||
visarppanāḍīstanaroganidānadaśamaḥ ||
athāto granthyapacyarvvudagalagaṇḍānān nidānam vyākhyāsyāmaḥ ||
vātāda
yo mānsam asṛk praduṣṭāḥ
sandūṣya sedaś ca tathā sirāṃś ca vṛttonnatam
vigrathitan tu śophaṃ kurvantyato granthir iti pradiṣṭaḥ ||
āyamyate vṛñjati
tudyate ca pra
tyasya te sāthsyati
bhidyate ca | kṛṣṇo mṛdurv vastir ivātataś ca bhinnaḥ sravec
cānilajomremacchaṃ ||
dandahyate dhūpyati cūṣyate ca pāpacyate
prajvalatīva cā
pi | raktaḥ
sapitto py athavāpi pittād bhinnaḥ sraved duṣṇaduṣṇamatīva cāsraṃ ||
pīto vivarṇo lparujo tikaṇḍūḥ pāṣāṇavat
saṃhananopapannaḥ | cirādhi vṛddhiś ca kaphaprako
pādbhinnaḥ sravec chuklaghanañ ca pūyaṃ ||
śarīravṛddhikṣayavṛddhihāniḥ snigdho
mahānūkaṇḍuyuto 'rujaś ca | medaḥkṛto dṛśyati cātra bhinne
piṇyākakalkapratiman tu medaḥ
||
vyāyāmajātair avalasya tais tair ākṣipya
vāyurhi sirāpratānaṃ | saṅkuñcya sapiṇḍya viśoṣya cāpi
granthiṅ karoty unnatam āśu vṛttaṃ ||
granthiḥ sirājaḥ sa tu
kṛcchrasādhyo
bhaved yadi syāt sarujaścalaś ca | aruk sa evāpyacalo mahāṃś ca marmotthitaś
cāpivivarjjanīyaḥ ||
hanvasthikakṣyākṣakavāhusandhimanyāga
leṣūpacitan tu medaḥ | granthiṃ sthiraṃ vṛttam athāyatam vā
snigdhaṅ kaphaś cāsya rujaṅ karoti ||
taṃ granthibhis tvāmalakāsthimātrair
mmatsyāṇḍajālapratimais tathānyaiḥ
ananyavarṇair
upacīyamānaṃ cayaprakarṣād apaciṃ vadanti ||
kaṇḍvanvitās te lparujā prabhinnāḥ sravanti
naśyanti bhavanti cānye | medaḥkaphābhyāṃ khalu roga eṣa
sudustaro varṣagaṇānubandhī ||
gātrapradeśe kvacid eva doṣāḥ saṃmūrcchitā
māṃsam asṛkpradūṣya |
vṛttaṃ mṛdum mandarujam mahāntam analpamūlañ
ciravṛddhyapākaṃ ||
kurvvanti māṃsocchrayam abhyagādhan tam
arvvudaṃ śāstravido vadanti | vātena pittena kaphena cāpi
raktena māṃ
sena ca
medasā ca ||
yajjāyate tasya ca lakṣaṇāni grantheḥ
samānani sadā bhavanti | doṣā praduṣṭā rudhiraṃ sirāsu sakuñcya
sampiṇḍya tatas tv apākaṃ ||
sāsrā
vamunnahyati mānsapiṇḍam
māṃsāṅkurair ācitam āśu ghoraṃ | sravaty ajasraṃ rudhiram
praduṣṭam asādhyam etad rudhirātmakan tu ||
raktakṣayopahūtapīḍitatvāt
pāṇḍu
rvbhavet so 'rvvudapīḍitas tu |
muṣṭiprahārādibhir arddite ṅge mānsam praduṣṭañ janayat tu
śopham ||
avedanaṃ snigdham ananyavarṇṇam apākam
aśmopamam apracālyaṃ
| praduṣṭamānsasya narasya gāḍham
etad bhavet mānsaparāyaṇasya ||
māṃsārvvudaṃ tv etad asādhyam uktaṃ sādhyeṣv
apīmāni vivarjjayīta | samprasrutam marmmaṇi yac ca jātaṃ
srotassu vā yac ca bhaved
acālyaṃ ||
> yajjāyate 'nyat khalu pūrvvajāte jñeyan tad
adhyarvvudam arbudajñaiḥ | yad dvandvajātaṃ yugapat kramād vā
dvir
arvvudan tac ca bhaved asādhyam ||
na pākam āyānti kaphānvitatvān medovahutvāc ca
viśeṣatas tu | doṣasthiratvād grathanāc ca teṣāṃ sarvvārvvudā
ny eva viśetam tu ||
vātaḥ kaphaś cāpi gale pra ttu saṃśritya tathaiva medaḥ |
kurvvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitan taṅ galagaṇḍam
āhuḥ ||
todā
nvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo
ruṇo vā pavanātmakas tu |
pāruṣyayuktiś
ciravṛddhyapāko yadṛcchayā caiṣa bhavet kadācit pākam iyāt kadācit
|| vairasyam āsyasya ca tasya janto
r vbhavet tathā
tālugalapraśoṣaḥ |
sthiraḥ savarṇo gururugrakaṇḍū śīto mahāṃś cāpikaphātmakas tu || cirābhivṛddhim
bhajate cirāc ca prapadyate mandaru
jaḥ kadācit |
mādhuryam āsyasya ca jantor vbhavet tathā
tālugalapralepaḥ || snigdho guduḥ pāṇḍuraniṣṭagandho
medothitaḥ pāṇḍuyuto rujaś ca |
prala
mvate 'lāvuvad alpamūlo
vivarddhate hīyati cātra dehaṃ || snigdhāsyatā tasya bhavec ca
jantor ggale ca śavdaṅ kurute ca nityaṃ |
kṛcchrocchvasan tam
mṛdusarvvagātraṃ samvatsarāt ī
tam arocakārttam || kṣīṇañ ca vaidyo
galagaṇḍinan tu bhinnasvarañ cāpi vivarjjayīta ||
nivaddhaśvayathur yasya yathā muṣkam
pralamvate | mahānuvodhy athavā
hrasvas taṃ gaṇḍam iti ni
rdiśet || iti
granthyapacyarvvudagalagaṇḍanidāna ekādaśa || 11 ||
athāto vṛddhyupadaṃśaślīpadānān nidānam
vyākhyāsyāmaḥ ||
vātapittaśle
ṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti | teṣu
mūtrāntranimittau vātasamutthau | kevalam utpattihetur anyaḥ
||
adhaḥ kupito 'nyatamas tu
doṣaphalako
śayor vvātavāhinīdhamanīm
abhiprapadya phalakoṣayor vvṛddhim upajanayati || tam vṛddhim
ity ācakṣate ||
tatrānilapūrṇṇabastim ivātatam puruṣam
animittarujam vāta
vṛddhim ity ācakṣate |
pakvodumbarasaṅkāśam āśu samutthānam pittavṛddhiṃ || kaṭhinaṃ
snigdham alpavedanaṃ śleṣmavṛddhiṃ || kṛṣṇasphoṭāvṛtaṃ
pittavṛddhiliṅgaṃ raktavṛddhiṃ
|| mṛdusnigdhaṃ sakaṇḍur
alpavedanan tālaphalaprakāśam medovṛddhiṃ ||
mūtrasandhāraṇaśīlasya mūtravṛddhir bbhavati || sa gacchato
'mbupūrṇṇā dṛtir iva kṣubhyate mūtrakṛcchravedanāvantaṃ
mūtravṛddhim ity ācakṣate || tatra
balavadvigrahādibhir vviśeṣair vvāyuḥ prakupito ntrasya sthūlasya
cetarasyaikadaśam viguṇam ādāyādho vaṃkṣaṇasandhim āgamya
kālāntareṇa mu
ṣkakoṣam upaiti ādhmātabastir ivātataḥ
pradīrghaḥ śopho bhavati | saśabdam anupīḍitaś corddhvam
utpatati vimuktaś ca punar ādhmāti | tam antravṛddhim asādhyam ity
ā
cakṣate ||
tatra brahmacāriṇīn dīrghakarkkaśaromāṃ
yonirogopasṛṣṭām alpadvārām apriyām akāmām
acaukṣasalilaprakṣālitayonim vā nārīṃ yo 'dhigacchet ta
thā karajadaśanasaviṣaśūkanipātanāddhastābhighātāc catuṣpadagamanād
acaukṣasalilaprakṣālanād vā prakupitā meḍhragatās tu
doṣāḥ kṣate kṣate vā śvayathum upaja
nayanti | tam upadaṃśam ity ācakṣate ||
sa pañcavidhas tribhir ddoṣaiḥ pṛthak
samastair asṛjaś ca |
tatra vātike tvakpari
pā
mo2
ṭanaṃ stabdhameḍhratā paruṣaśophatā vividha
vedanāprādurbhāvaś ca || paittike śvayathur udumbarapratikāśo
jvaradāhayuktaḥ || ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaś
ca || raktaje kṛṣṇasphoṭaprādurbbhāvo 'tyartham asṛ
kpravṛttiḥ pittaliṅgāni ca || sarvvaje
sarvvaliṅgadarśanam avadaraṇañ ca śephasaḥ | krimiprādurbbhāvo
maraṇañ ceti ||
prakupitās tu doṣās tv adhaḥprapannā
vaṃkṣaṇorujaṃghāsv ava
tiṣṭhante | tataḥ kālāntareṇa
pādam āśritya śanaiḥ śanaiḥ śopham upajanayanti | tac
chlīpadam ity ācakṣate || tat tu trividham vātapittakaphanimittam
iti ||
tatra vāta
jaṃ kṛṣṇam paruṣaṃ kharam
animittarujam analpavedanam parisphuṭati ca bahuśaḥ ||
pittajan tu pītāvabhāsaṃ mṛdujvaradāhapradañ ca || śleṣmajan tu
snigdhaṃ svetāvabhāsaṃ
mavedanam atimahāntaṃ
granthikaṇṭakair upacitañ ca ||
tatra samvatsarātītam atimahantaṃ valmīkajātam atiprasrutam iti
varjanīyāni ||
trīṇy apy etāni jānīyā
cchlīpad
ī
ā
ni kaphocchrayāt |
gurutvañ ca mahattvañ ca yasmān nāsti vinā kaphāt ||
purāṇodakabhūyiṣṭhāḥ sarvvarttuṣu ca śītalāḥ |
ye deśās teṣu jāyante,
ślīpadā
ni
viśeṣataḥ ||
pādavaddhas tayoś cāpi, ślīpadañ jāyate nṛṇām |
karṇākṣināsāsv api ca kecid icchanti tadvida iti ||
vṛddhyupadaṅśaślī
padānān nidāne dvādaśa || ||
athātaḥ kṣudraroganidānaṃ vyākhyāsyāmaḥ ||
saptacatvāriṃśat kṣudrarogā bhavanti || tad
yathā || ajagallikā |
yavaprakhyā | amvālajī | vivṛtā
| kacchapikā | valmīkā | indraviddhā | garddabhikā | panasikā
| pāṣāṇagarddabhaḥ | icivallikā | kakṣā | gandhanā
mā |
visphoṭakaṃ | agnirohiṇī | cippa | anuśayī | vidārikā |
śarkkarā | śarkarārvvudaṃ | pāmā | vicarccikā | rakasā | pādadārī
| kadaraṃ | alasakaḥ | rujā
dārūṇakaṃ | arūṣikā |
palitaṃ | mayūrikā | yuvānapiṭakā | padminīkaṇṭakā |
jatumaṇi | masakaṃ | tilakā | naccha | vyaṃgaḥ | nīlikā |
parivarttikā | niruddha
prakāśaṃ | avapāṭikā |
sanniruddhagudaṃ | ahipūtanaṃ | vṛṣaṇakacchūḥ | gudabhransaś
ceti ||
snigdhāḥ savarṇṇā grathitā nīrujā mudgasannitāḥ
|
kaphavātotthi
tā jñeyā
vālānām ajagallikā ||
yavākārā sukaṭhinā grathitā māṃsasaṃśritā |
piḍakā śleṣmavātābhyāṃ yavaprakhyeti cocyate ||
ghanālpavakrām piḍakām unnatām pari
maṇḍalāṃ |
amvālajīm alpapūyān tām vidyāt kaphavātajāṃ ||
vivṛtābhyām mahādāhām pakvodumvarasannibhāṃ |
parimaṇḍalām pittakṛtām vivṛtān nāsatām viduḥ ||
grathitā
pañca vā ṣaḍ vā dārūṇāḥ
kacchaponnatāḥ |
kaphānilābhyām piḍakā jñeyā kacchapikā vudhaiḥ ||
pāṇipādatale sandhau grīvāyām ūrdhvajatruṇi |
granthir vvalmī
kavadyasya śanaiḥ samupacīyate ||
todaḥ kledaparīdāhaḥ kaṇḍūmadbhir
mmukhair vvṛtaḥ |
vyādhir vvalmīka ity eṣa vijñeyaḥ kaphapaittikaḥ ||
padmakarṇṇikavat ma
dhye piḍakābhiḥ
samācitāṃ |
indrā viddhām vijānīyād vātapittotthitām bhiṣak ||
maṇḍalam vṛttam utsannaṃ saraktam piḍakācitaṃ
|
rujākarīṅ garddabhikāṃ
tām vaded vātapittataḥ ||
karṇṇasyābhyantare jātām piḍakām ugravedanāṃ |
sthirām penasikān tān tu vidyād vātakaphotthitāṃ ||
hanvāḥ sandhisamudbhūtaṃ śo
pham
alparujaṃ sthiraṃ |
pāṣāṇagarddabham iti vrūyāt tat kaphapittataḥ ||
visarppavat sarppati yaḥ śophastanurapākavān |
dāhajvarakaraḥ pittā
t sajñeyo jālagarddabhaḥ ||
piḍakām uttamāṅgasthām vṛttām ugrarujāṃ jvarāṃ
|
sarvvātmakāṃ sarvvaliṅgāṃ jānīyādirivellikāṃ ||
vāhukandyāṃ sapārśvaṣu kṛ
ṣṇāṃ
sphoṭāṃ savedanāṃ |
pittaprakopasaṃbhūtāṃ kakṣyetibhiṣagā diśet ||
ekām etādṛśīn dṛṣṭāṃ piṭikāṃ sphoṭasannibhāṃ |
tvaggatām pittakopena gandhanāmām vi
nirddeśet ||
agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ
pittaraktataḥ |
ci sarvvatra vā dehe visphoṭaka iti smṛtaḥ ||
kakṣabhāgeṣu ye sphoṭā jāyante mānsadārū
ṇā |
antarddāhajvarakarā dīptapāvakasannibhāḥ ||
saptāhādvā daśāhād vā pakṣād vā ghnanti
mānavaṃ |
tām agnirohiṇīm vidyād asādhyāṃ sannipātataḥ ||
nakha
mānsam adhiṣṭhāya vātaḥ pittañ dehināṃ |
kuryā tān dāhapākau ca taṃ
vyādhiñ cippam ādiśet ||
tad evālpatatarair doṣaiḥ kunakham parūṣaṃ
kharaṃ ||
gambhīrām a
lpasaṃrambhāṃ
savarṇṇām uparisthitāṃ |
kaphād anuśayīm yasyām vidyād antaḥ prapākinīṃ
||
vidārīkandavad dhṛtān kakṣavaṃkṣaṇasandhiṣu |
vidārikām iti vadet saru
jāṃ
sarvvalakṣaṇāṃ ||
prāpyamāṃsasirāmnāyu śleṣmā medastathānilaḥ |
granthiṅ kurvvanty asau bhinno
madhusarppirvvasānibhaṃ ||
karot asrāvam anilas tatra vṛddhiṅ gataḥ punaḥ ||
mānsam viśograthitāṃ śarkkarāñjanaty ataḥ ||
durgandhiklinnamaty arthan nānāvarṇṇan tataḥ sirāḥ |
sṛjanti raktaṃ sahasā tam vidyāc charśarkkarār
vvudaṃ ||
pāmāvicarcyau
kuṣṭheṣu
rakasā ca prakīrtitā ||
parikramaṇaśīlasya vāyuraty artharūkṣayoḥ
|
pādayoḥ kurute dārīsarūjās talasaṃśritāḥ ||
śarkkaronmathite pāde kṣata vā ka
ṇṭakādibhiḥ |
granthiṃ kīlavad utsanno jāyate kadaran tu tata ||
klinnāṅgulyantarau pādau kaṇḍadāharujānvitau |
duṣṭakarddamasaṃsparśādalaseti vibhāvayet ||
romakūpānugam pittam vātena saha mūrcchitaṃ |
pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ ||
ruṇddhi romakūpās tu tato
'nyeṣāmasambhavaḥ |
tad indraluptaṃ
khālity aṃ
rūjeti ca vibhāvyate ||
dāruṇākaṇḍurā rūkṣā keśabhūmim prayodyate |
kaphamārutakopena vidyād dāruṇakan tu tat ||
aruṃṣi
vahuvakrāṇi vahukledāni mūrddhantu |
kaphāsṛkkritakopena vraṇām vidyād arūṣikāṃ ||
krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ |
pittañ ca keśān paca
ti palitan tena jāyate ||
dāhajvararujāvantastāmrāḥ sphoṭāḥ
savedanāḥ |
gātreṣv antaś ca vadane vijñeyā tu masūrikā ||
śālmalīkaṇṭakaprakhyāḥ kaphamā
rutaraktajāḥ |
yuvānapiḍakā yūnām vijñeyā mukhadūṣaṇāḥ ||
kaṇṭakair ācitam vidyān maṇḍalam pāṇḍu
kaṇḍuraṃ |
padminīkaṇṭakaprakhyais tadākhyaṅ kaphabātajaṃ
||
samam utsannam arujam maṇḍalaṅ kapharaktajaṃ |
sahajaṃ lakṣma caikeṣāṃ lakṣyo jatumaṇīti sā ||
avedanaṃ sthirañ caiva yasmin gātre pradṛśyate
|
māṣavat kṛ
ṣṇam utsannam anilāt maṣakam ādiśet ||
kṛṣṇāni tilamātrāṇi nīrujāni samāni ca |
vātapittalavotsetām vidhyāttikālakāṃ ||
maha
d vā yadi vāty alpaṃ śyāvam vā
yadi vā sitaṃ |
nīrujam maṇḍalaṃ gātre naccham ity abhidhīyate ||
krodhāyāsaprakupito
vāyuḥ pittena saṃyutaḥ |
mukham āgamya sahasā maṇḍalam visṛjaty ataḥ ||
nirujan tanukaṃ śyāvaṃ mukhe vyaṅgan tam ādiśet |
kṛṣṇam evaṅ gu
ṇaṃ gātre mukhe vā
nīlikām viduḥ ||
marddanāt pīḍanād cāpi tathaivāpyabhighātataḥ |
meḍhracarmma yadā vāyur bhajate sarvvataś caran ||
tadā vātopasaṃsṛṣṭaṃ
carmma
pratinivarttaye |
sa vedanan sadāhaś ca pākaṃ vrajati cāsakṛt ||
maṇer adhastāt kośas tu granthirūpeṇa
lamvate |
parivartiketi tām vidyā
t sarujām
vātasaṃbhavāṃ ||
sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā |
alpīyaḥ khāṃ yadā harṣod valāṅ gacchen striyan naraḥ ||
hastābhighātād a
pi vā carmmāṇyud
varttate valāt |
yasyāvapāte carmmatām vidyād avapāṭikāṃ ||
vātopasṛṣṭam eveta ccarmma saṃśrayate maṇiṃ |
maṇiś carmmoparuddha
ś ca mūtrasroto ruṇaddhi tu ||
niruddhaprakāśam
vidyā
tatyā
n mandadhāraṃ savedanaṃ |
mūtraṃ pravartate jantor mmaṇirn na ca
vidāryate ||
niruddhaprakāśam vidyāt sarujam vātasambhavaṃ |
vegasandhāraṇād vāyur vvihato gudam āśritaḥ ||
niruṇaddhi mahotsrotaḥ sūkṣmadvāraṃ karoti ca |
mārgasya saukṣmyāt kṛcchreṇa
purīṣan tasya gacchati ||
sanniruddhagudam vyādhim etad vidyāt sudustaraṃ |
śakṛt mūtrasamāyukte dhaute pāne śiśor bhavet
||
svinne vāsvedyamāne vā kaṇḍū
raktakaphodbhavāḥ ||
kaṇḍūyanāttataḥ kṣipraṃ sphoṭāsrāvaś ca
jāyate ||
ekībhūtam vraṇaṃ ghoraṃ tam vidyād ahipūtanaṃ ||
snānotsādanahīnasya malo vṛṣaṇa
saṃsthitaḥ |
yadā praklidyate svedāt kaṇḍūṃ sañjanayet tadā
||
tataḥ kaṇḍūyanāt kṣipraṃ sphoṭāsrāvaś ca
jāyate |
prāhur vvṛṣaṇakacchrūn tāṃ śleṣmaraktaprako
jāṃ ||
pravāhaṇātisārābhyān nirgacchati gudo vahiḥ |
rūkṣadurvvaladehasya taṃ gudabhranśam ādiśet ||
ity evaṃ kṣudrarogāṇāṃ sthānaṃ samparikīrtitam
|
tad avekṣya bhiṣak prājño yathādoṣam upācaret ||
||
iti kṣudraroganidāne trayodaśamaḥ || 0 ||
athātaḥ śūkadoṣanidānam vyākhyāsyāmaḥ ||
liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittaṃ vyādhayo
daśa cāṣṭau jāyante || tad yathā || sarṣapikāṣṭhīlā grathitaṃ
kumbhīkā alajīmṛditaṃ sammūḍhapiṭakā |
avamanthaḥ
puṣkarikā sparśahāniḥ | uttavaḥ śataponakaḥ | tvaṣkākaḥ
śoṇitārbbudaṃ māṃsārbbudaṃ
māṃsapāko vidradhistilakālakañceti ||
gaurasarṣapasaṃsthānā śūka
nirvdugnahetukāḥ |
piṭakākapharaktābhyāṃ jñeyāsarṣapisā||
kaṭhinā viṣamā bhagnair vāyunāṣṭhīlikā bhavet |
śūkair yat pūritaṃ śaśvad grathitaṃ nāma tat kaphāt ||
kumbhīkā raktapittotthā
jāvvasthisadṛśāśuṇat | tulyajātvalajīm vidyād
yathā proktām vicakṣaṇaḥ ||
mṛditaṃ pīḍitaṃ yat tu saṃrabdham vātakopataḥ |
pāṇibhyāṃ bhṛśa
sammūḍhe
saṃmūḍhapiṭakā bhavet || dīrghā bahvyaś ca
piṭakā dīryante madhdhatas tu yāḥ ||
so 'vamanthaḥ kaphāsṛgbhyām vedanāromaharṣakṛt
|| piṭakācitāyāpiṭakā
pittaśoṇitasaṃbhavā ||
padmakarṇikasaṃsthānā jñeyā
puṣkariketisā || sparśahānin tu janayec
choṇitaṃ śūkadūṣitaṃ |
mudgamāṣopamā raktā piṭakā raktapittajā |
vyādhir evottavo nāma
śūkājīrṇṇanimittajaḥ |
chidrair aṇumukhair lliṅgañ
citaṃ yasya samantataḥ || vātaśoṇitajo vyādhiḥ sa
jñeyaḥ śataponakaḥ |
vātapittakṛto jñeya
s tv
akkāko jvaradāhakṛt | kṛṣṇaiḥ sphoṭaiḥ
sarabhiḥ piṭakābhiś ca
pīḍitaṃ | yasya bastirujañ cogrā jñeyan tac choṇitārbbudaṃ ||
māṃsadoṣeṇa jānīyāda
rbbudam
mānsasaṃbhavaṃ | śīryante yasya mānsāni yatra sarvvāś ca vedanāḥ
||
vidyāt tam mānsapākan tu sarvadoṣakṛtam bhiṣak
| vidradhiḥ sannipātena yathokta
m abhinirddiśet ||
kṛṣṇāni citrāṇy athavā śūkāni saviṣāṇi vā |
pātitāni pacanty āśu meḍhranniravaśeṣataḥ ||
kṛṣṇāni bhūtvā mānsāni śīryante yasya
dehinaḥ | sannipātasamutthānan tam vidyāt tilakālakaṃ
||
tatra māṃsārbbudaṃ yac ca māṃsapākaś ca yaḥ
smṛtaḥ | vidradhiś ca na sidhdhanti ye ca syus tilakālakāḥ
||
iti śūkadoṣanidāne caturddaśamaḥ ||
athāto bhagnanidānam vyākhyāsyāmaḥ ||
patanapīḍanaprahāraviṣaduṣṭaprabhṛtibhir
abhighātaviśeṣaiḥ |
anekavidhamasthnāṃ
bhaṅgam upadiśanti |
tatra
bhagnajātamanekavidhamanusāryamāṇaṃ dvividhamevopapadyate |
sandhimukataṃ kāṇḍabhagnañ ca | tatra ṣaḍvidhaṃ sandhim uktaṃ
dvādaśavi
dhaṃ kāṇḍabhagnam bhavati |
tatra sandhimuktamutpiṣṭam viśliṣṭam
viparivarttitam avakṣiptam atikṣiptan tiryak kṣiptam iti |
prasāraṇākuñcanāśaktirugrarujatā
sparśāsahatvāñ ceti | sāmānyataḥ
sandhim uktalakṣaṇam uktaṃ |
vaiśeṣikaṃ tūtpiṣṭe
saṃdhāvubhayataḥ śopho vedanāprādurbbhāvo viśeṣataś ca rātrau
bhavati |
viśliṣṭe 'lpaśophatā vedanāsātatyaṃ
sandhivikriyā ca || viparivarttite ca sandhau pārśvagamanād
viṣamāṅgatā vedanā ca | avakṣipte
sandhiviśleṣastī
vrarujatā ca || atikṣipte dvayoḥ
sandhdhasthnoratikrāntatā vedanā ca | tiryakkṣipte tv
ekāsthipārśvagamanam atyartham iti ||
kāṇḍabhagnam ata ūrddhvam
vakṣyāmaḥ ||
karkkaṭakam
aśvakarṇṇañ cūrṇitam piccitam
asthicchallitākāṇḍabhagnam atipātitam
majjānugataṃ vakrañ cchinnaṃ sphuṭitaṃ sphāṭitam iti ||
śvayathubāhulyam avapīḍyamāne
śabdaḥ srastāṅgatā vividhavedanāpravṛttir iti ||
sāmānyataḥ kāṇḍabhagnalakṣaṇam uktaṃ ||
viśeṣatas tu sammūḍham ubhayato 'sthi
madhye bhagnaṃ granthirivonnataṃ
karkkaṭakaṃ
|| aśvakarṇṇavad
udgatamaśvakarṇṇaṃ ||
śabdasparśābhyāñcūrṇṇitam avagacchet || piccitam pṛthulatāṅgatam
alpaśophaṃ || pārśvato 'nvasthihīnodgato 'asthicchalita
kannāmavellite prakampyamānaṃ || kāṇḍabhagnam
asthiniḥśeṣacchinnāsthyavayavaḥ ||
asthimadhyapraviṣṭātipātitasaṃjñaḥ ||
kṣatabhagnam unnahyamānam ajjammajjā
nugataṃ || ābhugnam iva yad vimuktāsthi tad
vakran nāma || anyatarapārśvāvaśiṣṭaṃ
chinnaṃ || sphuṭitama nubahudāritavedanāvān || śūkapūrṇṇam
ivādhmātam vipu
laikadā
visphāṭitan nāma ||
teṣu cūrṇṇitaṃcchinnātipātitamajjānugatāni
kṛcchrasādhdhāni | kṛśātivṛddhabālāsahāyānāṃ
kṣatakṣīṇakuṣṭiśvāsināṃ savraṇāḥ
niḥsandhyupagatāni ceti ||
bhavati cātra ||
bhinnaṅkapālaṃ kaṭyāṃ tu
sandhim uktaṃ tathā cyutaṃ | jaghanam pratipiṣṭañ ca varjjayīta
vicakṣaṇaḥ |
asaṃkliṣṭaṅkapālañ ca lalāṭe cū
rṇṇitañ ca
yat || bhagnaṃ stanāntare śaṃkhaṃ pṛṣṭhe mūrddhni ca varjjayet ||
samyaksandhitam
apyasthidurnnikṣeptanibandhanāt |
saṃkṣobhād vāpi yad gacchet
vikriyāntam api varjjayet ||
taruṇāsthīni nāmyante bhajyante nalakāni tu |
kapālān vibhajyante
sphullanti rucakāni tu ||
iti bhagnanidāne pañcada
śamaḥ ||
athāto mukharoganidānam vyākhyāsyāmaḥ ||
mukharogāḥ pañca ṣaṣṭir bhavanti || saptasv
āyataneṣu || tatrāyatanāni oṣṭhau dantamūlāni
dantā
jihvā tālū kaṇṭha sarvvāṇi ceti || tatrāṣṭāv oṣṭhayoḥ
||pañcadaśa dantamūle || aṣṭau danteṣu || pañcajihvāyāṃ ||
navatāluni || saptadaśakaṇṭhe || trayas sa
rvveṣv
āyataneṣu ||
tatroṣṭhe prakopād
vātapittakaphasannipātaraktamānsamedo
'bhighātanimittāḥ ||
karkkaśau paruṣau stabdhau samprāptānilavedanau
| dālyete pari
poṭyete oṣṭhaumārutakopataḥ ||
cīyete piṭakābhiś ca sarujābhiḥ samantataḥ |
sadāhapākapiṭakau pītābhāsau ca pittataḥ ||
savarṇṇābhiś ca cīyete piṭakābhir aveda
nau | bhavatas tu kaphādoṣṭhau picchilau
śītalau gurū ||
sakṛtkṛṣṇau sakṛtpītau sakṛtsv etau tathaiva ca
| sannipātena vijñeyāv anekapiḍakācitau ||
kharjjūraraktavarṇṇābhiḥ piṭa
kābhir
nnipīḍitau | raktopasṛṣṭarudhiraṃ sravataḥ śoṇitaprabhau ||
gurū sthūlau māṃsaduṣṭau māṃsapiṇḍavad udgatau
| jantavaś cātramūrcchanti narasyobhayato mukhā
t ||
sarppirmmaṇḍapratīkāśau medasā
kaṇḍurau gurū | oṣṭhauparyavadīryete
poṭyete cābhighātataḥ ||
acchaṃ sphaṭikasaṃkāśaṃ sasrāvaṃ sravato bhṛśaṃ
|
dantacchadāva
dīryete poṭyete
cāsakṛtpunaḥ || tato vraṇaḥ susaṃrūḍho
mṛdutvam upagacchati ||
dantamūlagatās tu śītādo dantapuppuṭo
dantaveṣṭaḥ sauśiro mahāsauśiraḥ parida
raḥ | upakuśaḥ |
dantavaidarbbhaḥ | khalivarddhanaḥ | adhimāṃsaḥ |
nāḍyaḥ pañceti ||
śoṇitaṃ dantaveṣṭebhyo yasyākasmāt
pravarttate | durggandhī nisakṛṣṇāni prakledī
ni mṛdūni
ca ||
dantamāṃsāni pacyante pacanti ca parasparaṃ |
śītādonāmasavyādhiḥ kaphaśoṇitasambhavaḥ ||
dantayos triṣu vā yasya śvayathuḥ sparśanā
sahaḥ | dantapuppuṭako nāma savyādhiḥ
kapharaktajaḥ ||
sravanti pūyarudhiraṃ calādantā bhavanti ca |
dantaveṣṭaḥ savijñeyo duṣṭaśoṇitasambhavaḥ ||
śvayathūr ddantamūleṣu rujāvān
kaphasambhavaḥ | lālāsrāvī sa vijñeyaḥ sauśironām anāmataḥ ||
dantāś calanti veṣṭabhyas tālu cāpy avadīryate
|
yasmin sa sarvvajo vyādhir mmahāsauśirasaṃ
jñitaḥ || dantamāṃsāni śīryante yasmin ṣṭhīvati cāsakṛt
|
pittāsṛkkaphajo vyādhir jñeyaḥ paridaro hi saḥ
|| veṣṭaḥ sadāhampacati yasyadantāścalanti
ca| dāhena
veṣṭāstaptāś ca śuṣyante cāgninā yathā ||
aghaṭṭitāḥ prasravanti śoṇitam
mandavedanāḥ |
yasmin sopakuśonāma pittaraktakṛto gadaḥ ||
ghṛṣṭe
ṣu dantamūleṣu saṃrambho jāyate mahān |
bhavanti dantāś ca calāḥ
savaidarbbhā'bhighātajaḥ || mārutenādhiko danto jāyate
tīvravedanaḥ |
khalivarddhanasaṃjño
sau jāter ukca praśāmyati || hānavye paścime dante
mahāśophomahārujaḥ |
lālāsrāvī kaphakṛto jñeyaḥ so 'dhikamāṃsakaḥ ||
dantamūlagatā nāḍyaḥ pañca jñeyā
yathoditāḥ ||
dantagatās tu dālanaḥ krimidanta kodanta harṣo
bhañjanakaḥ |
dantaśarkkarā | kapālikā |
śyāvadantaḥ | hanur mmokṣaś ceti ||
dāryamāṇeṣv ivarujā yasya danteṣu jāyate |
dālanonāma savyādhiḥ sadāgatinimittaja
ḥ |
kṛṣṇaścchidraś ca calati sasaṃrambho mahārujaḥ
| animittarujovātātsajñeyaḥ krimidantakaḥ
||
śītamuṣṇañ ca daśanāḥ sahante sparśanan na ca |
yasya tad danta
harṣan tu vyādhim vidyāt samīraṇāt ||
vaktram vakram bhaved yasya dantabhaṅgaś
ca jāyate | kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ ||
śarkkar eva sthirībhūto malo dante
ṣu
yasya vai | sā dantānāṃ guṇaharī vijñeyā dantaśarkkarā ||
kapāleṣv iva dīryatsudantānāṃ saiva
śarkkarā | kapāliketi paṭhitā sadā dantavināśinī ||
asṛ
ṇmiśreṇa pittena dagdhodantas tv
aśeṣataḥ | śyāvatān nīlatām vāpi gataḥ sa śyāvadantakaḥ ||
vātena tais tair bbhāvaiś ca
hanusandhivisaṅgataḥ | hanurmmokṣa iti jñeyo vyādhi
r ardditalakṣaṇaḥ ||
jihvāgatās tu | kaṇṭakās trividhās tribhir
ddoṣairalāsa upajihvā ceti ||
jihvānilena sphuṭitā prasuptā bhavec ca
śākacchadanaprakāśā | pittātsadāhair anucī
yate ca
dīrghaiḥ saraktair apikaṇṭakaiś ca || kaphena gurvvī bahalā
citā ca mānsāṅkuraiḥ
śālmalikaṇṭakaubhaibhaiḥ |
adhogato yaḥ śvayathuḥ pragāḍhaḥ so
'lāsasaṃjñaḥ
kapharaktamūrttiḥ || jihvāṃ sa tu
stambhayate pravṛddho mūle ca jihvā bhṛśam eti pākaṃ |
jihvāgrarūpaḥ śvayathur hi jihvām unnāmya jātaḥ
kapharaktamūlaḥ ||
lālā
karaḥ kaṇḍuyutaḥ sa coṣaḥ
sātupajihvā paṭhitā bhiṣagbhiḥ | |
tālugatās tu || galaśuṇḍikā tuṇḍikerī adhruṣaḥ
kacchapaḥ | arbbudaḥ | mānsasaṃghātaḥ | tālu pu
ppuṭakaḥ
| tāluśoṣaḥ | tālupāka iti ||
kaphāsṛgbhyāntālumūlātpravṛddho dīrghaḥ
śophodhmātabastiprakāśaḥ | tṛṣṇākāsaḥ śvāsakṛttam vadanti vyādhim
vaidyā
galaśuṇḍeti nāmnā ||
śophaḥ sthūlastodadāha prapākī prāguktābhyāṃ
tuṇḍikerīmatā tu | mṛduḥ śopho lohitottho jñeyo 'dhruṣaḥ sajvaras
tīvra ruk ca ||
kūrmmonnato vedanā'śīghrajanmā
rogo jñeyaḥ kacchapaḥ śleṣmaṇā tu || padmākaran tālumadhye tu
śophaṃ tam vidyād raktārbbudaṃ proktaliṃgaṃ |
māṃsannirujan tālumadhye kaphāt tu prokto
vaidyair mmāṃsa
saṃghāta eṣaḥ ||
arukchiraḥ kolamātraḥ kaphena
samedasāpuppuṭas tāludeśe |
śuṣyaty atyarthan dīryate cāpi tāluśvāsaś
caivograstāluśoṣo 'nilāt tu ||
pittaṃ kuryāt pākam atyarthaghoraṃ tāluny evan tālupākam
vadanti ||
kaṇṭhagatās tu || rohiṇyaḥ pañca |
kaṇṭhaśālūkam adhijihvāṃ valayaḥ | alāsaḥ |
ekavṛnda
ḥ | śataghnī | gilāyuḥ | galavidradhiḥ |
galaughaḥ | svaraghnaḥ | māṃsatānovicāriś ceti ||
gale 'nilaḥ pittakaphau tu
mūrcchitau pradūṣya māṃsañ ca tathaiva śoṇitaṃ
|
galopasaṃrodhakarais tathāṅkurair nihantyas
unvyādhir ayaṃ hi rohiṇī ||
jihvā samantād bhṛśavedanān tu mānsāṅkuraiḥ
kaṇṭhanirodhinīyā | tāṃ rohiṇīm vātakṛ
tām vadanti
tisraś ca tāstvād ita eva kṛcchrā ||
kṣiprodgamā kṣipravidāhapākās tīvrajvarā
pittanimittajā tu | sroto nirodhinyacalonnatā ca sthirāṅkurā yā
kaphasaṃbhavā sā ||
gambhīrapākiny
anivāravīryā tridoṣaliṅgā tritayotthitaṃ tu | sphoṭaiś citā
pittasamānaliṃgāsādhyā pradiṣṭā rudhirātmikā tu ||
kolāsthimātraḥ kaphasaṃbhavo yo granthir
gale
kaṇṭakaśūkabhūtaḥ | kharaḥ
sthiraḥ śastranipātasādhyas tat
kaṇṭaśālūkam iti bruvanti ||
jihvāgrarūpaḥ śvayathuḥ kaphāt tu
jihvopariṣṭādapiraktamiśraḥ | jñeyo 'dhi
jihvā khalu
roga eṣa vivarjjayed āgatapākam enaṃ ||
balāsa evāyatam unnatañ ca śophaṃ karoty
annagatin nivārya|taṃ
sarvvathaivāprativāravīryam vivarjjanīyam valayam va
danti ||
gale tu śophaṅkurutaḥ pravṛddhau śleṣmānilau
śvāsarujopapannaṃ | marmmacchidan dustaram etad āhur
alāsasaṃjñan nipuṇādhikāraṃ ||
vṛttonnatāntaḥ śvayathuḥ sa
dāhaḥ
sakakaṇḍuro 'pāvyagururm
mṛduś ca | nāmnaikavṛndaḥ parikīrtyate 'sau vyādhir
bbalāsakṣatajaḥ prasūtaḥ ||
samunnatamvṛttam
amandadāhantīvrajvaraṃ vṛndam udāharanti
| tac cāpi
pittakṣatajaprakopāj jñeyaṃ satodam pavanātmakan tu ||
varttir ghanā kaṇṭhanirodhanī tu citātimātram
piśitaprarohaiḥ | anekarukprāṇaharī tridoṣāj jñeyā śataghnīti
śataghnirūpā ||
granthirggale tv āmalakāsthimātraḥ sthiro
'lparukyaḥ kaphapittamūrttiḥ | yo lakṣyate
raktam ivāsravaś ca saśasrasādhdhastu
gilāyusaṃjñaḥ ||
sarvvaṅgalaṃ vyāpya sa
mutthito yaḥ
śopho rujāḥ santi ca yatra sarvvā | sa sarvvadoṣair
ggalavidradhis tu tasyaiva tulyaḥ khalu sarvvajasya ||
śopho mahāntan na jalāvarodhī tīvrajvaro vā
yugater nnihantā | kaphena jāto rudhirānvitena gale
galaughaḥ paṭhito bhiṣagbhiḥ ||
yas tāmyamānaḥ śvasiti prasaktam bhinnasvaraḥ
śuṣkavimuktakaṇṭhaḥ | kaphopadi
ṣṭeṣv anilāyateṣu jñeyaḥ
sa rogaḥ śvasanāts varaghnaḥ ||
pratānavān yaḥ śvayathuḥ sukaṣṭo |
galoparodhān kurute krameṇa | sa mānsatān eti bibhartti
saṃjñāprāṇa
praṇutsarvvakṛto vikāraḥ ||
sadāhatodaṃ śvayathuṃ satāmram antarggale
pūtiviśīrṇṇamānsaṃ | pittena vidyād vadane vicārim pārśve viśeṣāt
sa tu yena śete ||
sarvvasarās tu
vātapittakaphanimittāḥ ||
sphoṭaiḥ satodair vvadanaṃ samantād yasyācitaṃ
sarvvasaraḥ savātāt | raktaiḥ sadāhaiḥ piṭakaiḥ sapītaiḥr
yasyācitaṃ cāpi sapittako
pāt ||
avedanaiḥ kaṇḍuyutaiḥ satodair yasyācitaṃ cāpi
sa vai kaphena ||
|| iti mukharoganidāne ṣoḍaśamaḥ ||
granththyapacyarbbudaṅgaṇḍuṃ vṛddhin daṃśañ ca
ślī
padaṃ |
kṣudraśūkaṃ sabhagnañ ca mukharogeṇa ṣaṭsmṛtaḥ ||
sūtre pradiṣṭan daśaṣaṭvā pūrvvaṃ sthanan
nidānam bhavatīti yac ca |
savistaran tat kathitam mayeha svayambhunā yat ka
thitaṃ hitāya ||
samāptan nidānasthānam || ||