athāto vātavyādhinidānaṃ
vyākhyāsyāmaḥ ||
dhanvantarin dharmmabhṛtām variṣṭham
amṛtodbhavaṃ |
caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
vāyoḥ prakṛti
bhūtasya vyāpannasya ca
bhūpate |
sthānaṃ rogavibhāgañ ca vadasva vadatām varaḥ ||
tasya tad vacanaṃ śrutvā jagāda bhagavān ṛṣiḥ
svayaṃbhūr eṣa bhagavā
n vāyur ity abhiśabditaḥ ||
svātantryān nityabhavāc ca
sarvvagatvāt tathaiva ca |
sarvveṣām eva sarvvātmā sarvvalokanamaskṛtaḥ ||
sthityutpattivināśe
ṣu bhūtānām eṣa
kāraṇaṃ |
avyakto vyaktakarmmā ca śīto rūkṣo laghuś
caraḥ ||
tiryaggo dviguṇaś caiva rajo vahula eva
ca |
acintyavīryo
doṣāṇāṃ netā rogasamūharāṭ ||
āśucārī muhūścārī pakvādhānagudālayaḥ |
dehe vicaratas tasya lakṣaṇāni nivodha
me ||
indriyā
rthopasampattir
ddoṣadhātvagni sāmyatāṃ |
kriyāṇām ānulomyañ ca kuryād vāyur adūṣitaḥ ||
yathāgni pañcadhā bhinno nāmasthānātmakarmmabhiḥ
|
bhinno 'ni
las tathā hy eko
nāmasthānakriyāmayaiḥ ||
prāṇodānaḥ samānaś ca vyānopānas tathaiva ca |
sthānasthā mārutāḥ pañca yāpayanti śarīriṇaṃ ||
yo 'nilo
vaktrasaṃcārī sa prāṇo nāma
dehadhṛk |
so nnam praveśayaty antaḥ prāṇām̐ś cāpy avalamvate ||
prāyaśaḥ kurute cāpi hikkāśvāsādikān gadān |
udāno nāma yo py ūrdhvam upaiti pavanottamaḥ
||
tena bhāṣitagītādir vviśeṣo 'bhipravarttate
|
ūrdhvajatrugatān rogān karoti ca viśeṣataḥ
||
āmapakvāsayacaraḥ samāno 'gnisahāyavān |
annam pacati tajjām̐ś ca bhāvān pravivinakti saḥ ||
gulmāgni saṅgātīsārān prāyaśaś ca
karoti hi ||
kṛtsnadehadehacaro vyāno rasasamvāhanodyataḥ
|
svedāsṛksrāvaṇaś cāpi sarvvathā ceṣṭayaty api ||
kruddhaś ca kurute rogān prā
yaśaḥ sarvadehagān ||
pakvādhānālayo 'pānaḥ kāle karṣati cāpy adhaḥ |
vātamūtrapurīṣāṇi śukragarbhārttavāni ca ||
kruddhaś ca kurute rogān ghorān va
sti
gudāśrayān ||
śukradoṣāḥ pramehāś ca vyānāpānapradoṣajāḥ |
yugapat kupitāś cāpi dehaṃ bhindyur asaṃśayaṃ
||
0 ||
ataḥ sarvvān pravakṣyāmi nānā sthā
nāntarāśritān |
vahuśaḥ kupito vāyur vvikārān kurute hi yān ||
vāyur āmāsaye kruddhaḥ kuryāc chardyādikān gadān |
mohaṃ mūrcchām pipāsāṃ ca hṛdgraham
pārśvavedanāṃ ||
pakvāsayastho ntrakūjaṃ śūlādhmānau karoti ca |
kṛcchramūtrapurīṣatvam ānāhan trikavedanāṃ ||
srotrādiṣv indriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ |
vaivarṇṇyaṃ sphuraṇaṃ rūkṣaṃ suptiṃ
cumucumāyanaṃ ||
tvakstho nistodanaṃ granthīn
sarujān māṃsasaṃśritaḥ |
tathā medāśri
taḥ kuryād granthīn mandarujo vraṇān
kuryād sirāgataḥ śūlaṃ sirākuñcanapūraṇaṃ |
snāyuprāptaḥ snāyujālaṃ stambhayaty ākṣipaty api ||
hanti sandhigataḥ saṃdhīn śūlaśophau karoti ca |
asthibhedaḥ praśoṣaś ca kuryāc chūlañ ca tatkṛtaḥ ||
tathā majjagate ruk ca
na kadācit praśāmyati |
apravṛttim pravṛttim vā vikṛtāṃ śukragonilaḥ ||
hastapādaśirodhātūn tathā sañcarati kramāt |
vyāpnuyād vā
khilaṃ deham vāyuḥ sarvvagato
nṛṇāṃ ||
stambhanākṣepaṇa svāpa śopha śūlām̐ś ca sarvvaśaḥ |
sthāneṣūkteṣu sanmiśraḥ sanmiśrāḥ kurute rujāḥ ||
kuryād avayava
sthaś ca mātariśvā gadān
vahūn |
prāṇe pittāvṛte ccharddir ddāhaś
caivopajāyate ||
daurvvalyaṃ sadanaṃ tandrā vairasyañ ca
kaphāvṛte |
udāne pittayukte tu moha
mūrcchābhramaklamāḥ ||
asvedaharṣo mandāgniḥ śītatā kaphāvṛte |
sveda dāhoṣṇya mūrcchāḥ syuḥ samāne
pittasaṃyute ||
kaphena saṃge viṇmūtre gātre harṣaś ca jāyate |
apāne pittayukte tu dāhoṣṇo raktamūtratā ||
adhaḥkāyagurutvañ ca śītatā ca kaphāvṛte |
vyāne pittāvṛte dāho gātravikṣepaṇaḥ kla
maḥ ||
stambhanoddaṇḍakaś cāpi śothaśūlaṃ kaphāvṛte ||
prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇāṃ ||
doṣādhva madyapramadā vyāyāmaiś ca prapīḍitān
||
ṛtudeśa viparyāsād asātmyānāñ ca bhojanāt |
sthūlasyāvyāyāmavato vātaraktam prakupyati ||
hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ
yāyāt kāraṇaiḥ sevitaiś ca |
tīkṣṇoṣṇāmla kṣāra śākādi bhojyaiḥ
santāpādyair bhūya āsevitaiś ca ||
śīghraṃ raktam vidravaty
āśu tac ca vāyor mmārggaṃ saṃruṇadhdhy āśu yātaḥ |
kruddho '
tyartham mārggarodhād vipannas
tat saṃpṛktam vāyunā dūṣitena ||
tatprāvalyād ucyate vātaraktaṃ
tadvat pittaṃ dūṣitenāsṛjāktaṃ |
asparśecchātodabhedapraśoṣo svā
popeto
vātaraktena pādau ||
pittāsṛgbhyāṃ bhavatas tūgradāhāv atyarthoṣṇau raktaśophau
mṛdū ca |
kaṇḍūmantau svetaśītau saśothau
pīnastabdhau śle
ṣmaduṣṭe tu rakte ||
sarvvaduṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ liṃgam pādayor
ddarśayanti ||
pādayor mmūlam āsthāya kadācid dhastayor api |
ākho
r vviṣam iva kruddhas tad deham anusarppati ||
ājānusphuṭitaṃ yac ca prabhinnam praśrutañ ca
yat |
vātaraktam asādhyan tad yāpyaṃ
samvatsarotthitaṃ ||
yadā tu dhamanīḥ sarvvāḥ
kupito bhyeti mārutaḥ |
tadākṣipaty āśu muhur mmuhur ddehaṃ muhuścaraḥ
||
muhur mmuhus tv ākṣipaṇād ākṣepaka iti smṛtaḥ |
yato yaṃ tāmyate 'tyartham ato jñeyo 'patānakaḥ
||
kaphānvito bhṛśam vāyus tāsv eva yadi tiṣṭhati |
sa daṇḍavat stambhayati sa tu
daṇḍāpatānakaḥ ||
dhanustulyan named yas tu sa
dhanuḥstambhasaṃjñitaḥ |
aṃgulīgu
lpha jaṭhara hṛdvakṣogala saṃśritaḥ
||
snāyupratānam anilo yadākṣipati vegavān |
viṣṭavdhākṣastavdhahanur bhbhagnapārśvaḥ kaphān vaman ||
abhyantaran dhanur i
va yadā nāmyati mānavaḥ
|
tadā so 'bhyantarāyāmaṃ kurute māruto valī ||
vāhyasnāyupratānastho vāhyāyāmaṅ karoti ca |
tam asādhyaṃ vudhāḥ prāhu
r vvakṣaḥ kaṭyūrubhañjanaṃ ||
kaphapittānvito vāyur vvāyur eva ca
kevalaṃḥ|
kuryād ākṣepakaṃ tv anyaṃ caturtham abhighātajaṃ ||
garbhbhapātanimittaś ca
śoṇitātisravāc ca yaḥ |
abhighātanimittaś ca na sidhyaty apatānakaḥ ||
adhogamāś cordhvagāś ca tiryaggāś cānilo valī |
yadātyartham prakupito dhamanīḥ pratipa
dyate ||
tadānyatarapakṣasya sandhivandhānvimokṣayan |
hanti pakṣantamāhuś ca pakṣāghātam bhiṣagvarāḥ ||
tasya kṛtsnaṃ śarīrārddham akarmmaṇyam acetanaṃ
|
tataḥ patatyasūn vāpi tyajaty anilapīḍitaḥ ||
dāhaḥ santāpamūrcchā syur vvāyau
pittasamanvite |
śaityaśophagurutvañ ca tasminn eva kaphānvite ||
śuddha
vātāhatampakṣaṃ kṛcchraṃ sādhyatamam
viduḥ |
sādhyam anyena saṃsṛṣṭam asādhyaṃ kṣayahetukaṃ ||
uccair vvyāharato 'tyarthaṃ khādataḥ kaṭhināni
vā |
hasato jṛmbhato bhārā
c chayanād viṣamād api ||
arddayitvānilo vaktramardditañjanayatnataḥ ||
vakrī bhavati vaktrārddhaṅ grīvā cāpy
upavarttate ||
śiraś calati vākbhaṃgo
netrādīnāṃ ca vaikṛtaṃ |
grīvācivukadantānāṃ tasmin pārśve ca vedanā ||
tam ardditam iti prāhur vvyādhiṃ
vyādhivicakṣaṇāḥ ||
kṣīṇasyānimiṣākṣasya praśaktāvyaktabhāṣiṇaḥ ||
na sidhyaty ardditam vāḍhaṃ trivarṣam vepanasya ca ||
pārṣṇipratyaṅgulīnāṃ yā kaṇḍarā
sānilārdditā |
sakthnaḥ kṣepanna gṛhṇāti gṛdhrasīti ca sā
smṛtā ||
talam pratyaṃ
gulīnān tu kaṇḍarā
vāhupṛṣṭhataḥ |
vāhvoḥ karmmakṣayakarī viśvañcītīha
cocyate ||
vātaḥ śoṇitajaḥ śopho jānumadhye mahārujaḥ |
jñeyaḥ kroṣṭukaśī
rṣeti sthūlaḥ kroṣṭukaśīrṣavat ||
vāyuḥ kaṭyāśritaḥ sakthnaḥ
kaṇḍarāmākṣipedyadā |
khañjas tadā bhavej jānuḥ paṃguḥ sakthnor dvayor vyadhāt ||
prakāmam vepate jantuḥ
khañjann iva ca gacchati |
kalāyakhañjantam vidyān muktasandhipravandhanaṃ ||
nyaste tu viṣame pāde rujaṃ kuryāt samīraṇaḥ |
vātakaṇṭaka ity eṣa jāyate khalukāśra
yaḥ ||
pādayoḥ kurute dāham pittāsṛksahito 'nilaḥ ||
viśeṣataś caṅkramataḥ pādadāhan tam ādiśet ||
hṛṣyate caraṇau yasya bhaveyātāñ ca suptakau |
pādaharṣaḥ
sa vijñeyaḥ
kaphavātaprakopajaḥ ||
aṃsadeśasthito vāyuḥ śoṣayaty aṃgavandhanaṃ |
sirāś cākuñcya tatrastho janayaty avavāhukaṃ ||
yadā śabdavaham vāyuḥ śrotra āvṛ
tya
tiṣṭhati |
śuddhaḥ śleṣmānvito vāpi vādhiryantena jāyate ||
āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ |
narāṅ karoty akriyakāmmūkamirmmiragadga
dāṃ ||
śirogrīvahanuḥ śaṃkhau yasya bhindann ivānilaḥ |
karṇṇayoḥ kurute śūlaṃ karṇṇaśūlaḥ sa ucyate ||
adho yā vedanā yāti varccomūtrāsayotthitā
||
bhindatīva gudopasthau sā tūnīnāma nāmataḥ ||
gudopasthotthitā saiva pratilomam
pradhāvitā |
vegaiḥ pakvāsayaṃ yāvat pratitūnīti sā smṛtā ||
sāṭopa
m atyagrarujam ādhmānam udaram bhṛśaṃ
|
ādhmānan tam vijānīyād ghoram vātanirodhajaṃ ||
vimuktapārśvahṛdayan tad evāmāsayotthitaṃ |
pratyādhmānam vijā
nīyāt kaphavyākulitānilaṃ ||
aṣṭhīlāvad ghanaṃ granthim ūddhvam āyatam
unnataṃ |
vātāṣṭhīlām vijānīyād vahir mmārggāvarodhinīṃ ||
etām eva rujāyuktaṃ vāta
viṇ mūtrarodhinīṃ |
pratyaṣṭhīlām iti vadej jaṭhare tiryagutthitām
iti || || vātavyādhinidānaṃ prathamaḥ || 1
||
athāto 'rśasān nidānaṃ vyākhyāsyāmaḥ ||
ṣaḍarśāṃsi bha vanti ||
vātapittokaphaśoṇitasannipātaiḥ sahajāni ceti ||
tatrānātmavatāṃ yathoktaiḥ pra
kopanaiḥ prakupitāḥ doṣāś caikaikaśaḥ | dvandvaśaḥ
sama stāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ | viśeṣato
mandāgneḥ pradhānadhamanīr anuprapadyā
dho gatvā gudam
āgamya pradūṣya gudavalīrmmāṃsam prarohaṃ kandāñ janayanti
tāny arśāṃsīty ācakṣate ||
tatra sthūlāntraprativaddham ardhapañcamāṅagulaṅ
gudam āhus ta
smin valayas
tisroddhyardhāṅagulāntarasambhūtāḥ | pravāhiṇī visṛjanī
saṃvaraṇī ceti |
romāntebhyo yavāddhyarthe gudauṣṭhaḥ |
prathamā tu gudauṣṭhādaṅagulamātre
teṣāṃ
tu bhaviṣyatāṃ pūrvvarūpāṇi |
annena śraddhā kṛcchrāt paktir amlīkān na viṣṭambhaḥ
sakthisadanamāṭopaḥ kārśya
m udgārabāhulyam akṣṇoḥ śvayathur
gudaparikarttanaṃ kāsaśvāsaḥ pāṇḍurogagrahaṇīdoṣaḥ kadācit tadā
balahānirindriyayair vvatvāñ ceti|
jāteṣv etāny e
va liṃgāni pravyaktatarāṇi bhavanti ||
tatra mārutāt pariśu ṣkāruṇavarṇṇāni
viṣamamadhyamāni kadambapuṣpatuṇḍikerīkānāḍīmukhasūcīmukhākṛtīni
tair u
padrutaḥ saśūlaṃ saṃhatam upaveśyate |
kaṭīpṛṣṭhagudameḍhreṣu cāsya vedanā gulmāṣṭhīlāplīhodarāṇi
cāsya tannimittāny eva kṛṣṇanakhanayanavadanamūtrapūrī
ṣavarṇṇaiś ca puruṣo bhavati ||
pittān tu nīlāgrāṇi tanūni visarppāni
pītāvabhāsāni yakṛtprakāśāni
śukajihvāsaṃsthānāni yavamadhyāni jalaukāvaktrasadṛ
śāni
praklinnāni bhavanti | tair upadṛtaḥ sadāhaṃ sarudhiram
avipakvam atisāryate | dāhajvarapipāsāś cāsyopadravā bhavanti
| tannimittāny eva pītanakhananaya
navadanamūtrapurīṣaś
ca puruṣo bhavati |
śleṣmajāni mahāmūlāni sthirāṇi vṛttāni
snigdhāni
pāṇḍūni śuklāvabhāsāni
karīrapanasāsthigostanākānāṇi na bhidyante na sravanti ca
kaṇḍūbahulāni ca bhavanti | tair upadṛtaḥ saśleṣmakam
analpam āmaṃvasā medaḥ | pra
kāśam atisāryate | sophaśītajvarārocakāvipākaśiro
gauravagātrasadanāni cāsya tannimittāny eva
śuklanakhanayanavadanamūtrapurīṣavarṇṇaś ca
puruṣo
bhavati |
raktajāni tu nyatrodhaprarohavidruma
kākaṇantikāphalasadṛśāni pittalakṣaṇāni ceti | yadā tu
gāḍhapurīṣaprapīḍitāni bhava
nti | tada ātyarthaṃ duṣṭam
uṣṇam asṛk sahasā visṛjanti | tasya cā ti pravṛttau śoṇitāti
yogopadravāś cāsya bhavanti ||
sannipātajāni sarvalakṣaṇayuktāni |
sahajāni duṣṭaśukraśoṇitanimittāni | teṣāṃ
doṣata eva prasādanaṃ kartavyaṃ | viśeṣataś cātra
durddarśanāni paruṣāruṇapāṇdūni dāruṇāny antarmukhāni
|
tair upavidrutaḥ kṛṣo 'lpabhuk sirāsantata gātro 'lpaprajaḥ
kṣiṇaretaś ca bhavati ||
bhavati cātra |
bāhyamadhyamayor valyoḥ pratikuryād bhiṣakvaraḥ |
valyām abhyantarāyāṃ tu
pratyākhyāyācaret kriyāṃ
prakupitās tu doṣā meḍhram abhiprapannā
māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti | tasmin kaṇḍūkṛte kṣate
duṣṭamāṃsajāḥ prarohāḥ | picchila
rudhirasrāviṇo jāyante
kūrcakino 'bhyantaram upariṣṭādvā te tu śepham vināśayanty
upaghnanti puṃstvaṃ | yonim abhiprapannā durgandhi picchilā
srāviṇaḥ | chatrā
kārām prarohāñ janayanti te tu yonim
upaghnanty ārtavaṃ ca | nābhim abhiprapannāḥ sukumārān
picchilān gaṇḍūpadamukhasadṛśāṃ karīrāñ janayanti ta evordhva
m āgatāḥ śrotrākṣighrāṇavadaneṣv arśāṃsy upajanayanti
tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatāñ ca netrajeṣu
vartmāvarodho vedanā srāvo darśanavināśaś ca
||
ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsitā
pūtināsya śiroruk sānunāsikavākyañ ca bhavati || vaktrajeṣu
kaṇṭhoṣṭhatālūṣv anyatameṣu tair gadga
davākyatā
rasāvarodho mukharogāś ca bhavanti ||
vyānas tu prakupitaḥ śleṣmāṇaṃ parigṛhya
bahirddhā sthirāṅ kīlavadarśo
'bhinivarttayati tañ carmakīlam īty ācakṣate ||
bhavanti cātra ||
tasya todo 'tha pārūṣyaṃ mārutenopajāyate |
śleṣmaṇā tu savarṇṇatvaṃ grathitatvañ ca nirdiśet ||
pittaśoṇitajaraukṣyaṃ kṛṣṇatā
ślakṣna kṣṇatā tathā
|
samudīrṇakhara
tvañ ca carmmakīlasya lakṣaṇam||
durnnāmnāṃ lakṣaṇaṃ vyāsād uktaṃ yac ca
samāsataḥ |
sannipāta samutthāni sahajāni ca varjjayet |
valyaḥ sarvvāś ca yeṣāṃ hi durnāmabhir
upadrutā
ḥ |
tais tu pratihato vāyur apānaḥ sannivarttate ||
tato vyānena saṃgamya jyotir asya
pramarddatīti ||2||
arśonidāne dvitīyaḥ ||
athāto 'śmarīṇāṃ
nidānam vyākhyāsyāmaḥ
||
catasro'maryo bhavanti
śleṣmādhiṣṭhānād vātena pittena śleṣmaṇā śukreṇeti |
tatra jvaro
vastipīḍārocakamūtrakṛcchrā vastiśirasi
ca vedanā śepasi
muṣkayoś ca | vastagandhi mūtrañ ca sāmānyaṃ pūrvvarūpaṃ sarvvāsām
eva |
tatrāpathyasevinaḥ śleṣmā
mūtrasaṃsṛṣṭo'nupraviśya vastim aśmarīm upajanayati |
tatra śleṣmāśmarī śleṣmalam annam
abhyasato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukham
adhiṣṭhāya śroto niruṇaddhi | tasya mūtrapratighātād dālyate
bhidyate nistudya
ta iva ca bavastiguruś ca bhavati |
aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīmā madhuvarṇā bhā
bhavati | tāṃ śleṣmāśmarīm iti vidyāt |
pittayuktastu śle
ṣmā
saṃghātamupagamya yathoktaṃ parivṛddhim prāpya bastimukha m
adhiṣṭhāya sroto niruṇaddhi | tasya mūtrapratighātād ūṣyate
cūṣyate pacyate iva bastir uṣṇaś ca bhavati |
aśmarī
cātra saraktā pītāvabhāsā kṛṣṇa bhallātakapratimā
madhuvarṇṇābhā bhavati | tāṃ paittikīm iti vidyāt ||
vātayuktastu śleṣmāsaṃghātam upagamya yathoktaṃ
parivṛddhiṃ prāpya bastimukham adhiṣṭhāya sroto
niruṇaddhi | tasya mūtrapratīghātāt tīvrā vedanā bhavati |
tayā 'tyarthaṃ pīḍamāno dantān khādati nābhim pīḍayati
meḍhraṃ pramṛdnāti garddhayati vidahati |
vātamūtrapurīṣakṛcchrtā ca bhavati | aśmarī cātra śyāmā viṣamā
kharā paruṣā kadambapuṣpavat kaṇṭakacitā bhavati | tāṃ vātikī
m iti vidyāt ||
prāyeṇa tās tisro 'śmaryo bhavanti |
divāsvapnasamasanādhyasanaśītasnigdhamadhurāhārapriyatvād vālānāṃ
teṣām eva cālpabastikāyatvād amāṃsopacayāc ca
sukhagrahaṇāharaṇāś ca bhavanti | mahatān tu śukrāśmarī
śukranimittā bhavati ||
maithunavighātāc chakram upa
sthitam
anirgacchan vimārgam anilovigṛṣkavṛṣaṇayor
anta re saṃharati saṃhṛtya copaśoṣayati sā mūtramārgam āvṛtya
mūtrakṛcchraṃ basti śirasi vedanāṃ śe
pasi muṣkayoś ca
śvayathum utpādayati nipīḍitamātre ca tasminnavakāśe
pravilayam āpadyate | tāṃ śukrāśmarīm iti vidyāt ||
atha jātāsu vedanāsu mū
tradhārāsu
saṅgaḥ sa rudhiramūtravikiraṇañ ca ||
bhavati cātra
nābhipṛṣṭhakaṭīmuṣkagudavaṃkṣaṇaśepasāṃ |
ekadvāras tanutvakko madhye bastir adhomukha
ḥ ||
alābur iva rūpeṇa sirāsnāyubhir āvṛtaḥ |
mūtrāsayo malādhāraḥ prāṇāyatanam uttamam |
nāḍībhir upanītasya mūtrasyāmāsayāntarāt |
jāgrataḥ svapato
vāpi sa niṣyandena pūryate ||
āmukhāt salile nyastaḥ pārśvebhyaḥ pratipūryate ||
nave ghaṭe yathā vaddhi bastimūtrasya pūryate |
etenaiva tu kalpena vātaḥ pittaṃ ka
pho 'pi vā |
mūtrayuktam upasnehāt praviṣya kurute 'śmarīn ||
apsu svacchāsv api yathā niṣiktāsu nave maṇau |
bhavet kālāntarāt paṅkas tadvad aśmarisambhavaḥ
||
saṃhṛtyāpo yathā divyāṃ māruto 'gniś ca vaidyutaḥ ||
tadvad valāsaṃ bastistham uṣmā saṃhṛtya
sānilaḥ ||
sābhinnamūrttir vvātena śarkkarety abhidhīyate
|
mūtrasrotaḥ pravisṛtā sakāḥ kuryād upadravān |
daurbalyaṃ sadanaṃ kārśyaṅ kukṣiśūlam
arocakaṃ |
pāṇḍutvam uṣṇavātañ ca tṛṣā hṛtpīḍanaṃ vamīṃ ||
mārute viguṇe bastau mūtraṃ samyag na
vartate |
vikārā vividhāś cāpi pratilome bhavanti hīti ||
3 || aśmarīnidāne tṛtīyaḥ || ꣸ ||
athāto bhaganda
rāṇān nidānaṃ
vyākhyāsyāmaḥ ||
vātapittaśleṣmasannipātāgantukanimittāḥ
śataponakoṣṭragrīva
parisrāviśambūkāvartonmārgiko yathāsaṃkhyaṃ pañca bhagandarā
bhavanti | te tu gudabastibhagapradeśadāraṇābhagandarā ity ucyante
|abhinnās tu piḍakā bhinnās tu
bhagandarāḥ ||
tatrāpathyasevinām vāyuḥ prakupitaḥ
sannivṛttaḥ sthirībhūto gudam abhigato gudadvārād aṅgule
dvyaṅgule aṅgule vā māsaśoṇitamabhi
pradūṣyā
ruṇavarṇṇāṃ piḍakāñjanayati | sāsyatodādīn
vedanāviśeṣānupajanayati | apratikriyamāṇā ca pākam upaiti |
mūtrāsayābhyāsagatatvā
c ca vraṇapraklinnaḥ
śataponakavadaṇumukhaiś chidrair āpūryate | tāni cacchidrāṇy
ajasraṃbhenānuviddham āsrāvam pravahanti | vraṇaś chidyate
bhidyate tāḍyate sū
cībhir iva nistudyate gudaś
cāvadīryate vātamūtrapurīṣaretasām apy āgamaś ca
taicchidrairvati tambhagandaraṃ
śataponakamityācakṣate ||
pittaṃ tu kupitam a
nilenādhaḥ preritaṃ
pūrvvavad evāvasthitaṃ raktān tanvīmucchritāgrāmuṣṭragrīvākārām
piḍakāñ janayati | sāsyadāhādīn vedanāviśeṣān upajanayati |
apratikriyamāṇā ca pākam upaiti |vraṇaś
cāgnikṣārābhyām iva dahyate durgandham uṣṇam āsrāvaṃ sravaty
upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramu
ṣṭragrīvamityācakṣate ||
śleṣmā prakupitaḥ samīraṇenādhaḥ preritaḥ
pūrvvavadevāvasthitaḥ śuklāvabhāsāṃ sthirāpkaṃṇḍūmatīmpiḍakāñ
janayati | sāsya ka
ṇḍvādīn vedanāviśeṣān upajanayati |
apratikriyamāṇā ca pākam upaiti | vraṇaś ca kaṭhinaḥ
sasaṃrambhaḥ kaṇḍūprāyaḥ picchilamāsrāvaṃ sravaty upekṣi
taś ca vātamūtrapurīṣaretānsi visṛjati tam bhagandaram
parisrāviṇam ity ācakṣate ||
vāyuḥ prakupitaḥ prakupitāsutau su
pittaśleṣmāṇau parigṛhyādhogatvā
pūrvvavad eva sthitaḥ
pādāṅguṣṭhapramāṇāṃ sarvvaliṃgām piḍaktāñ janayanti | te sya
todadāhakaṇḍvādīn vedanāviśeṣān upajanayanty apratikriyamāṇāś ca
pākaṃ
gacchanti | vraṇaś ca nānāvidhavarṇṇavedanā
nānāvidhavarṇṇam āsrāvaṃ sravati pūrṇṇanadīśambukāvarttavac
cātrābhyuttiṣṭhati vedanāviśeṣāḥ | taṃ bhagandaraṃ
śambukāvartta
m ity ācakṣate ||
mūḍhena tu sāṃsthiśalyam annam abhyavahṛtaṃ yad
āgāḍhapurīṣonmiśram apānenādhaḥ preritam asamyag āgataṃ gudaṃ
kṣiṇoti |
tadā tatra kṣatanimittāṅ gatir upajāyate ||
tasmiñś cakṣate pūyarudhirāvarṇṇaimāṃsakothe bhūmāv iva
jalapraklinnāyāṃ krimayaḥ sañjāyate | te bhakṣayanto gudam
aneka
dhā pārśvato 'vadārayanti tasya taiś ca
kṛmikṛtair mmārgair vvātamūtrapurīṣaretatāṃsy abhiprapadyante
| tam bhagandaram unmārgiṇam ity ākṣate ||
bhavati cātra |
ghorāḥ sādhayi
tun duḥkhāḥ sarvva eva bhagandarāḥ |
teṣv asādhyas tridoṣotthaḥ kṣatajaś ca bhagandara iti || 4 ||
bhagandaranidāne caturthaḥ ||
athātaḥ kuṣṭhanidānam vyākhyā
syāmaḥ
||
mithyāhārācārasya pittaśleṣmāṇau
prakupitauparigṛhyānilaḥ pravṛddhas tiryagāḥ sirāḥ
saṃprapadya samūddhūya bāhyamārgam prati samantād vi
kṣipati | yatra yatra vikṣipto niścarati tatra tatra maṇḍalāni
bhavanti | tatra ca parivṛddhim prāpyāpratikriyamāṇo
bhyantaram anuprāpto dhātūn vidūṣayati |
tasya ca pūrvvarūpāṇi tvakpārūṣyam akasmād
romaharṣaḥ kaṇḍusvedabahutvaṃ suptatvam aṅgānām asṛkkṛṣṇatā ca ||
tatra sapta mahākuṣṭhāni |
ekādaśakṣudrakuṣṭhāny evam aṣṭādaśa bhavanti | te vā
mahākuṣṭhāny aruṇodumbara ṛṣya jihva kapālakā kaṇaka paṇḍurīkāni dardṛ kuṣṭhañ ceti kṣūdrakuṣṭhā
ni tu sthūlāruṣkamaṣṭhaikakuṣṭhacarmmadalaṃ parisarppo visarppasidhmaṃ
vicarccikā kiṭimaṃ pāmā ca kasā ceti ||
sarvvāṇi kuṣṭhāni savātāni sapittāni
saśleṣmāṇi sakrimāṇi bhavanti |utpannasya tu grahaṇamabhi
bhavānta ||
tra vātenāruṇaṃ|pittenaudumbaraṃ
|aṣyajihvakapālakākaṇakāni | śleṣmaṇā
puṇḍarīkaṃ
dadṛkuṣṭhañcetyeṣāṃ tu mahatvaṃ sarvvadhātvanusāri
tvādasādhdhatvañceti |
tatra vātenārūṇavarṇṇāni tanūni visarppīṇi
todasvāpayuktāni bhava
nti || pakvodumbaravarṇṇāny
audumbarāṇi |aṣyajihvevakharāṇi aṣyajihvāni ||
kṛṣṇakapālikāprakāśāni
kapālakuṣṭhāni |kākaṇanti kaphalasadṛśāni atīva raktāni paryante
ca kṛṣṇāni kākaṇanti kāni
teṣāṃ
caturṇṇāmapyāṣācoṣaparidāhadhūmāyanāni | kṣiprotthāna
prapākabheditvāni ca sāmānyāni | puṇḍarīkaprakāśāni puṇḍarīkāny
atasīpuṣpavarṇṇānitāmrā
ṇi vā visarppīṇi piḍakā
bhavanti dardṛkuṣṭhāni ca tayordvayorapyutmannatā |
parimaṇḍalatā kaṇḍuścirotthānatvañceti ||
kṣudrakuṣṭhāny ata ūrdhvaṃ vakṣyāmaḥ| aruḥku
ṣṭhe sthūlamūlāny aruṃṣi saṃjāyaṃte sandhiṣu dāruṇāni |
mahākumaṣṭhe sarvvadehe bhavanti tvakkocaḥ bhedāṅgadāhāḥ||
kṛtsne dehe yasya kṛṣṇo ruṇovātac caikāravyaṃ
kuṣṭham āsukaṣṭaṃ | kaṇḍucoṣautodahau tu yasya kāle
cāsmin carmmadalam vadanti |
yasmin sphoṭāsrāvavantastamāhnaḥ pārīsarppan
tac chanaiḥ sarppamāṇaṃ |
vaisarpyaḥ syāt sarvvataḥ sarpyate
tu tvagraktadīn vyāpya bhāvān suśīghraṃ ||
svacchasvetapkaṃṇḍumac cāpibhiṣmaṃ
paridhvaṃsimrāyasaś cordvakāye |
pāṇau pādau dāruṇau yasya
rūkṣaiśovākaṇaḍuḥsāvicarcciḥ pradiṣṭhā |
vaipādyākhyaḥ pādayoś cāvadīrṇṇu saivārthajñes
tīvrakaṇḍusadāhaḥ |
kṛṣṇaṃ kaṇḍumaṇḍalaṃ kaṇḍarañ caḥ śyāmopetaṃ kaiṭabham pathate tu
||
śukṣāva
paiḍakāḥ āvacatyaḥ pāmety uktāḥ kaṇḍumaty ugradāhāḥ |
saivāsthedās tīvradāhair upetākjñathāḥ pāṇyau kaṇḍur ugrāḥ
sthicau ca ||
kṛtsnedehe paiḍakāḥ
kaṇḍumatyo tair
āsrāvārākasety ucyate tu | tatrāruṣkaṃrākasaṃyacca sidhmaṃ
kaphādhiṣkadeka kuṣṭham mahac ca | | pitte drekāt pārimarpyantu
vidyādṛṣṭo niṣṭhaḥ kuṣṭhavarga
s tridoṣaḥ |
kilāsam api kuṣṭhavikāra eva | tattu trividham
vā te pittena ślemaṇeti | kuṣṭhakilāsayor antaraṃ tv agatam
eva kilāsam aparisrāvi ca | tadvātena
maṇḍalamaruṇamparidhvaṃsi ca | pittena
padmapatrapratīkāsaṃsaparidhāhaṃ ca | śleṣmaṇā svataṃ
snigdhaṃ kaṇḍurañ ca | tatra sambaddhamaṇḍalamantajātaṃ
raktaromāṇañ ca
sādhyam agnidagdhañ ca
tatra kuṣṭheṣu tvakṣaṃkoca
svedaṇobhasvāpabhedakauṇyasvaropaghāto vātena | pākāvadaraṇam
aṅgulipatanaṃ karṇṇanāsā
bhaṅgākṣirāgāḥ
kṣiprotyattayaḥ pittena | kaṇḍuvarṇṇabhedaḥśobhāsrāvāḥ śleṣmaṇā |
tatrātibalapravṛttaṃ puṇḍarīkaṃ kākaṇañ
cāsādhyam iti ||
ślokau ||
yathā vanaspati
r jjātaḥ prāpya kālaṃ krameṇa tu |
antarbhūmimvigāhetamūlair vvṛdvivivarddhitaiḥ ||
evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ |
krameṇa dhātūn prāpnoti narasyāprati
kāriṇaḥ |
tvaksthe vaivarṇṇyam aṅgeṣu kuṣṭhe raukṣyañ ca
jāyate |
tvakasrāvo romamaharṣañ ca svedasyāti
pravarttanaṃ ||
kaṇḍurvvipuyakaś caiva kuṣṭhe śoṇitasaṃśrite |
bāhu
lyaṃ vaktraśoṣaś ca
kārkkaṣyampiḍakodgamaḥ|| todaḥ sphoṭasthiratvañ ca kuṣṭhe
māṃsasamāśrite ||
kauṇyaṅ gatikṣayo ṅgānām bhedaḥ kṣatavisarpyaṇaḥ
||
medaḥ sthānaga
te liṃgan pūrvvoktāni tathaiva ca |
nāsākṣibhaṅgorāgāś ca kṣate ca
krimisambhavaḥ || svaropaghātaś ca bhaved asthimajjā samāśri
te ||
strīpuṃsoḥ kuṣṭhavāhnalyād duṣṭaśoṇitaśukrayoḥ |
yad apatyaṃ bhavej jātaṃ jñeyan tada pi kuṣṭhilaṃ |
kuṣṭham ātmavataḥ
sādhdhaṃ tvagraktapiśitāśritaṃ ||
medogataṃ bhaved yāpyaṃm asādhyam ata uttaraṃ |
devadravyagurūdravyaparadārābhimarṣaṇāt |
pāpmāpāpakṛtam etat kuṣṭham ity abhiśabditaṃ
|
mriyate yadi kuṣṭhena punarjjāte na
gacchati ||
āhārācāra
yoḥ proktām āsthāya mahatī
kriṃyāṃ ||
auṣadhīnām vviṣiṣṭānāṃ tapasaś co niṣevaṇāt ||
yas tena mucyate jantuḥ puṇyāṅ gatim avāpnuyāt |
pravātād gātrasaṃsparśān niśvā
sāt
sahabhojanāt ||
kuṣṭhañ jvaraś ca śoṣaś ca netrābhiṣyanda
eva ca |
aupasargikarogāś ca saṃkrāmanti narāt naram
iti || ja || kuṣṭhanidāne pañcamaḥ|
athātaḥ pramehāṇān nidānam
vyākhyāsyāmaḥ ||
divāsvapnaprasaktam alasaṃ
śītasnigdhamadhuramedyadravānnapānam puruṣañ jānīyāt pramehī
bhaviṣyatīti |
tasyaivaṃpravṛ
ttasya yadā
vātapittaśleṣamāṇo medaś coparipakvādhogatvā bastimukham āśritya
nirbhidyante tadā pramehān janayanti |
teṣām pūrvvarūpāṇi pāṇipādataladāhaḥ snigdhaḥ
cikkanagātratā madhuraśuklamūtratā tandrā
ca |
tatrāvilaprabhūtamūtralakṣaṇāḥ sarvva eva pramehā
bhavanti |
sarvva eva sarvvadoṣasamutthāś ca saha
piḍakābhiḥ|
tatra kaphādudakekṣuvālikā
surāsikatāśanair llavaṇapiṣṭasāndraśukramehāḥ phenamehaś
ceti daśa || pittānnīlaharidrāmvlakṣāramañjiṣṭhāmehāḥ
śoṇitamehaś ceti ṣaṭ || vātātsarppirvvasā
kṣaudramehāhastimehaś ceti catvāro 'sādhyāḥ||
tatra vātapittamedobhir anvitaḥ
śleṣmāsvānmehān janayanti | vātakaphaśoṇitamedobhir anvitam pittaṃ
| kaphapitta
vasāmajjāmedobhir anvito vāyur iti ||
tatra svetam avedanam udakatulyam udakamehī
mehati | īkṣurasatulyam ikṣuvālikāmehī |surātulyaṃ surāmehī
saru
jāṃ sikatānuviddhaṃ sikatāmehī | śanaiḥ
sakaphaṃ sāndraṃ śanairmmehī | viṣadaṃ lavaṇatulyaṃ
lavaṇamehī | hṛṣṭaromāpiṣṭatulyaṃ piṣṭamehī | āvilaṃ sāndraṃ
sāndramehī | śukratulyaṃ śukramehī || stokas tokaṃ
saphenañ ca phenamehī mehati ||
ata ūrdhdvam pittanimittān vakṣyāmaḥ | saphenam
acchannīlannīlamehī mehati | sadā
haṃkadkaṃ haridrābhaṃ haridrāmehī mehati |
amlarasagandhamamlamehī | sṛtakṣārapratimaṃ kṣāramehī |
mañjiṣṭhodakaprakāśaṃ mañjiṣṭhamehī | śoṇitamehī śoṇitam mehati
||
vātanimittānvakṣyāmaḥ ||sarppiḥprakāśaṃ
sarppirmmehī mehati | vasāprakāśaṃ vasāmehī |
kṣaudrasavarṇṇaṃkṣaudramehī | mattamātaṅgavadanapradhūraṃhastimehi
me
hati ||
upadravānata ūrdhvamvakṣyāmaḥ
||makṣikopasarppaṇamālasyamāsyopadehaḥ pratiśyāyaḥ
|śaithilyamarocakā 'vipākau kaphaprasekaś chardyati nidrā
kāsa iti śleṣmajānām upadravā bhavanti ||
vṛṣaṇayoravadaraṇaṃ bastibhedo meḍhratodo 'mlīkāpipāsājvaro
'tīsāromūrcchāpāṇḍuroga iti pittajānā
mupadravā bhavanti
|| hṛdgrahau daurbbalyamanidrālambhaḥ
kampaḥśūlobadhdapurīṣatvaṃ śoṣaḥ kāsaḥ śvāsa iti vātajānām
upadravā bhavanti ||evam ete viṃśa
ti pramehāḥ sopadravā
vyākhyātāḥ ||
tatra vasāmedobhyām abhipannaśarīrasya doṣair
anugatadhātoḥ pramehiṇo navapiḍakāḥ sañjāyante || tad yathā ||
sarāvi
kā | sarṣaṣī |
kacchapikā | jālinī | puttriṇī | masūrikā | alajī | vidārikā |
vidradhikā ceti ||
anto nnatā ca tadṛpā nimnamadhyā sarāvikā |
gaurasarṣapasaṃ
sthānātatpramāṇā ca sarṣaṣī ||
sadāhā kūrmmasaṃsthānā jñeyā kacchapikā
budhaiḥ |
jālinī tīvradāhā tu māṃsajālasamāvṛtā ||
mahaty alpacitā jñeyā pi
ḍakā cāpi
putriṇī |
masūrasaṃsthānasamā vijñeyā tu masūrikā ||
raktā śitā sphoṭacitā dāruṇā tvalajī bhavet |
vidārīkandavadvṛttā kaṭhinā ca vidāri
kā || vidradher llakṣaṇair yuktā jñeyā vidradhikā budhaiḥ ||
ye yan mayāḥ smṛtā mehās teṣām etām tu
tan mayāḥ ||
gude hṛdi śirasyaṃse pṛṣṭhe marmmasu cotthitāḥ|
sopadravā durbbalāgraiḥ piḍakāḥ parivarjjayet
||
kṛtsnaṃ śarīraṃniṣpīḍya medomajjāvasāyutaḥ|
adhaḥ prakramate vāyus tenāsādhyās tu vātajāḥ|
pramehe pūrvvarūpā
ṇām ākṛtir yatra
dṛśyate | kiñcid asyadhikaṃ mūtraṃ taṃ pramehīti nirddiśet |
kṛcchrāṇy arddhāni vā yasmin pūrvvarūpāṇi mānave
|
pravṛttaṃ mūtram atyarthaṃ taṃ pramehiṇam
ādiśet ||
piḍakāpīḍitaṃ gāḍham upasṭaṣṭam upadravaiḥ |
madhumehiṇam ācaṣṭe sa cāsādhyatamaḥ syāteḥ||
sa cāpi gamanāt sthānaṃ sthānād āsa
nam eva ca | āsanād vṛṇute śayyāṃ śayane svapnam icchati ||
yathā śuklādivarṇṇānām pañcānām
utkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa svetababhṛkapilakapota
mecakādīnāṃ varṇṇānāmanekeṣām utpattir bhavati |
evameva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena
saṃyogaviśeṣeṇa pramehanān ākaraṇam bhavati ||
bhavati cātra ||
sarvva eva pramehās tu kālenāpratikāriṇaḥ
madhumehatvam āyānti tadā sādhyā bhavanti ceti || 0 || ||
pramehanidāne ṣaṣṭhaḥ ||
athāta udarāṇān nidānam vyākhyāsyāmaḥ ||
dhanvantarir dharmmabhṛtām variṣṭho rājarṣir
indrapratimo mahātmā |
brahmarṣiputram vinayopapannaṃ śiṣyaṃ śubhaṃ suśru
tam
anvaśāsat ||
pṛthak samastair api doṣaiḥ plīhodaram
baddhagudavam vadanti | āgantukaṃ saptamam aṣṭaman tu dakodaraṃ
caiva bhavanti tāni ||
sudurbbalāgner
ahitāśanasya
vṛddhiṃ gatāḥ koṣṭham abhiprapannāḥ ||
gulmākṛtivyañjanalakṣaṇāni kurvvanti
ghorāṇyudarāṇi doṣāḥ ||
koṣṭhād upasnehavad annasāro niḥsṛ
tya duṣṭo
'nilasaṃprayuktaḥ|
tvacaḥ samunnāmya śanaiḥ samastād dhi
sarpyamāṇo jaṭharaṃ karoti ||
yad gṛhyapṛṣṭhodarapārśvavastī na vivarddhate
kṛṣṇasirāvanaddhaṃ |
samūḍha
vātaṃ sarujaṃ saśabdaṃ
satodabhedam pavanātmakan tat ||
sacoṣakṛṣṇājvaradāhayuktaṃ pītāḥ sirā yatra ca bhānti pītāḥ
pītākṣiviṇmūtranakhānanasya pitto
darantaṃtvacirābhivṛddhiḥ || yacchītalaṃ śuklasirāvanaddhaṃ
gurusthiraṃ śuklanakhānanasya |
snigdham mahatsādanaśophayuktaṃ
cirābhivṛddhimprathitaṃ kaphāt tat ||
striyo nnapānannakharomamūtrair vviḍārttavair yuktam
asādhuvṛttāḥ|
yasmai prayacchanty arayogarāṃś ca
duṣṭāmbudūṣīviṣasevanād vā ||
tenāśu raktaṃ kupitāś ca doṣāḥ kuryuḥ
sughorañ
jaṭharan triliṅgaṃ |
tac chītavātātapadurddineṣu viśeṣataḥ kupyati
dahyate ca ||
sa cāturo mūrcchati samprayuktaḥ pāṇḍuḥ kṛṣaḥ śuṣyati tṛṣṇayā ca
||
dūṣyodaraṃ kīrttita
m
etad evaṃ plīhodaraṃ kīrtayato nibodhaḥ ||
vidāhyabhiṣyandiratasya jantoḥ pradūṣṭam atyartham asṛkkaphaś ca
|
plīhābhivṛddhiṃ kurute plihotthaṃ pracakṣata taj
jaṭharam pravṛddhaṃ || tadvāmapārśve
parivṛddhimeti
viśeṣataḥsīdati cāturo 'tra |
mandajvarāgniḥkaphapittaliṃgair ūpadṛtaḥ
kṣīṇabalo 'tipāṇḍuḥ| savye tu pārśve yakṛtipraduṣṭe jñeyaṃ
yakṛddālyadaraṃ
tadeva |
yasyāntam annair ūpalapibhir vvā bālāśmabhir
vvāpi hitaṃ yathāvat ||
sañcīyate tatra malaḥ sadoṣaḥ śanaiḥ śanaiḥ śajvaravaktunāḍyāṃ |
nirudhyate cāsya gudaṃ purī
ṣaṃ nireti
kṛcchrād api cālpam alpaṃ ||
hṛnnābhimadhye parivṛddhim eti tasyodaram vaddhagudam
vadanti ||
śalyan tathānopahitaṃ gudāntram bhinatti
varccāgatam anyato vā ||
tasmātsṛtāntrātsalilaprakāśaḥ srāvaḥ
sravedvai gudatastu bhūyaḥ| nābheradhaścodarameti
vṛddhinnistudyatedālyati cātisrāvaṃ |
etat parisrāvyuram
praviṣṭaṃ dakoda
raṃ kīrttayato nibodhaḥ|
yaḥ snehapīto 'py anuvāsito vā vānto virikto 'py athavā
nicūḍhaḥ||
pibej jalaṃ śītalam āśu tasya srotānsi dūṣyanti
hi tadvāhāni
snehopalipteṣv atha
vāpi teṣu dakodaraṃ pūrvvavad
abhyupyaiti ||
snigdham mahat tat parivṛttanābhiḥ samātatam
pūrvvam ivāmbunā ca |
yathā dṛti kṣubhyati kampate ca śabdāyate cāpi dakodaran tat ||
a
dhmano gamane
śaktir ddaubbalyan durbbalāgnitā | śophaḥ sadanam aṅganāṃ
saṃgo vātapurīṣayoḥ ||
dāhatandrī ca mūrcchā ca jaṭhareṣu bhavanti hi |
charddiś caivātisāraś ca tṛṣṇo
daurbbalyam eva ca |
mūdraprahaḥ pārśvaśūlaṃ svarabhedapramūḍhatā |
bhikkāśvosaś ca kāsaś ca aruciś cāpy upadravāḥ ||
ante salilabhāvañ ca bhavanti jaṭharāṇi tu |
sarvāṇi pa
ripakvāni tasmāt tam parivarjjayet ||
ity udaranidāne saptamaḥ ||
athāto mūḍhagarbhāṇān nidānam vyākhyāsyāmaḥ ||
grāmyadharmmayānavāhanādhva
gamanapraskhalanaprapatanapīḍanābhighātaviṣamaśayanopavāsavegābhighātātirūkṣakaṭukatiktabhojanājīrṇṇagarbhaśātanaprabhṛtibhir
abhighātaviśeṣanā
cchidyante garbham phalam iva
vṛttabandhanāt | sakhalumuktabandhanatvād garbhaśayyām atikramya
yakṛtplīhāntravivagair avasransamānaḥ koṣṭha saṃkṣobhayati |
tasyāḥ koṣṭhasakṣomād vāyur avyaṃ
no
mūḍhaḥ pārśvabastiśiraudarayoniśūlānāhamūtrasadgānāpādyagarbhas
pracyāvayati | taruṇaṃ śoṇitabhāvena kadā cid vivṛddham
asamyagāgatam apatyapatham anuprāptam anirgacchantam apānavai
guṇyasammohitaṅ garbhaṃ mūḍhagarbham ity ākṣate ||
sakīlaḥ pratikhurobījakaḥ parigha iti
caturvvidho mūḍhagarbho bhavatīty eke bhāṣante || ya ūrdhvaṃ
śiraḥpādābhyāṃ yonimukhan ni
ruṇaddhi kīla iva sakīlaḥ|
niḥsṛtahastapādaśiraḥkāyaśaktaḥ sa pratikhuraḥ | yas tu
nirgacchati śiro bhujaḥ savījakaḥ| parigha iva yonimukham āvṛtya
tiṣṭhet sa
parigha iti | tattu na samyak || sa yadā
viguṇānilapīḍito 'patyapathamanekadhā pratipadyate | tadā
catuḥsaṃkhyā hīyate ||
tatra kaś cid dvābhyāṃ sakthibhyāṃ yonim
abhipra
padyate | kaścid ābhugnaikasakthi | kaścid
ābhugnaśiraḥsphideśenatiryagāgataḥ | kaścid
udarapārśvapṛṣṭhānāmanyatamena yonidvāram pidhāya tiṣṭhati |
kaścid e
kena bāhunā pārśvāpavṛttaśirā | kaścid
ābhugnaśirābāhudvayena | kaścid ābhugnamadhyohastapādaśirobhiḥ|
kaścid ekena sakthnāyonimabhiprapadyāpareṇapāyum ity aṣṭavidhā
mūḍhagarbhagatir uddiṣṭā samāsena |
tatra dvāvantyau mūḍhagarbhāvasādhyau śeṣeṣvapi
viparītendriyārtha
sākṣepakayonibhraṃsasamvaraṇasakkalaśvāsakāsabhramanipī
ḍitaॉṃś ca pariharet ||
bhavanti cātra ślokāḥ || kālasya parimāṇena
muktavṛttādyathāphalaṃ | prapadyate svabhāvena nānyathā
pṛthivītalaṃ ||
evaṃ kālaprakarṣe
ṇa mukto nāḍīni
vambandhanāt | garbhāsayastho hi garbho jananāya prapadyate
||
krimivātābhighātais tu tad evopadrutam phalaṃ |
pataty akāle pi yathā tathā syād garbha
vicyutiḥ||
ā caturthāntato māsāt prasṛte garbhavicyutaḥ
| tataḥ sthiraśarīrasya pādaḥ pañcamaṣaṣṭhayoḥ ||
apaviddhaśarīrā tu śītāṅgī nirapatrapā |
nīloddhatasirā hanti mā garbhansacatāḥpūnaḥ ||
garbhāspandanam āvīnām praṇāśaḥ
śyāvapāṇḍutā | bhaved ucchvāsapūtitvaṃ śūlaś cāntarmmṛte śiśau ||
mā
nasāgantubhir mmāturupatāpaiḥ
prapīḍitaḥ | garbho vyāpadyate kukṣau vyādhibhiś ca nipīḍitaḥ ||
kukṣau māturvvipannāyā garbhaḥ praspandate
striyāḥ| janmakāle muhurttāt taṃ
pāṭayitvoddharec chiśuṃ ||
yadā so 'ntarmmṛto garbhaḥ śunobastirivātataḥ
| tenāvṛtā ca nāryas tu kukṣisunnahyate bhṛśaṃ ||
utkṣipya iva cāṅgāni mūtrabastiś ca vidyate |
klomaplīhāyakṛc caiva phuphphusaṃ hṛdayantathā ||
garbheṇa pīḍitāhyeta dūrdhvamprakrāmati striyāḥ | sā sūyate
muhyati ca kṛcchrocchvāsā ca jāyate ||
pūtigandhyantathā
svedo jihvātālū ca
śuṣyati | vepate srāmyati tathā jīvitañcoparudhyate || etair
lliṅgaur vvijānīyān mṛtagarbhañ cikitsaka iti ||
mūḍhagarbhanidā
ne 'ṣṭamaḥ||
athāto vidradhīnāṃ nidānam vyākhyāsyāmaḥ |
sarvvāmaraguruḥ śrīmān nimittāntarabhūmipaḥ |
śiṣyāyovāca nikhilam idam vidradhila
kṣaṇaṃ ||
tvagraktamāṃsamedānsi pradūṣyāsthi samāśritāḥ |
doṣāḥ śophaṃ śanair ghorañjanayantyucchritā bhṛśaṃ ||
mahāmūlaṃ rujāvantaṃ vṛttamvāpyathavāyataṃ |
savidrādhiritikhyāte | vijñeyaḥ ṣaḍvidhaś ca yaḥ ||
pṛthagdoṣaiḥ samastaiś ca kṣatenāpyasṛjā tathā |
ṣaṇṇāmapi hi teṣāntu lakṣaṇaṃ sampravakṣyate ||
kṛṣṇoruṇo vā paruṣo
bhṛṣamatyarthavedanaḥ | kṣiprotthānaprapākaś ca
vidradhirvvātasaṃbhavaḥ ||
pakvodumbarasaṃkāśaḥ śyāvo vā jvaradāhavān |
kṣiprotthānaprapākaś ca vidradhiḥ pittasaṃbha
vaḥ ||
sarāvasadṛśaḥ pāṇḍuḥ śītaḥ snigdhālpavedanaḥ |
cirotthānaprapākaś ca sakuṇḍaś ca kaphātmakaḥ ||
tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ
smṛtāḥ | nānāvarṇṇarujāsrāvo ghāṭālo viṣamo mahān ||
viṣamampacyate cāpi vidradhiḥ sānnipātikaḥ | tais tair
bhāvair abhihate kṣate vā pathyasevina
ḥ ||
kṣatoṣmā vāyurvvisṛtaḥ saraktampittamīrayet |
jvarastṛṣṇā ca dāhaś ca jāyate cāsya dehinaḥ ||
āganturvvidradhistveṣa pittavidradhi lakṣaṇaḥ |
kṛ
ṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ ||
pittavidradhiliṅgaś ca raktavidradhirucyate
| uktā vidradhayo hyete teṣvasādhyastu sarvvajaḥ ||
abhyantarā
nata ūrdhvamvidradhīn
sampravakṣyate |
pṛthaksaṃbhūya vā doṣāḥ kupitā gulmarūpiṇaṃ ||
valmīkavatsamunnaddhamantaḥ kurvanti vidradhiṃ |
gude
bastimukhe nābhyāṃ kukṣau
vaṃkṣaṇayostathā ||
vṛkkayoḥ plīhniyakṛti hṛdivāklomni vāpyetha |
eṣā muktāni liṃgāni bāhya
vidradhi lakṣaṇṇaiḥ ||
āmapakveṣaṇīyācca pakvā pakvamvi bhāvayet
| adhiṣṭhāna viśeṣeṇa liṃgaṃ śṛṇu viśeṣataḥ ||
gude vātanirodhastu kṛcchrā
lpamūtratā
| nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanaṃ ||
kaṭīpṛṣṭagrahas tīvro vaṃkṣaṇotthe tu vidradhau | vṛkkayoḥ
pārśvasaṃkocaḥ plīhnyucchvāsanirodha
naṃ ||
sarvvāṅgapragrahas tīvro hṛdikāsaś ca jāyate |
śvāso vā yakṛti tṛṣṇā klomni pepīyate 'pyapaḥ ||
āmo vā yadi pakvo vā mahānvā yadi vetaraḥ |
sa
rvvo marmmotthitatvāstu vidradhiḥ kaṣṭa ucyate ||
nābherūparijāto yo marmmābhyāse ca
vidradhiḥ | yaḥ pakvaḥ so 'pyasādhyaḥ syādyaścorddhamudarve tathā
||
nābherūparijāḥ pakvā
yāntyurdhvamitaretvadhaḥ | adhaḥ sṛteṣu jīvettu
sṛteṣūrdhvannajīvati ||
hṛdbastinābhivarjyā ye teṣu bhinneṣu bāhyataḥ |
jīvetkadācitpuruṣo
netareṣu kadācana
||
strīṇāmavaprajātānāmprajātānāntathā hitaiḥ |
dāhajvarakaro ghoro jāyate raktavidradhiḥ ||
strīṇām mithyo prajātānām asṛkk apy
ādaniḥ sṛtāṃ | raktajamvidradhiṅ kuryāt kukṣau
makkalasaṃjñitaṃ |
saptāhātnopaśāntaś cet tataḥ sampratipacyate ||
viśe
ṣamatha vakṣyāmi spaṣṭam vidradhigulmayoḥ ||
kasmāt na pacyate gulmo vidradhiḥ pākameti
ca |
nanibandho 'sti gulmānām vidradhiḥ sanibandhanaḥ
||
vivarānu
caro gulmapsubudbudakopamaḥ |
evam prakāro gulmas tu tasmāt pākan na gacchati ||
māṃsaśoṇitavāhulyāt pākaṅ gacchati vidradhiḥ |
gulmas tiṣṭhati doṣaiḥ
svaiḥ
rvvidradhirmmānsaśoṇite || vidradhiḥ pacyate tasmādgulmaś
cāpi na pacyate |
hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ
||
vidradheḥ pūrvvarūpāṇi vi
ṇmūtrānilasaṅgrahaḥ | bhramo 'dgamarddovair asyaṃ
kāṇṭavyammadhucāsyatā || muhurmmuhus tathātyartha yathā sthānam
uvedrujā | vivarddhate jvaraś cāsya tṛṣṇā cāsya pravādhata iti ||
|| ||vidradhinidāne navamaḥ ||
athāto visarppanāḍīstanarogāṇānnidānam
vyākhyāsyāmaḥ ||
tvagmāṃsaśoṇitagatāḥ kupitāś
ca doṣāḥ sa
rvvāṅgacāriṇam iha sthitam ātmaliṅgaṃ |
kurvvanti vistṛtamanunnatam āśu śophan taṃ sarvvato visaraṇāt
tu visarppam āhuḥ ||
vātātmako sitamṛduḥ paruṣo '
ṅgamarddaḥ saṃbhedatodapavanajvaraliṅgayuktaḥ |
pittātmako- drūtagatir
jvaradāhapākaḥ sphoṭaprabhedabahula kṣatajaprakāśaḥ ||
sadyaḥkṣatānvitam ivāpi hi-
tam vihāti
srotojakarddamavapurn na tadā sa sidhyet |
śleṣmā-tmakaḥ sarati mandam aśīghrapākī
snigdhaḥ sthirapracurakaṇḍaran anyavarṇṇaḥ || sarvvātmakas trivi
dhavarṇṇarujāvagāḍhaḥ pakvo na sidhyati sa
māṃsasirāpraṇāśāt |
sadyaḥkṣatamvraṇam upetya narasya raktaṃ pittañ
ca doṣabahulasya karoti śophaṃ || śyāvaṃ salo-
hitam
atijvaradāhapākaḥ sphoṭaiḥ kulatthasadṛśair asitaiś ca kīrṇṇaṃ ||
siddhyanti vātakaphapittakṛtā visarppāḥ
sarvvātmakaḥ kṣatakṛtaś ca na siddhim eti ||
pittātmakoñjanavapuś ca yadā tad āsyāt kṛcchrāc ca marmmasu
bhavanti hi savva eva |
yaḥ śopham īkṣati supakkvam apakkvasañjī yo vā
vraṇaṃ pra
curapūyam asādhuvṛttaḥ | abhyantaraṃ
praviśati pravidārya tasya sthānāni pūrvvavihitāni tataḥ sa
pūyaḥ |
tasyātimātragamanād gatir ity atas tu nāḍī ca yad vahati te
na matā tu nāḍī || doṣais tribir bhbhavati yā
pṛthag ekaśaś ca saṃmūrcchitair api ca śalyanimittato nyā |
tatrānilāt paruṣasūkṣmamukhī saśūlā
phenānuviddhamadhi
kaṃ sravati kṣapāsu ||
pittāt tu tṛdkarakarī paridāhayuktā
pītaṃ sravaty adhikam uṣṇam ahassu cāpi |
jñeyā kaphādbahughanārjjunapicchilāsrā
sta
sakaṇḍuraru-
jārajanī pravṛddhāḥ || ||
dāhajvaraś ca sanamūrcchanavaktraśoṣā
yasyā bhavanty abhihitāni ca lakṣaṇāni | tām ādiśet
pavanapittakaphaprakopād ghorāṅgatittvasuha-
rām iva
kālarātriṃ ||
naṣṭaṅ kathañcid aṇumārggam udīriteṣu sthāneṣu
śalyam acireṇa gatiṅ karoti | sā phenilaṃ mathitamaccham
asṛgvimiśram uṣṇaṃ karoti sahasā su
sarujañ ca nityaṃ ||
yāvantyo gatayaś caiva kāraṇaiḥ saṃbhavanti hi
| tāvantyaḥ stanarogās tu tair eva ca bhavanti ha ||
dhamanyas saṃvṛtadvārāḥ kanyānāṃ
stanasaṃśritāḥ | doṣā-
gatitvāt tāsāṃ hi stanarogān
asantyataḥ ||
tāsām eva prajātānāṅ garbhbhiṇīnāñ ca
tāḥ punaḥ | svabhāvād eva vivṛtā jāyante
saṃbhataḥ
||
rasaprasādo madhuraḥ pakvāhā
ranimittajaḥ | kṛtsnād dehāt stanau prāpya
stanyam ity abhidhīyate ||
viṣaśasteṣv
api gātreṣu yathā śukran na dṛśyate |
tad eva ceṣṭāyuvatiṃ darśanāt smaraṇād api ||
saṃśa
bdāt sparśanād vāpi saṃharṣāc ca pravarttate |
suprasannamanaś cātra-
darśane hetur ucyate || āhārarasavīryatvād evaṃ stanyam api
striyaḥ |
sarvvadehāśritatvāc ca śukrala
kṣaṇam ucyate ||
tad apatyasya saṃsparśād darśanāt smaraṇād api
|| grahaṇāc ca śarīrebhyaḥ śukravat saṃpravarttate ||
sneho nirantaras tāsāṃ prasnave hetur ucyate |
tat kaṣā
yam bhaved vātāt kṣiptañ ca plavate mbhasi ||
pittād amlaṃ sakaṭukaṃ rājyambhasi ca pītikā |
śleṣmād ghanam picchilañ ca jale cāpy avasīdati || sarvvair duṣṭaṃ
sarvvaliṅgam abhighātāc ca du
ṣyati |
sakṣīro vā py adugdho vā doṣaḥ prāpya stanau
striyāḥ | pradūṣya māṃsarudhira stanarogāya kalpate |
ṣaṇṇām api ca teṣāṃ hi raktajam vidradhim vinā
|| lakṣaṇāni sa
mānāni bāhyavidradhilakṣaṇair iti ||
prabhañjanakadurnnāmā bhagadāraṇaṃ |
kuṣṭhapramehajaḍhagarbhbhañ ca vidradhiṃ ||
visarppastananāḍībhiḥ pūryate
daśakopanaḥ ||
visarppanāḍīstanaroganidānadaśamaḥ ||
athāto granthyapacyarvvudagalagaṇḍānān nidānam vyākhyāsyāmaḥ ||
vātāda
yo mānsam asṛk praduṣṭāḥ
sandūṣya sedaś ca tathā sirāṃś ca vṛttonnatam
vigrathitan tu śophaṃ kurvantyato granthir iti pradiṣṭaḥ ||
āyamyate vṛñjati
tudyate ca pra
tyasya te sāthsyati
bhidyate ca | kṛṣṇo mṛdurv vastir ivātataś ca bhinnaḥ sravec
cānilajomremacchaṃ ||
dandahyate dhūpyati cūṣyate ca pāpacyate
prajvalatīva cā
pi | raktaḥ
sapitto py athavāpi pittād bhinnaḥ sraved duṣṇaduṣṇamatīva cāsraṃ ||
pīto vivarṇo lparujo tikaṇḍūḥ pāṣāṇavat
saṃhananopapannaḥ | cirādhi vṛddhiś ca kaphaprako
pādbhinnaḥ sravec chuklaghanañ ca pūyaṃ ||
śarīravṛddhikṣayavṛddhihāniḥ snigdho
mahānūkaṇḍuyuto 'rujaś ca | medaḥkṛto dṛśyati cātra bhinne
piṇyākakalkapratiman tu medaḥ
||
vyāyāmajātair avalasya tais tair ākṣipya
vāyurhi sirāpratānaṃ | saṅkuñcya sapiṇḍya viśoṣya cāpi
granthiṅ karoty unnatam āśu vṛttaṃ ||
granthiḥ sirājaḥ sa tu
kṛcchrasādhyo
bhaved yadi syāt sarujaścalaś ca | aruk sa evāpyacalo mahāṃś ca marmotthitaś
cāpivivarjjanīyaḥ ||
hanvasthikakṣyākṣakavāhusandhimanyāga
leṣūpacitan tu medaḥ | granthiṃ sthiraṃ vṛttam athāyatam vā
snigdhaṅ kaphaś cāsya rujaṅ karoti ||
taṃ granthibhis tvāmalakāsthimātrair
mmatsyāṇḍajālapratimais tathānyaiḥ
ananyavarṇair
upacīyamānaṃ cayaprakarṣād apaciṃ vadanti ||
kaṇḍvanvitās te lparujā prabhinnāḥ sravanti
naśyanti bhavanti cānye | medaḥkaphābhyāṃ khalu roga eṣa
sudustaro varṣagaṇānubandhī ||
gātrapradeśe kvacid eva doṣāḥ saṃmūrcchitā
māṃsam asṛkpradūṣya |
vṛttaṃ mṛdum mandarujam mahāntam analpamūlañ
ciravṛddhyapākaṃ ||
kurvvanti māṃsocchrayam abhyagādhan tam
arvvudaṃ śāstravido vadanti | vātena pittena kaphena cāpi
raktena māṃ
sena ca
medasā ca ||
yajjāyate tasya ca lakṣaṇāni grantheḥ
samānani sadā bhavanti | doṣā praduṣṭā rudhiraṃ sirāsu sakuñcya
sampiṇḍya tatas tv apākaṃ ||
sāsrā
vamunnahyati mānsapiṇḍam
māṃsāṅkurair ācitam āśu ghoraṃ | sravaty ajasraṃ rudhiram
praduṣṭam asādhyam etad rudhirātmakan tu ||
raktakṣayopahūtapīḍitatvāt
pāṇḍu
rvbhavet so 'rvvudapīḍitas tu |
muṣṭiprahārādibhir arddite ṅge mānsam praduṣṭañ janayat tu
śopham ||
avedanaṃ snigdham ananyavarṇṇam apākam
aśmopamam apracālyaṃ
| praduṣṭamānsasya narasya gāḍham
etad bhavet mānsaparāyaṇasya ||
māṃsārvvudaṃ tv etad asādhyam uktaṃ sādhyeṣv
apīmāni vivarjjayīta | samprasrutam marmmaṇi yac ca jātaṃ
srotassu vā yac ca bhaved
acālyaṃ ||
> yajjāyate 'nyat khalu pūrvvajāte jñeyan tad
adhyarvvudam arbudajñaiḥ | yad dvandvajātaṃ yugapat kramād vā
dvir
arvvudan tac ca bhaved asādhyam ||
na pākam āyānti kaphānvitatvān medovahutvāc ca
viśeṣatas tu | doṣasthiratvād grathanāc ca teṣāṃ sarvvārvvudā
ny eva viśetam tu ||
vātaḥ kaphaś cāpi gale pra ttu saṃśritya tathaiva
medaḥ | kurvvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitan taṅ
galagaṇḍam āhuḥ ||
todā
nvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo
ruṇo vā pavanātmakas tu |
pāruṣyayuktiś
ciravṛddhyapāko yadṛcchayā caiṣa bhavet kadācit pākam iyāt kadācit
|| vairasyam āsyasya ca tasya janto
r vbhavet tathā
tālugalapraśoṣaḥ |
sthiraḥ savarṇo gururugrakaṇḍū śīto mahāṃś cāpikaphātmakas tu || cirābhivṛddhim
bhajate cirāc ca prapadyate mandaru
jaḥ kadācit |
mādhuryam āsyasya ca jantor vbhavet tathā
tālugalapralepaḥ || snigdho guduḥ pāṇḍuraniṣṭagandho
medothitaḥ pāṇḍuyuto rujaś ca |
prala
mvate 'lāvuvad alpamūlo
vivarddhate hīyati cātra dehaṃ || snigdhāsyatā tasya bhavec ca
jantor ggale ca śavdaṅ kurute ca nityaṃ |
kṛcchrocchvasan tam
mṛdusarvvagātraṃ samvatsarāt ī
tam arocakārttam || kṣīṇañ ca vaidyo
galagaṇḍinan tu bhinnasvarañ cāpi vivarjjayīta ||
nivaddhaśvayathur yasya yathā muṣkam
pralamvate | mahānuvodhy athavā
hrasvas taṃ gaṇḍam iti ni
rdiśet || iti
granthyapacyarvvudagalagaṇḍanidāna ekādaśa || 11 ||
athāto vṛddhyupadaṃśaślīpadānān nidānam
vyākhyāsyāmaḥ ||
vātapittaśle
ṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti | teṣu
mūtrāntranimittau vātasamutthau | kevalam utpattihetur anyaḥ
||
adhaḥ kupito 'nyatamas tu
doṣaphalako
śayor vvātavāhinīdhamanīm
abhiprapadya phalakoṣayor vvṛddhim upajanayati || tam vṛddhim
ity ācakṣate ||
tatrānilapūrṇṇabastim ivātatam puruṣam
animittarujam vāta
vṛddhim ity ācakṣate |
pakvodumbarasaṅkāśam āśu samutthānam pittavṛddhiṃ || kaṭhinaṃ
snigdham alpavedanaṃ śleṣmavṛddhiṃ || kṛṣṇasphoṭāvṛtaṃ
pittavṛddhiliṅgaṃ raktavṛddhiṃ
|| mṛdusnigdhaṃ sakaṇḍur
alpavedanan tālaphalaprakāśam medovṛddhiṃ ||
mūtrasandhāraṇaśīlasya mūtravṛddhir bbhavati || sa gacchato
'mbupūrṇṇā dṛtir iva kṣubhyate mūtrakṛcchravedanāvantaṃ
mūtravṛddhim ity ācakṣate || tatra
balavadvigrahādibhir vviśeṣair vvāyuḥ prakupito ntrasya sthūlasya
cetarasyaikadaśam viguṇam ādāyādho vaṃkṣaṇasandhim āgamya
kālāntareṇa mu
ṣkakoṣam upaiti ādhmātabastir ivātataḥ
pradīrghaḥ śopho bhavati | saśabdam anupīḍitaś corddhvam
utpatati vimuktaś ca punar ādhmāti | tam antravṛddhim asādhyam ity
ā
cakṣate ||
tatra brahmacāriṇīn dīrghakarkkaśaromāṃ
yonirogopasṛṣṭām alpadvārām apriyām akāmām
acaukṣasalilaprakṣālitayonim vā nārīṃ yo 'dhigacchet ta
thā karajadaśanasaviṣaśūkanipātanāddhastābhighātāc catuṣpadagamanād
acaukṣasalilaprakṣālanād vā prakupitā meḍhragatās tu
doṣāḥ kṣate kṣate vā śvayathum upaja
nayanti | tam upadaṃśam ity ācakṣate ||
sa pañcavidhas tribhir ddoṣaiḥ pṛthak
samastair asṛjaś ca |
tatra vātike tvakpari
pā
mo2
ṭanaṃ stabdhameḍhratā paruṣaśophatā vividha
vedanāprādurbhāvaś ca || paittike śvayathur udumbarapratikāśo
jvaradāhayuktaḥ || ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaś
ca || raktaje kṛṣṇasphoṭaprādurbbhāvo 'tyartham asṛ
kpravṛttiḥ pittaliṅgāni ca || sarvvaje
sarvvaliṅgadarśanam avadaraṇañ ca śephasaḥ | krimiprādurbbhāvo
maraṇañ ceti ||
prakupitās tu doṣās tv adhaḥprapannā
vaṃkṣaṇorujaṃghāsv ava
tiṣṭhante | tataḥ kālāntareṇa
pādam āśritya śanaiḥ śanaiḥ śopham upajanayanti | tac
chlīpadam ity ācakṣate || tat tu trividham vātapittakaphanimittam
iti ||
tatra vāta
jaṃ kṛṣṇam paruṣaṃ kharam
animittarujam analpavedanam parisphuṭati ca bahuśaḥ ||
pittajan tu pītāvabhāsaṃ mṛdujvaradāhapradañ ca || śleṣmajan tu
snigdhaṃ svetāvabhāsaṃ
mavedanam atimahāntaṃ
granthikaṇṭakair upacitañ ca ||
tatra samvatsarātītam atimahantaṃ valmīkajātam atiprasrutam iti
varjanīyāni ||
trīṇy apy etāni jānīyā
cchlīpad
ī
ā
ni kaphocchrayāt |
gurutvañ ca mahattvañ ca yasmān nāsti vinā kaphāt ||
purāṇodakabhūyiṣṭhāḥ sarvvarttuṣu ca śītalāḥ |
ye deśās teṣu jāyante,
ślīpadā
ni
viśeṣataḥ ||
pādavaddhas tayoś cāpi, ślīpadañ jāyate nṛṇām |
karṇākṣināsāsv api ca kecid icchanti tadvida iti ||
vṛddhyupadaṅśaślī
padānān nidāne dvādaśa || ||
athātaḥ kṣudraroganidānaṃ vyākhyāsyāmaḥ ||
saptacatvāriṃśat kṣudrarogā bhavanti || tad
yathā || ajagallikā |
yavaprakhyā | amvālajī | vivṛtā
| kacchapikā | valmīkā | indraviddhā | garddabhikā | panasikā
| pāṣāṇagarddabhaḥ | icivallikā | kakṣā | gandhanā
mā |
visphoṭakaṃ | agnirohiṇī | cippa | anuśayī | vidārikā |
śarkkarā | śarkarārvvudaṃ | pāmā | vicarccikā | rakasā | pādadārī
| kadaraṃ | alasakaḥ | rujā
dārūṇakaṃ | arūṣikā |
palitaṃ | mayūrikā | yuvānapiṭakā | padminīkaṇṭakā |
jatumaṇi | masakaṃ | tilakā | naccha | vyaṃgaḥ | nīlikā |
parivarttikā | niruddha
prakāśaṃ | avapāṭikā |
sanniruddhagudaṃ | ahipūtanaṃ | vṛṣaṇakacchūḥ | gudabhransaś
ceti ||
snigdhāḥ savarṇṇā grathitā nīrujā mudgasannitāḥ
|
kaphavātotthi
tā jñeyā
vālānām ajagallikā ||
yavākārā sukaṭhinā grathitā māṃsasaṃśritā |
piḍakā śleṣmavātābhyāṃ yavaprakhyeti cocyate ||
ghanālpavakrām piḍakām unnatām pari
maṇḍalāṃ |
amvālajīm alpapūyān tām vidyāt kaphavātajāṃ ||
vivṛtābhyām mahādāhām pakvodumvarasannibhāṃ |
parimaṇḍalām pittakṛtām vivṛtān nāsatām viduḥ ||
grathitā
pañca vā ṣaḍ vā dārūṇāḥ
kacchaponnatāḥ |
kaphānilābhyām piḍakā jñeyā kacchapikā vudhaiḥ ||
pāṇipādatale sandhau grīvāyām ūrdhvajatruṇi |
granthir vvalmī
kavadyasya śanaiḥ samupacīyate ||
todaḥ kledaparīdāhaḥ kaṇḍūmadbhir
mmukhair vvṛtaḥ |
vyādhir vvalmīka ity eṣa vijñeyaḥ kaphapaittikaḥ ||
padmakarṇṇikavat ma
dhye piḍakābhiḥ
samācitāṃ |
indrā viddhām vijānīyād vātapittotthitām bhiṣak ||
maṇḍalam vṛttam utsannaṃ saraktam piḍakācitaṃ
|
rujākarīṅ garddabhikāṃ
tām vaded vātapittataḥ ||
karṇṇasyābhyantare jātām piḍakām ugravedanāṃ |
sthirām penasikān tān tu vidyād vātakaphotthitāṃ ||
hanvāḥ sandhisamudbhūtaṃ śo
pham
alparujaṃ sthiraṃ |
pāṣāṇagarddabham iti vrūyāt tat kaphapittataḥ ||
visarppavat sarppati yaḥ śophastanurapākavān |
dāhajvarakaraḥ pittā
t sajñeyo jālagarddabhaḥ ||
piḍakām uttamāṅgasthām vṛttām ugrarujāṃ jvarāṃ
|
sarvvātmakāṃ sarvvaliṅgāṃ jānīyādirivellikāṃ ||
vāhukandyāṃ sapārśvaṣu kṛ
ṣṇāṃ
sphoṭāṃ savedanāṃ |
pittaprakopasaṃbhūtāṃ kakṣyetibhiṣagā diśet ||
ekām etādṛśīn dṛṣṭāṃ piṭikāṃ sphoṭasannibhāṃ |
tvaggatām pittakopena gandhanāmām vi
nirddeśet ||
agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ
pittaraktataḥ |
ci sarvvatra vā dehe visphoṭaka iti smṛtaḥ ||
kakṣabhāgeṣu ye sphoṭā jāyante mānsadārū
ṇā |
antarddāhajvarakarā dīptapāvakasannibhāḥ ||
saptāhādvā daśāhād vā pakṣād vā ghnanti
mānavaṃ |
tām agnirohiṇīm vidyād asādhyāṃ sannipātataḥ ||
nakha
mānsam adhiṣṭhāya vātaḥ pittañ dehināṃ |
kuryā tān dāhapākau ca taṃ
vyādhiñ cippam ādiśet ||
tad evālpatatarair doṣaiḥ kunakham parūṣaṃ
kharaṃ ||
gambhīrām a
lpasaṃrambhāṃ
savarṇṇām uparisthitāṃ |
kaphād anuśayīm yasyām vidyād antaḥ prapākinīṃ
||
vidārīkandavad dhṛtān kakṣavaṃkṣaṇasandhiṣu |
vidārikām iti vadet saru
jāṃ
sarvvalakṣaṇāṃ ||
prāpyamāṃsasirāmnāyu śleṣmā medastathānilaḥ |
granthiṅ kurvvanty asau bhinno
madhusarppirvvasānibhaṃ ||
karot asrāvam anilas tatra vṛddhiṅ gataḥ punaḥ ||
mānsam viśograthitāṃ śarkkarāñjanaty ataḥ ||
durgandhiklinnamaty arthan nānāvarṇṇan tataḥ sirāḥ |
sṛjanti raktaṃ sahasā tam vidyāc charśarkkarār
vvudaṃ ||
pāmāvicarcyau
kuṣṭheṣu
rakasā ca prakīrtitā ||
parikramaṇaśīlasya vāyuraty artharūkṣayoḥ
|
pādayoḥ kurute dārīsarūjās talasaṃśritāḥ ||
śarkkaronmathite pāde kṣata vā ka
ṇṭakādibhiḥ |
granthiṃ kīlavad utsanno jāyate kadaran tu tata ||
klinnāṅgulyantarau pādau kaṇḍadāharujānvitau |
duṣṭakarddamasaṃsparśādalaseti vibhāvayet ||
romakūpānugam pittam vātena saha mūrcchitaṃ |
pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ ||
ruṇddhi romakūpās tu tato
'nyeṣāmasambhavaḥ |
tad indraluptaṃ
khālity aṃ
rūjeti ca vibhāvyate ||
dāruṇākaṇḍurā rūkṣā keśabhūmim prayodyate |
kaphamārutakopena vidyād dāruṇakan tu tat ||
aruṃṣi
vahuvakrāṇi vahukledāni mūrddhantu |
kaphāsṛkkritakopena vraṇām vidyād arūṣikāṃ ||
krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ |
pittañ ca keśān paca
ti palitan tena jāyate ||
dāhajvararujāvantastāmrāḥ sphoṭāḥ
savedanāḥ |
gātreṣv antaś ca vadane vijñeyā tu masūrikā ||
śālmalīkaṇṭakaprakhyāḥ kaphamā
rutaraktajāḥ |
yuvānapiḍakā yūnām vijñeyā mukhadūṣaṇāḥ ||
kaṇṭakair ācitam vidyān maṇḍalam pāṇḍu
kaṇḍuraṃ |
padminīkaṇṭakaprakhyais tadākhyaṅ kaphabātajaṃ
||
samam utsannam arujam maṇḍalaṅ kapharaktajaṃ |
sahajaṃ lakṣma caikeṣāṃ lakṣyo jatumaṇīti sā ||
avedanaṃ sthirañ caiva yasmin gātre pradṛśyate
|
māṣavat kṛ
ṣṇam utsannam anilāt maṣakam ādiśet ||
kṛṣṇāni tilamātrāṇi nīrujāni samāni ca |
vātapittalavotsetām vidhyāttikālakāṃ ||
maha
d vā yadi vāty alpaṃ śyāvam vā
yadi vā sitaṃ |
nīrujam maṇḍalaṃ gātre naccham ity abhidhīyate ||
krodhāyāsaprakupito
vāyuḥ pittena saṃyutaḥ |
mukham āgamya sahasā maṇḍalam visṛjaty ataḥ ||
nirujan tanukaṃ śyāvaṃ mukhe vyaṅgan tam ādiśet |
kṛṣṇam evaṅ gu
ṇaṃ gātre mukhe vā
nīlikām viduḥ ||
marddanāt pīḍanād cāpi tathaivāpyabhighātataḥ |
meḍhracarmma yadā vāyur bhajate sarvvataś caran ||
tadā vātopasaṃsṛṣṭaṃ
carmma
pratinivarttaye |
sa vedanan sadāhaś ca pākaṃ vrajati cāsakṛt ||
maṇer adhastāt kośas tu granthirūpeṇa
lamvate |
parivartiketi tām vidyā
t sarujām
vātasaṃbhavāṃ ||
sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā |
alpīyaḥ khāṃ yadā harṣod valāṅ gacchen striyan naraḥ ||
hastābhighātād a
pi vā carmmāṇyud
varttate valāt |
yasyāvapāte carmmatām vidyād avapāṭikāṃ ||
vātopasṛṣṭam eveta ccarmma saṃśrayate maṇiṃ |
maṇiś carmmoparuddha
ś ca mūtrasroto ruṇaddhi tu ||
niruddhaprakāśam
vidyā
tatyā
n mandadhāraṃ savedanaṃ |
mūtraṃ pravartate jantor mmaṇirn na ca
vidāryate ||
niruddhaprakāśam vidyāt sarujam vātasambhavaṃ |
vegasandhāraṇād vāyur vvihato gudam āśritaḥ ||
niruṇaddhi mahotsrotaḥ sūkṣmadvāraṃ karoti ca |
mārgasya saukṣmyāt kṛcchreṇa
purīṣan tasya gacchati ||
sanniruddhagudam vyādhim etad vidyāt sudustaraṃ |
śakṛt mūtrasamāyukte dhaute pāne śiśor bhavet
||
svinne vāsvedyamāne vā kaṇḍū
raktakaphodbhavāḥ ||
kaṇḍūyanāttataḥ kṣipraṃ sphoṭāsrāvaś ca
jāyate ||
ekībhūtam vraṇaṃ ghoraṃ tam vidyād ahipūtanaṃ ||
snānotsādanahīnasya malo vṛṣaṇa
saṃsthitaḥ |
yadā praklidyate svedāt kaṇḍūṃ sañjanayet tadā
||
tataḥ kaṇḍūyanāt kṣipraṃ sphoṭāsrāvaś ca
jāyate |
prāhur vvṛṣaṇakacchrūn tāṃ śleṣmaraktaprako
jāṃ ||
pravāhaṇātisārābhyān nirgacchati gudo vahiḥ |
rūkṣadurvvaladehasya taṃ gudabhranśam ādiśet ||
ity evaṃ kṣudrarogāṇāṃ sthānaṃ samparikīrtitam
|
tad avekṣya bhiṣak prājño yathādoṣam upācaret ||
||
iti kṣudraroganidāne trayodaśamaḥ || 0 ||
athātaḥ śūkadoṣanidānam vyākhyāsyāmaḥ ||
liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittaṃ vyādhayo
daśa cāṣṭau jāyante || tad yathā || sarṣapikāṣṭhīlā grathitaṃ
kumbhīkā alajīmṛditaṃ sammūḍhapiṭakā |
avamanthaḥ
puṣkarikā sparśahāniḥ | uttavaḥ śataponakaḥ | tvaṣkākaḥ
śoṇitārbbudaṃ māṃsārbbudaṃ
māṃsapāko vidradhistilakālakañceti ||
gaurasarṣapasaṃsthānā śūka
nirvdugnahetukāḥ |
piṭakākapharaktābhyāṃ jñeyāsarṣapisā||
kaṭhinā viṣamā bhagnair vāyunāṣṭhīlikā bhavet |
śūkair yat pūritaṃ śaśvad grathitaṃ nāma tat kaphāt ||
kumbhīkā raktapittotthā
jāvvasthisadṛśāśuṇat | tulyajātvalajīm vidyād
yathā proktām vicakṣaṇaḥ ||
mṛditaṃ pīḍitaṃ yat tu saṃrabdham vātakopataḥ |
pāṇibhyāṃ bhṛśa
sammūḍhe
saṃmūḍhapiṭakā bhavet || dīrghā bahvyaś ca
piṭakā dīryante madhdhatas tu yāḥ ||
so 'vamanthaḥ kaphāsṛgbhyām vedanāromaharṣakṛt
|| piṭakācitāyāpiṭakā
pittaśoṇitasaṃbhavā ||
padmakarṇikasaṃsthānā jñeyā
puṣkariketisā || sparśahānin tu janayec
choṇitaṃ śūkadūṣitaṃ |
mudgamāṣopamā raktā piṭakā raktapittajā |
vyādhir evottavo nāma
śūkājīrṇṇanimittajaḥ |
chidrair aṇumukhair lliṅgañ
citaṃ yasya samantataḥ || vātaśoṇitajo vyādhiḥ sa
jñeyaḥ śataponakaḥ |
vātapittakṛto jñeya
s tv
akkāko jvaradāhakṛt | kṛṣṇaiḥ sphoṭaiḥ
sarabhiḥ piṭakābhiś ca
pīḍitaṃ | yasya bastirujañ cogrā jñeyan tac choṇitārbbudaṃ ||
māṃsadoṣeṇa jānīyāda
rbbudam
mānsasaṃbhavaṃ | śīryante yasya mānsāni yatra sarvvāś ca vedanāḥ
||
vidyāt tam mānsapākan tu sarvadoṣakṛtam bhiṣak
| vidradhiḥ sannipātena yathokta
m abhinirddiśet ||
kṛṣṇāni citrāṇy athavā śūkāni saviṣāṇi vā |
pātitāni pacanty āśu meḍhranniravaśeṣataḥ ||
kṛṣṇāni bhūtvā mānsāni śīryante yasya
dehinaḥ | sannipātasamutthānan tam vidyāt tilakālakaṃ
||
tatra māṃsārbbudaṃ yac ca māṃsapākaś ca yaḥ
smṛtaḥ | vidradhiś ca na sidhdhanti ye ca syus tilakālakāḥ
||
iti śūkadoṣanidāne caturddaśamaḥ ||
athāto bhagnanidānam vyākhyāsyāmaḥ ||
patanapīḍanaprahāraviṣaduṣṭaprabhṛtibhir
abhighātaviśeṣaiḥ |
anekavidhamasthnāṃ
bhaṅgam upadiśanti |
tatra
bhagnajātamanekavidhamanusāryamāṇaṃ dvividhamevopapadyate |
sandhimukataṃ kāṇḍabhagnañ ca | tatra ṣaḍvidhaṃ sandhim uktaṃ
dvādaśavi
dhaṃ kāṇḍabhagnam bhavati |
tatra sandhimuktamutpiṣṭam viśliṣṭam
viparivarttitam avakṣiptam atikṣiptan tiryak kṣiptam iti |
prasāraṇākuñcanāśaktirugrarujatā
sparśāsahatvāñ ceti | sāmānyataḥ
sandhim uktalakṣaṇam uktaṃ |
vaiśeṣikaṃ tūtpiṣṭe
saṃdhāvubhayataḥ śopho vedanāprādurbbhāvo viśeṣataś ca rātrau
bhavati |
viśliṣṭe 'lpaśophatā vedanāsātatyaṃ
sandhivikriyā ca || viparivarttite ca sandhau pārśvagamanād
viṣamāṅgatā vedanā ca | avakṣipte
sandhiviśleṣastī
vrarujatā ca || atikṣipte dvayoḥ
sandhdhasthnoratikrāntatā vedanā ca | tiryakkṣipte tv
ekāsthipārśvagamanam atyartham iti ||
kāṇḍabhagnam ata ūrddhvam
vakṣyāmaḥ ||
karkkaṭakam
aśvakarṇṇañ cūrṇitam piccitam
asthicchallitākāṇḍabhagnam atipātitam
majjānugataṃ vakrañ cchinnaṃ sphuṭitaṃ sphāṭitam iti ||
śvayathubāhulyam avapīḍyamāne
śabdaḥ srastāṅgatā vividhavedanāpravṛttir iti ||
sāmānyataḥ kāṇḍabhagnalakṣaṇam uktaṃ ||
viśeṣatas tu sammūḍham ubhayato 'sthi
madhye bhagnaṃ granthirivonnataṃ
karkkaṭakaṃ
|| aśvakarṇṇavad
udgatamaśvakarṇṇaṃ ||
śabdasparśābhyāñcūrṇṇitam avagacchet || piccitam pṛthulatāṅgatam
alpaśophaṃ || pārśvato 'nvasthihīnodgato 'asthicchalita
kannāmavellite prakampyamānaṃ || kāṇḍabhagnam
asthiniḥśeṣacchinnāsthyavayavaḥ ||
asthimadhyapraviṣṭātipātitasaṃjñaḥ ||
kṣatabhagnam unnahyamānam ajjammajjā
nugataṃ || ābhugnam iva yad vimuktāsthi tad
vakran nāma || anyatarapārśvāvaśiṣṭaṃ
chinnaṃ || sphuṭitama nubahudāritavedanāvān || śūkapūrṇṇam
ivādhmātam vipu
laikadā
visphāṭitan nāma ||
teṣu cūrṇṇitaṃcchinnātipātitamajjānugatāni
kṛcchrasādhdhāni | kṛśātivṛddhabālāsahāyānāṃ
kṣatakṣīṇakuṣṭiśvāsināṃ savraṇāḥ
niḥsandhyupagatāni ceti ||
bhavati cātra ||
bhinnaṅkapālaṃ kaṭyāṃ tu
sandhim uktaṃ tathā cyutaṃ | jaghanam pratipiṣṭañ ca varjjayīta
vicakṣaṇaḥ |
asaṃkliṣṭaṅkapālañ ca lalāṭe cū
rṇṇitañ ca
yat || bhagnaṃ stanāntare śaṃkhaṃ pṛṣṭhe mūrddhni ca varjjayet ||
samyaksandhitam
apyasthidurnnikṣeptanibandhanāt |
saṃkṣobhād vāpi yad gacchet
vikriyāntam api varjjayet ||
taruṇāsthīni nāmyante bhajyante nalakāni tu |
kapālān vibhajyante
sphullanti rucakāni tu ||
iti bhagnanidāne pañcada
śamaḥ ||
athāto mukharoganidānam vyākhyāsyāmaḥ ||
mukharogāḥ pañca ṣaṣṭir bhavanti || saptasv
āyataneṣu || tatrāyatanāni oṣṭhau dantamūlāni
dantā
jihvā tālū kaṇṭha sarvvāṇi ceti || tatrāṣṭāv oṣṭhayoḥ
||pañcadaśa dantamūle || aṣṭau danteṣu || pañcajihvāyāṃ ||
navatāluni || saptadaśakaṇṭhe || trayas sa
rvveṣv
āyataneṣu ||
tatroṣṭhe prakopād
vātapittakaphasannipātaraktamānsamedo
'bhighātanimittāḥ ||
karkkaśau paruṣau stabdhau samprāptānilavedanau
| dālyete pari
poṭyete oṣṭhaumārutakopataḥ ||
cīyete piṭakābhiś ca sarujābhiḥ samantataḥ |
sadāhapākapiṭakau pītābhāsau ca pittataḥ ||
savarṇṇābhiś ca cīyete piṭakābhir aveda
nau | bhavatas tu kaphādoṣṭhau picchilau
śītalau gurū ||
sakṛtkṛṣṇau sakṛtpītau sakṛtsv etau tathaiva ca
| sannipātena vijñeyāv anekapiḍakācitau ||
kharjjūraraktavarṇṇābhiḥ piṭa
kābhir
nnipīḍitau | raktopasṛṣṭarudhiraṃ sravataḥ śoṇitaprabhau ||
gurū sthūlau māṃsaduṣṭau māṃsapiṇḍavad udgatau
| jantavaś cātramūrcchanti narasyobhayato mukhā
t ||
sarppirmmaṇḍapratīkāśau medasā
kaṇḍurau gurū | oṣṭhauparyavadīryete
poṭyete cābhighātataḥ ||
acchaṃ sphaṭikasaṃkāśaṃ sasrāvaṃ sravato bhṛśaṃ
|
dantacchadāva
dīryete poṭyete
cāsakṛtpunaḥ || tato vraṇaḥ susaṃrūḍho
mṛdutvam upagacchati ||
dantamūlagatās tu śītādo dantapuppuṭo
dantaveṣṭaḥ sauśiro mahāsauśiraḥ parida
raḥ | upakuśaḥ |
dantavaidarbbhaḥ | khalivarddhanaḥ | adhimāṃsaḥ |
nāḍyaḥ pañceti ||
śoṇitaṃ dantaveṣṭebhyo yasyākasmāt
pravarttate | durggandhī nisakṛṣṇāni prakledī
ni mṛdūni
ca ||
dantamāṃsāni pacyante pacanti ca parasparaṃ |
śītādonāmasavyādhiḥ kaphaśoṇitasambhavaḥ ||
dantayos triṣu vā yasya śvayathuḥ sparśanā
sahaḥ | dantapuppuṭako nāma savyādhiḥ
kapharaktajaḥ ||
sravanti pūyarudhiraṃ calādantā bhavanti ca |
dantaveṣṭaḥ savijñeyo duṣṭaśoṇitasambhavaḥ ||
śvayathūr ddantamūleṣu rujāvān
kaphasambhavaḥ | lālāsrāvī sa vijñeyaḥ sauśironām anāmataḥ ||
dantāś calanti veṣṭabhyas tālu cāpy avadīryate
|
yasmin sa sarvvajo vyādhir mmahāsauśirasaṃ
jñitaḥ || dantamāṃsāni śīryante yasmin ṣṭhīvati cāsakṛt
|
pittāsṛkkaphajo vyādhir jñeyaḥ paridaro hi saḥ
|| veṣṭaḥ sadāhampacati yasyadantāścalanti
ca| dāhena
veṣṭāstaptāś ca śuṣyante cāgninā yathā ||
aghaṭṭitāḥ prasravanti śoṇitam
mandavedanāḥ |
yasmin sopakuśonāma pittaraktakṛto gadaḥ ||
ghṛṣṭe
ṣu dantamūleṣu saṃrambho jāyate mahān |
bhavanti dantāś ca calāḥ
savaidarbbhā'bhighātajaḥ || mārutenādhiko danto jāyate
tīvravedanaḥ |
khalivarddhanasaṃjño
sau jāter ukca praśāmyati || hānavye paścime dante
mahāśophomahārujaḥ |
lālāsrāvī kaphakṛto jñeyaḥ so 'dhikamāṃsakaḥ ||
dantamūlagatā nāḍyaḥ pañca jñeyā
yathoditāḥ ||
dantagatās tu dālanaḥ krimidanta kodanta harṣo
bhañjanakaḥ |
dantaśarkkarā | kapālikā |
śyāvadantaḥ | hanur mmokṣaś ceti ||
dāryamāṇeṣv ivarujā yasya danteṣu jāyate |
dālanonāma savyādhiḥ sadāgatinimittaja
ḥ |
kṛṣṇaścchidraś ca calati sasaṃrambho mahārujaḥ
| animittarujovātātsajñeyaḥ krimidantakaḥ
||
śītamuṣṇañ ca daśanāḥ sahante sparśanan na ca |
yasya tad danta
harṣan tu vyādhim vidyāt samīraṇāt ||
vaktram vakram bhaved yasya dantabhaṅgaś
ca jāyate | kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ ||
śarkkar eva sthirībhūto malo dante
ṣu
yasya vai | sā dantānāṃ guṇaharī vijñeyā dantaśarkkarā ||
kapāleṣv iva dīryatsudantānāṃ saiva
śarkkarā | kapāliketi paṭhitā sadā dantavināśinī ||
asṛ
ṇmiśreṇa pittena dagdhodantas tv
aśeṣataḥ | śyāvatān nīlatām vāpi gataḥ sa śyāvadantakaḥ ||
vātena tais tair bbhāvaiś ca
hanusandhivisaṅgataḥ | hanurmmokṣa iti jñeyo vyādhi
r ardditalakṣaṇaḥ ||
jihvāgatās tu | kaṇṭakās trividhās tribhir
ddoṣairalāsa upajihvā ceti ||
jihvānilena sphuṭitā prasuptā bhavec ca
śākacchadanaprakāśā | pittātsadāhair anucī
yate ca
dīrghaiḥ saraktair apikaṇṭakaiś ca || kaphena gurvvī bahalā
citā ca mānsāṅkuraiḥ
śālmalikaṇṭakaubhaibhaiḥ |
adhogato yaḥ śvayathuḥ pragāḍhaḥ so
'lāsasaṃjñaḥ
kapharaktamūrttiḥ || jihvāṃ sa tu
stambhayate pravṛddho mūle ca jihvā bhṛśam eti pākaṃ |
jihvāgrarūpaḥ śvayathur hi jihvām unnāmya jātaḥ
kapharaktamūlaḥ ||
lālā
karaḥ kaṇḍuyutaḥ sa coṣaḥ
sātupajihvā paṭhitā bhiṣagbhiḥ | |
tālugatās tu || galaśuṇḍikā tuṇḍikerī adhruṣaḥ
kacchapaḥ | arbbudaḥ | mānsasaṃghātaḥ | tālu pu
ppuṭakaḥ
| tāluśoṣaḥ | tālupāka iti ||
kaphāsṛgbhyāntālumūlātpravṛddho dīrghaḥ
śophodhmātabastiprakāśaḥ | tṛṣṇākāsaḥ śvāsakṛttam vadanti vyādhim
vaidyā
galaśuṇḍeti nāmnā ||
śophaḥ sthūlastodadāha prapākī prāguktābhyāṃ
tuṇḍikerīmatā tu | mṛduḥ śopho lohitottho jñeyo 'dhruṣaḥ sajvaras
tīvra ruk ca ||
kūrmmonnato vedanā'śīghrajanmā
rogo jñeyaḥ kacchapaḥ śleṣmaṇā tu || padmākaran tālumadhye tu
śophaṃ tam vidyād raktārbbudaṃ proktaliṃgaṃ |
māṃsannirujan tālumadhye kaphāt tu prokto
vaidyair mmāṃsa
saṃghāta eṣaḥ ||
arukchiraḥ kolamātraḥ kaphena
samedasāpuppuṭas tāludeśe |
śuṣyaty atyarthan dīryate cāpi tāluśvāsaś
caivograstāluśoṣo 'nilāt tu ||
pittaṃ kuryāt pākam atyarthaghoraṃ tāluny evan tālupākam
vadanti ||
kaṇṭhagatās tu || rohiṇyaḥ pañca |
kaṇṭhaśālūkam adhijihvāṃ valayaḥ | alāsaḥ |
ekavṛnda
ḥ | śataghnī | gilāyuḥ | galavidradhiḥ |
galaughaḥ | svaraghnaḥ | māṃsatānovicāriś ceti ||
gale 'nilaḥ pittakaphau tu
mūrcchitau pradūṣya māṃsañ ca tathaiva śoṇitaṃ
|
galopasaṃrodhakarais tathāṅkurair nihantyas
unvyādhir ayaṃ hi rohiṇī ||
jihvā samantād bhṛśavedanān tu mānsāṅkuraiḥ
kaṇṭhanirodhinīyā | tāṃ rohiṇīm vātakṛ
tām vadanti
tisraś ca tāstvād ita eva kṛcchrā ||
kṣiprodgamā kṣipravidāhapākās tīvrajvarā
pittanimittajā tu | sroto nirodhinyacalonnatā ca sthirāṅkurā yā
kaphasaṃbhavā sā ||
gambhīrapākiny
anivāravīryā tridoṣaliṅgā tritayotthitaṃ tu | sphoṭaiś citā
pittasamānaliṃgāsādhyā pradiṣṭā rudhirātmikā tu ||
kolāsthimātraḥ kaphasaṃbhavo yo granthir
gale
kaṇṭakaśūkabhūtaḥ | kharaḥ
sthiraḥ śastranipātasādhyas tat
kaṇṭaśālūkam iti bruvanti ||
jihvāgrarūpaḥ śvayathuḥ kaphāt tu
jihvopariṣṭādapiraktamiśraḥ | jñeyo 'dhi
jihvā khalu
roga eṣa vivarjjayed āgatapākam enaṃ ||
balāsa evāyatam unnatañ ca śophaṃ karoty
annagatin nivārya|taṃ
sarvvathaivāprativāravīryam vivarjjanīyam valayam va
danti ||
gale tu śophaṅkurutaḥ pravṛddhau śleṣmānilau
śvāsarujopapannaṃ | marmmacchidan dustaram etad āhur
alāsasaṃjñan nipuṇādhikāraṃ ||
vṛttonnatāntaḥ śvayathuḥ sa
dāhaḥ
sakakaṇḍuro 'pāvyagururm
mṛduś ca | nāmnaikavṛndaḥ parikīrtyate 'sau vyādhir
bbalāsakṣatajaḥ prasūtaḥ ||
samunnatamvṛttam
amandadāhantīvrajvaraṃ vṛndam udāharanti
| tac cāpi
pittakṣatajaprakopāj jñeyaṃ satodam pavanātmakan tu ||
varttir ghanā kaṇṭhanirodhanī tu citātimātram
piśitaprarohaiḥ | anekarukprāṇaharī tridoṣāj jñeyā śataghnīti
śataghnirūpā ||
granthirggale tv āmalakāsthimātraḥ sthiro
'lparukyaḥ kaphapittamūrttiḥ | yo lakṣyate
raktam ivāsravaś ca saśasrasādhdhastu
gilāyusaṃjñaḥ ||
sarvvaṅgalaṃ vyāpya sa
mutthito yaḥ
śopho rujāḥ santi ca yatra sarvvā | sa sarvvadoṣair
ggalavidradhis tu tasyaiva tulyaḥ khalu sarvvajasya ||
śopho mahāntan na jalāvarodhī tīvrajvaro vā
yugater nnihantā | kaphena jāto rudhirānvitena gale
galaughaḥ paṭhito bhiṣagbhiḥ ||
yas tāmyamānaḥ śvasiti prasaktam bhinnasvaraḥ
śuṣkavimuktakaṇṭhaḥ | kaphopadi
ṣṭeṣv anilāyateṣu jñeyaḥ
sa rogaḥ śvasanāts varaghnaḥ ||
pratānavān yaḥ śvayathuḥ sukaṣṭo |
galoparodhān kurute krameṇa | sa mānsatān eti bibhartti
saṃjñāprāṇa
praṇutsarvvakṛto vikāraḥ ||
sadāhatodaṃ śvayathuṃ satāmram antarggale
pūtiviśīrṇṇamānsaṃ | pittena vidyād vadane vicārim pārśve viśeṣāt
sa tu yena śete ||
sarvvasarās tu
vātapittakaphanimittāḥ ||
sphoṭaiḥ satodair vvadanaṃ samantād yasyācitaṃ
sarvvasaraḥ savātāt | raktaiḥ sadāhaiḥ piṭakaiḥ sapītaiḥr
yasyācitaṃ cāpi sapittako
pāt ||
avedanaiḥ kaṇḍuyutaiḥ satodair yasyācitaṃ cāpi
sa vai kaphena ||
|| iti mukharoganidāne ṣoḍaśamaḥ ||
granththyapacyarbbudaṅgaṇḍuṃ vṛddhin daṃśañ ca
ślī
padaṃ |
kṣudraśūkaṃ sabhagnañ ca mukharogeṇa ṣaṭsmṛtaḥ ||
sūtre pradiṣṭan daśaṣaṭvā pūrvvaṃ sthanan
nidānam bhavatīti yac ca |
savistaran tat kathitam mayeha svayambhunā yat ka
thitaṃ hitāya ||
samāptan nidānasthānam || ||