athātaḥ kṣudraroganidānaṃ
vyāvyākhyāsyāmaḥ ||
saptacatvāriṃśat kṣudrarogā
bhavanti | tad yathā || ajagallikā | yavaprakhyā | andhājalajī | vivṛtā | kacchapikā | valmīkā | indraviddhā |
gardabhikā | panasikā | pāṣāṇagardabha || jālagardabhaḥ | irive
ṇṇikā | kakṣyā | gandhanāmā | visphoṭakaṃ | agnirohiṇī
| cippā | anuśayī | vidārikā | śarkkarā |
sarkkarārbudaṃ | pāmā vicarccikā
| rakasā | pādadārī | kadaraṃ | alasako | rujā
| dāruṇāka | aruṣikā | palitaṃ | maśūrikā |
yuvānapiṭakā | padminīkaṇṭhakā | jatumaṇi | maśaka |
tilakā | naccha | vyaṅga | nālikā |
parivarttikā | niruddhaprakaśaṃ | avapāṭhikā |
sanniru
ddhagudaṃ | ahipūtanaṃ |
vṛṣaṇakacchṛgudaṃ bhramaś ceti ||
śnigdhāḥ savarṇṇa grathitā nīrujā mudgasammitā
| kaphavātotthitā jñeyā bālānāmajagallikā ||
yavākārā sukaṭhinā grathitā māṃsasaṃśritāḥ |
piṭakā śleṣmavātābhyāṃ yavaprakhyeti cocyate ||
ghanālpavaktram piṭakāmunnatāṃ
parimaṇḍalāṃ | andhālajīmalpapūyā tām vidyāt kaphavātajā ||
vivṛtāsyām mahādāhām pa
kvodumbarasannibhāṃ | parimaṇḍalām pittakṛtām vivṛtān nāmatām
viduḥ ||
grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ | kaphānilābhyām piṭakā jñeyā kacchapikā
budhaiḥ ||
pāṇipādatale sandhau
grīvāyāṃmūrdhvajatruṇi |
granthirvalmīkavadyasya śanaiḥ samupacīyate ||
todakledaparīdāhaḥ kaṇḍūmadbhir mukhair vṛtaḥ
| vyādhivalmīka ity eṣa vijñāyaḥ kaphapaitti
kaḥ ||
padmakarṇṇikavanmadhye
piṭakābhiḥ samācitāṃ | indravidvāvijānīyād vātapittotthitāṃ bhiṣak
||
maṇḍalaṃ
vṛttamutsannaṃ saraktaṃ piṭakācitaṃ |
rujākarī gardabhikāṃ tām vadedvātapittaḥ | karṇṇasyābhyāntare jātā
piṭkāmugravedanāṃ | sthirāmparinasikān tān tu vidyād
vātakaphotthitān ||
hanvāḥ sandhi samudbhūtaṃ śophamalparujaṃ
sthiraṃ | pāṣāṇaga
rdabham iti brūyāt
kaphapittataḥ ||
visarpavat sarpati yaḥ sopham taturpākvān |
dāhajvarakaraḥ pittāt sa jñeyo jālagardabhaḥ ||
piṭakāmuttamāṅgasthāṃ vṛttāmugrarujājvarāṃ |
sarvātmikāṃ sarvaliṅgāṃ jānīyādirivellikāṃ ||
bāhukakṣyāṃsapārśveṣu kṛṣṇāṃ
sphoṭāṃ savenāṃ | pittaprakopasaṃbhūtāṅ kati bhiṣagādiset ||
ekāmetāndṛśī dṛṣṭvā piṭakāṃ
sphoṭasannibhāṃ | tvagtāṃ
pittakopena gandhanāmāṃ vinidiśet ||
agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ
pittaraktataḥ | tvaci sarvatra vā dehe visphoṭaka iti smṛtaḥ ||
kakṣakāroṣu ye sphoṭā
jāyante māṃsadāruṇāḥ |
antardāhajvarākarā dīptapāvakasannibhā ||
saptāhādvā daśāhādvā pakṣādvā ghnanti mānavaṃ
| tāmagnirohiṇī vidyādasādhyāṃ sannipātataḥ ||
nakhamāṃsamadhiṣṭhāya vātapittañ ca dehināṃ |
kuryāt ādāhapākau ca taṃ vyādhiñ cippam ādiśet ||
tad evālpatarair doṣair kunakham
pāruṣaṃ khara vā
gambhīrām alpasanrambhāṃ savarṅṇām uparisthitāṃ ||
kaphād anuśayīpaṅkha vidyād
antaḥ prayākirīṃ | vidārīkandavadvṛttāṃ
kakṣāvaṃkṣaṇasandhiṣu ||
vidārikām iti vaded sarujāṃ sarvvalakṣaṇāṃ |
prāpya māṃsasirāsnāyuṃ śleṣmā medas tathā
nilaḥ ||
granthiṃ kurvantya saubhinno
madhusarpirvasānibhaṃ | karotyāsrāvamanilas tatra vṛddhiṃ gataḥ
punaḥ ||
māṃsaṃ viśo-ṣya grathitāṃ śarkkarāṃ
janayanyataḥ | durgandha klinnam atyarthan
nānāvarṇṇan tataḥ sirāḥ ||
sṛjanti raktaṃ sahasā taṃ vidyāc
charkkarārbudaṃ | pāmāvicarcyau kuṣṭheṣu rakaśā ca
prakīrttitā ||
parikramaṇasīlasya vāyur atyartharūkṣayoḥ |
pādayoḥ kurate dārī sarujām ta
lasaṃsritāḥ ||
sarkkaronmathite pāde kṣate vā kaṇṭhakādibhiḥ
|
granthi kīla vadutsanno
jāyate kadaran tu tata |
klinnāṅgulyantarau pādau
kaṇḍūdāharujānvitau | duṣṭakarddamasaṃsparśād alaseti vibhāvayet
||
romakūpānurām pittaṃ vātena saha mūrcchitaṃ |
pracyāvayati romāṇi tataḥ śleṣmā
saśoṇitaṃ ||
ruṇaddhi romakūpās tu tato nyeṣām asambhavaḥ |
tad indraluptakhālityaṃ
rujeti ca vibhāvyate ||
dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ pracodyate |
kapham ārutakopena vidyād dāruṇakan tu tat ||
arūṃṣi bahuvaktrāṇi bahukledāni
mūrdhdhitra | kaphāsṛkṣintakopena vraṇāṃ
vidyād arūṃṣikāṃ ||
krodhasokaśramakṛtaḥ śarīroṣmā
śirogataḥ | pittaāñ ca kesāṃ pacati palitan tena jāyate
||
dāhajvararujāvantastāmrāḥ sphoṭāḥ
śaveda-
nāḥ | gātrentaś ca vadane vijñeyāt tu maśūrikāḥ
||
śālmalīkaṇṭhakaprakhyāḥ
kapāphamārutaraktajāḥ
| yuvāna piṭakā yūnāṃ vijñeyāmukhaidūṣaṇā ||
kaṇṭhakair ācitam vidyān maṇḍalam pāṇḍu
kaṇḍūraṃ | padminīkaṇṭhakaprakhyais tadāsya kaphavātajam ||
samam utsannam arujam maṇḍalaṃ kapharaktajam |
sahajaṃ lakṣya caikeṣāṃ lakṣyā jatumanīti sā ||
avedanaṃ sthi
rañ caiva yasmiṃ
gātreṣu dṛśyate | māṣavatkṛṣṇamutsannamanilānmaśakam ādiset ||
kṛṣṇāni tilamātrāṇi nīrujāni samāṇi
ca | vātapittalachotsedhāntās viryāttilakām bhiṣak ||
mahad vā yadi vātyanyalpaṃ spācaṃ
vāyaṃ tivā mitaṃ | nirujaṃmaṇḍalaṃ gātra naccham ity abhidhīyate ||
krodhāyāsaḥ prakupito vāyuḥ pittena saṃyutaḥ |
mukhamāgamya sahasā maṇḍalam visṛjatyataḥ || nīrujan
tanukaṃ śyāva mukhe vyaṅgan tam ādiśet |
kṛṣṇam evaṃ guṇaṃ gātre mukhe vā
nīilikām viduḥ || marddanā pīḍānāñ cāpi
tathaivāpy abhighātataḥ | meḍhracarma yadā vāyur bhajate sarvataś
caran ||
tadā vātopasaṃsṛṣṭañ
carma pratinivarttayet |
savedanaṃ sadāhañ ca pākaṃ prajati cā sakṛt
||
maṇer adhastāt kośas tu
granthirūpapeṇa lambate
|
parivarttiketi tāṃ vidyād sarujām
vātasaṃbhavās ||
saṇḍūkaṇḍūḥ kaṭhinā vāpi saiva
sleṣmasamutthitā | alpīyaḥkhākhān yadā harṣād balād
gacchet yan naraḥ ||
hastābhighātāpi vā carmaṇy udvarttate vā balāt
|
yasyāvapāṭyate carma tāṃ vidyād avapāṭikāṃ || vātopasṛṣṭamevaitac carma
saṃśrayate maṇiṃ |
maṇiś carmoparuddhas tu mūtrasoto ruṇaddhi
tu
|| niruddhaprakaśam vidyāt sandadhāraṃ savedanaṃ |
mūtram pravarttate jantor maṇir na ca
vidāryate || niruddhaprakaśam vidyāt sarujam
vātasambhavaṃ |
vegasandhāraṇādvāyuḥ vihato gudamāsritaḥ ||
niruṇaddhi mahatsrotaḥ sūkṣmadvāraṅ karoti ca |
mārgasya saukṣmyāt kṛcchreṇa
purīṣan tasya gacchati || saniruddhagudaṃ vyādhim eta
vidyāt sudustaraṃ |
sakṛnmūtrasamāyuktā dhaute pā
ne sisor
bhavet || svinna vā svedyaymāno vā kaṇḍū
raktakaphodbhavā |
kaṇḍūyanāt tataḥ kṣipraṃ sphoṭā srāvaś ca
jāyate || ekībhūtaṃm vraṇaṃ
ghoran taṃ vidyād ahipūtanaṃ |
snānotsādanahīnasya malo vṛṣyaṇasaṃsthitaḥ ||
yadā praklidyate svedāt kaṇḍūṃ sa janayet tadā ||
tataḥ kaṇḍūyanāt kṣipraṃ sphoṭā srācaś ca
jāyate || prāhur vṛṣaṇakacchūs tāṃ śleṣmaraktaprakopajāṃ
|
pravāhaṇātisārābhyān nirgacchati gudā bahiḥ ||
rūkṣadurbaladehasya taṃ gudaṃ bhraṃśam ādiśet |
ity evaṃ kṣudrārogānāṃ jñānaṃ
samyarikīrttitaṃ || tadavekṣyā bhiṣak prājño yathā doṣamupācaret
|| ninidānasthāne || ||13 ||