MS Kathmandu NAK 1-1079: Nidānasthāna

Suśruta project, University of Alberta

Kathmandu Nepal National Archives of Kathmandu 1-1079 N [description of manuscript] Suśruta Suśrutasaṃhitā [title of commentary] [Sanskrit in Nepalese script.] ba and va not distinguished. na and ṇa not distinguished. śa and sa not always distinguished. Ignore differences between, for example, -aṃ tri- and -an tri- etc. See Nepal [record of ownership] [how it was acquired]
Started the file. Added 2.2 Added 2.1 Added 2.3 Added 2.4 and 2.5 Added 2.6 Added 2.9 Added 2.10 Added 2.12 Added 2.07 Added 2.08 Added 2.11 Added 2.15 Added 2.14 Added 2.16 Added 2.13 fixed certain xml ids Removed the empty passage tags so that these passages do not show up in the edition as being present but empty.
athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ || dhanvantarir dharmabhṛtām variṣṭham amṛtodbhavañ caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati || vāyoḥ prakṛtibhūtasya vyāpannasya ca bhūpate | sthānaṃ rogavibhāgañ ca vadasva vadatām varaḥ || tasya tad vacanaṃ śrutvā jagāda bhagavāṃn ṛṣiḥ | svayambhūr eṣa bhagavāṃ vāyur ity abhiśabditaḥ || svātantryān nityabhāvāc ca sarvagatvāt tathaiva ca | sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ || sthityutpattivināśeṣu bhūtānām eṣa kāraṇaṃ | avyakto vyaktakarmā ca śīto rokṣo laghuś caraḥ || tiyaggo dviguṇaś caiva rasa vahula eva ca | acintyavīryo doṣāṇāṃ netā rogasamūharāṭa || āśukārī muhuścārī pakvādhānagudālayaḥ || dehe vicaratas tasya lakṣaṇāni nivodha me || indriyārthopasampattir doṣadhātvagni sāmyatāṃ | kriyāṇām anulomyañ ca kuryād vāyur adūṣitaḥ || yathāgniḥ pañcadhā bhinno nāmasthānātmakarmabhiḥ bhinnonilas tasthā hy eko nāmasthānokriyāmayaiḥ || prāṇodānaḥ samānaś ca vyānopānas tathaiva ca | sthānasthā mārutāḥ pañca yāpayanti śarīriṇaṃ | yo nilo vaktrasañcārī sa prāṇo nāma dehadhṛk | sonnam praveśayaty antaḥ prāṇāṃś cāpy avalamvate || prāyaśaḥ kuruteś cāpi hikkāśvāsādikāṃ gadān | udāno nāma yor hy ūrdhvam upaiti pavanottamaḥ || tena bhāṣitagītādiviśeṣo 'bhipravartate | ūrdhvajatrugatān rogāṅ karoti ca viśeṣataḥ || āmapakvāśayacaraḥ samāno gnisahāyavān || annam pacati tajjāṃś ca bhāvām pravivinakti saḥ || gulmāgni saṃgātīsārān prāyaśaś ca karoti hi || kṛtsnadehacaro vyāno rasasamvahanodyataḥ | svedāsṛksrāvaṇaś cāpi sarvvathā ceṣṭayaty api | kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān || pakvādhānālayo pānaḥ kāle karṣayati cāpy adhaḥ | vātamūtrapurīṣāṇi śukragarbhārttavāni ca || kruddhaś ca kurute rogāṃ ghorāṃ vastigudāśrayān | śukradoṣā pramehāś ca vyānāpānapradoṣajā|| yugapat kupitāś cāpi deham bhindyur asaṃśayam || 0 || ataḥ sarvāṃ pravākṣyāmi nānā sthiānāntarāsritāṃ | bahusaḥ kupito vāyur vikāraṃ kurute hi yān || vāyur āmāsaye kruddhaḥ kuryāc chardyādikāṃ gadān | mohām mūrcchā pipāsās ca hṛdgrahaṃ pārśvavedanaṃ || pakvāsayastho ntrakūjaṃ śūlāṃ dhmāno karoti ca | kṛcchramūtrapurīṣatvam ānāhan trikavedanāṃ || srotrādiṣv indriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ | vaivarṇyaṃ sphuraṇaṃ rūkṣaṃ supti cumucumāyanaṃ || tvakstho nistodanaṃ granthī saṃrujām māṃsasaṃsritaḥ | tathā medasritaḥ kuryād granthī mandarujo vraṇān || kuryād sirāgataḥ śūlaṃ sirākuñcanapūraṇaṃ | snāyuprāptaḥ snāyujālaṃ stambhayaty ākṣipaty api || hasti sandhigatas sandhī śūlaśophau karoti ca | asthibheda praśoṣaś ca kuryāc chūlaś ca tatkṛtaḥ || tathā majjagate ruk ca na kadācit praśāmyati | apravṛttiṃ pravṛttim vā vikṛtāṃ śukragonilaḥ || hastapādasirodhātū tathā sañcarati kramāt | vyāpnuyād vākhilan dehaṃ vāyuḥ sarvagato nṛṇāṃ || stambhaṇākṣepaṇa svāpa śopha śūlāṃś ca sarvaśaḥ | sthānesūkteṣu sammiśraḥ sammiśrā kurute rujāḥ || kuryād avayavasthaś ca mātariśvā gadāṃ vahūn| prāṇe pittāvṛte cchardir dāhaāś caivopajāyate || daurvalyaṃ sadanan tandrā vairasyañ ca kaphāvṛte | udāne pittayukte tu mohamūrcchābhramaklamā|| asvedaharṣo mandāgniḥ śītatā ca kaphāvṛte | sveda dāhoṣṇa mūrcchā syuḥ samāne pittasaṃyute || kaphena saṃsaṃgo viṭmūtre gātraharṣaś ca jāyate | apāne pittayukte tu dāhauṣṇo raktamūtratā || adhaḥkāyagurutvañ ca śītatāca kaphāvṛte | vyāne pittāvṛtte dāho gātravikṣepaṇaḥ klamaḥ || stambhanoddaṇḍakaś cāpi śothaśūlaṃ kaphāvṛte | prāyaśaḥ sukumārāṇām mithyāhāravihāriṇāṃ || doṣādhva madyapramadā vyāyāmaiś ca prapīḍitāḥ | ṛtudeśa viparyāsād asātmyānāñ ca bhojanāt || sthūlasyāvyāyāmavato vātaraktaṃ prakupyati | hastyaśvoṣṭrair gacchato nyaiś ca vāyuḥ kopo yāyāt kāraṇaiḥ sevitaiś ca | tīkṣṇoṣṇāmvla kṣāra śākādi bhaujyais santāpādyair bhūya āsevitaiś ca | śīghraṃ raktaṃ vidravaty āśu tac ca vāyor mārgaṃ saṃruṇadhy āśu yātaḥ | kruddho tyartham mārgarodhād vipannas tat sampṛktam vāyunā dūṣitena || tatprāvalyād ucyate vātaraktaṃ tadvat pitta dūṣitenāsṛjāktaṃ | asparśecchātodabhedapraśoṣau svāpopetau vātaraktena pādau | pittāsṛgbhyām bhavatas tūgradāhāv atyarthoṣṇau raktaśophau mṛdū ca | kaṇḍūmantau svetaśītau saśothau pīnastavdhau śleṣmaduṣṭoṣṭau tu raktoktau | | sarvve duṣṭe śoṇite cāpi doṣāḥ || svaṃ svaṃ liṅgaṃ pādayor darśayanti || pādayor mūlam ā sthāya kadācid dhastayor api | ākhād viṣam iva kruddhas ta deham anusarpati || ajāntusphuṭitaṃ yac ca prabhinnam prasrutañ ca yat | vātaraktam asādhyan tad yāpyan samvatsaromitaḥtaṃ || yadā tu dharmanīḥ sarvāḥ kupite bhyeti mārutaḥ | tad ākṣipaty āśu muhurmuhur dehaś mumuśvaraḥ || muhur muhus tad ākṣipaṇād ākṣepaka iti smṛtaḥ || yato patāmyate ty arthamato jñeyo patānakaḥ || kaphānvito bhṛśaṃ vāyustāsveva yadi tiṣṭhati || sa daṇḍavat stambhayati sa tu daṇḍāpatānakaḥ || dhanutulyan named yas tu sa dhanu tambhasañjñataḥ | aṅgulīgulphajaṭharahṛdakṣogalasaṃśritaṃḥ || snāyupranāninilā yadākṣipati vegavān | viṣṭabdhākṣastavdhahanur bhagnapārśvaḥ kaphaṃ vaman || abhyantaraṃ dhanur iva yadā nāmyeti mānavaḥ | tadā sobhyantarāyā kurute māruto valī || vāhyasnāyupratānastho vāhyāyāmaṅ karoti ca | tamasādhyaṃ vudhāḥ prāhur vakṣaḥ kayūrubhañjana || kaphapittānvito vāyur vāyur eva ca kevalaḥ | kuryāt kṣepakam tv anyañ caturtham abhighātaja || garbhapātanimittaś ca śoṇitāti sravāc ca yaḥ | abhighātanimittaś ca na sidhyaty apatānakaḥ || adhogamāś cordhvagaś ca tiryagāś cānilo valī | yadātyartham prakupito dhamanīḥ pratipadyate || tadānyatapakṣasya sandhivannya mokṣayet | hanti pakṣan tamāhuś ca pakṣāghātaṃ bhiṣagv ā a rāḥ || tasya kṛtsnaṃ śarīrārddham akarmaṇyam acetana | tataḥ patatyasūn vāpi tyajatyanilapīḍitaḥ || dāhasantāpamūrcchā syur vāyau pittasamanvite | saitya śopha gurutvañ ca tasminn eva kaphānvite || śuddhavātāhatam pakṣaṃ kṛcchraṃ sādhyatamam viduḥ | sādhyam anyena saṃsṛṣṭam asādhyaṃ kṣayahetukaṃ || garbhiṇīsūtikāvālavṛddhakṣīṇeṣv a sṛk śrute | pakṣāghātaṃ pariharet vedanā rahitaṃ yadi || uccair vyāharatoty arthaṃ khādataḥ kaṭhināni vā || hasato jṛmbhato bhārāt śayandviṣamād api || arddayitvānilo vakram arditañ janayatyataḥ | vakrībhavati vakrādhaṃ grīvā cāpy apavartate || śiraś calati vākbhaṃgo netrādīnāñ ca vaikṛtaṃ || grīvācivukadantānāṃ tasmin pārśve ca vedanā || tam arditam iti prāhur vyādhivicakṣaṇāḥ | kṣīṇasyānimiṣākṣasya prasaktāvyaktabhāṣiṇaḥ || na sidhyaty arditaṃ vāḍhaṃ trivarṣam vepanasya ca | pārṣṇipratyaṅgulīnā yāṅ kaṇḍarā yānilārditā || sakthnaḥ kṣepan nagṛhṇāti gṛdhrasīti ca sā smṛtāḥ | talam pratyaṅgulīnāṃ tu kaṇḍarā vāhupṛṣṭhataḥ || vāhvoḥ karmakṣayakarī viśvaś cītī hi socyate | vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ || jñeyaḥ kroṣṭukaśīrṣeti sthūlaḥ kroṣṭukaśīrṣavat | vāyuḥ kaṭyāśritam sakthnaḥ kaṇṭharāmākṣipedyadā || khañjastadā bhavej jantuḥ paṅguḥ sakthnordvayor vadhāt | prakāman vepate jantuḥ khaṃjanniva ca gacchati || kalāyakhanjaṃ tam vidyān muktasandhipravandhana | nyaste tu viṣame pāde rujaṃ kuryāt samīraṇaḥ || vātakaṇṭakaḥ ity eṣa jāyate khaḍukāśrayaḥ | pādayoḥ kurute dāhaṃ pittasṛk sahitonilaḥ || viśeṣatas caṃkramataḥ pādadāhan tamādiśet | hṛṣyate caraṇau yasya bhaveyātāñ ca suptakau || pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ | aṃsadeśasthito vāyuḥ śoṣayatet savandhanaṃ || sirāś cākuñcya tatrastho janayatyavavāhuka | yadā śabdavaham vāyuḥ srotre āvṛtya tiṣṭhati || śuddhaśleṣmānvito vāpi vādhiryan te na jāyate | āvṛtya vāyum sakapho dhamanīḥ śabdavāhinīḥ || narāṃ karotyakri ya kām mūkamnmiraṅ ga | adho yā vedanā yāti varcomūtrāśayotthitā || bhindatīva gudopasthaisā tūnī nāma nāmataḥ | gudopasthotthitā saiva pratilomaṃ pradhāvitāḥ || vegaiḥ pakvāśayaṃ yāvat pratitūnīti sā smṛtāḥ | sāṭopam aty ugrarujaṃ ādhmānam udaraṃ bhṛṣaṃ || ādhmānan tam vijānīyād ghoraṃ vātanirodhajaṃ | vimuktapārśvahṛdayaṃ tad evāmāśayotthitaṃ || pratyādhmānam vijānīyāt kaphavyākulitānilaṃ || nābher adhastāt saṃjātaḥ saṃcārī yadi vā'calaḥ aṣṭhīlā vaṃ dhanagranthi urdham āyatam unnataṃ || vātāṣṭhīlām vijānīyād bahir mārgāvarodhinīṃ | etām eva rujāyuktāṃ vātavitrarodhinī || pratyaṣṭhīlam iti vadajjaṭhare tirgutthitām iti || nidāne || 1 || || ❈ ||
athātorśasān nidāṃ vyākhyāsyāmaḥ || ṣaḍarṣāṃsi bhavanti vātapittakaphaśoṇitasannipātas sahajāni ceti | tatrānātmavatāṃ yathoktair prakopanair prakupitā doṣās ekaikaśaḥ śaḥ sa ma stāḥ śoṇitasahitā vā ya thoktaṃ prasṛtāḥ viṣesato mandāgnaṃḥ pradhānadhamanīr anuprapadhyādho gatvā gudamā gamya pradūṣya gudāvalīr māṃsaprarohā ja nayanti tāny arṣāsīty ācakṣate | tatra lāntraprativaddham arddhapaṃcāṅgulaṅ gudam āhus tasmin valayastisrodhyarddhāṅgulāntarasambhūtāḥ | pravāhaṇī visṛjanī samvaraṇī ceti | romāntebhyo yavādhyardho gudauṣṭha | prathamā tu gudauṣṭhādaṅgulamātre teṣān tu bhaviṣyatāṃ pūrvvarūpāṇi | anne na śraddhā kṛcchāt pakti viṣṭambhaḥ || sakthisadanam āṭopaḥ kārśyam udgāravāhulyam akṣṇośvayathur gudaparikarttanaṃ kāsaśvāsaḥ pāṇḍurogagrahaṇīdoṣaḥ | kadācit candrā valahānir indriyadaurvalyaṃ ceti | jāteṣv etān eva liṅgāni pravyaktatarāṇi bhavanti | tatra mārutāt pariśuṣkāruṇavarṇāni viṣa ma dhyāmāni kadamvapuṣpatuṇḍikerikānāḍīmukhasūcīmukhākṛtīni tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate | kaṭīpṛṣṭhagudameḍhreṣu cāsya vedanā gulmāṣṭhīlāplīhodarāṇi cāsya tan nimittān eva kṛṣṇanakhanayanavadanamūtrapurīṣavarṇṇaś ca puruṣo bhavati || pinīlāgrāṇi manūni visarppīṇi pītāvabhāsāni yakṛt prakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovakra sadṛśāni praklinnāni bhavanti | tair upadrutaḥ sadāhaṃ sarudhiram avipakvam atisāryate | dāhajvarapipāsāmūrchyopadravā bhavanti | tan nisiny eva pītanakhanayanavadanamūtrapurīṣarvarṇṇapuruṣo bhavati || śleṣmajāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṃḍūni mulāvatāni karīrapaṇasāsthigostanākārāṇi | na bhidyante na sravanti ca kaṇḍavahulāni ca bhavanti | tair upadrutaḥ | saśleṣmakam analpamāṃsavasāmedāprakāśa matisāryate | śophaśīta jvarārocakāvipākaśirogauravagrātra sadanāni cāsya tannimittāny eva śukle na nakhanayanavadanamūtrapurīṣavarṇṇaś ca puruṣo bhavati || raktajāni tu nyagrodhapramehavidrumakākanantikaphasadṛśāḥ pittalakṣaṇāni ceti | yadā tu gāḍhapurīṣaprapīḍitāni bhavanti tadātyarthan duṣṭam uśṇamasṛk sahasā visṛjanti || tasya cātipravṛttau śoṇitātiyogopadravā bhavanti | sannipātajāni sarvvalakṣaṇayuktāni sahajāni duṣṭaśukraśoṇitanimittāni | teṣān doṣata eva prasādanan kartavya viśeṣaś cātra durdarśanāni paruṇāṣāṇa pāṇḍūni dāruṇānyantar mukhā ni | tair upadrutaḥ kṛśolpabhuk śirāsannatagātrālpaprajaḥ | kṣīṇar etāś ca bhavati || śloka || vāhyamadhyamayo valyo pratikuryād bhiṣagvaraḥ | valyām abhyantaro yān tu pratyākhyāyāvacen kriyā || prakupitāsty doṣāḥ meḍhrum abhiprapannā māṃsaśoṇitapraduṣya kaṇḍūn janayanti tasmin kaṇḍūkṣatan kṣate duṣṭaṃ māsa prarohāḥ picchilarudhirasrāviṇo jāyante kurcakinobhyantaram upapariṣṭhādvā | te tu sahaṃ vināśayantyupaghnanti pumstvaṃ | yonim abhiprapannā durgandhi picchilāsrāviṇaḥ | cchatrākārāṃ prarohāṃ janayanti | te tu yonim upaghnantyārtavaś ca | nābhim abhiprapannāḥ sukumārāṇāṃ picchilaṃ gaṇḍūpadamukhasadṛśāṃ karīrāṃ janayanti | ta evordhvam āgatāḥ śrotrākṣighrāṇavadaneṣv arśāṃsy upajanayanti | tatra karṇṇajeṣu vādhiryaṃ śūlaḥ pūtikarṇṇatāś ca | netrajeṣu vartmāvarodho vedanā srāvo darśananāśaś ca | grāṇajeṣu pratiśyāyotimātraṃ kṣavathuḥ | kṛcchrocchvāsita | pūtināsya śiro tu nāsika vākyaś ca bhavati || vakreṣu kaṇṭhāṣu tāluṣṭhanyatameṣu tair gadgadavākyatā rasāvaroṇa mukharogāś ca bhavanti || vyānas tu prakupitaḥ śleṣmāṇam parigṛhya vahirdh-asthiraṃ kīlavadarśānti nirvartayatitaś carmakīlasity ācakṣate || bhavanti cātra || tasya todoṣa rum mārutenopajāyate | śleṣmaṇā tu savarṇṇatvaṃ graṃthitatvaś ca nirdiśet || pittaśoṇitajaraukṣyaṃ kṛṣṇatā ślakṣṇatā tathā | samudīrṇṇakharatvaś ca carmakīlasya lakṣaṇāṃ || durnāsnāṃ lakṣaṇaṃ vyāsād uktaṃ yat ca samāsataḥ | tat sarvvaṃ prāgabhihitāt sādhayate cikitsakaḥ || arśaś su dṛśyate rūpaṃ yadā doṣadvayasya tu | saṃsargan tam vijānīyāt saṃsargaḥ ṣaḍvidhasaḥ || sannipātasamutthāni sahajāni tu varjayet | valyaḥ sarvvā syū yeṣāṃ hi durnām abhir upadrutāḥ || tais tu pratihito vāyurapānas sannivartate | tato vyānena saṃgamya jyotir asya pramarddatīti || 2 || ❈ ||
athāto śmarīṇā-n nidānaṃ vyākhyāsyāmaḥ || catasro śmayo bhavanti śleṣmādhiṣṭhānād vāto na pittena śleṣmaṇā śukreṇeti | tatra jvaror vastipīḍārocaka mūtrakṛcchrā bastisiraśi ca vedanā śepasi muṣkayoś ca bastgandhimūtrañ ca sāmānyapūrvarūpaṃ sarvāsām eva tatrāpathyasevinaḥ | śleṣmā mūtrasaṃsṛṣṭho nupraviṣya bastim aśmarīm upajanayati || tatra śleṣmāśmarī śleṣmalam annam abhyaśato tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukham adhiṣṭhāya srotro niruṇaddhi | tasya mūtrapratighātād dālabhyate bhidyate niśtudyata iva ca basti guruś ca bhavati | aśmarī cātra śvetā snigdhā mahatī kurkuṭāṇḍapratīmā sadhuvarṇṇā bhā bhavati | tāṃ śleṣmāśmarīm iti vidyāt || pittayuktas tu śleṣmā saṅghātam upagamya yathoktam parivṛddhiṃ prāpya bastimukham adhiṣṭhāya srotro niruṇaddhi | tasya mūtrapatīghātā dūṣyate cūṣyate pacyata iva bastir uṣṇaś ca bhavati | aśmarī cātra saraktā pītāvabhāsā kṛṣṇa bhallātakapratimā madhuvarṇṇābhā bhavati tām patikīm iti vidyāt || vātayuktas tu śleṣmā saṃghātam upagamya yathoktām parivṛddhiṃ prāpya bastimukham adhiṣṭhāya srotro niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati|| tatyartham pīḍyamāno dantāṃ khādati nābhim pīḍayati meḍhraṃ pramṛdgāti gadhayati vidahati | vātamūtrapurīṣa kracchratā ca bhavati | aśmarī cātra śyāsād viṣamā kharāru kadambapuṣpavat kaṇṭhakacitā bhavati tām vātikīm iti vidyāt || prāpayeṇaitās tisro śmaryo bhavanti | divāsvapnasamaśanādhyasaraśītasnigdhamadhurāhārapriyatvād bālānān teṣām evacālpabastikāyatvād amāṃsopacayāc ca sukhagrahaṇāharaṇāś ca bhavanti | mahatān tu śukrāśmarī śukranimittā bhavati | maithunadbhighātā śukram upasthitam anirgacchatanti mārgagam anilo vigṛhya vṛṣaṇayor antare saṃharati saṃhṛtya copasoṣayati | sa mūtramārgam āvṛtya mūtrakṛcchram bastir asivedanām erśām uṣṇayoś ca śvayathum uyodayati nipīḍitamātre ca tasmiṃna va kāśa pravilayam āpadyate || tāṃ śukrāśmarīm iti vidyāt | atha tārśu vedanā mūtradhārāsu śaṃgaḥ śa rūdhiramūtravikirañ cā || sloka nābhipṛṣṭhakaṭīmuṣkagudavakṣaṇasepasāṃ | ekadvāras tantatvakko madhyai bastir adhomukhaḥ || alābur iva rūpeṇa sirāsnāyubhir āvṛtaāḥ | mūtrāśayo malādhāra prāṇāyatanam uttamaḥ || nāḍībhir ucanītasya mūtrasyāmāṣayāntarāt | jāgrataḥ svato vāpi sa niṣyande na pūryate || āmukhāsalile nyastaḥ pārśvebhyaḥ pratipūryate | nave ghaṭo yathā viddhi bastir mūtrasya pūryate || etenaiva tu kalpena vāta pittaṃ kapho pi vā | mūtrayuktam upasnehā praviśya kurute śmarīna || apsu svacchāsv api yathā nisiktāsu nave śṛṇau bhavet kālāntarāt paṅkas tadvadaśmarīsaṃbhavaḥ || saṃhṛty āpo yathā divyāṃ mārute gniś ca vaidyutaḥ | tadvad valāsaṃ bastis tham ūṣmāṃ sahṛtya sānilaḥ || sā bhinnamūrti vātena sarkarebhy abhidhīyate | mūtraśrota prabhṛtā caḥ saktāḥ kuryād upadravān | daurbalya sadanaṃ kārśya kukṣiśūlamarocakaḥ | pāṇḍutvam uṣṇavātañ ca tṛṣā hṛtpīḍanaṃ vami || mārute viguṇai bastau mūtra samyaṅ na vartate | vikārā vividhāś cāpi pratilome bhavanti hītri ||
athāto bhagandarāṇān nidānaṃ vyākhyāsyāmaḥ || vātapittaśleṣmasannipātāgantukanimittāḥ | śataponakoṣṭragrīvaparisrāviśamvūkāvarttonmārgiko yathāsaṃkhyaṃ pañca bhagarā bhavanti | te tu gudavastibhagapradeśadarpaṇād bhagadandarā ity ucyate | abhinnās tu piḍakā bhinnās tu sabhagandarāḥ | tatrāpathyasevināṃ vāyuḥ | prakupitaḥ sannivṛttaḥ sthirībhūto gudam abhigato gudadvārād aṅgule dvyadyaṅgule tryaṅgule vā māṃsaśoṇitam abhipradūṣyāruṇavarṇṇām piḍakāñ janayati | sāsya todādīm vedanāviśeṣān upajanayati || apratikriyamānā ca pākam upaiti | mūtrāśayābhyāsagatatvāc ca vraṇa praklinnaḥ | śataponakavadanumukhaiś chidrair āpūte | tāni ca cchidrāṇyajasramphe nānuviddhamāsrāvam pravahati | vraṇaś chidyate bhidyate tāḍyate sūcībhir iva nisdudyate gudam cāvadīryate vātamūtrapurīṣaretasāmadyāgamaś ca taiś chidrair bhavati tam bhagandaraṃā śatapokam ity ācakṣate || pittam tu kupitam anilerādhaḥ | preritaṃ pūrvavadavāvasthitaṃ raktāt tanvīm ucchritāgrāmuṣṭhagrīvākārām piḍakāṃjanayati | sāsya dāhādīn vedanāviśeṣān upajanayati || apratitikriyaā māṇā ca pākam upaiti vraṇaś cāgnikṣārābhyām iva dahyate durgandham uṣṇamāsrāvaṃ sravatyupekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaram uṣṭragrīvam ity ācakṣate || śleāṣmā prakupitās samīraṇenādha prerita pūrvavad eva avasthitaḥ | śuklāvabhāsāṃ sthirāṅ kaṇḍūmatīm piḍakāṃ janayati | sāsya kaṇḍvādīm vedanāviśeṣān upajanayati | apratikriyamāṇā ca pākam upaiti | vraṇaś ca kaṭhinaḥ | sasaṃrambhaḥ kaṇḍūprāyaḥ picchilam ajasramāsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣare tāṃsi visṛjati tam bhagadaram parisraviṇam ity ācakṣate || vāyuḥ prakupitaḥ prakupitau tu pittaśleṣmāṇo parigṛhya dho gatvā pūrvavad eva avasthitaḥ pādāṅguṣṭhapramāṇaāṃ sarvaliṅgām piḍakāṃ janayanti | te sya todadāhakaṇḍvādīm vedanāviśeṣān upa janayaty apratikriyāmāṇām ca pākaṃ gacchanti | vraṇaś ca nānāvidhavarṇṇavedaroganāvidhavarṇṇamāsrāvaṃ sravati pūrṇṇanadīśamvūkāvarttavac cātrābhyuttiṣṭhati vedanāviśeṣāḥ tam bhagandaraṃ savūkāvarttam ity ācakṣate || mūḍhena tu sāsthiśalyam annam abhyavahṛtaṃ yadā gāḍhapurīṣonmiśram apānenādha preritamaṃsamyagāgataṃ gudaṃ kṣiṇoti | tadā tatra kṣatanimittād gatir upajāyate | tasmiś ca kṣate pūyarudhirāvadīrṇṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante | te bhakṣayanto gudam anekadhā pārśvatovadārayanti | tasya taiś ca krimikṛtair mārgai vātamūtrapurīṣaretāṃsy abhiprapadyante tam bhagandaram unmārgiṇam ity ācakṣate || ghorāḥ sādhayitur duḥkhās sarva eva bhagandarāḥ | teṣv asādhyas tridoṣotthaḥ kṣatajaś ca bhagandara iti | . | . o ||
athātaḥ kuṣṭhanidānaṃ vyākhyāsyāmaḥ || mithyāhārācārasya pittaśleṣmāṇau prakupito parigṛhyānilaḥ pravṛddhas tiryaggāḥ sirāḥ samprapadyate samuddhūya vāhyaṃ mārgam prati samantād vikṣipati | yatra yatra vikṣiptā niścarati tatra tatra maṇḍalāni bhavanti | tatra ca parivṛddhiṃ prāpyāpratikriyāmāṇo 'bhyantaram anuprāpto dhātūn vidūṣayati | tasya ca pūrvvarūpāṇi tvakpāruṣyam akasmād romaharṣaḥ kaṇḍū svedavahutvasuptatvam aṅgānām asṛkkṛṣṇatā ca | tatra saptamahākuṣṭhāni ekādaśa kṣudrakuṣṭhāny evam aṣṭhādaśā bhavanti | teṣām mahākuṣṭhāṇy aruṇodumvara ṛśya jihva kapālakā kaṇaka puṇḍarīkāni dadru kuṣṭhaś ceti || kṣudrakuṣṭhāni tu sthūlārukṣa mahākuṣṭha kajuṣṭhaś carmadalam parisarpā visarpā visarpasidhmam vicarccikā kiṭibham pāmārakasā ceti | sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakriḥmīṇi bhavanti || utpannasya grahaṇam abhibhavāt tatra vātenāruṇaṃ | pittenodumvaraṛṣyajihvakapālakākaṇakāni | śleṣmaṇāpuṇḍarīkan dadrukuṣṭhaṇ cet yeṣān tu mahatvaṃ sarvadhātvanusāritvād asādhyatvāc ceti | tatra vātenāruṇavarṇṇāni tanūni visarpīṇi todasvāpayuktāni bhavanti | pakvodumvaravarṇṇānyodumvarāṇi ṛṣyajihveva kharāṇi ṛśyajihvāni | kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni | kākaṇantika phalasadṛśāny atīva raktāni paryante ca kṛṣṇāṇi kākaṇantikāni | teṣām pañcānāpyoṣā coṣaparidāhadhūmāyanāni kṣipotthānaprapākabheditvāni ca sāmānyāni puṇḍarīkaprakāśānyapuṇḍarīkānitasīpuṣpavarṇṇāni tāmrāṇi vā visarpīṇi piḍakāvanti dadrukuṣṭhāni tayor dvayor apyutsannatā | parimaṇḍalatā kaṇḍūścirotthānatvañ ce || kṣudrakuṣṭhāny ata ūrdhvam vakṣyāmaḥ | aruḥ | kuṣṭham sthūlamūlānyarūṃṣi saṃjāyante sandhiṣu dāruṇāni | mahākuṣṭhe sarvadehe bhavanti tvaksaṃkocasvedabhedāṅgadāhāḥ | kṛtsudehe yasya kṛṣṇāruṇo vā tam caikākhyaṃ kuṣṭham āhuḥ sukaṣṭaṃ | kaṇḍūcoṣau todadāhau tu yasya kāle ccāsmiñ carmadālaṃ vadanti || yasmin sphoṭā srāvavanta tam āhuḥ parīsarpan tac chanaiḥ sarppamāṇaṃ | vaisarppa syāt sarvataḥ sarpanan tu tvagraktādīn vyāpya bhāvāṃ suśīghraṃ || svaccha svetaṃ kaṇḍumac cāpi sidhmam paridhvaṃsi prāyaśaś cordhvakāye | pānī pādau dāruṇau yasya rūkṣau soṣā kaṇḍū sā vicarcci pradiṣṭā vaipādyā vaiśo pādayoś cāvadīrṇṇā saivārthajñais tīvrakaṇḍū sadohāḥ | kṛṣṇaṃ snigdham maṇḍalaṅ kaṅḍurañ ca śyāvopetaṅ kiṭibham pathyate tu | sūkṣmā vahuḥ piḍakāḥ srāvavatyaḥ pāmety uktāḥ kaṇḍūmatyagrudāhāḥ | saivāsphoṭās tīvradāhair upetā jñeyā pāṇyau kaccharugrāḥ sthirāś ca | kṛtsne dehe paiḍakāḥ kaṇḍūmatyo nairāsrāvārākasety ucyate tu | tatrāruṣkaṃ rākasaṃ yac ca sidhma kaṃphādhikyādekakuṣṭham mahac ca | pittodreparisarpanti vidyāduṣṭhoniṣṭhaḥ kuṣṭhavargas tridoṣaḥ || kilāsam api kuṣṭhavikāra eva | tat tu trividhaṃ vātena pittena śleṣmaṇā ceti | kuṣṭhakilāsayor antaraṃ tvaggatam eva kilāsam aparisrāvi ca | tadvātena maṇḍalam aruṇaṃ paridhvaṃsi ca || pittena padmapatrapratīkāśaṃ saparidāhañ ca śleṣmaṇā śvetaṃ snigdhaṃ kaṇaaḍūrañ ca | tatra samvaddhamaṇḍalam antejāta raktaromāṇañ cāsādhyamm agnidagdhañ ca | tatra kuṣṭheṣu tvaksaṅkocasvedaśophasvāpabhedakauṇyasvaropaghāto vātena | pākāvadaraṇam aṅgulipatanaṃ karṇṇanāsābhaṅgākṣirāgāḥ kṣipotpatayaḥ | pittena kaṇḍūvarṇṇabhedaḥ śophaḥ srāvāḥ śleṣmaṇā | tatrātivalapravṛttam puṇḍarīkaṃ kākaṇañ cāsādhyam iti || bhavati cātra || yathā vanarspatir jātaḥ | prāpya kālakrameṇa tu | antarbhūmim vigāheta mūlair vṛṣṭivivarddhitaḥ || evaṃ kuṣṭha samutpanna tvaci kālaprakarṣataḥ | krameṇa dhātūṃ prāpnoti narasyāpratikāraṇaḥ || tvaksthai vaivarṇṇam aṅgeṣu kuṣṭhai raukṣyaiś ca jāyate | tvaksravo romaharṣaś ca svedasyātipravarttanaṃ || kaṇḍūrvipūyakaś caiva kuṣṭhe śoṇitasaṃśrite || vāhulyam vaktraśoṣaś ca kārkaśye piḍakodgamaḥ || todaḥ sphoṭaḥ sthiratvañ ca kuṣṭhe māṃsasamāśrite | kauṇyaṃ gatikṣayo ṅgānām bheda kṣatavisarppaṇaṃ || medasthānagate liṅge pūrvoktāni tathaiva ca | nāsākṣitaṅgo rāgaś ca kṣate ca krimisambhavaḥ || svaropaghātaś ca bhaved asthimajjasamāśrite | strīpuṃsoḥ kuṣṭhavāhulyād duṣṭaśoṇitaśukrayoḥ || yad apatyam bhavej jātaṃ jñeyaṃ tad api kuṣṭhilaṃ | kuṣṭham ātmavatas sādhyaṃ tvagraktapiśitāśritaṃ || medogatam bhaved yāpyam asādhyam ata uttaraṃ | devadravyagurudravyaparadārābhimarśanāt || pāpmāpāpakṛtām etat kuṣṭham ity abhiśabditaṃ | mṛyate yadi kuṣṭhena punar jāte pi gacchati || āhārācārayoḥ proktām āsthāya mahatīṃ kriyāṃ | oṣadhīnām viśaiṣṭānān tapasaś ca niśevaṇāt || yas tena mucyate jantuḥ puṇyād gatim avāpnuyāt | pravāta gātrasamparśā niśvāsāt sahabhojanāt || kuṣṭhaṃ jvaraś ca śoṣaś ca netrābhiṣyandi eva ca | aupasarggikarogāś ca saṃkrāmanti narāt naram iti || || o ||
athātaḥ pramehānān nidānādhyāyāṃ vyāṃvyākhāśyāmaḥ || divāsvapnaprasaktānām alasaṃ śītasnigdhamadhuramedyadravānnapānasevinam puruṣañ jānīyāt pramehī bhaviṣyatīti | tasyaivampravṛttasya yadā vātapittaśleṣmāṇo medaś cāparipakvam adho gatvā vastimukham āśritya nirbhidyante tadā pramehāṃ janayanti | teṣām pūrvvarūpāṇi pāṇihapādataladāhaḥ || svinnaciṇagrātatāṃ madhurasūśuklamūtratā tandrā ca || tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva prame bhavanti | sarvva eva sarvadoṣasamutthāś ca saha piḍakābhiḥ | tatra kaphād udakākṣuvalikāsurarāsikatāśanair lavaṇapiṣṭasāndraśukramehāḥ | phenamehāś ceti daśa || pittānnīlaharidrāmlakṣāramañjiṣthāmehāḥ śoṇitamehāś ceti ṣaḍ || vātāt sarpir vasākṣaudramehahā hastimehaś ceti catvāro sādhyāḥ tatra vātapittamedobhir anvitaḥ śleṣmaśvāṃ mo me hāṃjanayati | vātakaphaśoṇitamedobhir anvitam pittaṃ pittavasāmajjāmedobhir anvito vāyur iti || tatra śvetam avedanam udakatulyam udakamehī mehati | ikṣurasatulyam ikṣuvalikāmehī || surātulyaṃ surāmehī || sarujaṃ sikatānuviddhaṃ sikatāmehī || śanaiḥ sakaphaṃ sā śanair mahī || viśadaṃ lavaṇatulyaṃ lavaṇamehī | hṛṣṭaromā piṣṭatulyam piṣṭamehī | āvilaṃ sāndraṃ sāndramehī | śukratu.yaṃ śukramehī | stokastokaṃ saphenañ ca phanamehī mahati || ata ūrdhvam pittanimittam vakṣyāmaḥ || saphenamacchan nīlamahī mehati | sadāhaṃ kakaṃ haridrābhaṃ haridrāmehī mehati | amvlarasagandham amvlamehī | srutakṣārapratimaṃ kṣāramehī | mañjiṣṭhadakaṃ prakāśamañjiṣṭhamehī | śoṇitamehī śoṇitam mehati || vātanimittān vakṣāmaḥ | sarpiḥ prakāśaṃ sarpim mehī mehati | vasāprakāśaṃ vasāmehī | kṣaudrasavarṇṇakṣaudramehī || mattamātaṅgavadanapravaddhaṃ madhuraṃ hastimehī mehati || upadravānate ūrdhvaṃ vakṣyāmaḥ | medakṣikopasarpaṇamālasya māsyopadehaḥ | pratiśyāyasaithilyam arocakāvipāko kaphaprasekaschardyatinidrākāsaḥ iti śleṣmajānām upadran bhavanti || vṛṣaṇayor avadaraṇaṃ vastibhedo metādāmlīkāpipāsājvarotīsāro mūrcchāpāṇḍuroga iti pittajānā || hṛdgrahodaurvalyam anidrālambhaḥ | kampaḥ śulovadhdapurīṣatvam śoṣaḥ kāsaḥ svāsa iti vātajānām upadravā bhavanti || evam ete viṃśati pramehāḥ | sopadravā vyākhyātāḥ | tatra vasāmedobhyām abhipannaśarīrasya doṣair anugatadhātoḥ pramehiṇo navapiḍakāḥ sañjāyante tadyatvā śarāvikā sarṣapī || kacchapikā jālinī putriṇī | masūrikā | aṃjala jīvidārikā | vidradhikā ceti || antonnatān ca tadrūpā nimnamadhyā śarīvikāḥ | gaurasarṣapasaṃsthānā tat pramāṇā ca sarṣaṣī || sadāhā kūrmasaṃsthānā jñeyā kacchapikā vudhaiḥ | jālinī tīvradāhā tu māṃsajālasamāvṛtā || mahaty alpa citā yo piḍakā cāpi putriṇī | masurasaṃsthāna samo vijñeyān tu masūrikā || raktā sitā sphoṭācitā dāruṇā tv alajī bhavet | vidārīkandavaddhṛttā kaṭhinā ca vidārikā || vidradher llakṣaṇair yuktā jñeyā vidradhikā vudhaiḥ | ye yan mayā smṛtā mehā teṣām mehās tu tan mayā || gude hṛdi śirasyaṃse pṛṣṭhe marmasu cotthitāḥ || sopadravā durvalāgnaḥ piḍakāḥ parivarjjayet | kṛtsnaśarīran niṣpīḍya medomajjavasāyutāḥ || ataḥ prakramate vāyus tenāsādhyās tu vātajāḥ || pramehapūrvvarūpāṇām ākṛtir yatra dṛśyate | kiñcid anyadhikaṃ mūtraṃ tam pramehīti nirdiśet || kṛtsnāṇy ardhāni vā yasmin pūrvvarūpāṇi mānave vṛttamūtram aty arthan tam pramehiṇam ādiśet || piḍakāpīḍitaṃ gāḍham upasṛṣṭam upadravaiḥ | madhu mehinam ācaṣṭe sa cāsādhyatamaḥ smṛtaḥ || sa cāpi gamanāṃ sthānaṃ sthānād āsanam eva ca | āsanād vṛṇute śayyāṃ śayane svapnam icchati || yathā śuklādivarṇṇānāṃ pañcānām utkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa svetavaabhrūkapilakapotam ecakādīnām varṇṇānāṃ anekaṣām utpattir bhavati | evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtema saṃyogaviśeṣeṇa prameha nānākaraṇam bhavati || sarva eva pramehās tu kāle pratikāriṇo | madhumehātvam āyānti tadā sādhyā bhavanti ca || tra 6 || 0 ||
athātaḥ udarāṇān nidāna vyākhyāsyāmaḥ || dhanvantirir dharmabhṛtāṃ pariṣṭho rājarṣir indrapratimo mahātmā | vrahmarṣiputram vināyopapannaṃ śiṣya śubhaṃ suśrutam anvaśāsat || pṛthak samastair api cāpi doṣaiḥ plīhodaraṃ vaddhagudam vadanti | āgantuka saptamam aṣṭaman tu dakodarañ caiva bhavanti tāni || sudurvalāgner ahitāśanasya vṛddhiṃ gatāḥ | koṣṭham abhiprapannāḥ | gulmākṛtiṃ vyaṃjanalakṣaṇāni kurvvanti ghorāṇyudarāṇi doṣāḥ || koṣṭhād upasnehavad antasāro niḥsṛtya duṣṭo nilasaṃprayuktāḥ| tvacaḥ samunnāmya śanais samastād dhi sarpyamāṇo jaṭharaṃ karoti || pragṛhyapṛṣṭhaudarapārśvavastīn vivardhate kṛṣṇasirāvanaddhaṃ | samūḍhavātaṃ sarujaṃ saśavdaṃ satodabhedaṃ pavanātmakan tat || sacoṣakṛṣṇājvaradāhayuktāṃ pītās sirā yatra ca bhānti pītā | pītākṣiviṇmūtranakhānanasya vidottodarantatvacirābhivṛddhiḥ || yacchītalaṃ śuklasirāvanaddhaṃ gurusthiraṃ śuklanakhānanasya | snigdham mahatsīdanaśophayuktaṃ cirābhivṛddhiṃ prathitaṃ kaphāt tat || striyo nnadhānan nakharomamūtrair vviḍārttavaiyuktam asādhuvṛttāḥ | yasmai prayacchanty arasogarāṃś ca duṣṭāṃ vudūṣīviṣasevanād vā || tenāśu raktaṃ kupitāś ca doṣāḥ kuryuḥ sughaurañ jaṭharan trilaṅgaṃ tac chītavātātapadurdineṣu viśeṣataḥ kupyati dahyate ca | sa cāturo mūrcchati saṃprayuktaṃ pāṇḍuḥ kṛṣaḥ śuṣyati tṛṣṇayā ca | dūṣyodaraṅ kīrttitam eva evaṃ plīhodaraṅ kīrttayato nibodhaḥ || vidāhyabhiṣyandiratasya jantoḥ pradūṣṭam atyarttham asṛkkaphaś ca | plīhābhivṛddhi kurute plihotthaṃ pracakṣate taṭhaj jaṭharaṃ pravṛddhaṃ || tad vāmapārśvaparivṛddhim eti viśeṣatas sīdati cāturo tra | mandajvarāgniḥ kaphapittaliṅgair ūpadṛtaḥ kṣīṇo valo tipāṇḍuḥ || savye tu pārśve yakṛtipraduṣṭe jñeyaṃ vakṛddālyudaran tad eva | yasyāntamannair apalepibhir vvālāśmabhir vvāpihitaṃ yathāvat || sañcīyate tatra malaḥ pradoṣaḥ śanaiḥ śanaiś śakeravan tu nānyāḥ | nirudhyate cāsya gudaṃ purīṣaṃ nireti kṛcchrād api cālpamalpaṃ || hṛnnaubhimadhye parivṛddhim eti tasyodaraṃ vaddhagudam vadanti || śalyan tathānnopahitaṃ gudāntrambhinnanti varco gatam anyato vā || tasmāt srutāntrāt salilaprakāśaḥ srāvaḥ sraved vai gudatas tu bhūyaḥ| nābheradhaś codaram eti vṛddhinistudyate dālyati ca trimātraṃ | etat parisrāvy udaraṃ praviṣṭaṃ dakodaraṃ kīrttayato nivodhaḥ | yaḥ snehapīto pya nuvāsito vā vānto virikto py athavā nicūḍhaḥ || pivej jalaṃ śītalam āśu tasya srotāṃsi dūṣyanti hi tadvahāni snehopalipteṣv athavāpi teṣu dakodaraṃ pūrvvavad abhyupyaiti || snigdham mahat tat parivṛttanābhiḥ samātataṃ pūrṇṇam ivāmvunā ca | yathā dṛśyati kṣubhyati kampate ca śavdāyate cāpi dakodaran tat || ādhmano gamane śaktidaurvvalydurvvalāgnitā śophaḥ sadanam aṅganāṃ saṃgovātapurīṣośayoḥ || dāhas tandrī ca mūrcchā ca jaṭhareṣu bhavanti hi | chardiś caivātisāraś ca trṣṇā daurvvalyam eva ca || mūtragrahaḥ pārśvaśūlaṃ svarabhedapramūḍhatā | hikkāśvāsaś ca kāśaś ca aruciś cāpy upadravāḥ || ante salilabhāvañ ca bhavanti jaṭharāṇi tu | sarvvāṇi paripakvāni tasmāt tam parivarjjayet || 7 || 7 ||
athāto mūḍhagarbhāṇān nidānaṃ vyāvyākhyāsyāmaḥ || grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanapīḍanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣākaṭukatiktabhojanājīrṇṇagarbhaśātanaprabhṛtibhir abhighātaviśeṣacatvarāny ucchidyante garvbham phalam iva vṛttavandhanāt | sa khalu muktavandhanatvād garbhaśayyām atikramya yakṛtplīhāntravivarair avasrastamānaḥ koṣṭhaṃ saṃkṣobhayati || tasyāḥ koṣṭhasaṃkṣobhādvāyurapāno mūḍhaṃ prārśvavastiśira udarayoniśūlānāhamūtrasadganāṣādyagarbhas pracyāvayati | taruṇaṃ śoṇitabhāvena kadā cid vivṛddham asamyag āgatam apatyapatham anuprāptam anirgacchantam apānavaiguṇyāsamohitaṃ garbham mūḍhagarbham ity ācakṣate | sakīlaḥ pratikhurovījakaḥ parigha iti caturvvidho mūḍhagarbho bhavatīty eke bhāṣante | ya ūrdhvaṃ śiraḥ pādābhyāṃ yonimukhan niruṇaddhi kīla iva sakīlaḥ niḥsṛtahastapādaśiraḥ | kāyaśaktaḥ pratikhuraḥ yas tu nirgacchati śiro bhujaḥ savījakaḥ parigha iva yonimukham āvṛtya tiṣṭhet sa parigha iti | tat tu na samyak || sa yadā viguṇānipīḍito patyapatham anekadhā pratipadyate tadā catussaṃkhyā hīyate | tatra kaś cid dvābhyāṃ sakthibhyāṃ yonim abhiprapadyate || kaścid ābhugnaikasakthiḥ kaścid ābhugnaśiraḥ sphigdeśena tiryag āgataḥ | kaścid udarapārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāya tiṣṭhati | kaścid ekena vāhunā pārśvāpavṛttaśirā | kaścid ābhugnaśirāvāhudvayena | kaścid ābhugnamadhyo hastapādaśirobhiḥ | kaścid ekena sakthnakāyonim abhiprapadyāpareṇapāyum ity aṣṭavidho mūḍhagarbhāgatir uddiṣṭāḥ | samāsenaḥ tatra dvābhyāṃ vaṃtyau mūḍhagarbhāvasādhyau śeṣeṣv api tu viparītendriyārthasākṣepakayonibhrañsasamvaraṇasakkallaśvāsakāsabhramanipīḍitaṃś ca pariharet || bhavanti cātra ślokāḥ|| kālasya parimāṇau na muktavṛttād yathāphalaṃ | prapadyate svabhāvena nānyathā pṛthivītalaṃ || evaṃ kālaprakarṣeṇa mukto nāḍīni vandhanāt | garbhāśayastho hi jaja garbho jananāya prapadyate || krimivātābhighātais tu tad evopadrutaṃ phalaṃ | pataty akālepi yathā tathā syāṃ garbhavicyutiḥ || ācaturthāntato māsātprasūte garbhavicyutaḥ | tataḥ sthiraśarīrasya pādaḥ pañcamaṣaṣṭhayoḥ || apaviddhaśarīrātu śītāṅgīnirapatrayā | nīloddhatasirāhanti mā garbhasacatām pūnaḥ || garbhāspaṃdana nopīnāṃ praṇāśaḥ śyāvapāṇḍutā | bhaved ucchvāsapūtitvaṃ śūlaś cāntamṛṃte śiśau || mānasāgantubhir māturupatāpair prapīḍitaḥ | garbho vyāpadyate kukṣau vyādhibhi sunipīḍitaḥ || kukṣe māturvvipannāyāḥ garbhaḥ praspandate striyāḥ| janmakāle muhurttāttam pāṭayitvoddharec chiśuṃ || yadā so ntarmmṛto garbhaḥ śunovastirivātataḥ | tonāvṛtā ca nāryās tu kukṣisunnahyate bhṛśaṃ || utkṣipya iva cāṅgāni mūtravastiś ca vidyate | klomaplīhāyakṛc caiva pupphusaṃ hṛdyuyan tathā || garbheṇa pīḍitā hy etad ūrdhvam prakrāmati striyā | sā sūyate muhyati ca kṛcchrocchvāsā ca jñāte || pūtigandhas tathā svedo jihvātāluś ca śuṣyati | vepate bhrāmyati tathā jīvataṃ coparudhyate || etair liṅgair vijñānīyān mṛtagarbhañ cikitsaka iti || ni || dra || 9 ||
athāto vidradhīnān nidānaṃ vyākhyāsyāmaḥ || sarvāmaraguruḥ śrīmān nimittāntarabhūmipaḥ siṣyāyovāca nikhilam idam vidradhilakṣaṇaṃ || tvagraktamāṃsaṃ medāṃsi pradūṣyāsthisamāśritāḥ | doṣāḥ śophaṃ śanair ghorañ janayanty ucchritā bhṛṣam || mahāmūlā rujāvanta vṛttam cā py athavāyataṃ | sa vidradhir iti syā khyāto vijñeyaḥ ṣaḍvidhaś ca yaḥ || pṛthagdoṣaiḥ samastaiś ca kṣatenāpyasṛjā tathā | ṣaṇṇām api hi teṣān tu lakṣaṇaṃ saṃpravakṣyate || kṛṣṇāruṇo vā paruṣo bhṛṣamatyarthavedanaḥ | kṣiprotthānaprapākaś ca vidhradradhirvātalakṣaṇaḥ || pakvodumbaraśaṅkāśaḥ syāvo vā jvaradāhavān | kṣiprotthānaprapākaś ca vidradhiḥ pittasambhavaḥ || śarāvasadṛśaḥ pāṇḍuḥ sītaśingdholpavedanaḥ | cirosthānaprapākaś ca sakaṇḍṛś ca kaphāt śakaḥ || tanupītaśitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ | nānāvarṇṇarujāsrāvo ghāṭāle viṣavo mahān || viṣamam pacyate cāpi vidradhis sānnipātikaḥ | tais tair bhāvair abhihate kṣate vā pathyasevinaḥ || kṣatoṣmā yurvisṛtaḥ | saraktaṃ pittam īrayet | jvaratṛṣṇā ca dāhaś ca jāyate vā sya dehinaḥ || āgantu vidradhiṣapittavidradhilakṣaṇaḥ | kṛṣṇaḥsphoṭāvṛtaḥ syāvatīvraharujājvaraḥ || pittavidradhiliṅgasya raktavidradhir ucyate | uktā vidradhayo hyete teṣv asādhyaś ca sarvajaḥ || abhyantarānata ūrdhvam vidradhī saṃ pravakṣyate | pṛthak saṃbhūya vā doṣāḥ kupitā gulmarūpiṇaḥ || valmīkavatsam unnaddham antaḥ kurvanti vidradhiṃ | gude baistimukhe nābhyāṃ kukṣau vaṃkṣaṇayos tathā || vṛkkayoḥ plīhni yakṛti hṛdi vā klomni vāpy a ca | eṣām uktāni liṅgāni bāhyavidradhilakṣaṇaiḥ || āmapakvaṣaṃ ṇīyāc ca pakvāpakvam vibhāvayet | adhiṣṭhānaviśeṣaṇa liṅgaṃ śṛṇu viśeṣataḥ || gude gatanirodhas tu bastau kṛcchrālpamūtratā | nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanaṃ || kaṭīpṛṣṭhagrahas tīvro vaṅkṣaṇocche tu vidradhau | vṛkṣayoḥ yā svasaṃkocaḥ plīhyacchvāsanirodhaṃ || sarvāṃgapragrahas tīvro hṛdi kāmaś ca jāyate | śvāsau vā yakṛti tṛṣṇā klomnipai pīyate py eṣaḥ || āmo vā yadi vā pakvo vā mahān vā yadi vetara | sarvo marmotthitaś cātrai vidradhiḥ kaṣṭha ucyate || nābher uparijāto |yo marmākhyāṃ se ca vidradhiḥ | yaḥ pakvaḥ sopya sādhyaḥ syād yaś cotva sudurai tathā || nābher uparijāḥ pakvā yānty ūrdhvam itare tv adhaḥ | adhaḥ sruteṣu jīvantu sruteśūrdhvan na jīvati || hṛdbastinābhivarjyā ye teṣu bhinneṣu bāhyataḥ | jīvet kadāci puruṣo netareṣu kadācana || strīṇām avaprajātānām prajātānān tathā hitaiḥ | dāhajvarakaro ghoro jāyate raktavidradhiḥ|| strīṇāṃ mithyā prajātānām masṛk kāyād anisṛtaṃ || raktajāṃ vidradhiṃ kuryāt kukṣau makkalasaṃjñitaṃ || śaptāhānnopaśāntaś cett tas sampratipadyate | viśeṣam atha vakṣyāmi spaṣṭaṃ vidradhigulmayoḥ || kasmānna pacyate gulmo vidradhiḥ pākam eti ca | na nibandho sti gulmānāṃ vidradhissanibandhanaṃ || vivarānucaro gulmai hy apsu budbudakopamaḥ | evaṃ prakāro gulmas tu tasmāt pākan na gacchati || māmśaśoṇitahīnasya gulmlo na paripacyate | māṃsaśoṇitabāhulyā pākaṃ gacchati vidradhiḥ | || gulmastiṣṭhati doṣaiḥ svair vidradhirmāmśasoṇite | vidradhiṃ pacyate tasmād gulmaś cāpina pacyate || hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ vidradheḥ pūrvarūpāṇi vidtrānilasadgrahaḥ || bhramodgamardover asya kām madhurasyatā | muhurmuhus tathāt yatha yathā sṭhānam bhaved rujā || vivardhate jvaraś cāsya tṛṣṇā cāsya pravādhata iti || 9
athāto visarpanāḍīstanarogāṇāṃ nidānaṃ vyā || tvaṅmānsaśoṇitagatāḥ kupitāś ca doṣāḥ sarvāṅgacāriṇam iha sthitam ātmaliṃgaṃ || kurvanti vistṛtam anunnatam āśu śophaṃ ta sarvato visarañ ā tu visarpam āmahuḥ | vātātmakositamṛduḥ paruṣoṅgamarddasambhedatodapavanajvaraliṅgayuktaḥ || pittātmako drutagatirjvaradāhapākaḥ sphoṭaprabhedavahulakṣatajaprakāśaḥ | sadyaḥ kṛtānvitam ivāpi hitam vibhāti | srotojakardamavapur nā tadā sasidhyet || śleṣmātmakaḥ sarati mandamaśīghrapākī snigdhaḥ sthiraḥ pracurakaṇḍurananyavarṇṇaḥ | sarvātkamas trividhavarṇṇarujāvagāḍhaḥ | pakvo na sidhyati samaṃśii praṇāśāt || sadyaḥ kṛtavraṇam upetya narasya raktaṃ patittañ ca doṣavahulasya karoti śophaṃ | śyāvaṃ salohitamatijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśair asitaiś ca kīrṇṇaṃ || sidhyanti vātakaphapittakṛto visarpāḥ sarvātmakaḥ kṣatakṛtaś ca ni siddhim eti | pittātmākaṃjanavapuś ca yadā tadā syāt kṛcchraś ca marmmasu bhavanti hi sarvva eva | yaḥ śopham īkṣati supakvam apakvasaṃjñī yo vā vraṇaṃ pracurapūyam asādhuvṛttaṃ || abhyantaram praviśaśati pravidārya tasya sthānāni pūrvavihitāni tatas sa pūyaḥ | tasyātimātragamanād gatirity ataś tu nāḍīva yad vahati tenumatānunāḍī || doṣais tribhir bhavati sā pṛthag ekaśaś ca sammūrcchitair api ca salyanimittatonyā | tatrānilāt pāruṣasūkṣmukhīsaśūlā phenānuviddhamadhikaṃ sravati kṣapām | pittā tu tṛṭjvarakarī paridāhayuktā pītaṃ sravatyadhikamuṣṇamahaḥ sucāpi || jñeyā kaphād vahughanārjanapicchilāsrā stavdhāḥ sakaṇḍurarujā rajanīpravṛddhāḥ | dāhajvaraśvasanamūrcchanavaktraśoṣā yasyā bhavatyabhihitāni ca lakṣaṇāni || tām ādiśet pavanapittakaphaprakopād ghorāṃ gatiṃ tvasuharām iva kālarātriṃ | naṣṭaṃ kathañcid anumārgam udīriteṣu sthāne śalyam acireṇa gatiṃ karoti || sā phenilam mathitamacchamasṛgviniśra | muṣṇa karoti sahasā sarujaś ca nityaṃ || yāvantyo gatayaś caiva kāraṇaiḥ sambhavanti hiḥ | tāvantya stanarogāstu tair eva ca bhavanti ha || dhamanyaḥ samvṛtadvārāḥ kanyānāṃ stanasaṃśritāḥ | doṣāgatitvāt tāsāṃ hi stanarogā na santyataḥ || tāsām eva prajātānāṃ garbhiṇīnāñ ca tāḥ punaḥ | svabhāvād eva vivṛtā jāyante sambhavaṃtyataḥ || rasaprasādo madhuraḥ pakvāhāranimittajaḥ | kṛtsnāddehāt stanau prāpya stanyam ity abhidhīyate || viṣaṃsteṣv api gātreṣu yathā śukran na dṛśyate | tad eva ceṣṭāyuvati darśanāt smaraṇād api || saṃśabdāt sparśanād vāpi saṃharṣāc ca pravarttate | suprasaṃnamanaś cātra darśane hetur ucyate || āhārarasavīryatvād evaṃ stanyam api striyāḥ | sarvadehāsritatvāc ca śukralakṣaṇam ucyate || tadapatyasya saṃsparśād darśanāt smaraṇād api | grahaṇāc ca śarīrasyaḥ śukravat samapravarttate || sneho nirastāsāṃ prasrave hetur ucyate | tat kaṣāyam bhaved vātāt kṣiptañ ca plavatembhasi || pittād amvlaṃ sakaṭukaṃ rājyombhasi ca pītikāḥ | śleṣmāghana picchilañ ca jale cāpy avasīdati || sarvair duṣṭaṃ sarvaliṅgam mabhighātāc ca duṣyati | sakṣīrau vāpy adugdhau vā doṣaṃ prāpya stanau striyāḥ pradūṣya māṃsarudhire stanarogāya kalpate | pañcām api ca teṣā hi raktajam vidradhi vānā || lakṣaṇāni samānāni vāhyavidradhilakṣaṇair

iti || nidāne ||.. ❈ ||

athāto granthapacyarvudagalagaṇḍān nidānam vyākhāśyāmaḥ || vātādayo māṃsamasṛk duṣṭāḥ sandūṣya medaś ca tasirāṃś ca || vṛttonnataṃ vigrathitan tu śophan kurvantyato granthir iti pradiṣṭaḥ || āyamyate vṛti tudyate ca pratyasyate mathyati bhidyate ca | kṛṣṇomṛdurvastir ivātataś ca bhinnasravec cānilajosramacchaṃ || dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi | raktāpittopyathavāpi pittādbhinnas sraved uṣṇam atīva cāsram || śītovivarṇṇolparujotikaṇḍūḥ pāṣāṇavat saṃhanatopapapannnaḥ || cirābhivṛddhiś ca kaphaprakopād bhinnas sravecchuklaghanañ ca pūyaṃ || śarīravṛddhiḥ kṣayavṛddhihān nīḥ niḥ snigdho mahākaṇḍayutorūjāś ca | medaḥ kṛto dṛśyate cātra bhinne piṇyākalkapratiman tu medaḥ || vyāyāmajātair abalasya tais tair ākṣipya vāyur hi sirāpratānaṃ | saṃcya sa viśoṣya cāpi granthi karotyunnatam āśu vṛttaṃ || granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhaved yadi syāt sarujaś calaś ca | aru sa evāpyacalo mahāṃś ca marmotthitaś cāpi vivarjanīyaḥ || hṛvasthikakṣākṣakavāhusandhim anyāgaleṣūpacitaṃ tu medaḥ | sthiraṃ vṛttam athāyatam vā sniṃgdhakaphāś cārujaṃ karoti || tair granthibhistvāmalakāsthimātrair martyāṇḍajālapratimais tathānyaiḥ | ananyavarṇairūpacīyamānaṃ cayaprakarṣādapacim vadanti || kaṇdum vitāstelparujaprabhinnāḥ sravanti naśyanti bhavanti cānye | medaḥ kaphābhyāṃ khalu roga roga eṣa sudustaro varṣagaṇ-anuvandhi || gātrapradośe kvacid eva doṣāḥ sanmūrcchitā māṃsasapraṣya | vṛttan mṛdamandarūjam mahāntam analpamūlañ ciravṛddhyapākaṃ || kurva māṃsoyam abhyagādhaṃ tam arvudaṃ śāstravido vadanti | vātena pittena kaphena cāpi raktena māṃsena ca medasā ca || yaj jāyate tasya ca lakṣaṇāni granthe ḥ samānāni sadā bhavanti | doṣāḥ praduṣṭo rudhiraṃ sirāsu saṃkuñcya sapiñtatas tv apākaṃ || sāsrāvamunnahyati māṃsapiṇm māṃsāṅkurair ācitam āśuvṛddhim sravaty ajasraṃ rudhiram praduṣṭam asādhyam etad rudhirātmakam tu || raktakṣapadgatapiḍitatvāt pāṇḍūr bhavet sovurdapīḍitas tu || muṣṭhiprahārādibhir arditaṃge māsaṃ praduṣṭaṃ janayet tu śophā || avedanasnigdham ananyavarṇṇam avākam aśmopamamapracālya | praduṣṭamāṃsasya narasya gāḍham etad bhavet māṃsarāyanasya || māṃsārvudaṃ tv etad asādhyam uktaṃ sādhyeṣv apīmāni vivarjjayīta | samprasrutam marmaṇi yac ca jātaṃ srotassu yac ca bhaved acālyaṃ || yaj jāyate nyad khalu pūrvvajāte jñeyan tadanyarvudam arvudajñaiḥ | yad dvandvajātaṃ yugapat kramād vā dvirarvudan tac ca bhaved asādhya || na pākam āyānti kaphānvitatvān medovahutvāc ca viśeṣatas tu doṣasthiratvād grathanāc ca teṣāṃ sarvvārvudāny eva viṣetas tu vātaḥ kaphaś cāpi gale praduṣṭho manye tu saṃsritya tathaiva medaḥ || kurvvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitan tan galagaṇḍam āhuḥ || todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇoruṇo vā paṇanātmakas tu || pāruṣyayuktaś ciravṛddhyapāko yadṛcchayā caiṣa bhavet kadācit | vairasyam āsyasya ca tasya jantor bhavet tathā tālugalapraśoṣaḥ | sthire savarṇo guturugrakaṇḍūśīto mahāś cāpi kaphātmakas tu | cirābhivṛddhiṃ bhajate cirāc ca prapadyate mandarujaḥ kadācit || mādhuryam āsyasya ca tasya jantor bhavet tathā tālugalapralepaḥ | snigdho gurupāṇḍuraniṣṭagandho medothitaḥ kaṇḍūyuto rujaś ca || pralamvatelāvuvadalpamūlo vivardhate hīyati cātra dehaṃ | snigdhāsyatā tasya bhavec ca jantorgalena ca śavdaṃ kurute ca nity a || kṛcchrācchvasantaṃ mṛdusarvvagātraṃ samvatsarātītam arocakārta | kṣīṇañ caiva vaidyo galagaṇḍitaṃ tu bhinnasvarañ cāpi vivarjjajīti || nivaddhaśvayathur yasya yathā muṣka pralamvate | mahān vāpy athavā hṛsvos taṅ gaṇḍam iti nirdiśet || || ni || || ❈ ||
athāto vṛddhyupadaṃsaślīpadānān nidānam vyāvyākhyāsyāmaḥ || vātapittaśleṣmaśoṇitamedomūtrāntanimittās sapta vṛddhayo bhavanti | teṣu mūtrāntranimittau vātasamutthau | kevalam utpattihetur anyaḥ adhaḥ prakupito nyatamas tu doṣaḥ | phalakośayor vātavāhiṇīdhamanīm abhiprapadya phalakoṣayor vṛddhim upajanayati | tam vṛddhim ity ācakṣate | tatrānilapūrṇṇabastim ivātataṃ puruṣam animittarujam vātavṛddhim ity ācakṣate || pakvodumbarasaṃkāsam āśu samutthānam pittavṛddhiṃ | kaṭhinaṃ snigdhakaṇḍum alpavedanaṃ śleṣmavṛddhiṃ || kṛṣṇāsphoṭāvṛtaṃ pittavṛiddhiliṅgaṃ raktavṛddhiṃ | mṛdusnigdhaṃ sakaṇḍur alpavedanan tālaphalaprakāśam medovṛddhiṃ || mūtrasandhāraṇasīlasya mūtravṛddhir bhavati | sa gacchato bupūrṇṇadṛtir iva kṣubhyate mūtrakṛcchravedanāvaṃttaṃ mūtravṛddhir ity ācakṣate | tatra balavadvigrahādibhir viśeṣair vāyuḥ | prakupito ntrasya sthūlasya cetarasyaikadeśam viguṇam ādāyādho vaṃkṣaṇasandhim āgamya kālāntareṇa muśkakośam upaiti ādhmātabastir ivātataḥ pradīrghaḥ śopho bhavati | sasabdam anupīḍitaś cordhvam utpatati vimuktaś ca punar ādhmāti tam antravṛddhim asādhyam ity ācakṣate || tatra brahmacāriṇī dīrghakarkaśaromāṇonirogopasṛṣṭām alpadvārām apriyām akāmām acokṣasalilaprakṣālitayonim vā nārī yo dhigacchet tathā karajadaśanasaviṣaśūkanipātanāddhastābhighātāc catuṣpadagamanād acaukṣasalilaprakṣālanād vā prakupitās tu doṣāḥ kṣate kṣate vā svayathum upajanayanti tam upadaṃsam ity ācakṣate || sa pañcavidhas tribhi doṣaiḥ pṛthak samastair asṛjaś ca | tatra vātike tvakparimoṭanaṃ stabdhameḍhratā paruṣaśophatā vividhavedanāprādurbhāvaś ca || paittike svayathur udumbarapratikāśo jvaradāhayuktaḥ | ślaiṣmike svayathuḥ kaṇḍūnmāṃ kaṭhinaḥ snigdhaś ca raktaje meḍhragato kṛṣṇasphoṭaprādurbbhāvo tyartham asṛkpravṛttiḥ | pittāliṅgāni ca | sarvaje sarvaliṅgadarśanam avadaraṇañ ca sephasaḥ || krimi prā durbhāvo maraṇañ ceti || prakupitās tu doṣās tv adhaḥprapannā vaṃkṣaṇorujaṅghāsv avatiṣṭhante || tatra kālāntareṇa pādam āśritya śanaiḥ śanaiḥ śopham upajanayanti tac chlīpadam ity ācakṣate || taṃ tu trividhaṃ vātapittakaphanimittam iti | tatra vātajaṃ kṛṣṇam paruṣaṃ kharam animittarujam analpavedana parisphuṭati ca bahuśaḥ || pittajan tu pītāvabhāsaṃ mṛdujvaradāhapradañ ca | śleṣmajan tu snigdhaṃ svetāvabhāsam avedanam atimahāntragranthikaṇṭakair upacitañ ca tatra samvatsarātītam atimahantaṃ valmīkajātam atiprasrutam iti varjanīyāni || trīṇy apy etāni jānīyāc chlīpadāni kaphocchrayāt | gurutvañ ca mahatvañ ca yasmān nāsti vinā kaphāt || purāṇodakabhūyiṣṭhā sarvarttuṣu ca śītalāḥ | ye deśās teṣu jāyante ślīpadāni viśeṣataḥ || pādavaddhas tayoś cāpi ślīpadaṃ jāyate nṛṇāṃ | karṇṇākṣināsāsv api ca kecid icchanti tadvida iti ||

ni || 12 || 0 ||

athātaḥ kṣudraroganidānaṃ vyāvyākhyāsyāmaḥ || saptacatvāriṃśat kṣudrarogā bhavanti | tad yathā || ajagallikā | yavaprakhyā | andhājalajī | vivṛtā | kacchapikā | valmīkā | indraviddhā | gardabhikā | panasikā | pāṣāṇagardabha || jālagardabhaḥ | iriveṇṇikā | kakṣyā | gandhanāmā | visphoṭakaṃ | agnirohiṇī | cippā | anuśayī | vidārikā | śarkkarā | sarkkarārbudaṃ | pāmā vicarccikā | rakasā | pādadārī | kadaraṃ | alasako | rujā | dāruṇāka | aruṣikā | palitaṃ | maśūrikā | yuvānapiṭakā | padminīkaṇṭhakā | jatumaṇi | maśaka | tilakā | naccha | vyaṅga | nālikā | parivarttikā | niruddhaprakaśaṃ | avapāṭhikā | sanniruddhagudaṃ | ahipūtanaṃ | vṛṣaṇakacchṛgudaṃ bhramaś ceti || śnigdhāḥ savarṇṇa grathitā nīrujā mudgasammitā | kaphavātotthitā jñeyā bālānāmajagallikā || yavākārā sukaṭhinā grathitā māṃsasaṃśritāḥ | piṭakā śleṣmavātābhyāṃ yavaprakhyeti cocyate || ghanālpavaktram piṭakāmunnatāṃ parimaṇḍalāṃ | andhālajīmalpapūyā tām vidyāt kaphavātajā || vivṛtāsyām mahādāhām pakvodumbarasannibhāṃ | parimaṇḍalām pittakṛtām vivṛtān nāmatām viduḥ || grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ | kaphānilābhyām piṭakā jñeyā kacchapikā budhaiḥ || pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi | granthirvalmīkavadyasya śanaiḥ samupacīyate || todakledaparīdāhaḥ kaṇḍūmadbhir mukhair vṛtaḥ | vyādhivalmīka ity eṣa vijñāyaḥ kaphapaittikaḥ || padmakarṇṇikavanmadhye piṭakābhiḥ samācitāṃ | indravidvāvijānīyād vātapittotthitāṃ bhiṣak || maṇḍalaṃ vṛttamutsannaṃ saraktaṃ piṭakācitaṃ | rujākarī gardabhikāṃ tām vadedvātapittaḥ | karṇṇasyābhyāntare jātā piṭkāmugravedanāṃ | sthirāmparinasikān tān tu vidyād vātakaphotthitān || hanvāḥ sandhi samudbhūtaṃ śophamalparujaṃ sthiraṃ | pāṣāṇagardabham iti brūyāt kaphapittataḥ || visarpavat sarpati yaḥ sopham taturpākvān | dāhajvarakaraḥ pittāt sa jñeyo jālagardabhaḥ || piṭakāmuttamāṅgasthāṃ vṛttāmugrarujājvarāṃ | sarvātmikāṃ sarvaliṅgāṃ jānīyādirivellikāṃ || bāhukakṣyāṃsapārśveṣu kṛṣṇāṃ sphoṭāṃ savenāṃ | pittaprakopasaṃbhūtāṅ kati bhiṣagādiset || ekāmetāndṛśī dṛṣṭvā piṭakāṃ sphoṭasannibhāṃ | tvagtāṃ pittakopena gandhanāmāṃ vinidiśet || agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ | tvaci sarvatra vā dehe visphoṭaka iti smṛtaḥ || kakṣaroṣu ye sphoṭā jāyante māṃsadāruṇāḥ | antardāhajvarākarā dīptapāvakasannibhā || saptāhādvā daśāhādvā pakṣādvā ghnanti mānavaṃ | tāmagnirohiṇī vidyādasādhyāṃ sannipātataḥ || nakhamāṃsamadhiṣṭhāya vātapittañ ca dehināṃ | kuryāt ādāhapākau ca taṃ vyādhiñ cippam ādiśet || tad evālpatarair doṣair kunakham pāruṣaṃ khara gambhīrām alpasanrambhāṃ savarṅṇām uparisthitāṃ || kaphād anuśayīpaṅkha vidyād antaḥ prayākirīṃ | vidārīkandavadvṛttāṃ kakṣāvaṃkṣaṇasandhiṣu || vidārikām iti vaded sarujāṃ sarvvalakṣaṇāṃ | prāpya māṃsasirāsnāyuṃ śleṣmā medas tathānilaḥ || granthiṃ kurvantya saubhinno madhusarpirvasānibhaṃ | karotyāsrāvamanilas tatra vṛddhiṃ gataḥ punaḥ || māṃsaṃ viśo-ṣya grathitāṃ śarkkarāṃ janayanyataḥ | durgandha klinnam atyarthan nānāvarṇṇan tataḥ sirāḥ || sṛjanti raktaṃ sahasā taṃ vidyāc charkkarārbudaṃ | pāmāvicarcyau kuṣṭheṣu rakaśā ca prakīrttitā || parikramaṇasīlasya vāyur atyartharūkṣayoḥ | pādayoḥ kurate dārī sarujām talasaṃsritāḥ || sarkkaronmathite pāde kṣate vā kaṇṭhakādibhiḥ | granthi kīla vadutsanno jāyate kadaran tu tata | klinnāṅgulyantarau pādau kaṇḍūdāharujānvitau | duṣṭakarddamasaṃsparśād alaseti vibhāvayet || romakūpānurām pittaṃ vātena saha mūrcchitaṃ | pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaṃ || ruṇaddhi romakūpās tu tato nyeṣām asambhavaḥ | tad indraluptakhālityaṃ rujeti ca vibhāvyate || dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ pracodyate | kapham ārutakopena vidyād dāruṇakan tu tat || arūṃṣi bahuvaktrāṇi bahukledāni mūrdhdhitra | kaphāsṛkṣintakopena vraṇāṃ vidyād arūṃṣikāṃ || krodhasokaśramakṛtaḥ śarīroṣmā śirogataḥ | pittaāñ ca kesāṃ pacati palitan tena jāyate || dāhajvararujāvantastāmrāḥ sphoṭāḥ śaveda-nāḥ | gātrentaś ca vadane vijñeyāt tu maśūrikāḥ || śālmalīkaṇṭhakaprakhyāḥ kaphamārutaraktajāḥ | yuvāna piṭakā yūnāṃ vijñeyāmukhaidūṣaṇā || kaṇṭhakair ācitam vidyān maṇḍalam pāṇḍu kaṇḍūraṃ | padminīkaṇṭhakaprakhyais tadāsya kaphavātajam || samam utsannam arujam maṇḍalaṃ kapharaktajam | sahajaṃ lakṣya caikeṣāṃ lakṣyā jatumanīti sā || avedanaṃ sthirañ caiva yasmiṃ gātreṣu dṛśyate | māṣavatkṛṣṇamutsannamanilānmaśakam ādiset || kṛṣṇāni tilamātrāṇi nīrujāni samāṇi ca | vātapittalachotsedhāntās viryāttilakām bhiṣak || mahad vā yadi vātyanyalpaṃ spācaṃ vāyaṃ tivā mitaṃ | nirujaṃmaṇḍalaṃ gātra naccham ity abhidhīyate || krodhāyāsaḥ prakupito vāyuḥ pittena saṃyutaḥ | mukhamāgamya sahasā maṇḍalam visṛjatyataḥ || nīrujan tanukaṃ śyāva mukhe vyaṅgan tam ādiśet | kṛṣṇam evaṃ guṇaṃ gātre mukhe vā nīilikām viduḥ || marddanā pīḍānāñ cāpi tathaivāpy abhighātataḥ | meḍhracarma yadā vāyur bhajate sarvataś caran || tadā vātopasaṃsṛṣṭañ carma pratinivarttayet | savedanaṃ sadāhañ ca pākaṃ prajati cā sakṛt || maṇer adhastāt kośas tu granthipapeṇa lambate | parivarttiketi tāṃ vidyād sarujām vātasaṃbhavās || saṇḍūkaṇḍūḥ kaṭhinā vāpi saiva sleṣmasamutthitā | alpīyaḥkhākhān yadā harṣād balād gacchet yan naraḥ || hastābhighātāpi vā carmaṇy udvarttate vā balāt | yasyāvapāṭyate carma tāṃ vidyād avapāṭikāṃ || vātopasṛṣṭamevaitac carma saṃśrayate maṇiṃ | maṇiś carmoparuddhas tu mūtrasoto ruṇaddhi tu || niruddhaprakaśam vidyāt sandadhāraṃ savedanaṃ | mūtram pravarttate jantor maṇir na ca vidāryate || niruddhaprakaśam vidyāt sarujam vātasambhavaṃ | vegasandhāraṇādvāyuḥ vihato gudamāsritaḥ || niruṇaddhi mahatsrotaḥ sūkṣmadvāraṅ karoti ca | mārgasya saukṣmyāt kṛcchreṇa purīṣan tasya gacchati || saniruddhagudaṃ vyādhim eta vidyāt sudustaraṃ | sakṛnmūtrasamāyuktā dhaute pāne sisor bhavet || svinna vā svedyaymāno vā kaṇḍū raktakaphodbhavā | kaṇḍūyanāt tataḥ kṣipraṃ sphoṭā srāvaś ca jāyate || ekībhūtam vraṇaṃ ghoran taṃ vidyād ahipūtanaṃ | snānotsādanahīnasya malo vṛṣyaṇasaṃsthitaḥ || yadā praklidyate svedāt kaṇḍūṃ sa janayet tadā || tataḥ kaṇḍūyanāt kṣipraṃ sphoṭā srācaś ca jāyate || prāhur vṛṣaṇakacchūs tāṃ śleṣmaraktaprakopajāṃ | pravāhaṇātisārābhyān nirgacchati gudā bahiḥ || rūkṣadurbaladehasya taṃ gudaṃ bhraṃśam ādiśet |

ity evaṃ kṣudrārogānāṃ jñānaṃ samyarikīrttitaṃ || tadavekṣyā bhiṣak prājño yathā doṣamupācaret || ninidānasthāne || ||13 ||

athātaḥ śūkadoṣanidānādhyāyaṃ vyā || liṅgavṛddhim iicchatām akramapravṛttānā śūkadoṣanimittāṃ vyādhayo daśa cāṣṭau ca jāyante || tadyathā || sarṣapikāṣṭhīlāgrathitaṃ kumbhīkā alajī mṛdita saṃmūḍhaṃ samūḍhapiḍakā | avamanthaḥ puśkarikā spa rśahāniḥ || uttavaśataponakaḥ tvakpākaḥ śoṇitārvudaḥ māṃsārvudaḥ māṃsapāko vidradhis tilakālakaś ceti || gaurasarṣapasaṃsthāna | śūkanirbhugnahetukā | piḍakākapharaktābhyāṃ jñeyā sarṣapikā tu sā || kaṭhinā viṣamā bhagnair vāyunāṣṭhīlikā bhavet | śūkair yat pūritaṃ śaśvad grathitan nāma tatkaphāt || kumbhīkā raktapittotthā jaṃvvasthisadṛśā śubhā | tulyajātvalajīm vidyād yathāproktām vicakṣaṇaḥ || mṛditam pīḍitaṃ yat tu saṃravdham vāyatakopataḥ || pāṇibhyām bhṛśasaṃmūḍha samūḍhāpiḍakam bhavet || dīrghā vahvaś ca piḍakā dīryate madhyatas tu yāḥ | sovamanthaḥ kaphāsṛgbhyāsvedanā romaharṣakṛt || piḍakācitā yā piḍakā pittaśoṇitasambhavā | padmakarṇṇikasaṃsthānā jñeyā puṣkariketi sā || sparśahāniṃ tu janayecchoṇitaṃ śūkadūṣitaṃ | mudgamāśopamā raktā piḍakā raktapittajā || vyādhireṣottavonāma śūkājīrṇṇanimittajaḥ | chidrair aṇumukhair liṅgañ citaṃ yasya samantataḥ || vātapittakṛto jñeyaḥ tva kpako jvaradāhakṛt || kṛṣṇaiḥ sphoṭaiḥ saraktābhiḥ piḍakābhiś ca pīḍītaṃ | yasya vastirujaś cogrā jñeyan tacchoṇitārvudaṃ || māṃsadoṣeṇa jānīyād arvudam māṃsasambhavaṃ | sīryante yasya māṃsāni yatra sarvāś ca vedanāḥ || vidyāt tam mānsapākaṃ tu sarvadoṣakṛtam bhiṣak | vidradhim sannipātena yathoktam abhinirddiśet || kṛṣṇāni citrāṇy athavā śūkāni saviṣāni ca | pātitāni pacaṃtyāśu meḍhran niravaśeṣataḥ || kṛṣṇāni bhūtvā māṃsāni śīryante yasya dehinaḥ | sannipātasamutthānan tam vidyāt tilakālakaṃ || tanu māsārvurda yac ca māṃsā pākaś ca yaḥ smṛtaḥ | vidradhiś ca na sidhyanti ye ca syu ttilakālakāḥ ||

ni || || o ||

athāto bhagn i a nidānādhyāyaṃ vyāvyākhyāsyāmaḥ || patanapīḍanaprahāraviṣaduṣṭaprabhṛtibhir abhighātaviśeṣaiḥ || anekavidham asthnāṃ bhaṅgam upadiśanti | tatra bhagnajātam anekavidham anusāryamāṇa dvividham evopapadyate sandhimuktaṃ kāṇḍabhagnañ ca | tatra ṣaḍvidhaṃ sandhim uktaṃ dvādaśavidhakāṇḍabhagnam bhavati | tatra sandhim uktam utpiṣṭam viśliṣṭam viparivarttitam avakṣiptan tiryakkṣiptam iti || prasāraṇākuñcanāśaktir ugrarujatā sparśāsahatvañ ceti sāmānyataḥ sandhim uktalakṣaṇam uktaṃ | vaiśeṣikan tūtpiṣṭe sandhāv ubhayataḥ | śopho vedanāprādurbhāvo viśeṣataś ca rātrau bhavati | viśliṣṭe lpaśophatā vedanāsātatyaṃ sandhivikriyā ca | viparivarttitañ ca sandhau pārśvagamanād viṣamāṅgatā vedanā ca | avakṣipte śandhiviśleṣas tīvrarujatā ca | avakṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca | tiryak_kṣipte tv ekāsthipārśvagamanam atyartham iti || kāṇḍabhagnam ata ūrdhvam vakṣyāmaḥ | karkaṭakam aśvakarṇṇañ cūrṇṇitam piccitam asthicchallitā kāṇḍā bhagnam atipātitaṃ majjānugatavakrañ chinnaṃ sphuṭitaṃ sphāṭitam iti || svayathubāhulyam avapīḍyamāne śabdaḥ śrastāṃgatā vividhavedanāpravṛttir iti || sāmānyataḥ kāṇḍabhagnalakṣaṇam uktaṃ viśeṣatas tu sammūḍham ubhayato sthi madhye bhagnaganthir ivonnaṃ karkaṭakaḥ || aśvakarṇṇavad udgatam aśvakarṇṇaṃ sabdasparśābhyāṃ cūrṇṇitam avagacchet | piccitam pṛthulatāṃ gatam analpaśophaṃ || pārśvato ṇvasthihīnodgato sthicchallitakan nāmavellite prakampyamānaṃ | kaṇḍabhagnam asthi niśeṣacchinnāsthyavayavaḥ || asthimadhyapraviṣṭhātipātitaḥ saṃjñaḥ || kṣatabhagnam unnahyamānamajjām majjānugataṃ | ābhugnam iva yad vimuktāsthi ta vakran nāmaḥ || anyatarapārśvāvaśiṣṭaṃ cchinnaṃ | sphuṭitaṃ anubahudaritavedanāvān || śūkapūrṇṇam ivādhmātam vipulaikadāri sphāṭitan nāma | teṣu cūrṇṇataṃ cchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśātivṛddhabālāsahāyānāṃ kṣatakṣīṇakuṣṭiśvāsināṃ savraṇāni sandhyupagatāni ceti || bhabhavati cātra || bhinnaṅ kapālaṃ kaṭyān tu sandhim uktan tathā cyutaṃ | jaghanam pratipiṣṭañ ca varjayīta vicakṣaṇaḥ || alaṃ kliṣṭaṅ kapālañ ca lalāṭe cūrṇṇitañ ca yat || bhagnaṃ stanāntare saṅkhyam pṛṣṭhe mūrdhni ca varjjayet | samyaksaṃdhitam apy asthi durnikṣeptanibandhanāt || sakṣobhād vāpi yad gacched vikriyānta vivarjjayet || taruṇāsthīni nāmyante bhajyante nalakāni tu || kapālāni vibhajyante sphullanti rucakāni tu ||

15 || 0 ||

athāto mukharoganidānādhyāyaṃ vāvyāvyākhyāsyāmaḥ || mukharogāḥ pañcaṣaṣṭir bhavanti sapta sv āyataneṣu | tatrāyatanāni oṣṭhau dantamūlāni dantā jijihvā tālu kaṇṭha sarvvāṇi cceti tarāṣṭāvoṣthayoḥ pañcadaśadantamūla aṣṭau danteṣu pañca jihvāyāṃ nava tālūni saptadaśa kaṇṭhe trayaḥ sarveṣ āyataneṣv iti | tatrauṣṭhaprakopād vātapittakaphasannipātaraktamāṃsamedobhighātanimittāḥ | karkaśau paruṣau sta saṃprāptānilavedanu | dālyete paripāṭyete | hy oṣṭhau mārutakopataḥ || cīyate piḍakābhiś ca sarujābhis samantataḥ | sadāhapākapiḍakau pītābhāsau ca pittataḥ || savarṇṇābhis tu cīyate piḍakābhir avedanau || bhava ta s tu kaphādoṣṭhau picchilau śītalau guru || sakṛt kṛṣṇau sakṛt pītau sakṛc chvetau tathaiva ca || sannipātena vijñeyāvanekapiḍakācitau || kharjūraraṅgavarṇṇābhiḥ piḍakābhinipīḍitau | raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau | gurusthūlau māṃsaduṣṭau māṃsapiṇḍavad udgatau || jantavaś cātra mūrcchanti narasyobhayato mukhāt | sarpir maṇḍaprakāśau medasā kaṇḍurau guru || oṣṭhau paryavadīryate pāṭyete cābhighātataḥ | acchaṃ sphaṭikasaṃkāśamāsrāvaṃ sraṃvato bhṛśaṃ || dantacchadāva dīryate poṭyete cāsakṛt punaḥ | tato vraṇaḥ susaṃruḍho mṛdutvam upagacchati || dantamūlagatās tu śītādo dantapupuṭo dantaveṣṭakaḥ | śauśiro mahāśauṣiraḥ paridaraḥ upakuśaḥ | dantavaidarbhaḥ khalivarddhanaḥ | adhimāṃsaḥ nāḍyaḥ pañcati || śoṇitan dantaveṣṭebhyo yasyo kasmāt pravartate |\ durgandīni sakṛṣṇāni prakledīni bhavanti ca || dantamāṃsāni paryante pacanti ca parasparaṃ | śītādo nāma sa vyādhiḥ kapha śoṇitasambhavaḥ || dantayostṛṣu vā yasya śvayathuḥ sparśanārtha sahaḥ | dantapuprpaṭako nāma savyādhiḥ kapharaktajāḥ || sravanti pūyarudhirañ calā dantā bhavanti ca | dantaveṣṭas sa vijñeyo duṣṭaśoṇitasambhavaḥ || śvayathur dantamūleṣu rujāvān kaphasambhavaḥ | lālāsrāvī sa vijñeyaḥ śauśiro nāma nāmataḥ || dantāś calanti veṣṭebhyas tālu cāpy avadīryate | yasmim sa sarvvajo vādhir mahāśausirasaṃjñetaḥ || dantamāṃsāni śīryante yasmin vati cāsakṛt | pittāsṛkkaphajo vyādhir jñeya ya paridaro hi saḥ || veṣṭes sadāham pacati yasya dantāś calanti ca | dāhena veṣṭās taptāś ca śuṣyante cāgninā yathā || aghaṭṭitāḥ ptasravanti śoṇitam mandavedanā | yasmiṃ sopakuśo nāma pittaraktakṛto gadaḥ || ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān | bhavanti dantās calās sac vaidarbhābhighātajaḥ || mārute nādhiko danto jāyate tīvravedanaḥ | khalivardhanasaṃjñosau jāyate ruk ca praśāmyati || hānavye paścime dante mahāsaupho mahārujāḥ | lālāsrāvī kaphakṛ jñeyaḥ sodhikamāṃsakaḥ || dantamūlagatā nāḍyaḥ pañca jñeyā yathoditāḥ || dantagatās tu dālanaḥ krimidantako dantaharṣo bhañjanakaḥ | śarkkarā | kakapālikāḥ śyāvadantā | hanumokṣaś ceti || dīryamāneṣv iva rujā yasya danteṣu jāyate | dālano nāmas sa | vyādhis sadā gatinimittajaḥ || kṛṣṇas chidras ca calati sasaṃrambho mahārujaḥ | animittarujo vātāt saṅjeyaḥ krimidantakaḥ || śītam uṣṇañ ca daśanāḥ sahante sparśanan na ca | yasya tad dantaharṣan tu vyādhim vidyāt samīraṇāt || vakram vakram bhavedyasya dantabhalngaś ca jajate | kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ || śarkar eva sthirībhūto malo danteṣu yasya vaiḥ | dantānāṃ guṇāṃ harī vijñeyā dantaśarkarā || kapāleṣv iva dīryatsu dantānāṃ saiva śarkarā | kapāliketi paṭhitā sadā dantavināśinī || asṛnmiśreṇa pittena dagdho dantas tv avaśeṣataḥ | śyāvatāṃ nīlatām vāpi gataḥ sa śyāvadantakaḥ || vātena tais tair bhāvaiś ca hanusandhir viṃsagataḥ | hanurmokṣa iti vijñeyo vyādhir arddhitalakṣaṇaḥ || jihvāgatās tu | kaṇṭakās trividhās tribhir doṣai lāsa upajihvā ceti || jihvānilena sphuṭitā prasuptā bhavec ca śākac chādanaprakāśā || pittāt sadāhair aṇumīyate ca dīrghaiḥ saraktair api kaṇṭakaiś ca || kaphena gurvī vahalā citā ca māṃsodḥ śālmalikaṇṭakābhaiḥ | adhogato yaḥ śvayathuḥ pragāḍhaḥ solāsasaṃjñaḥ kapharaktamūrtiḥ || jihvā sa tu stambhayate pravṛddho mūle ca jihvā bhṛśam eti pākaṃ | jihvāgrarūpaḥ śvayathur hi jihvām unnāmya jātaḥ kapharaktamūlaḥ || lāakaraḥ kaṇḍuyutaḥ sa coṣaḥ | sātupajihvā paṭhitā bhiṣagbhiḥ || tālugatās tu || galaśuṇḍikā tuṇḍikerī | adhruṣaḥ kacchapaḥ | arvuddhaḥ māsasaṃghātaḥ tālupurppuṭakaḥ tāluśoṣaḥ tālupākaḥ iti || kaphosṛgbhyān tālumūlāt pravṛddho dīrghaḥ | śopho dhmāṃtavastiprakāśaḥ | tṛṣṇā kāsaḥ śvāsakṛttaṃ vadanti vyādhim vaidyaḥ galaśuṇḍeti nāmnāḥ || śophāḥ sthūlastodadāhaprapākī prāg uktābhyān tuṇḍikerī matā tu || mṛduḥ śopho lohitottho jñeyo dhruṣaḥ sajvaras tīvra ruk || kūrmonnato vedanāśīghrajarmā rogo jñeuaḥ cchapaḥ śleṣmaṇā tu || padmākāran tālumadhye tu śophaṃ tam vidyād raktārvudaṃ proktaliṅgaṃ || mānsannirujan tālumadhye kaphā prokto vaidair māṃsasaṅghāta eṣaḥ || arusthiraḥ kolamātraḥ kaphena samedasā purppuṭas tāludeśe || śuṣyaty aty arthan dīryate cāpi tāluḥ śvāsaś caivograstāluśoṣonilāt tu || pittaṃ kuryāt pākam atyarthaghoram tāluny evaṃ tālupākam vadanti || kaṇṭhagatās tu || rohiṇyaḥ pañca || kaṇṭhaśālūka | adhijihvā balayor alāsaḥ ekavṛndaḥ śataghnī gilāyuḥ galavidrapiḥ galaughaḥ svaraghno māṃsatāno vidāriś ceti || galenilaḥ pittakaphau tu mūtau pradūṣya māṃsañ ca tothaiva śoṇitaṃ | galopasaṃrodhakarais tathāṅkurair nihantyas unvyādhir ayaṃ hi rohiṇī || jihvā samantād bhṛśavedanān tu māsāṃṅkuraiḥ kaṇṭhanirodhanīyā | tāṃ rohiṇīvātakṛtām vadanti tisras ca tās tv ādita eva kṛcchrā || kṣiprodgamā kṣipravidāhapākās tīvrajvarā pittanimittajā tu | sroto nirodhinyacalonnatā ca sthitāṃkurā yā kaphasambhavā sā || gambhīrā pākiny anivāravīryā tridoṣaliṅgā tritayotthitan tu | sphoṭacitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikā tu kolāsthimātraḥ kaphasambhavo yo granthir gale kaṇṭhakaśūkabhūtaḥ | kharasthiraḥ śastranipātasādhyas taṅ kaṇṭhaśālūkam iti vruvanti || jihvāgrarūpaḥ svayathuḥ kaphāṃ tu jihvopariṣṭhād api raktamiśraḥ | jñeyodhijihvā khalu roga eṣa vivarjjayed āgatapākam ena || valāsa evāyatam unnatañ ca śophaṃ karoty annagatin nivārya taṃ sarvvathaivā prativāravīryaṃ vivarjjanīyam valayam vadanti || gale tu śophaṅ kurutaḥ pravṛddhau | śleṣmānilau śvāsarujopapannaṃ | marmacchidaṃ dustaram etad āhur alāsasaṃjñanipuṇādhikāra || vṛtonnatāntaḥ śvayathuḥ sadāhaḥ | sakaṇḍurovākyagurur mṛduś ca | nāmvaikavṛndaḥ parikīrtyate sau vyādhir valāsaḥ kṣatajaḥ prasūtaḥ || samunnataṃ varttam amandadāhaṃ tīvraṃ jvarāṃ vṛndam udāharanti | tac cāpi pittakṣataruḥ prakopāj jñeyaṃ satodam pavanātmakan tu || varttighanā kuṇṭhanirodhinī tu citācimātraṃ piśitaprarohaiḥ | anekaruk prāṇaharī tṛdoṣā jñeyā śataghnīti śataghnirūpā || granthir gale tv āmalakāsthimātraḥ sthirolparupaḥ kaphapittamūrtti | yo lakṣyate raktam ivāsravañ ca sa śastrasādhyas tu gilāyusaṃjñaḥ || sarvaṅ galaṃ prāpya samutthito yaḥ śopho rujāḥ santi ca yatra sarvā | sa sarvadoṣo galavidradhis tu tasyaiva tulyaḥ khalu sarvajasya || śopho mahānannaja jalāvarodhī tīvrajvaro vāyugater nihanta || kaphena jāto rudhir anvitena gale galaughaḥ paṭhito bhiṣagbhiḥ || yasmyamānaḥ śvasiti prasaktaṃ bhinnasvaraḥ śuṣkakaṇṭhaḥ | kaphopadigdheṣv anilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svaraghnaḥ | pratānavān yaḥ śvayathuḥ sukaṣṭo | galoparodhāṅ kurute krameṇa || sa māṃsatāneti vibhartti saṇa praṇut sarvakṛto vikāraḥ || sadāhatodaṃ śvayathuṃ satādam antamale pūtiviśīrṇṇamāsa | pittena vidyād vadane vicāripārśve viśeṣāt sa tu yena śete || sarvvasarās tu vātapittakaphanimittāḥ || sphoṭaiḥ satodair vadanaṃ samantād yasyācitaṃ sarvasaraḥ savātāt | raktais sadāhaiḥ piṭakais sapītair yasyācitañ cāpi sapittakopāt || avedanaiḥ kaṇḍuyutais satodaiyasyācitañ cāpi sa vai kapheneti ||

|| nidāne || || ❈ ||

granpacyarvudaṅgaṇḍaṃ vṛdvindañ ca ślīpa kṣudraśūkaṃ sabhagnañ ca mukharogeṇa smṛtaḥ || mūtre pradiṣṭandaśa ṣaṭvat pūrvaṃ sthānan nidānam ambhavatī it yac ca | savistaran tat kathitam maye ha sve yas tu nāyan kathitaṃ hitāya || ❈ ||

samāptan nidānathāna || 0 ||