[Adhyāya 42, draft based on MS H]
athāto rasaviśeṣavijñānīyaṃ vyākhyāsyāmaḥ ||
ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyam
ekottaraparivṛddhāḥ || śa
bdasparśarūparasagandhāḥ ||
tasmād āpyo rasaḥ parasparānupraveśāc ca sarvveṣāṃ
sānnidhyam asti utkarṣāt tu grahaṇaṃ | sa khalvāpyo rasaḥ
śeṣabhūtasaṃsarggādvidagdhaḥ ṣaḍvidho
bhavati | tad
yathā | madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti |
tatrodakavāhulyātmadhuraḥ | toyāgnivāhulyādamlaḥ bhūmyagnivāhulyāl
lavaṇaḥ vāyvākāśa
vāhulyāttiktaḥ |
vāyvagnivāhulyātkaṭukaḥ pṛthivyanilavāhulyātkaṣāya iti
||
tatra madhurāmlalavaṇā vātaghnāḥ |
madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śle
ṣmaghnāḥ
||
tatra vāyurātmaivātmā | pittamāgneyaṃ | śleṣma
saumya iti ||
ta ete rasāḥ svayonivardhanā anyayonipraśamanāś
ca |
kecid āhur agnīṣomīyatvājjagataḥ | dvividhā
rasāḥ
saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ
saumyāḥ dvividhā kaṭvamlalavaṇā āgneyāḥ |
madhurāmlalavaṇāḥ snigdhā guravaś ca dvividhā kaṭutiktakaṣāyā
rūkṣā laghavaś ca | saumyāḥ
śītāḥ | āgneyās tūṣṇāḥ |
tatra śaityarūkṣalāghavavaiṣadyaguṇalakṣaṇo vāyuḥ | tasya samānayoniḥ kaṣāyo rasaḥ | saumyaḥ
śaityāc chaity am abhivardhayati | raukṣyād raukṣyaṃ
lāghavāl lāghavaṃ vaiṣadyād vaiṣadyam iti ||
auṣṇyataikṣṇyaraukṣyalāghavavaiṣadyaguṇalakṣaṇampittantasya samānayoniḥ kaṭuko rasaḥ | saumya
auṣṇyād auṣṇyam abhivardhayati | taikṣṇyā
t taikṣṇyaṃ
raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiśadyād vaiśadyam iti ||
mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā
tasya samānayo nirmadhuro rasaḥ |
saumya mādhuryāt
mādhuryam abhivardhayati | snehāt snehaṃ gauravād gauravaṃ śaityāc
chaityaṃ paicchilyāt paicchilyam iti ||
tasya punar vviparītaḥ kaṭuko rasaḥ |
śleṣmaṇaḥ pratyanīkatvāt | kaṭukyātmādhuryam abhibhavati |
raukṣyāt snehaṃ lāghavād gauravaṃ auṣṇyāt paicchity an tad etan
nidarśanamātram uktaṃ |
rasalakṣaṇam ata ūrdhvaṃ vakṣyāmaḥ ||
tatra yaḥ paritoṣam utpādayati tarppayati mukhopalepañ janayati prahlādayati
śleṣmāṇañ cābhivardhayati sa madhuraḥ || yo dantaharṣam utpādayati
| mukhāśrāvañ jana-
yati śraddhāñ cotpādayati so 'mlaḥ
|| yo bhaktarucim utpādayati | kaphaprasekañ janayati
mārddavañ copādayati sa lavaṇaḥ || yo jihvām udvejayati śiro
gṛhṇāti
nāsikāñ ca śrāvayati sa kaṭukaḥ || yo gale
śoṣam utpāda-yati mukhavaiṣadyam utpādayati bhaktaruciñ
copādyati sa tiktaḥ || ya āsyam pariśoṣayati-
jihvāṃ
stambhayati kaṇṭham badhnāti hṛdayam pīḍayati sa kaṣāyaḥ ||
rasaguṇān ata ūrdhvam vakṣyāmaḥ || tatra madhuro raso
raktamāṃsado 'sthimajjojaḥ śukravardhanaś cākṣuṣyaḥ
keśyauvalakṛtsandhānaḥ śoṇitaḥ śoṇitaprasādo
vālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamaḥ ||
tṛṣṇāmūrcchādāhaḥ praśamanaḥ | ṣaḍindriyaprasādanaś ceti |
sa
evaṃguṇo 'py eka evātyartham upayujyamānaḥ kāsaḥ śvāso
lasakavamathurvvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati
| tathārvvudaślīpadavastigudopalepābhiṣyandapra
bhṛtīn
nayanavikārānn upajayati ||
amlas tu jaraṇaḥ pācanapavananigrahaṇo nulomano vidāhī vahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś
ceti | sa khalv evaṃgu
ṇo 'py eka evātyartham
upayujyamāno dantaharṣanayanasammīlanaromasamvejanakaphavilāyanaśarīrapraśithilatām āpādayati | tathā
kṣatavihatadagdhadaṣṭabhagnaśū-
nacyutāvamathitacchiyavisarppitacchinnaviddhotpiṣṭādīni pāca-yaty āgneyasvabhāvatvvāt ||
lavaṇas tu saṃśodhanaḥ pācano viśleṣaṇas
tarppaṇaḥ kledanaḥ śaithilyakṛt
sarvvarasapratyanīkabhūto mārggaviśodhanaḥ sarvvaśarīrāvayavamārddavakaraś ceti | sa khalu evaṃguṇo 'py eka
evātyartham upasevyamāno gātrakaṇḍūko tha śophavaivarṇṇakaraḥ
svaropaghātendriyopatāpān upajanayati |
tathākṣimukhapākaraktapittavātaśoṇitāmlīkāprabhṛtīnvikārān
upajanayati ||
kaṭukas tu dīpanaḥ pācano rocanaḥ śodhanaḥ
sthaulyā
lyālasakaviṣakuṣṭhakaṇḍūpraśamanaḥ sandhibandhacchedano
vasādanas stanyaśukrakaphamedasām upahantā ceti | sa khalv
evaṃguṇo 'py eka evātyartham upayujyamā
no
bhramamadagalatālvoṣṭhaśoṣadāhasantāpān āpādayati | tathā valavighātakampatodabhedakṛt
karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlān upajanayati ||
ti
ktas tu rocano dīpanaḥ śodhanaḥ
kaṇḍūkoṣṭhatṛṣṇāmūrcchāpraśanaḥ stanyaśodhano
viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti | sa khalv evaṅguṇo 'py
eka evātyartham u
payujyamāno
gātramanyāstambhākṣepakordditaśiraḥśūlān upa-janayati |
tathā bhramatodabhedacchedāsyavairasyāny āpādayati ||
kaṣāyas tu saṅgrāhiko ropaṇaḥ stambha
naḥ śodhanollekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś
ceti | sa khalv evaṅguṇo 'py eka evātyartham
upayujyamāno hṛdayapīḍāsyaśoṣodarādhmānavākyagraha
manyāstambhaprabhṛtīn vikārān upajanayati | tathā
gātrasphuraṇacimicimāyanākuñcanākṣepaṇaprabhṛtīn
vikārānupajanayati ||
sarvveṣām eva dravyāṇy upadekṣyā
maḥ |
tad yathā kākolyādi
kṣīraghṛtavasāmajjaśāliyavagodhūmamāṣaśṛṅgāṭakakaśeruka
kālāṅkālukapiyālapuṣkaravījakāśmaryamadhūkadrākṣākharjūrarājādananā
likerekṣuvikārāḥ | balātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍādiḥ samāsena
madhuro varggaḥ || dāḍimāmalakamātu
luṅgāmrāmrātakakapitthakaramarddavadaraprācīnāmalakakośāmrabhavyapārāvatavetraphalatintiḍīkalajacāmlavetasadantaśaṭhadadhitakrasurāsauvīratuṣodakadhānyāmlaprabhṛtīni samāsenāmlo varggaḥ ||
saindhavasauvarccalavi-ḍapākyaromakasāmudrapācimakṣāroṣarasuvarccilaprabhṛtīni samāsena
lavaṇo varggaḥ || pippa-
lyādiḥ surasādir
mmadhuśigrumūlakalaśunasumukhaśītaśivakuṣṭhadevadāruhareṇukā
'valgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsīpīluprabhṛtī-
ni śālasārādiś ca prāyaśaḥ kaṭuko varggaḥ ||
āragvadhādirgguḍūcyādirmmaṇḍūkaparṇṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇṇavṛhatīdvayaśaṃkhinītṛvṛtkṛtavedhanakarkkoṭakakāravellavārttākukaravīrasumanāḥśaṃkhapuṣpyapāmārggatrāyamāṇāśokarohivaijayantīsuvarccalāvṛścikālījyotiṣmatīprabhṛtīni
tikto va
rggaḥ || nyagrodhādirambaṣṭhādir lodhrādiḥ
priyaṅvādistriphalā śallakījamvvasthitindukādīni
katakaśākaphalāni sālasārādiś ca prāyasaḥ
kuravakakovidārajīvantī
suniṣaṇṇakaprabhṛtīni
varakādayo mudgādayaś ca samāsena kaṣā-yo varggaḥ ||
tatraiteṣāṃ rasānāṃ saṃyogās triṣaṣṭirv
bhavanti || tad yathā pañcadaśa dvikāḥ | viṃśatis trikāḥ |
pañcadaśa catuṣkāḥ | ṣaṭ pañcakāḥ | ekaṣaṭkāḥ |
ekaikaśaś ca śaḍrasā iti | teṣām anyatra vakṣyāmaḥ ||
bhavati cātra || yuktāḥ ṣaḍadhigacchanti
valino vaśyatāṃ rasāḥ | yathā doṣā
ḥ prakupitā vaśaṃ
yānti valīyasa iti ||
42 ||