MS Kathmandu NAK 1-1079: Sūtrasthāna 32-end

Suśruta project, University of Alberta

Kathmandu Nepal National Archives of Kathmandu 1-1079 N [description of manuscript] Suśruta Suśrutasaṃhitā [title of commentary] [Sanskrit in Nepalese script.] ba and va not distinguished. na and ṇa not distinguished. śa and sa not distinguished. Nepal [record of ownership] [how it was acquired]
Started the file, based on the NGMCP entry by "DA" (Diwakar Acharya). Added transcription of 1.01 Added transcription of 1.02 Added transcription of 1.15 Added transcription of 1.14 Added transcription of 1.21 Added transcription of 1.04 Added transcription of 1.03 Added transcription of 1.05 Added transcription of 1.06 Added transcription of 1.07 Added transcription of 1.08 Added transcription of 1.09 Added transcription of 1.10 Added transcription of 1.11 Added transcription of 1.12 Added transcription of 1.13 some corrections in the transcription of 1.1.12 Added transcription of 1.16 Added transcription of 1.17 Added transcription of 1.18 Added transcription of 1.27 Added transcription of 1.19 Added transcription of 1.28 Added transcription of 1.29 Added transcription of 1.30 Added transcription of 1.20 Added transcription of 1.31 Added transcription of 1.32 Added transcription of 1.22 Added transcription of 1.23 Added transcription of 1.24 Added transcription of 1.25 Added transcription of 1.26 Added transcription of 1.33 Added transcription of 1.34 Added transcription of 1.35 Added transcription of 1.36 Added transcription of 1.37 Added transcription of 1.38 Added transcription of 1.39 Added transcription of 1.41 Added transcription of 1.43 Added transcription of 1.40 Added transcription of 1.42 Added transcription of 1.46.1-52 Added transcription of 1.44 Added transcription of 1.46.53-138 māṃsavarga Added transcription of 1.46.139-210 phalavarga Added transcription of 1.45 Added transcription of 1.46.392-417 bhakṣyavarga Added the transcription of Su.46.340-391 kṛtānna Added transcription of 1.46.418-445 anupāna Added transcription of 1.46.1.46.281-339 Added transcription of 1.46.211-288 Added transcription of 1.46.446-532 Separated the file into two parts, 1-31 and 32-end, because of processing limits at Saktumiva Removed the empty passage tags so that these passages do not show up in the edition as being present but empty.
athātaḥ svabhāvavipratipattim adhyāyaṃ vyākhyāsyāmaḥ || svabhāvaprasiddhānāṃ śarīraikadeśanām manyathātvam maraṇāya tad yathā śuklānāṃ kṛṣṇānāṃ kṛṣṇānā śuklatvaṃ | sthirāṇāṃ mṛdutvañ calānāñ calatvam acalānāñ calatvam | pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ hrasvaṃ vā hrasvānān dīrghatā | apatanadharmmiṇām patanam akasmāc chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarpaṇam aṅgānāṃ svebhyaḥ sthānebhyaḥ | śarīraikadeśānāṃm avasraṃsotkṣiptabhrāntapatitavimuktānirgamātigamagurulaghutvāni pravālavarṇṇavyaṅgaprādurbhāvo vākasmāt sirāṇāñ ca darśanaṃ lalāṭe nāsāvaṃśe vā piṭakotpattiḥ | udakotpattir netrarogaṃ vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ || gomayacūrṇṇaprakāśasya rajaso darśanam uttamāṅge līyanam vā kapotakaṅkagṛdhraprabhṛtīnāṃ mūtrapurīṣapravṛddhir abhuñjanānāṃ tanamūlahṛdayoḥ sūcaśūlotpattayaḥ | madhye śūnatvam anteṣu parimlānayitvam | viparyayo vā naṣṭahīnavikalavihṛtasvaram vā vivarṇṇapuṣpaprādurbhāvo dantanakhaśarīreṣu yasya cāpsu kaphaśakṛdretānsi nimajjanti yasya ca dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālocyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenarudhirodvāmī hatasvaraḥ śūlābhihataś ca manuṣyaśūnakaracaraṇonnadveṣī śasupiṇḍikānsapāṇipādaḥ | yaś ca pūrvāhṇe bhuktam aparāhṇe śchardayaty avidagdhaṃ sāryate vā jvarakāsārābhibhūtaḥ sa śvāsā mayate | vastavad vilapamāno bhūmau patati | srastamuṣkaḥ stabdhaśepo bhagnagrīvaḥ | praṇaṣṭamehaś ca manuṣyaḥ | prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ | yaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭhaṃ vā kāṣṭhena tṛṇāni vā cchinatti | adharoṣṭham vā daśati | uttaroṣṭham vā leḍhi | āluñcati karṇṇau keśāṃś ca | devadvijagurusuhṛdvaidyāṃ vidveṣṭi yasya ca vakrānuvakragā grahā garhitasthānagatāḥ | janmaṛkṣam vāsyolkāśanibhyām abhihanyate | rātrau vā gṛhadvāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti || bhavanti cātra || cikitsyamāna samyak tu vikāro bhivardhate | prakṣīṇabala mānsasya lakṣaṇan tadgatāyuṣaḥ | nivarttate mahāvyādhiḥ sahasā yasya dehinaḥ | na cāhāraphalaṃ yasya dṛśyate sa vinasyati || etā riṣṭarūpāṇi samyag budhyeta yo bhiṣak | sādhyāsādhyaparīkṣañ ca sammato bhaved iti || 31 || 0 ||
athāto vāraṇīyamm adhyāya vyākhyāsyāmaḥ | upadravais tu ye juṣṭā vyādhayo yānty avāryatām | rasāyanair vinā vatsa tāṃ cchṛṇv aikamanā mamaḥ || vātavyādhiḥ pramehasra kuṣṭhān yatha bhagandaraṃ | aśīṣmarī mūḍhagarbho bhavaty udaram aṣṭamaṃ || aṣṭāv ete mahāntasyur vyādhayo dustarāmadā | prāṇamāṃsakṣayaśophaḥ tṛṣṇāc chardijvaras tathā || atīsāraś ca mūrcchā ca hikkāśvāsas tathaiva ca | etair upadravair juṣṭā sarvānetān vivarjayet | śūnaṃ suptaṃ tvacaṃ bhagnaṃ kampādhmānanipīḍitaṃ | vivaryayed udariṇaṃ virikto yo bhipūryate | yathoktapadravāviṣṭamatiprasrutam eva ca | piṭakāpīḍitaṅgāḍhaprameho hanti mānavaṃ || prabhinnaṃ prasrutāṅgañ ca raktanetraṃ hataṃ svaram | kañcakarmaguṇātīta kuṣṭhaṃ hanti hi kuṣṭhinam || vātamūtrapurīṣāya krimayaḥ śukram eva ca bhagandarāt prasravanti sanesyati bhagandarī || tṛṣṇārocakaśūlā tram atiprasrutaśoṇitam | śophātīsārasaṃyuktandumākṣa payen naram || prasūnanābhivṛṣaṇabaddhamūtrarujāturam | aśmarī kṣāpayatyāśuḥ sikatāśarkarānvitaṃ | rśvabhaṅgān avidveṣaḥ śophātīsārapīḍitaṃ | vivarjayed udariṇaṃ viriyo bhipūjyate | yonīsamvaraṇaṃ saṅgaḥ kukṣau makkalasajñitaḥ | hanyus triyaṃ mūḍhagarbho yatho cāpy upadravāḥ | visajñastāmyate yas tu śete nipatito yathā || śītārdito ntaruṣṇaś ca jvareṇa mriyate nanaḥ | yo hṛṣṭaraktoraktākṣo hṛdi saṅghātaśūlavān | vaktreṇa caivocchvisititaṃ jvaro hanti mānavam || hikkāśvāsasamāyuktaṃ mūḍhaṃ citrāntalocanaṃ | santatocchvāsitaṃ kṣīṇaṃ naraṃ kṣapayate jvaraḥ | śvāsaśūlapipāsārttaṃ kṣīṇaṃ jvaranipīḍanaṃ | viśeṣeṇa naraṃ vṛddham atīsāro vināśayeta | śuklākṣamannadviṣṭāram ūrdhvaśvāsanipīḍitaṃ | kṛccheṇa bahumehata yakṣmāhantīva mānavaṃ | śvāsaśūlapipāsānnavidveṣogranthirūḍhatā || jāyate durbalatvañ ca gulmiṇo maraṇāya vai | ādhmānabaddhaniṣyandaṃ cchardihikkākṛśānvitaṃ || rujāśvāsasamāyuktaṃ vidradhirnāśayennaram | pāṇḍudattanakho yas tu pāṇḍunetraś ca mānavaṃ | pāṇḍusadyātadaśī ca pāṇḍurogī vinaśyati | lohitaṃ ccharditaṃ chardayed yas tu bahuśo lohitekṣaṇeḥ | lohitāṅgaradaśīca mriyate raktapittakaḥ | avāco pi savāco pi kṣīṇamāṃsabalo naraḥ | jāgarūko hy asandeham unmādena vinaśyati | aparasmaranta bahuśaḥ pra cali bhalitabhruvaṃ | netrābhyāñ ca vikurvāṇam apasmāro vināśanāt || la
dhanvantari mahāprajñaṃ sarvaśāstraviśāradam | caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati | yuktasenasya nṛpateḥ parān api jighāṃsataḥ | bhiṣajā rakṣaṇaṅ kāryaṃ yathā brūhi me mune || tasya tad vacanaṃ śrutvā prābravīd bhiṣajām varaḥ | vijigīṣumahāmātyair yātrāyuktaprayatnataḥ | rakṣitavyo viśeṣeṇa viṣādena narādhipaḥ | panthānam udakaṃsthāyābhaktaṃ yavasamindhanaṃ | dūṣayanty arayas tāni jānīyāc chorayīti ca | tasya liṅgaṃ cikitsāñ ca kalpasthāne pravakṣyate | ekottara mṛtyuśatam atharvāṇapracakṣate | tatraika kālasayuktaḥ śeṣās tv āgantavaḥ smṛtāḥ | doṣāgantrunimittebhyo rasam aviśāradau | rakṣetāṃ nṛpatinipati nnād vaidyapurohitau | brahmā vedāṅgam aṣṭāṅgam āyurvedam pracakṣate | tasmāt purohitamate vartteta bhiṣag ātmavān | śaṅkaraḥ sarvavarṇṇānām vināśo dharmakarmiṇāṃ | prajānām api kṛcchrāṇi bhavanti nṛpanāśataḥ || puruṣāṇānnṛpāṇāñ ca kevalaṃ tulyamūrttitā | ājñātyāgaḥ kṣamā dheryam vikramaś cāpy amānuṣaḥ | tasmād evam ivākṣakṣṇam vāṅmanaḥkarmaṇastrabhaiḥ | cintayannṛpativaidyaḥ śreyānsicchavicakṣaṇaḥ | skandhāvāre ca mahati rājaceśmaḥ samipataḥ | bhavaitsannihito vaidyaḥ sarvopakaraṇānvitaḥ | tatrasthamainadhvajavat yaśaḥkhyātibhir ucchritaḥ | upasarpanti mohena viṣaśalyāmaryārdi svatantrabhūśalonyeṣu śāstrārtheṣubahiḥ kṛtaḥ | vaidyomivābhāti nṛpatadvidyapūjitaṃ | vaidyo vyādhyupasṛṣṭaś ca bhaiṣajum paricārakaḥ | ete pādācikitsāyāḥ karmasādhavaḥ | guṇavadbhis tribhiḥ pādaiś caturtho guṇavān bhiṣak | vyādhimalpena kālpemahāntamahāntam api sādhayet | vaidyahīnāstrayaḥ pādā guṇavantopyapārthakāḥ | udgātṛhotṛbrahmāṇo yathādhvaryaṃ vinādhvare | vaidyas tu guṇavāneko yāpayed āturaṃ sadā | plavaṃ paricaraṃ dhīraṃ karṇadhāramivāmbhasi | tatvāpagaśāstrārtho dṛṣṭakarmā svayaṃkṛtī | laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ | pratyutpannam atidhīmāṃ vyavasāyī viśāradaḥ | satyadharmaparo yaś ca sa bhivyāda ucyate | āyuṣmān satyavāṃ sādhyo dravyaṃmitivānnapi | vaidyavākṛkṣatikyo vyādhitaḥ pāda ucyate | praśastadeśasambhūtaṃ praśastehvānauddhṛtaṃ | yuktamātramanaskāntaṃ gandhavarṇṇarasānvitam | doṣaghnamaglānikaram avikāriviparyaye | samīkṣya dantakāle ca bheṣajaṃ pāda ucyate | snigdho jugupsu balavāṃ yukto vyādhitarakṣaṇe | vaidyavākyadaśānta pāda paricaraḥ smṛtaḥ || lapka ||
athāta āturoprakramaṇīyam adhyāyaṃ vyākhyāsyāmaḥ || āturam upakramamānena vaidyenāyurādāv eva tāvat parīkṣyaṃ satyāyuṣi vyādhyṛnvavayodehasatvabalasātmyaprakṛtibheṣajaṃ pāda ucyate | kṣeta | tatra mahāpāṇipādapṛṣṭhastanāgradaśanaskandhalalāṭa dīrghāṅguliparvaucchvāsaprekṣaṇabāhuṃ vistīrṇṇavābhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasatvasvaranābhim anuccair baddhastanam upacitamahārogaromasakarṇṇapārśvamastakaṃ snātānuptipnamūdhnānupūrvyā paścāc ca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyād dīrghāyu khalvayam iti | tam ekāntanopakramet | tatretailakṣaṇair viparītair alpāyur miśrair madhyam āyuḥ || bhavanti cātra || mūḍhasandhiśirāsnāyuḥ saṃhatāṅgasthirendriyaḥ | uttarottarasukṣetro yaḥ sa dīrghāyur ucyate | garbhātprabhṛtyarogoyaḥ śanaiḥ samabhivardhate | śarīrajñānavijñānaiḥ sa dīrghāyuḥ sagataḥ | madhyamayuṣo jñānamatamūrdhvanibodha me | adhastād vakṣayor yasya rekhāḥ suvyaktamāyatāḥ | dvevā tisrodhikā vāpi pādau karṇṇau ca mānsalau | nāsāgramūrdvañ ca bhaved rekhā vyaktāś ca pṛṣṭhataḥ | yasya syus tasya vijñeyam āyur bhavati saptatiḥ | jaghanyasvāyuṣo jñānamatamūrdvanibodha me | hrasvāni yasya sarvāṇi sumahac cāpi mehanaṃ | avalīḍhamuroyaś ca na ca syātpṛṣṭhamāyatam | urdvañ ca śravaṇosthānānnāsāccocāśarīriṇaḥ | hasato jalpato vāpi dantamānsampradṛśyate | prekṣate yaś ca vibhrāntaḥ sa jīvet pañcaviṅśati || atha punar āyuṣo vijñānārthām aṅgapratyaṅgapramāṇasārān upadekṣyāmaḥ | tatrāṅgāsvantarādhisakthihuśirāṃsi tadavayavāḥ | pratyāṅgāni svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyās tu madhyāmānāmikā kaniṣṭhakā purataḥ pañcabhāgahīnācaturaṅgulāyate ṣaḍaṅgulevistṛstṛte | snigdhatāmranakhanayajihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ | tvavatyeṣāṃ rvaprādhānyādāyuḥ saubhāgyoyogāyeti | sāmānyato ṅgapratyaṅgāpramāṇādamasārataḥ | parīkṣyāyussunipuṇau bhiṣagbhidhyatikarmasu | vyādhiviśeṣās tu prāgavihitāḥ | sarva eva ete trividhā bhavanti | sādhyāḥ yāpyāḥ pratyākhyeyāśceti | tatra sādhyayāpy apratyākhyeyā vyādhībhūyas trividhā parīkṣate | kim ayam auṣadhasagikaḥ | prākkavalonyalakṣaṇa iti | tatraupasargiko nāma yaḥ | pūrvotpannavyādhija punyakālajāto vyādhir upasṛjati | sa tanmūla evopadravasajñaḥ | prākkavalonāmaḥ yaḥ prāgevopanno vyādhir apūrvarūpopadravaś ca | anyalakṣaṇo nāma yo bhaviṣyatakhyāpakaḥ | sapūrvarūpasaṃjñaḥ | tatra sopadravasopadramanyonyāvirodhenopacaret | balavattaram upadravam vā prākkevalayathāsvaṃ pratikurvīta anyalakṣaṇatvād ivyādho yathā yathāvat prayateta || bhavanti cātra || nāsti rogo vinā doṣaṃ yasmāt tasmācikitsakaḥ | anuktam api doṣāṇāṃ liṅgair doṣam upācaret | prāg avihitā ṛtavaḥ śīte śītapratīkāram uṣṇe coṣṇanivāraṇaṃ | kālaprāptaṃ kriyāṃ kuryāt kriyā kālanahā payet || aprāpte vākriyāprāpte prāpte vā na kṛtā kriyā | hīnātiktā ca kṛtā sādhyeṣvapi na sidhyati | prāgvivihitognirannāgnipācakaḥ | sa pañcavidho bhavati samo doṣābhipanno vikriyām āpanna iti | viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā samaḥ sarvasamair iti | tatra yo yathākālam annam upayuktaṃ samyak pacati sa samaḥ | yas tu kadācit samyak pacati kadācit samyamkacatyādhmānasūlātīsārapravrahaṇāni kṛtvā pacati sa viṣamaḥ | yas tu prabhūtam apy annam upayuktam āśu pacati sa tīkṣṇaḥ | sa evābhivarddhamāno tyagni bhavati muhurmuḥ || prabhūtataram annam upayuktām āśutaram pacati pākānte ca galatālvoṣṭhapraśoṣadāhasantāpāṃ janayaty asty eva bhasmaka iti vyapadiśanti | yastvannam apyannam upayuktām udaraśirogauravakāsaśvāsacchardiprasekagātrasadanāni kṛtvā mahatā kālena pacati sa marrdaḥ || bhavati cātra || viṣamo vātajāṃ rogāns tīkṣṇapittanimittajāṃ | karoty agnis tatho mandovikārāṅkaphasambhavām || tatra same rakṣaṇaṃ kurvīta | viṣamaṃ lalavaṇāmloṣṇaiḥ snehayuktaiḥ kriyāviśeṣair uparet | tīkṣṇamadhura śiṣṭayuktairvirecanaivirecanaiś ca | evam evātyagniṃ viśeṣeṇa māhiṣair dadhikṣīrasarpirbhir iti | mandaṅ kaṭutiktakaṣāyair vamanaiś ca || bhavataś cātra || odāryo bhagavān agniḥ pācakonnasya ceśvaraḥ | saukṣmyādranādadāno vivektunneha śakyate | prāṇopāṇasamānais tu sarvataḥ pavanais tribhiḥ | dhmāpyate pālyate cāpi scāṃsvāṅgatim avasthitaiḥ | vayas tu trividhaṃ lalaṃ madhyaṃ vṛddham iti | tatronasoḍaṣavaśādbālā bhavanti | te trividhā kṣīrapāḥ kṣīrānnadā annādā iti | ṣoḍaśasaptatyor antare madhyamvayaskanvikalpāvṛddhiryauvanaṃ saṃpūrṇṇateti | viṃśaterātriṃśato yauvanam ācatvāriṃśataḥ sarvadhātvindriyasaṃpūrṇṇateti | ata ūrdvaṃ hānir bhavati | yāvadāsaptateḥ | saptatyāstūrdvaṃ kṣīyamāṇadhātvandriyabalavīryotsāhohanyahani valīpalitakhālityakāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaḥ sarvakriyāsvasamartho jīrāgāramivasīdati | taṃ vṛddham ācakṣate | uttarottarāsu ca vayovasthāsūttarottarabheṣajamātraprayogaḥ ṛte parihāṇir bhavati || bhavataḥ cātra | bāle vivardhate śleṣmā madhyame pittameva tu | bhūyiṣṭhaṃ vāyurvṛddhetadvīkṣya yojayet | agnikṣāravirekaistu bālavṛddhau vivarjayet | tatsādhyeṣu vikāreṣu mṛdvī kuryāt kriyāśanaiḥ | dehaḥ sthūlaḥ kṛśo madhya iti prāgavihitaṃ || bhavanti cātra || karśayed bṛṃhayec cāpi sadā sthūlakṛśau narau | madhyasya rakṣaṇañ cāpi kurvīta satatambhiṣak | balaṃ tvabhihitaguṇaṃ daurbalyaṃ tu svabhāvaoṣajarābhir āvekṣimbhavati | yasmādbalavaḥ sarvakriyāpratipattitasmād balampradhānam adhikaraṇānām || kecitkṛśāḥ prāṇavantaḥ sthūlācālpabalā narāḥ || tasmātsthiratvavyāyāmair balaṃ vaidyapratarpayet || satvaṃ tu vyasanabhayābhyudayakriyādisthāneṣv avikampakaram bhavati || bhavati cātra || satvavān sahate sarvaṃ stambhyamānaḥ parairnaraḥ | rājāsastambhāmāno pi hasatenaiva tāmasaḥ || prakṛtibheṣajañcānyatropadekṣyāmaḥ | sātmyāni tu desajāni rogārttuvyāyāmodakarasadiṭhāsvapnaprabhṛtīni viruddhānyapi yānyanābādhakarāṇi bhavanti || bhavati cātra || yo rasaḥ kalpito yasya sukhatāṃ yāṃti sevitaḥ | vyāyāmajātasanyadvā tatsātmyam iti nirdiśet || deśastvārnūnkrapojāṅgalassādhāraṇa iti trividho bhavati | tatra nimnonnatabahūdakanadīvarṣagahaṇa mṛduśītalo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyo vātakaphalarogabhūyiṣṭho svātkrapaḥ || baṅkākāśasam aviralālpa kaṇṭhakavṛkṣavarṣaprasravaṇyedapānaprāyoṣṇadāruṇavātapraviralālpaśailasthirakṛśasarī|||||||||||ramanuṣyaprāyo vātapittarogabhūyiṣṭhaṣca jāṅgalaḥ || ubhayalakṣaṇaḥ sādhāraṇa sapradhāna iti | bhavanti cātra || samāssādhāraṇe yasmādvarṣāśītoṣṇamārutāḥ | doṣāṇāṃ samatā cāpi tasmāt sādhāraṇo varaḥ || deśaprakṛtisātmyartvaviparītācirotthitaḥ | sampattau bheṣajādīnāṃ balasatvāyuṣāttathāṃ || kevalas samadehāgneḥ sukhasādhyatamo mataḥ | ato nyathāmy asādhyaḥ syāt kṛcchro vyāmisalakṣaṇaḥ | kriyāyās tu guṇyalābhe kriyām anyāṃ prayojayet || pūrvasyā śantavegāyān na kriyāsaṅkaro hitaḥ || na tathā balavantaḥ syur jalajā vā sthalāhṛtāḥ | tyedeśe nivitā doṣās tv anyasmiṃ kopam āgatāḥ || ucite varttamānasya nāsti doṣakṛtam bhayaṃ | āhārasvapnaceṣṭādau taddeśaḥ yaguṇe satīti || || 37 || o ||
athāto visrakan nāmādhyāyaṃ vyākhyāsyāmaḥ || mātuluṃgāgnimanthauca bhadradāru mahauṣadhaṃ | ahiyrāṃcaiva rātsnāca pralepo vātaśophahā || dūrvācanalamūlañ ca madhukañcandanattathā | śītalāś ca gaṇās sarve pralepapittaśophahā || āgaṃtujovelepa eṣobhijitaḥ | vidhir viṣaghno viṣajo pittaghnobhihitas tathā || ajagandhā śvagandhā ca kālāsarala eva ca | ekeṣikāṅgasṛgīca pralepaḥ śleṣmaśophahā || ete ca vargā lodhrañ ca parvyāpiṇḍīkṛtāḥ trayaḥ | anantā cetilepoyaṃ śophe sarvakṛte hitaḥ || snigdhāmlalavaṇo vātokoṣṇā śītaḥ payoyutaḥ | pittetthoṣṇaḥ kaphe kṣāramūtrādyastatpraśāntayet || saṇasigruphalātasītilakalkācasarṣapāḥ | saktavaḥ kiṇvāmuṣṇāni dravyānyipicapācanaṃ || ciribilvāgnikodantī citrako hayamārakaḥ | kapotakaṅkagṛdhrāṇāṃ purīṣāṇi vidāraṇe || kṣāradravyāṇi vā yāni kṣāro vā dāraṇamparaṃ | dravyāṇyampicchilānāntu tvaṅmūlāni prapīḍanaṃ || yavagodhūmamāṣāṇyañcūrṇṇāni ca samāsataḥ | śaṅkhinyaṅkoṭhasumanāḥ karavīraṃ suvarcvalā || śodhanāni kaṣāyāṇi vargaś cāragvadhādikaḥ | ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā || pūtīkaś citrakapoṭhāviḍigailāhareṇavaḥ | kaṭutrikaṃ yavakṣāro lavaṇyanimanaḥsilāḥ || kāsīsantṛvṛtādantī haritālaṃ surāṣkrikā | saṃśodhanīnām varttīnāṃ dravyāṇy etāni nirddiśet || dravyeṣveteṣu kurvīta kalptānapiva śodhanīṃ || arkottamāsudhākṣīrampiṣṭvā kṣārottamām api || jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇī | pūrvotdiṣṭeṣu ṃgeṣu kuryāt saṃśodhanaṃ ghṛtaṃ || mayūrako rājavṛkṣo nimbaḥ kosātakītilāḥ | bṛhatī kaṣkākārī ca haritālam manaḥsilā || śodhanāni ca yāniḥ syus tailepojyāniśodhane | kāsīse saindhave kiṇve vacāyārarjjanadvaye || śodhanāṅgeṣu cānyeṣu cūrṇaṅkurvīta śodhanaṃ | lasāradireṣu paṭolatriphalāsu ca || rasakriyā vidhātavyā śodhanīśodhaneṣu ca | śrīveṣṭake sarjjarase sarale devadāruṇi || sāreṣv api ca kurvīta matimāṃ vraṇadhūpanaṃ | kaṣāyāṇām anuṣṇānāṃ dravyāṇāntvakṣusādhādhitaṃ || sṛtasītakaṣāyamropaṇārthe praśasyate | somāmṛtāśvagandhāsu kākolyādau gaṇes tathā || kṣīrīpraroheṣv api ca varttayor opaṇāhitāḥ | samaṅgāsomasaralāḥ somavalkāssacandanā || kākolyādiścakalkāsyuḥ praśastāpraṇaropaṇe | pṛthakpaṇyātmaguptā ca haridre mālatī sitā || kākolyādiś ca yojyaḥ syuḥ praśastāropaṇe ghṛte | kālātusāryaguruṇī haridrā bhadradāru ca || priyaṅgavaś ca lodhrañ ca taile yojyā niropaṇe | kaṅgukā triphalālodhraṃ kāsīsaṃ sravaṇāhvayā || dhavāśvakarṇṇayos tvakcaropaṇe cūrṇṇam iṣyate | tvakṣu nyagrodhavargasya triphalāyās tathaiva ca || rasakriyāṃ ropaṇārthe vidadhīta yathākramaṃ | āmārgo śvagandhā ca tālapatrī suvarccalā || utsādane praśasyatte kākolyādiś ca yo gaṇaḥ | kāsīsaṃ sendhavan tutthaṃ kuruvindam manaḥsilāḥ || kukkuṭāṇḍakapālāni sumamukulāni ca | phale sairīṣakāraṃje dhātucūrṇṇāni yāni ca || suvarccikāṣakāsīsaṃ saindhavaṃ kṣāraṃm eva ca | praṇeṣūtsannamāṃseṣu praśastāny avasādane || ālepanāni cūrṇṇāni pradṛdyāt sakalāni vai samastaṃ vargamarddham vā yathālābham athāpi vā || prayuñjīta bhiṣak prājño yathodiṣṭeṣu karmaṣu || la bha30 9
athāto bhūmipravibhāgavijñānīyaṃ vyākhyāsyāmaḥ || śvabhraśarkkarāśmaviṣamavalmīśmaśānaghanadevāyatanasikatoṣarair anupahatāmatkraṣarām abhaṅgurām adūrodakāsnigdhāṃ prarohavatīr mmṛdvīsthirāsagau lohitāṃ vā bhūmim auṣadhagrahaṇāya parīkṣeta | tasyāṃ jātam api hi krimiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatam ekasāram puṣṭam avagāḍhamūlañ cauṣadham ādadyād ity eṣāṃ bhūmiparīkṣāvibhāgaḥ sāmānyaḥ | viśeṣatas tu tatrāśmavatī sthirā gurvī syāmā kṛṣṇā vā sthūlatṛṇasasya prāyāḥ | svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhabhṛṇasasyākomalavṛkṣaprāyā śulkācāmbuguṇabhūyiṣṭhā || nānāvarṇṇalapmvyaśmavatīviralālpapāṇḍuraprarohāgniguṇabhūyiṣṭhā | rūkṣabhasmarāsabhavarṇṇā rūkṣatanuvṛkṣakoṭarālparasaprāyānilaguṇabhūyiṣṭhā || mṛdvīsamāvyabhravatyavyaktarasajalā mahāparvatavṛkṣaḥ | prāyāsyāmācākāśaguṇabhūyiṣṭhaṃ || tatra kecid āvāyāḥ prāvṛdvarṣāśaraddhemantevasante grīṣmeṣu yathāsaṃkhyam mūlapatratvacakṣīrasāraphalānyādadīta || tat tu na samyak | kasmātsaumyāgneyatvājgataḥ | saumyāny auṣadhāni saumyeṣv ṛtuṣv ādadīt | āgneyāḥ nyāgneyeṣv evam avyāpannāni bhavanti || saumyāny oṣadhāni saumyeṣv ṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāmbhūmau madhuratarāsnigdhatarāṇi śītatarāṇi śītatarāṇi ca bhavanti || āgneyānyoṣadhāni āgneyeṣv ṛtuṣu gṛhītānyagniguṇabhūyiṣṭhāyām bhūmau uṣṇatarāṇi kaṭutarāṇi rūkṣatarāṇi bhavanti || tatrāppṛthivīguṇabhūyiṣṭhāyām bhūmau jātāni virecanadavyāṇyādadīta || agnyanilaguṇabhūyiṣṭhāyāñcavamanadravyāṇi | ubhayasuṇabhūyiṣṭhāyāṃ ubhayatobhāgaharāṇi | ākāśaguṇabhūyiṣṭhāyāṃ saṃsamanānyevambalavattarāṇi bhavanti || sarvāṇi cābhinavānyatra madhughṛtapippalīviḍaṅgebhya iti || viḍaṅgapippalīkṣaudraṃ sapiś cāpy anavaṃ hitaṃ | śeṣam anyatvabhinavaṃ gṛhṇīyā doṣavarjitaṃ || jaṅgamānām vayasthānāñ carmaromanakhādikraṃ | kṣīramūtrapurīṣāṇi jīrṇṇāhāreṣu saṃharet || plotamṛdbhāṇḍaphalakaṃ saṃkur vinyastabheṣajān | praśastāyān di|śi śucau bheṣajāgāram iṣyate || gopālās tāpasāḥ vyādhā yevānye vanacāriṇaḥ | mūlāhārāś ca ye teṣāṃ bheṣajyavyaktar iṣyata iti ||
athāto dravayasaṅgrāhaṇīyam adhyāyaṃ vyākhyāsyāmaḥ || pañcatriṅśadravyagaṇābhavanti || tad yathā || vidārigandhā vidārī viśvadevā sahadevāś ca draṃṣṭāpṛṣakyaṇṇī satāvarī sārivājīvakaṛṣabhakau kṣudrasahā mahāsahā bṛhatyau punarṇṇavairaṇḍahaṃsapādī vṛścikālmṛṣabhī śṛgālavinnā ceti || vidārigandhādirayaṃ gaṇaḥ | pittānilāpahaḥ | śophagulmāṅgamarddodhvaṃ śvāsakāsavināśanaḥ || āragvadhamadanaphalagopaghoṇṭakaṇṭakārīkuṭājaphalapāṭhāpāṭalīmūrvāsaptaparṇṇanimbakuraṇṭakaguḍūcīcitrakaśārṅgaṣvādvikaraṇḍapaṭolakirātatiktakāḥ suṣavīceti || āragvadhādir ity eṣa gaṇaḥ | śleṣmaviṣāpahaḥ | mehakuṣvajvaravamīkaṇḍūghno vraṇaśodhanaḥ | sālasārājakarṇṇakhadirakramukabhūrjāmeṣaśṛṅgītiṣacandanakucandanaśiṃśapāsirīṣāsanadharvārjunanaktalapūtīkāśvakarṇṇaāguṇi kālīyakañ cet || sālasārādir ity eṣa gaṇaḥ kuṣṭhapināśanaḥ | mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ || varuṇārttagalamadhuśigrutarkkārīmeṣaśṛṅgīpūtīkanakvaktamālapāṭalagnimanthaśairīṣakadvayamcimbīcitrasatāvarībilvājaśṛṅgīdarbhābṛhatīdvayañ cet || varuṇādirgaṇo hyeṣa kaphamedoviśoṣaṇaḥ || vinihanti siraḥsūlaṃ gulmābhyantaravidradhī || vīratarasahacaradvayasaiyakadarbhavṛkṣādanīgundrānalakuśasāsmabhedakāgnimanthamoraṭavasukavasikakurūṭikaindīvarakapotavaṅkāś ca daṃṣṭrāceti || vīratarādir ity eṣa gaṇo vātavikārahṛt || śarkarāśmarihāmūtrakṛcchraghātarujāpahaḥ || lodhrasavaralodhrapalāśakuṭannaṭāśokakaphhalailavālukasallakījhiñjhiṇīkadambākadalī ceti || eṣa lodhrādiko nāsnāmedaḥkaphaharo gaṇaḥ | yonidoṣaharastambhī varlyoviṣavināśanaḥ || arkālarkakaraṃjadvayanāgadantīmayūrakabhārgīrāstendrapuṣkṣudraśvetābhallūkamahāśvetāvṛścikālyālavaṇātāpasavṛkṣaś ceti || arkkīdis tu gaṇo hyeṣa kephamedoviṣāpahaḥ || kṛmikuṣṭapraśamano viśeṣoddhreṇaśodhanaḥ || ṣaramaḥ śvetasurasaḥ phaṇijjhakārjakabhūstṛṇasugandhakakālamālakuṭhorakakṣavakakharapuṣpaviḍaṅgakapphalasurasīniguṇṭhīphuluhralonduruparṇṇīphaṃjīprajīvalākākamāvyoviṣamuṣṭiś ceti || surasādirgaṇo hyeṣa kaphahṛt kṛmisūdanaḥ | pratisyāyāruciḥ kāsaśvāsaghno vraṇaśodhanaḥ || muṣkakapalāsaevacitrakamadanavṛkṣasiṃsapāvrajravṛkṣastriphalā ceti || muṣkakādirgaṇohyeṣa medoghnaḥ śukradoṣahā | mehārsaḥ pāṇḍurogaghnaḥ śarkarārsmarināśanaḥ || pippalī pippalīmūlañ ca vyacitrakaśṛṅgaveramaricahareṇvakailājamodendrayavapāṭhājīrakasarṣapahānimbahiṅgubhārgīmadhurasātiviṣāviḍiṅgakaṭurohiṇī ceti || pippalyādiḥ kaphaharaḥ pratisyāyamarocakaṃ || anilañ cāpi gulmañ ca dīpanastvāmapācanaḥ || elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇaiyakaśrīveṣṭakacovacorakavālakaguggulusarjjarasaturaṣkakundurukāguruspṛrkkābhadradārukuṅkumāni punnāgakesarañ ceti || eladikau vātakaphau nihanyād viṣam eva ca | varṇṇaprasādanaḥ kaṇḍūpiṭakākoṭhanāśanaḥ || emustātiviṣābhadradārunāgakesarañ cet || haridrādāruharidrātalasīkuṭajabījāni madhukañceti || etau vacāharidrādī gaṇau stanyaviśodhanau || āmātisāraśamanau kaphanamedoviśoṣaṇau || śyāmāmahāśyāmātṛvṛddantītilvakampilyakaramyakakevukapatraśreṇī gavākṣīrājavṛkṣakarañjadvayaguḍūcīsaptaparṇṇacchagalāntrīpīlustuhāsuvarṇṇakṣīrī ceti || eṣa śyāmādiko nāmnā gaṇo gulmaviṣāpahaḥ | ānāhodarahābhedī tathodāvarttanāśanaḥ || bṛhatīkaṇṭhakārikākuṭajaphalapāṭhā madhukañ cet || pācanīyo bṛhatyādirgaṇaḥ pittānilāpahaḥ | kaphārocakahṛdrogamūtrakṛcchravināśanaḥ || paṭolācandanamūrvāguḍūcīpāṭhākaṭurohiṇī ceti || paṭolādirgaṇaḥ pittaḥ kapharocakanāśanaḥ | jvaropaśamano vraṇyacchaddīkaṇḍūviṣopahaḥ || kākolīkṣīrakākolījīvakaṛṣabhakamudgapaṇṇīmāṣapallīmedomahāmedācchinnaruhākarkkaṭāśṛṅgītugākṣīrīpadmakapraṇaṇḍarīkaṛddhivṛddhijīvantīmadhukañ cet || kākolyādirapaṃ pittaśoṇitānilanāśanaḥ | jīvano bṛṃhano vṛṣyastanyaśleṣmakaras tathā || ūṣasaindhavasilājatukāsīsadvayahiṅgūtutthakañ cet || ūṣakādiḥ || kaphaṃ hanti gaṇo medoviśoṣaṇaḥ | śarkarāśmarihāmūtrakṛcchragulmapramarddanaḥ || sārivāmadhukacandanakucandanapadmakakāsmapamadhūkapuṣpāṇyuśīrañ cet || sārivādiḥ pisantiraktapittaharo gaṇaḥ | pittajvarapraśamano viśeṣāddāhanāśanaḥ || aṃjanarasāñjananāgapuṣpapriyaṅgunalinakesarañ cet || añjanādirnetrarogaraktapittanibarhaṇaḥ | viśopaśamano dāhaṃ hanyādābhyantarannṛṇāṃ | pharūṣakadrākṣākapphalarājādanadāḍimakatakaphalānitṛphalāni ceti || pharūṣakādiko nāmnā gaṇa eṣonilāpahaḥ | mūtradoṣaharo hṛdyapipāsaghno rucohitaḥ || priyaṅgusamaṅgādhātakīpunnāganāgapuṣpacandanamocarasāñjanakumbhīkāpadmakerasayojanavalyodīrghamūlāceti || ambaṣṭhādhātakīkusumasamaṅgākaṭvāṅgamadhukabilvapesikāsavaralodhrapalāśanandīvṛkṣāḥ padmakesarañ cet || gaṇau priyaṅgvāmbaṣṭhādīpatkātīsāranāśanau | sandhānīyau hitau pittau preṇānāñ cāpi ropaṇau || nyagrodhodumbarāśvatthaplakṣamadhūkakakubhāmvrajaṃbūdvayapiyālarohiṇīvañjulakadambayadarītindukalodhrapalāśanandīvṛkṣāceti || nyagrodhādigaṇovraṇaḥ saṃgrāhībhagnasādhakaḥ | raktapittaharo dāhamedaghno yonidoṣahā || guḍūcīnimbakustumburucandanāni padmakañ ceti || eṣa sarvajvarāṃ hanti guḍūcyādis tu dīpanaḥ | hṛllāsārocakavamīpipāsādāhanāśanaḥ || utpalaraktotpalakumudakuvalayasaugandhikapuṇḍarīkānimadhukañ ceti || utpalādirayandāharaktapittavināśanaḥ | pipāsāviṣahṛdrogasthardimūrcchāharo gaṇaḥ || mustāharidrādāruharidrāharītakyāmalakavibhītakahemavatīvacāpāṭhākaṭurohiṇīśārṅgaṣvātiviṣādramiḍīceti || eṣa mustādiko nāmnāgaḥ śleṣmānilāpahaḥ | yonidoṣaharaś caiva śodhanaḥ | pācanas tathā || harītakyāmalakavibhītakāni | triphalā kaphapittaghnī mehakuṣṭhavināśanī | cakṣuṣyādīpanīpaṣyā viṣamajvaranāśanī || trapusīsatāmrarajatasuvarṇṇakṛṣṇalohāni lohamalāśceti || gaṇastravvādir ity eṣa garaḥ krimiharaḥ paraḥ | pipāsāgulmahṛdrogaḥ paṇḍumehaharas tathā || lākṣārevatakakuṭajāśvamārakakapphalaharidrānimbasaptacchadamālatyastrāyamāṇāceti || kaṣāyatiktamadhuraḥ kaphapittavināśanaḥ | kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ || ebhir lepāttathā tailāṃ sarpīṣyapi ca pānakāṃ | rasakriyāṃ kaṣāyāś ca bhiṣak kurvīta karmasu || pañcapañcakāmvakṣyāmaḥ || tatreraṇḍau dvau bṛhatyau pṛthakparṇṇīvidārigandhā ceti kanīyān | bilvāgnimanthau ṭuṇṭūkapāṭalīkāśmaryāṇi mahān || vidārīsārivārajanīguḍūcī aṃjaśṛṅgī ca vallīsajñāḥ || karamarddītṛkaṇṭakasairīyakamātuluṃgīgṛdhranakhyaḥ kaṇṭakasajñaḥ || kuśakāsakāṇḍekṣudurbhāstṛṇasaṃjñāḥ || teṣām vātaharāvādyāvaḍyaḥ pittavināśanaḥ || pañcakau śleṣmaśamanāvitarau parikīrttitau || samāsena guṇā hy etāḥ proktās teṣāṃ tu vistaraṃ | cikitsiteṣu vakṣyāmi jñātvā rogabalābalam || iti || la ḍa || || 30 8 ||
athātaḥ saṃśodhanasaṃsamanīyam adhyāyaṃ vyākhyāsyāmaḥ || madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanalodhrasarṣapaviḍaṅgapippalīkaraṃjaprapunāṭakovidārāriṣṭāśvagandhāvidulabandhumadhukajīvantībimbīvalāmṛgervārucitrāścetāsaṇapuṣpivacācetyurddhabhāgaharāṇi || tatra kovidārapūrvvāṇāṃ phalāni | kovidārādīnāṃ mūlāni || tṛvṛcchmādantīdravantīsaptalāviṣāṇi gavākṣīcchagalāntrīpīlusnuhāsuvarṇṇakṣīrīcitrakakiṇihīkuśakāsatilvakampilyakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīpañcāṅgulapūtīragvadhamahāvṛkṣasaptacchadārkeraṇḍajyotiśmatī cetyadhobhāgaharāṇi || tatra bilvakaṣūrrvānām mūlāni | tilvakādīnāṃ pāṭalyantānāñ ca tvacaḥ || pūgādīnām eraṇḍāntānām phalāni || pūtīkāragvadhayoḥ patrāṇi | śeṣāṇāṃ kṣīrāṇīti || kośātakī saptalādevatālī kāravellikā cety ubhayato bhāgaharāṇi || eṣāsvarasāḥ || pippalīviḍaṅgapāmārgaśigśirīṣasiddhārthakamaricakaravīrabimbigirikarṇṇikākiṇihīvacājyotiṣmatīkarañjārkalasunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṃgudīmeṣaśṛṅgīmātuluṃ|gīmuruṃgīpīlujātīsālatālamadhūkalākṣāhiṃgulavaṇamadyagosakṛdrasomūtrāṇi śirovirecanāni || tatra karavīrapūrvvāṇāṃ rani | tālīsapūrvvāṇāṃ skandhāḥ || tālīsakādīnām arjakāntā nāpatrāṇi | iṃgudīmeṣasrṃgyos tvak | mātuluṃgīmurugīpīlujātīnāṃ pūspāṇi | śālatālamadhūkānāṃ sārāḥ | lākṣāhiṃgu ca niryāsau lavaṇāni pārthivaviśeṣāḥ | madyamāsutasaṃyogāsakṛdrasamūtre malāv iti || saṃsamanānyata ūrddham vakṣyāmaḥ || tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalātagalakanthūrāsallakīkuverākṣīvīratarasahacarāgnimanthavacchādanīsvadraṣṭāsmabhedakārkālarkkaśatānavarīpunarnṇavāvasukavasirakāñcanabhāgīvṛścīkālībadarayavakulatthaprabhṛtīni dve cyādye pañcamūlyosamāsena vātasasamano vargaḥ || candanahrīverośīramañjiṣṭhāpayasyāgundrāsevālakahlārakotpalamūrvvāprabhṛtīni nyagrodhādirutpalādiriti samāsena pittasaṃsamano vargaḥ || kāleyakāgurutailaparṇṇikākuṣṭhaharidrāsītisivāśatapuṣpāsaralārātsnāprakīryodakīceṅgudīsumanākākādanīlāṅgalakīhastiparṇṇamuñjālāmajjākaprabhṛtīni vallīkaṇṭhakapañcamūlyodvepippalyādir muṣkakādir vacādisurasādirāragvadhādir iti samāsena śleṣmasaṃsamano vargaḥ || tatra sarvāṇyevauṣadhyani vyādhyagnipuruṣabalānyavekṣya vidadhyādvyādhyabalādadhikamauṣadham upayuktaṃ tamusāmya vyādhim anyamāvahati || agnyabalādadhikam ajīrṇṇam viṣṭabhya vā pacyate | puruṣābalādadhikaṃ glānimūrcchānāvahati | śamanam evaṃ saṃśodhanam atipātayati | hīnamebhyo dantam akiñcitkaram bhavati | tasmāt samayeva vidhyāt || bhavanti cātra || jalauddhritauṣadhapalas toyadvilkuḍayutaḥ pādāvaśeṣitatkāthaḥ pūtapānāya sasyate || tadvat kṣīrārddhakuḍavaḥ sauṣadhastriguṇodakaḥ | kalkākṣamātrikaś cūrṇṇā viḍālapadakānvitaḥ | bhavet pāṇitalaṃ lehaḥ svarasas tu paladvayaṃ | vyādhyādīnām bale madhye mātraiṣā samanauṣadhe | ato jñācceṣṭato yojyā hīne hīnādhikedhikāḥ | jñātvā koṣṭhauṣadhabalaṃ mātrākalpye suśodhane | roge śodhanasādhye tu yam viṃdyād doṣamuñcanaṃ || taṃ samīkṣya bhiṣak kuryād doṣapacyāvanaṃ mṛduḥ | cale doṣe mṛdau koṣṭhe nekṣattatra balaṃ nṛṇāṃ | avyāpaddurbalasyāpi śodhanaṃ hi tadā bhaved iti || || la ḍe30 9 ||
athāto dravyarasavīryavipākavijñānīyaṃ vyāvyākhyāsyāmaḥ || kecid ācāryā vrūvate dravyam pradhānaṃ kasmāt vyasthitatvāt | iha khalu dravyam vyavasthitaṃ na rasādayaḥ | yata kiñcidiśe phale rasādayaste pakve na bhavanti | nityatvāc ca | nityaṃ hi dravyam anityaṃ hi guṇāḥ | yathā kalkādipravibhāgāt eva sampannarasagandha vyāpanna rasagandha sambhavatīti | svajājātivyavasthānāc ca yathā pārthivaṃ dravyam anyabhāvan na gacchati | evaṃ śeṣāṇi | pañcaindriyagrahaṇāc ca | pañcandriyairgṛhyate dravyaṃ na rasādayaḥ | āśrayatvāc ca dravyam āśritā rasā iti | ārambhasāmarthyāc ca dravyāśrita ārambhaḥ | yahtā vidārigandhādim āhṛtyāvaktudya vipacet ity evam ādir rasādiṣv ārambhaḥ | śāstraprāmāṇyāc ca śāstra hā ha | dvividhaṃ dravyaṃ sthāvaraṃ jaṅgama ceti | kramāpekṣikatvāc ca rasādīnāṃ rasādayo hi dravyakramam apekṣante yathā taruṇe taruṇāḥ saṃpūrṇa sampūrṇṇā iti || ekadeśasādhyatvāc ca dravyaṇāṃ ekadeśenāpi vyādhayaḥ sādhyante | yathā mahāvṛkṣakṣīreṇeti | tasmād dravyam pradhānaṃ na rasādayaḥ | kasmāt niravayavatvāt dravyasya | dravyalakṣaṇan tu kriyāguṇasamavāyaḥ kriyāguṇasamavāyaḥ kriyādravye vidyate | guṇāḥ samavāyakāraṇaṃ ceti || nety āhur anye rasas tu pradānaṅ kasmād āgamāc ca āgamo hi śātram iy ucyate | śāstre rasā ādhikṛta | rasāyatta āhārāḥ iti | upadeśāc ca | upadeśā hi | yathā madhurāmvalalavaṇā vātaṃ śamayanti | ato rasāḥ pradhānaṃ | anumānāc ca | rasato hy anumīyate dravyaṃ yathā madhuram iti | ṛṣivacanāc ca | ṛṣivacano vedaḥ | yathā kiñcidījyārthamadhuram āhāred iti | tasmād rasāḥ pradhāna raseṣu tu guṇasaṃjñā rasalakṣaṇam anyatropadekṣyāmaḥ || nety āhur anye vīryam pradhānam iti | kasmāt pradhānyāt | ihan nauṣadha karmāṇi vīrya pradānye na bhavanti | tad yathā urdhvabhāgo bhāgobhayabhāgasaṃśamanaṃ sagrāhikadīpanalekhanavṛṃhaṇarasāyanavājīkaraṇaśvayathuharavilayanadāruṇamarddanaprāṇaghnaviṣapraśamanādīni vīryapradhānyena bhavanti || tan tu vīryaṃ dvividhaṃ | uṣṇaṃ śītaṃ cāgniṣomīyatvāj jagataḥ kacid aṣṭavidham āhuḥ | uṣṇaṃ śītaṃ snigdha rūkṣam viṣadaṃ picchilaṃ mṛdus tīkṣṇañ ceti | etāni khalu vīryāṇi svabhāvaguṇotkarṣād rasam abhibhūyātmakarma kurvanti | yathā tāvat vṛhatyañ ca mūlaṃ kaṣāya tiktam vātaṃ samayaty uṣṇavīryātvāt | kaṭukā pippalīpitta śamayati mṛduśītavīryatvāt | tiktā kākamācī pittaṃ varddhayaty uṣṇavīryatvāt | kaṭukaṃ mūlaṃ śleṣmāṇaṃ varddhayati snigdhavīryatvāt | amvalaṃ kapitthaṃ leṣmāṇaṃn japayati rukṣavīryatvāt || bha || ye rasā vātaśamanā bhavanti yadi teṣu vai | raukṣyalāghavaśaity āni na te hanyuḥ samīraṇam || ye raso pittaśamanā bhavanti yadi teṣu vai || taikṣṇyauṣṇyalaghutā caiva naṃ te tat kārmikāriṇaḥ | ye rasā śleṣmo śamanā bhavanti yedi teṣu vai | snehagauravaśaity āni na te tatkarmakāriṇaḥ || tasmā vīryāṃ pradhānyam iti || nety āhur anye vipākaḥ pradhānam iti | kasmāt samyaṅ mithyāvipakvatvāt | iha hi dravyāṇyavahṛtāni samyaṅ mithyā cāvipakvāni guṇaṃ doṣaṃ vā janayanti | tatrāhur anye prati rasaṃ pāka iti || vipākaṃ ke hicit trividham icchanti || madhuram amvlaṃ kaṭukaṃ ceti | tat tu na samyak | bhūtaguṇād āmāc cānyomvlo vipāko nāsti pittaṃ hi vidagdham amvlatām upaity āgneyatvāt | yad evaṃ lavaṇo py anyaḥ pāko bhaviṣyati | śleṣmā hi vidagdho lavaṇatām upaiti | tasmād asiddhānta eṣaḥ | pratirasam amvlāmvlasyaivaṃ sarvaṣām iti dṛṣtānta codāharanti | yathā śāliyavamudgādayaḥ prakīrṇṇāḥ svabhāvam uttarakālepi na tyajanti tadvat iti | kecit punar avalavanto valavatāṃ vaśam āyānti it evam avasthitaḥ pākaḥ iti | āgame svāhā | dvividha eva pāko madhuraḥ kaṭukaś ca | tayor madhurākhyo gurur kaṭukākhyo laghur iti || tatra pṛthivyāptatejovāyyvākāśānāṃ dvaividyam bhavati || guṇasādharmyād gurūtā | laghutā ca pṛthivyā yo gurvyaḥ | śeṣāṇi laghūni tasmād dvividha eva pāko bhavati || bha || dravyeṣu pacyamāneṣu yeṣv amvupṛthivīguṇāḥ | nirvarttante 'adhikāsta tra pāko madhura ucyate || tejonilākāśaguṇāḥ pacyamāneṣu yeṣu tu | nirvartantedhikās tatra pākaḥ kaṭuka ucyate || pṛthaktva tvād inām evaṃ vādinām vādasaṅgrahaḥ | caturṇām api sāmagryam icchanty atra vipaścitaḥ || tad dravyam ātmanā kiñcit kiñcid vīryeṇa sevitaṃ | kiñcid rasavipākāṃbhyāṃ doṣaṃ hanti karoti vā || pāko nāsti vinā vīryād vīryan nāsti vinā rasāt | raso nāsti vinā dravyādravya śreṣṭhatamaṃ smṛta | janma tu dravyarasayor anyonyāpekṣikam smṛtaṃ | anyonyāpekṣikañ janma yathā syād dehadehināḥ || vīryasaṃjñā guṇā yeṣṭau tepi dravyāśrayāḥ smṛtāḥ | raseṣu na bhavanty ete nirguṇās tu guṇāḥ smṛtāḥ || dravye dravye ca yasmāddhi vipacyante na ḍ rasāḥ | śreṣṭhaṃ dravyamato jñeyaṃ śeśā bhāvās tadāśrayāḥ || amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ | āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ || pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ || oṣadhīhetubhir vidvān na parīkṣet kathañcana || sahasreṇāpi hetūnāṃ nāmvaṣṭhādivirecayet | tasmāt tiṣṭhed vimatim anāgame na tu hetuṣu || ❈ || cchā yā svabhāvavijñānaṃ vāraṇaṃ kte senikaṃ || āturopakramaṃ miśraṃ bhūmijñānan tathaiva ca || dravyasaṃgrahaṇañ caiva tathā śamanaśodhana | rasavīryavipākena proktam anyad daśaiva tu || 0 || caturtho daśa ||
athāto dravyaviśeṣavijñānīyaṃ vyākhyāsyāmaḥ || pṛthivyaptejovāyvākāśānāṃ samudayād dravyābhinirvṛttir bhavati | idam pārthivam idam āpyam idan tejasam idam vāyavyam idam ākāśyam iti || tatra sthūla sāndra manda sthira guru kaṭhina gandha guṇa bahulam īṣatkaṣāyaprāyaso madhuram iti | pārthivaṃ tat sthairya gaurava saṃghātopacaya karaṃ viśeṣataś cādhogatisvabhāvam iti || śīta stimita manda guru rasa sāṃśīta picchilāv ambuguṇabhūyiṣṭhau | pṛthivī somaguṇabhūyiṣṭhaḥ | sneha to|yākāśaguṇabhūyiṣṭhaṃ mṛsāndramṛdupicchilarasaguṇabahulam īṣadambmlam prāyaso madhuram āpyan tat snehanahlādanaviṣyandanakaram iti | tīkṣṇoṣṇarūkṣasūkṣmalaghuviṣadaṃ rūpaguṇabahulam īṣadamblaprāyam viśeṣataś corddhvagatisvabhāvam iti tejasaṃ | taddahanapacanatāpanaprakāsanapravarṇṇakaram iti || sūkṣmarūkṣakharaśiśiralaghuvisadaṃ sparśaguṇabahulaś ceṣattiktam viśeṣataḥ kaṣāyam iti | vāyavyan tadvaisadyaṃ lāghavaglāpanavirūkṣaṇam iti || ślakṣṇasūkṣmavyavāyiviśadaviviktarasaṃ śabdaguṇabahulam ākāśyaṃ tasmāt tanmārdavasauṣiryalāghavakaram iti | anena nidarśanena nānauṣadhabhūtaṃ jagati kiñcid dravyam astīti kṛtvā taṃ ta yuktiviseṣam arthaṃ cābhipratītya svavīryaguṇayuktāni dravyāni kārmukāni bhavanti || tāni yadā kurvanti sa kālaḥ | yat kurvanti tat karma | yena kurvanti tad vīryaṃ | yata kurvanti tad adhikaraṇa | yathā kurvanti sa upāyaḥ | yad abhiniṣpādayanti tat phalam iti || tad atra virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | pṛthivyāpo hi gurvyaḥ || gurutvād adho gacchanti | tasmād virecanadravyāṇy ambupṛthivīguṇabhūyiṣṭhāni | vamanadravyāṇy agnivāyuguṇabhūyiṣṭhāni | agnivāyū hi laghū laghutvāc cordvam uttiṣṭhataḥ | tasmād vacanaprāmāṇyād agnivāyubhūyiṣṭhāny ubhayaguṇabhūyiṣṭhan dravyam ubhayato bhāgaharaṃ | ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ | saṃgrāhikam anilaguṇabhūyiṣṭhaṃ | dīpanam agniguṇabhūyiṣṭhaṃ | lekhanam anilānalaguṇabhūyiṣṭhaṃ | bṛṃhani pṛthivyambuguṇabhūyiṣṭhaṃ | evaṃm auṣadhakarmāṇy anumānāt sādhayet || ślokāḥ || mahyambvagnyātmakai dravyais tribhiḥ sāmyati mārutaḥ | khabhūmyambuvāyujaiḥ pittañ caturbhiḥ saṃpraśāmyati | kaphaḥ khatejonilajais tribhiḥ śāmyati dehināṃ | khavāyujābhyāṃ dravyābhyāṃ vṛddhim abhyeti mārutaḥ | āgneyam eva yad dravyan tena pittam udīryate | mahyambujābhyāṃ dravyābhyā kaphaś cābhivivardhate | evam evaṃ guṇādhikya dravye dravye vyavasthitaṃ | dviśo vā bahuśo vāpi jñātvā doṣe vacācaret || tatra ya ime guṇāṣṭauvīryasaṃjñakāḥ | śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviṣadās teṣān tīkṣṇoṣṇāv āgneyau | śītapicchilāv ambuguṇabhūyiṣṭhau | pṛthivīsomabhūyiṣṭhauḥ | snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ | vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ | kṣitisamīraṇabhūyiṣṭhaṃ vaiśadyaṃ | vipākāv uktaguṇau | karmmāṇy uṣṇasya dahanapācanamūrcchanasvedanavamanavirecanāni || śītasya prahlādanaviṣkambhanasthirīkaraṇaprasādanakledanajīvanāni | snigdhasya snehanabṛṃhaṇasaṃtarpaṇavyājīkaraṇavayasthāpanāni | rūkṣasyānilavṛddhisaṃgrahaṇapīḍanavirūkṣaśoparohaṇāni || viṣadasya kledāvūṣaṇavirūkṣaśoparohaṇāni || picchilasyopalepanapūraṇabṛṃhaṇasaṃklepanavyājīkaraṇāni | mṛdo raktamāṃsaprasādanamukhyasaṃsparśaṇāni || tīkṣṇasya saṅgrahācūṣaṇāvadāraṇāni || tatroṣṇasnigdhau vātaghnau | śītamṛdupicchilāḥ pittaghnāḥ | tīkṣṇarūkṣaviṣadāḥ śleṣmaghnāḥ | gurupāko vātapittaghnaḥ | laghupākaḥ śleṣmapittaghna iti | teṣu mṛduśītoṣṇāḥ sparśagrāhyāḥ | picchilavidoṣadau cakṣusparśābhyāṃ | snigdharūkṣau cakṣuṣā | tīkṣṇaḥ sukhaduḥkhotpādanāt | gurupākaḥ sṛṣṭaviṭmūtratayā kaphokledanañ ca | laghu baddhaviṭmūtratayā mārutakopanañ ca | tatra tu guṇaiṣu bhūteṣu rasavaiseṣyam upalakṣayet | yathā madhuro guruś ca pārthivaḥ | madhurasnigdhaśītāś cāpyā iti || || bhavati cātra || guṇā ye uktā dravyeṣu śarīreṣv api tām viduḥ | sthānavṛddhikṣayāt tasmād dehināṃ dravyahetukā iti || 41 || ❈ ||
athāto rasaviśeṣavijñānīyaṃ | vyā || ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ | tasmād āpyo rasaḥparasparānupraveśāc ca sarveṣāṃ sānidhyam atyuttarṣāt saṃ khalv āpyo rasaḥ śeṣabhūtasaṃsargād vidagdhaḥ ṣaḍvidho bhavati | tadthā madhuro mvlolavaṇaḥ kaṭukas tiktaḥ kaṣāya iti | tatrodakavāhulyāt madhuraḥ toyāgnivāhulyād amvlaḥ | bhūmyagnivāhulyāl lavaṇaḥ | vāyvākāśavāhulyāt tiktaḥ | vāyvagnivāhŭlyāt kaṭukaḥ | pṛthivyānilāvāhulyāt kaṣāya iti || tatra madhurāmvlalavaṇāvātaghnāḥ | madhuratiktakaṣāyāḥ pittaghnāḥ | kaṭutiktakaṣāyāḥ śleṣmaghnāḥ | tatra vāyur ātmaivātmā | pittam āgneyaṃ | śleṣmā saumya iti || ta ete rasāḥ svayonivarddhanā anyayonipraśamanāś ca | kecid āhur agnīṣomīyatvāj jagataḥ | dvidhā rasāḥ saumyāgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ | kaṭvāmvlalavaṇās tv āgneyāḥ || madhurāmvlalavaṇāḥ snigdhā guravaś ca | kaṭutiktakaṣāyāḥ rūkṣā laghavaś ca || saumyāḥ śītāḥ | āgneyās tūṣṇāḥ || tatra śaity arukṣalāghavavaiśadyaguṇalakṣaṇo vāyuḥ | tasya samānayoniḥ kaṣāyo rasaḥ | sausya śaity ācchaity am abhivarddhayati | raukṣyāraukṣyaṃ lāghavāllāghavaṃ vaiśudyād vaiśadyam iti || auṣṇataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayonisausya auṣṇyād auṣṇyam abhivarddhayati | taikṣṇyāt taikṣṇyaṃ raukṣyād raukṣyaṃ lāghavāl lāghavaṃ vaiśadyām iti || mādhuryasnehagauravaśaity apaicchilyaguṇalakṣaṇa | ḥ śleṣmā tasya samānayonir madhuro rasaḥ | sosya mādhuryād mādhuryam abhivarddhayati | snehāt senahaṃ gauravād gauravaṃ śaity ācchaity aṃ paicchilyāt paicchilyam iti || tasya punar viparītaḥ kaṭuko rasaḥ śleṣmaṇaḥ pratyanīkatvāt | kaṭutvāt mādhuryam abhibhavati | raukṣyasnehaṃ l̤āghavād gauravaauṣṇāt | vaiśadyāt paicchilyaṃ tadetan nidarśanamātram uktaṃ || rasalakṣaṇam ata ūdhe vakṣyāmaḥ || tatra yaḥ paritoṣam utpādayati | tarpayati mukhopalepañ janayati | prahlādayati śleṣmāṇañ cābhivarddhayati sa madhuraḥ || yo dantaharṣam utpādayati mukhāsrāvañ janayati śraddhāñ cotpādayati somvla || yo bhaktarucim utpādayati kaphaprasekañ janayati mārddavañ cotpādayati sa lavaṇaḥ || yo jihvām udvejayati śiro gṛhṇāti nāsikāñ cāsrāvayati sa kaṭukaḥ |. yo gale śoṣam utpādayati mukhavaiśamyam utpādayati | bhaktaruciñ cāpādayati sa tiktaḥ || ya āsyaṃ pariśoṣayati jihvā stambhayati | kaṇṭham vadhnāti hṛdayaṃ pīḍayati sa kaṣāyaḥ || rasaguṇān ata ūrdhvam vakṣyāmaḥ || tatra madhuro raso raktamāṃsamedosthimajojaḥ śukravarddhanaś cakṣuśaṣyaḥ keśyo valakṛtsandhānaśoṇitaprasādo vālavṛddhakṣakṣīṇahitaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ tṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaś ceti | sa evaṃguṇopyeka evātyartham upayujyamānaḥ kāsaḥ śvāsālasakavamathurvadatana mādhuryasvaropaghātakrimigalagaṇḍān āpādayati | tathārbudaślīpadavastiguḍopalepābhiṣyandaprabhṛtīn nayata vikārān upajanayati || amvlas tu jaraṇapācaṇapavananigrahaṇonulomano vidāhī vahiḥ śītaḥ kledanaḥ prīṇanaḥ prāyaśo hṛdyaś ceti | sa khalvevaṃ guṇopyekaevātyartham upayujyamāno dantaharṣanayanasaṃmīlanaromasaṃvejanakaphavilopanaśarīrapraśithilatām āpādayati | tathā kṣatavihatadagdhadaṣṭabhagnaśūnacyutāṭhamatrita parisarpitacchinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvatvāt || lavaṇas tu saṃśodhanaḥ pācano viśleṣaṇas tarpaṇakledanaḥ śaithilyakṛt sarvarasapratyanībhūto mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti | sa khalvevaṃguṇopyeka evātyartham upasevyamāno gātrakaṇḍūkothaśophavaivarṇṇyakaraḥ svaropaghātendriyopatāpān upajanayati | tathā kṣimukhapākaraktapittavāttapittaśoṇitāmvlīkāprabhṛtīn vikārān upajanayati || kaṭukas tu dīpanaḥ pācano rocanaḥ śodhana sthaulyālasakaviṣakuṣṭhakaṇḍūpraśamanaḥ | sandhivandhacchedanovasādana stanyaśukrakaphamedasām upahantā ceti | sa khalvevaṃguṇopyeka evātyartham upayujyamāno bhramamadagalatālvoṣṭhapraśoṣadāhasantāpānāpādayati || tathā valavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlān upajanayati | tiktas tu rocano dīpanaḥ śodhanaḥ kaṇḍūkothatṛṣṇāmūrcchājvarapraśamanaḥ || stanyaśodhano vinmūtrakledamedovasāpūyopaśoṣaṇaś ceti | sa khalvevaṃguṇopyeka evātyartham upayujyamāno gātramanyāstambhākṣepakārditaśiraḥśūlān upajanayati | tathā bhramatodabhedacchedāsyavairasyānyāpādayati || kaṣāyas tu saṃgrāhiko ropaṇaḥ stambhanaḥ śodhaṇo lekhanaḥ | pīḍana kledopaśoṣaṇaś ceti || sa khalvevaṃguṇopyeka evātyartham upayujyamāno hṛdayapīḍāsyaśoṣodarādhmānāha vākyagrahaṇamanyāstambhaprabhṛtīn vikārān upajanayati || tathā gātrasphuraṇavimivimāyanākuñcanākṣepaṇaprabhṛtīn vikārān upajanayati || sarveṣām eva dravyāṇy upadekṣyāmaḥ | tad yathā kākolyādi kṣīraghṛtavasāmajjāśāliyavagodhūmamāṣa śṛṅgāṭakakaserukakaloḍyaluvupiyālapuṣkaravījakāṣmaryamadhūkadhradrākṣākharjjūra rājādananālikerekṣuvikārāḥ | valātivalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭāmadhūkalikā kuṣmājaṇḍādiḥ |samāsena madhuro vargaḥ || dāḍimāmalakamātaluṅgāmrāmrātakakapitthakaramardavadaraprācīrṇṇamakalakośāmrabhavyaāpārāvatavetraphalatintiḍīka kucāmvlavetasadantaśaṭhadadhitakrasurāsauvīratuṣodakadhānyāmvlaprabhṛtīni samāsenāmvlo vargaḥ |. saindhavasauvarccalaviḍapākyaromakasāmudrapācimakṣāroṣarasuvarccilaprabhṛtīni samāsena lavaṇo vargaḥ || pippalyādiḥ surasādirmadhuśigrumūlakalaśunasumukhaśītaśivakuṣṭhadevadārukareṇukāvalgujaphalacaṇḍāguggulu mustālāṅgalakīśukanāṣīpīluprabhṛtīni sālasārādiś ca prāyaṣaḥ kaṭuko vargaḥ |. āragvadhādir guḍucyādirmaṇḍūkaparṇṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇaaṭakasaptaparṇṇavṛhatīdvayaśaṃṅkhinī tṛvṛtkṛtavedhanakarkoṭakakāravellakavārttākaravīsumanā śaṅkhapuṣpyapāmārgatrāyamāṇāśokarohi vejayantīsuvarccalāvṛścikālījyotiṣmatīprabhṛtīni tikto vargaḥ |. nyagrodhādiramvaṣṭhādirlodhrādiḥ priyaṅgvādiḥ triphalā śallakījamvasthitindukādīni katakaśākaphalāni sālasārādiś ca prāyaśaḥ kuravakakovidārajīvantīsuniṣaṇṇakaprabhṛtī nivarakādayo mudgādayauś ca sa māsena kaṣāyo vargaḥ | tatraiteṣāṃ raṣānāṃ saṃyogāt triṣaṣṭir bhavati | tad yathā pañcadaśa dvikāḥ | viṃśatitrikāḥ | pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ | ekaḥ ṣaṭkāḥ | kaikasaś ca ṣaḍrasā iti || teṣām anyatra vakṣyāmaḥ || bhavati cātra || yuktāḥ ṣaḍadhi gacchati valino vaśyatāṃ rasāḥ | yathā doṣā prakupitā vaśaṃ yānti valīyasa iti pha 242
athāto vamanadravyavikalpavijñānīyaṃ vyākhyāsyāmaḥ || vamanadravyāṇāṃ phalākhyānām madhye madanaphalāni śreṣṭhatamāni bhavanti || tatra madanapuṣpāṇām ātapaśuṣkāṇāṃ cūrṇṇaṃ prakuṃcaṃ pratyak puṣpīmadāpuṣpīnimbakaṣāyāṇāṃm anyatamenāloḍya pāyayitvā vāmayet | madanasalāṭūcūrṇṇāny evam madhulavaṇayuktāny abhiprataptāni madanasalāṭucūrṇṇasiddhām vā tilayavāgūn nirvṛttām vā nātiharitapāṇḍūnāṃ kusumūṭāvavaddhamṛdgomayapraliptānāṃ yavavusamāṣasālyādidhānyarāśāv aṣṭarātroṣitaklinnabhinnānāṃ phalaṃ pippalībhir āhṛtyātape pariśoṣayet tāsāṃ dadhipalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭhim uṣṇena yaṣṭhīmadhukaṣāyeṇa kovidārādhvanyatamakaṣāyeṇa vā vimṛdya trirātraparyuṣitaṃ madhusaindhavayuktam āsīrbhir abhimantritam udanmukhaḥ prāṅmukham āturaṃ pāyayed anena mantreṇābhimantrya || brahmādakṣāsirudrendrabhūcandrārkānilānalāḥ | ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te || rasāyanena siddhānāṃ devānām amṛtaṃ yathā | su dhe davottamanāgānāṃ bhaiṣajyam idam astu te || viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣv apravarttamāne doṣe pippalīvacāsarṣapakalkonmiśrair uṣṇāmbubhiḥ punaḥ punaḥ pravarttayed āsamyag vāntalakṣaṇād iti || madanaphalamajjacūrṇṇam vā tatkvāthaparibhāvitaṃ vamanadravyakaṣāyeṇa | madanaphalamajjasiddham vā payaḥ | madanaphalamajjasiddhena vā payasā vā yavāgūm adhobhāgāsṛkpittahṛdrogayoḥ | madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya | dadhyuttarakaṃ dadhi vā kaphaprasekaś chardis tamakeṣu | madanaphalamajjacūrṇṇaṃ rasam vā bhallātakasnehavad ādāya phāṇitībhūtaṃ lehayet | ātapasuṣkam vā jīvantī kaṣāyeṇa pitte sthānagate | madanaphalamajjakvāthaṃ vā pippalyādi prativāpaṃ ūṣaṇanimbakaṣāyayor anyatamena saṃtarpaṇaṃ kaphasarvavyādhiharam iti madanaphalam uktaṃ || jīmūtakakusbhumacūrṇṇaṃ vā pūrvāvad eva kṣīreṇa | nivṛtteṣu yavāgūṃ romaseṣu | santānikām vā nirlomaseṣu dadhyuttarakaharitakapāṇḍuṣu | dadhi tat kaṣāyaṃ saṃsṛṣṭāṃ surām vā paryāgateṣu | madanaphalamajja vidhānavat kūṭajaphalamajjavidhānaṃ || ikṣvākukusumacūrṇṇaṃ vā pūrvavad eva kṣīreṇa || dhāmārgavasyāpi madanaphalamajjavidhānavad upayogaḥ || kṛtavedhanamadanaphalamajjapippalīnāṃ vamanadravyaparibhāvitānāṃ bahusaś cūrṇṇam utpalādidattam āghrāya vasati tattvanavavaddhadoṣeṣu yavāgūm ākaṇṭhaṃ pītavatsu ca dadyād iti | sirovirecanāny evaṃ pradhānatamāni bhavanti || bhavati cātra|| kalkaiḥ kaṣāyaiḥ svarasaiś cūrṇṇair api ca buddhimān | peyalehyādibhojyeṣu vamanāny upakalpayed iti || 43 || ❈ ||
athāto virecanadravyavikalpavijñānīyaṃ vyākhyāsyāmaḥ || aruṇābhan tṛvṛnmūlaṃ śreṣṭhaṃ mūlavirecane | pradhānanastilvakas tvakṣu phaleṣv api harītakī | snuhāpayaḥ payassūktam iti prādhānyasaṃgrahaḥ | teṣām vidhānam vakṣyāmi yathāvad anupūrvvasaḥ || vairecanadravyakaṣāyapītam mūlam mahattaivṛtamatraśuddhaṃ | cūrṇṇīkṛta saindhavanāgarāḍhyaṃ pibetasclairanilādijuṣtaḥ | svādutkāthair api cekṣovikāraiḥ | paittarogai kṣīrayuktā nihanyāt | drākṣarasatriphalātkāthamūtrair yuktāṃ pibet kaphajedhyoṣagaḍhāṃ | trivarṇṇakatridukākhyāyuktaṃ lihyāc cūrṇṇan tad guḍenābhiyojyaṃ | tha prasthe kuḍavaṃtasya dadyād yudannāgaraṃ saindhavañ ca| pacet sarvaṃ yāvadeva taghanaṃ syāl lehībhūtaṃ tatprayojyat tatas tu karṣonmite saindhanāgare ca vipācya kalkīkṛtam etad adyāt | tṛvṛtkalkānāgarārddhena yuktaḥ sasaindhavo mūtrayuktas tu peyaḥ | sametṛvṛnnāgare cābhayāñ ca dadyādardha pūrāphalaṃ sadāruḥ | viḍaṃgasāra marica vaiṣa yogaḥ sasaindhavo mūtrayuktaḥ pradhānaḥ | vairecanadravyacūrṇṇasya dvābhiḥ | tataḥ tkāthaḥ sasmitañ cāsya tulpaṃ | samardditaṃ sarppiṣā tacchritena tatkvāthosya sveditā varttitañ ca | prākaprāptai phāṇitaṃ cūrṇṇitāktaṃ | kṣiptvā pakvaṃ cāvatāryā pramādāt | sītīkṛutvā modakāṃ saurabhāḍhyaṃ kuryād evaṃ bhakṣakalpaṃ samāṃsaṃ | mudgānā vātaiḥ samaṃ sādhitānāṃ yūṣo hṛdyaḥ saghṛtaḥ saindhavāḍhyaḥ | vireca dvaidaleṣakalpaḥ | kāyāstajñair vā manīyeṣu caiva ikṣya dvidhā ṭayitvā valipya tṛvṛtkalkaiḥ pravisatvāya cāpi | pakvā samya-k ṭapākaṃ krameṇa khādec chītaṃ pittarogābhibhūtaḥ || vairecanikaniḥkvāthabhāgāḥ sītās trayo mitāḥ | dvau phāṇitasya tāṃ marcām pur agnāv adhiśrayet | tat sādhusiddhaṃ vijñāya śītī kṛtvā nidhāpayet | kalase kṛtasaṃskāre vibhajya tū hisāhisau | dūrdhaṃ jātarasaṃ māsādāsavaṃ madhugandhikaṃ | rtrayoprapicet prātastataḥ samyagviricyate || vairecanikamūlāṇāṃ kvāthe māṣāṃ susādhitāṃ | sudhautaṃ tat kaṣāyeṇa śālīnāñ cāpi taṇḍulaṃ | avakṣudyaikataḥ piṇḍāṃ kṛtvā śuskāṃ sucūrṇṇitāṃ | sālitaṇḍulacūrṇṇan tu samyak svinnaṃ susītalaṃ | tasya piṣṭasya bhāgāstrī kiṇcabhāgavimiśrtāṃ | maṇḍodakārthe kvāthaṃ ca dadyāt tat sarvam ekataḥ | niṃdadhyāt kalasaitān tu surāṃ jatarasāṃs pibet | eṣa eva surākalpo vamaneṣv api kīrttitaḥ || mūlāni tṛvṛtādīnāṃ prathamasya gaṇasya ca | mahataḥ pañcamūlasya bhārgīsārṅgaṣṭayor api | tṛphalāṃ vacām ativiṣāṃ sudhāṃ hemavatīn teṣān | saṃhṛtyaitāni sarvāṇi kuryād bhāgāv ubhau pṛthak | kuryān niḥkvātham ekasminn ekasmiñ cūrṇṇam eva ca | tena kvāthena bahuso viśuddhām bhāvayed yavān | śuṣkāṇāṃ madhusṛṣṭānāṃ s teṣāṃ bhāgās trayo mitāḥ | caturtham bhāga vā pya cūrṇṇam apy atra kīrttitaṃ | kalase prakṣiped vidva tatas tat tadanantaraṃ | teṣāṃm eva kaṣāyeṇa śīte nābhi prapūrayet | pūrvvavat sannidadhyāt tu jñeyaṃ sauvīraka hi taṃ || pūrvvokta vargam āhṛtya dvidhā kṛtvaikam etayoḥ | bhāga saṃkṣudya saṃsṛtya yavaiḥ sthālyāṃ sahā kṣipet || ajaśṛṅgyā kaṣāyeṇa tenābhyāsicya sādhayet | susiddhāṃ cāvacāryaitāṃ auṣadhibhyo vimokṣayet | vimṛdya satuṣān etā tatas tāṃ pūrvvavad yavā | pūrvvoktauṣadhabhāgasya cūrṇṇan dattvā tu pūrvvavat || tenaiva saha yūṣeṇa kalase pūrvavat kṣipet | jñātvā jātarasañ cāpi tat tuṣodakam āpnuyāt || tuṣodakasauvīrayo vidhir eṣa prakīrttitaḥ | ṣaṭrātrāt saptarātrād vā te ca peye sure smṛte || vairecaneṣu dravyeṣu tṛvṛtkalpavidhiḥ smṛtaḥ | mahāvṛkṣapayaḥ pītair yavāgūs taṇḍulai kṛtāḥ | virecayed āśu pītā guḍenotkārikā kṛtāḥ | leho vā sādhitaḥ samyak stuhīkṣīrasurāghṛtaiḥ | vibhāvitās tu hīkṣīre pippalyo lavaṇāni ca | cūrṇṇaṃ kampilya- kasyāpi tat pītaṃ guḍikākṛtaṃ || harītakīs viḍaṅgāni saindhavan nāgaran tathā | maricāni ca tat sarvaṃ gomūtreṇa virecanaṃ || haīrītakīṃ bhadradāru kuṣṭhaṃ pūgaphalan tathā | saindhavaṃ sṛṃgaverañ ca gomūtreṇa virecanaṃ || nīlīphalānācūrṇṇan tu nāgarābhayayos tathā | lihyād guḍena salilaṃ paścāduṣṇaṃ piben naraḥ || pippalyādikaṣāyeṇa pibet piṣṭaṃ harītakīṃ | saindhavopahitāṃ samyag eṣa yogo virecana || triphalā sarvarogaghnī ghṛtarogena mūrcchitā | yavassaṃ śthāpaṇañ cāpi kuryāt satataḥ sevitā || harītakī bhakṣyamāṇā nāgareṇa guḍena vā | sendhavopahitā vā pi sātatyenāgnidīpanī || vyoṣaṃ tritakaṃ viḍaṅgāmalakan tathā | navaitāni samāṃśāni tṛvṛdaṣṭaguṇāni vā | suślakṣṇa cūrṇṇaḍānīha gāḍhiḍāni vimiśrayet | ṣaḍbhiś ca śarkarāgair īṣatsendhavamākṣikeḥ | piṇḍīkṛta bhakṣayitvā tataḥ śītāmbu pāyayet | avipattir apayogaḥ prasasta pittarogiṇām || kṣārāmupānabhoktvyo vātaśleṣmāturair naraiḥ | bhakṣarūpasadharmatvād āḍhyeṣv eva vidhīyate | avekṣya samyag rodīn yathāvad upayojayet || saptalāṃ sāṅkhinī dantī tṛvṛdāragvaṃ vacāṃ | mūtreṇa bhāvyaṃ saptāhaṃ snuhākṣīre tathaiva ca | kīrṇṇa tenāve cūrṇṇena mālyaṃ vasanam eva ca || āghrāṃ yāvṛtya vā samyak mṛdukoṣṭho vicyate || ghṛteṣu taileṣu payaḥsu cāpi | madyeṣu mūtreṣu tathā raseṣu | anneṣu bhakṣyeṣu tathaiva lehe | virecanaṃ sādhu niyojanīya iti ||
athāto dravyaviśeṣavijñānīyaṃ vyākhyāsyāmaḥ || pānīyam āntarīkṣyam anirdeśyaṃ rasam amṛtaṃ jīvanan varpaṇaṃ dhāraṇam āśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrāpraśamanam ekāntataḥ pathyatamañ ca | tad evāvanau patitam anyatamam upalabhate | nadīsarastaḍāgakūpavāpīpraśravaṇādbhijacauṇṭyādiṣu sthāneṣv anyatamaṃ rasam upabhate | tatra lohitakapilapāṇḍupītanīlaśukleṣv avanipradeśeṣu madhurāmblalavaṇakaṭutiktakaṣāyāḥ | yathāsaṃkhyam udakarasā bhavantīty eke bhāṣante || tat tu na samyak || pṛthivyādīnām anyonyānupraveśakṛtaḥ | sa khalūdakaraso bhavaty utkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa | tatra svalakṣaṇodakaguṇabhūyiṣṭhāyāṃ madhuraṃ | toyāgniguṇabhūyiṣṭhāyām amlbaṃ| pṛthivyagniguṇabhūyiṣṭhāyāṃ lavaṇaṃ | vāyvagniguṇabhūyiṣṭhāyāṅ kaṭukaṃ || vāyvākāśaguṇabhūyiṣṭhāyāṃ tiktaṃ | pṛthivyaṃnilaguṇabhūyiṣṭhāyāṃ kaṣāyaḥ || ākāśaguṇabhūyiṣṭhāyām avyaktarasam avyaktaṃ hy ākāśam iti | ātas tat prādhānam avyaktarasātvāt tat peyam āntarīkṣālābhe || tatrāntarīkṣaṃ caturvidhaṃ | tadyāthā dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣān dhāram pradhānaṃ laghutvāt tat punar dvividhaṃ | gāṅgaṃ sāmudrañ ca | tayoḥ parīkṣaṇaṃ | tatra śālyodanapiṇḍam aprakuthitam avidagdhaṃ | rajatabhānopahitaṃ varṣati deve kurvvīta sa cen muhūrttasthitas tādṛśa eva bhavati | tad gāṅgam iti avagantavyami varṇṇānyatāsikthaprakledo vā taṃ sāmudram iti vidyāt | tan nopādeyaṃ | sāmudram apy āśvayuji māsi gṛhītaṃ | gāṅgavad bhavati tad upādeyam iti | śuklapaṭaikadeśapracyutam athavā harmyatalaparibhraṣṭam anyair vā prayogair gṛhītaṃ śailabhājane śailavan mṛnmaye vā pātreṣv anuguptaṃ nidadhyāt | tat sarvakālam upayuñjīta | tasyālābhe bhaumaṃ | tat punaḥ saptavidhaṃ | tad yathā kaupan nādeyaṃ sārasan tāḍākaṃ prāśrāvaṇam audbhijañ caunṭyam iti || tatra varṣāvarṣāsvāntarikṣam audbhijaṃ vā seveta mahāguṇatvāt | śaradi sarvam prasannatvāt hemante sārasan tāḍāgaṃ vā | vasante kaupañ cauṇṭyaṃ prāśrāvaṇam vā | grīṣme py evaṃ | prāvṛṣyendram anabhivṛṣṭaṃ sarvam eva | kīṭamūtrapurīṣāṇḍaśavakothapradūṣitaṃ | tṛṇaparṇṇodakayutaṃ kaluṣam viṣasaṃyutaṃ yo 'vagāheta varṣāsu pibed vāpi navañ jalaṃ | sa bāhyābhyantarān rogāṃ labhate kṣipram eva tu || tatra yat paṅkaśevālatṛṇahaṭhapadmaprabhṛtibhir avacchannaṃ ravisasikiraṇānilair vābhijuṣṭaṃ gandharasopasṛṣṭaṃ tad vyāpannam iti vidyāt || sparśarasarūpavīryavipākāḥ doṣāḥ ṣaṭ | kharatā paicchilyām auṣṇaṃ dantagrāhitā ca sparśadoṣaḥ | paṅkasikatāsaivālabāhulyād vikṛtavarṇṇyatā rūpadoṣaḥ | vaktarasatā rasadoṣaḥ | aniṣṭagandhatā gandhadoṣaḥ | yad upayuktaṃ tṛṣṇāgauravaśūlakaphaprasekān āpādayati sar vīyadoṣaḥ | yad upayuktaṃ cirād vā vipacyate viṣṭambhayati sa vipākadoṣaḥ | ta ete akṣarikṣe doṣā na santi || vyāpanne cāgnikvathanaṃ sūryātapanam ayam piṇḍataptanirvāpaṇaṃ vā prasādhakam bhavati | saptakaluṣasya prasādanāni bhvanti | tad yathā katakagomedakavisagranthiparṇṇīmūlasevālavastrāṇi muktā maṇiś ceti || saptasītīkaraṇāni bhavanti | tad yathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭibhrāmaṇavyajanaṃ | vastroddharaṇaṃ | bālukākṣepaṇaṃ śikyāvalambaṇañ ceti || pañca nikṣepaṇāni bhavanti | tad yathā phalakaṃ tryaṣṭakaṃ muñjavalayaṃ dakamañ cikāśikyakaṃ ceti || nāgapuṣpacakotpalapāṭalāprabhṛtibhiś cādhivāsanam iti || sugandhavispaṣṭarasaṃ suśītaṃ tarṣanāsanaṃ | acchaṃ laghuñ ca hṛdyañ ca toyaṃ guṇavad ucyate | tatra nadyaḥ paścimābhimukhāḥ pathyā laghūdakatvāt | pūrvābhimukhā na praśasyante | gurūdakatvāt | dakṣiṇābhimukhā nātidoṣalā bhavanti | sādhāradhvātvāt | tatra sahyaprabhavāḥ kuṣṭhañ janayanti | vindhyaprabhāvā kuṣṭhaṃ hṛdrogañ ca | malayaprabhavā krimīn | mahendraprabhavā ślīpadodarāṇi | himavatprabhavāḥ | galagaṇḍaṃ kvacid gaṇḍamālāṃ | prācyāvanty āparāvantyāś vārsvāṃsy upajanayanti || tatra pāriyātraprabhavā valārogyakarā iti || nadyaḥ sīghravahā laghvyaḥ proktā yāś cāmalodakāḥ gurvya sevālakaluṣajalaughā mandagāś ca yāḥ || tatra sarveṣāṃ bhaumānām pratyūṣasi grahaṇaṃ | tatra hi saityalāghavam adhikam bhavati | saityaṃ cāpāparo guṇa iti || divārkakiraṇair juṣṭaṃ juṣtam indukarair niśi | arūkṣam anabhiṣyandi tattulyaṃ gagaṇāmburā || gagaṇāmbuṇa tridoṣaghnaṃ gṛhītaṃ yat subhājane | balyaṃ rasāyanaṃ śītaṃ mātrāpekṣyan tataḥ paraṃ | raktoghnaṃ sītalaṃ hlādi jvaradāhas tṛṣāpahaṃ | mūrcchāpittoṣmadāheṣu rakte mādatyaye | bhramaklamaparīteṣu tamake vamathau tathā | ūrddhage raktapitte ca sītam ambhaḥ praśasyate | prārśvasūle pratisyāye vātaroge galagrahe | ādhmāte timite kāṣṭhe sadyaśuddhe navajvare hikkāyāṃ snehapīte śītāmbu parivarjayet | arocake pratisyāye pramehaśvayathau tathā | mande gnāv udare koṣṭhe jvare netrāmayeṣu ca | vraṇe ca madhumehe ca pānīyam mandam ācaret | candrākāntābhavam vāri pittaghnaṃ vimalaṃ smṛtam | sakṣāraṃ prāyasaḥ kaupan nādeyaṃ kīrttitan tathā | tāḍākam vātalaṃ rūkṣaṃ sārasaṃ caiva tādṛśaṃ | autsam aśmasam āśleṣād uṣṇaṃ pittena śasyate | sarvadā sarvadoṣeṣu pathyam prāśrāvaṇam payaḥ | avidāhy udbhijaṃ toyam pittaghnam madhura smṛtaṃ | kaphamedonilaharaṃ dīpanaṃ vastisodhanaṃ | śvāsakāsajvaraṃhara pathyam uṣṇodakaṃ sadā | dīpanī pācanī laghvī pathyā bastivisodhanī | vātānulomiānī peyā kṣutpipāsaharā smṛtiāḥ | kaphaghno dīpano hṛdyaḥ śuddhānām vrāṇināpim api | jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ | prīṇanaḥ prāṇaṃtujananaḥ śvāsakāsakṣayāpaḥ | vātahantāśramaharo hṛdyo maṃsarasaḥ smṛtaḥ | khalākhalayavāgvaś ca rāgasāḍavaṣaṭṭakāḥ | evam ādīni cānyāni kriyante vaidyavākyataḥ | yadā kāraṇam āsādya bhoktṝṇāṃ cchandato pi vā | anekadravyayonitvāt chāstratas tāṃ vinirdiśet | snigdhaṃ svādu rasaṃ hṛdyaṃ bṛṃhaṇam balavattaraṃ | vṛṣyam pittapipāsaghnaṃ nālikerodakaṅ guruḥ || 0 || gavyamājan tathā coṣṭram āvikaṃ māhiṣañ ca yat | aśvāyāś caiva nāryāś ca nāgyāś caiva tu yat smṛtaṃ | tatv anekauṣadhirasaḥ prasādakṣīratāṅ gataḥ | sarvaprāṇabhṛtān tasmāt sātmyakṣīramihocyate || gavyan tu śitasnigdhamadhuram avidāhi vātapittaśleṣmaśoṇitamānaseṣu vikāreṣv aviruddhaṃ | jīrṇṇajvarakāsaśophakṣayaraktapittagulm au odaramūrcchābhramamadapipāsāpāṇḍurogārśa udāvarttātīsārayoṇirogagarbhāsrāvakaśramaklamaharam balyaṃ vṛṣyaṃ rasāyanaṃ medhyam vyājīkakaraṇan sandhānam āsthāpanam āyuṣyam vamanam virecanañ ceti || kṣīraṃ gavyaguṇaṃ tvājaṃ viseṣāc choṇite hitaṃ | dīpanaṃ laghu saṃgrāhi viseṣañ cātra me sṛṇu | ajānām alpakāyatvāt kaṭutiktanisevanāt | nātyambupānād vyāyāmāt sarvadoṣaharam payaḥ || rūkṣoṣṇaṃ lavaṇaṃ kiñcid auṣṭaṃ svāduraghasaṃ laghuṃ | śophagulmodarārśoghnaṃ krimikuṣṭhakaphāpahaṃ | āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāpahaṃ | pathyaṃ kevalavāteṣu kāse vā 'nilasambhave || mahābhiṣyandi madhuraṃ māhiṣam vahnisādanaṃ | nidrākaraṃ śītakaraṃ gavyāt snigdhataraṃ guruḥ || uṣṇam ekaśaphaṃ balyaṃ śākhāvātaharam payaḥ | madhurāmblarasaṃ rūkṣaṃ lavaṇānurasaṃ laghuḥ || nāryās tu madhruaṃ stanyaṃ kaṣāyānurasaṃ hima | nasyāś cyotanayoḥ pathyañ jīvanaṃ laghu dīpanaṃ || hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guruḥ snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyam balavarddhanaṃ || payo 'bhiṣyandi gurvāma prāyasaḥ parikīrttitaṃ | payo 'bhiṣyandi gurvāmaṃ prāyasaḥ parikīrtitaṃ || 61 || tad evoktaṃ || laghutaram mandābhiṣyandi ca śritaṃ | varjayitvā striyā stanyam mam eva hi taddhitaṃ | dhāroṣṇaṃ guṇavat kṣīraṃ viparītam ato 'nyathā | aniṣṭam amlbagandhañ ca vivarṇṇavirasan tu yat | varjyaṃ salavaṇaṃ kṣīraṃ yac ca vigrathitam bhavet || dadhi tu sṛṣṭamūtrapurīṣaṃ gurv amblam abhiṣyandi śleṣmapittaśophavarddhanaṃ kārsyāpahaṃ rocakaṃ maṅgalyañ ca | tad udhṛtasāraṃ grāhyam anabhiṣyandi ca | saraḥ kaphamedaśukrakṛt | tidoṣam mandajātaṃ | takraṃ kaṣāyānurasam amblam uṣṇavīryam atīsāragaraghnaṃ | laghuśukravalāsayakṣayakaram arsoghnañ ca || dadhimaṇḍo viṣṭambhāruciharo laghutaraś cāgnidīpanaḥ | vāte mblaṃ sendhavopetaṃ svādu pitte saśarkaraṃ | pibet takraṅ kaphe cāpi savyoṣakṣārasaṃyutam | grāhiṇī vātalā rūkṣā vijñeyā tu krakūcikā | tadvat kirāṭam mathitaṃ bṛṃhanaṃ kṣīram oraṭaṃ || navanītaṃ tu sukumāramadhuram amblānurasaṃgrāhi vraṇasophārditāpahaṃ || ghṛtan tu śītavīryam madhuram abhiṣyandi tridoṣāpakarṣaṇam agnidīpanaṃ saukumāryojastejobalakaram āyuṣyam vṛṣyam medhyaṃ vayasthāpanañ cakṣuṣyam pāpopasamanaṃ rakṣoghnaṃ ceti || sarpiḥ purāṇan timirapratiśyāyaśvāsakāsanut | mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanaṃ | vikalpa eṣa dadhyādi śreṣṭho gavyo 'nuvarṇṇitaḥ | vikalpānavaśiṣṭāṇāṃ kṣīravīryā samādiśet || tilatailam madhuratiktānusaman tīkṣṇam anilavalāsakṣayakaram aśītam pittajananaṃ yoniśiraḥ śūlapraśamanaṃ tathā chinnabhikṣatāgnidagdhapiccitarugnatāvamathitahatavyāḍavidaṣṭapatanaprabhṛtiṣu parisekābhyañjanayoḥ praśastam iti || tad bastiṣu ca pavane ca nasye karṇṇādipūraṇe | annapānavidhau cāpi prayojyam vātaśāntaye || nimbātasīkusumbhaṣarsapapīlukarañjeṅgudīsigrusuvarccalāphalatailāni tīkṣṇakaṭukāny uṣṇavīnyāṇi krimikaphamehopaharāṇāni || atimuktakapiyālākṣatrapuservārukarkārukuṣmāṇḍakatailāni | madhurakaṣāyāṇi kaphapittapraśamanāni || turuvakakarkoṭakatailamadhurakaṣāyatiktānurase krimikaphakuṣṭhamedohare ca || eraṇḍatailam madhuram uṣṇaṃ vātakaphāpahaṃ medoharañ ca || saraladevadārusiṃsapāgurusārasnehāḥ || tiktakakaṭukaśāyāḥ | duṣṭavraṇaśodhanāḥ krimikiaphakuṣṭhaharāś ca || grāmyānyānūpaudakānām vasāmajjāno gurūṣṇamadhurā vātaghnāḥ | jāṅgalaikaśaphakravyādānāṃ laghuśītakaṣāyā raktapittaghnāḥ | viṣkirāḥ pramehānāṃ śleṣmaghnāḥ | pratudānāṃ sarvadoṣaghnāś cāgnidīpanāḥ | tatra tailaghṛtavasāmajjāno gurupākā vātaharāś ceti | yāvantaḥ sthāvārā dehāḥ samāsena prakīrttitāḥ | sarve tailaguṇā jñeyāḥ sarve cānilanāsanāḥ || kṣaudran tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ laghu sukumāraṃ sandhānīyaṃ sodhanaṃ ropanaṇaṃ lekhanañ cakṣuṣyam varṇyaṃ śvaryam viṣaghnakrimicchardyatīsāramehapittakapharaktapraśamanaṃ saṅgrāhikam prahlādana tat tu trividhaṃ mākṣikaṃ potikaṃ bhrāmaraṃ pūrvaṃ pūrvaṃ laghutaraṃ tatpurāṇāṃ pradhānam anamblañ ca nānādravyebhyo viruddharasavīryaviṣapuṣparasapānān makṣikāsambhṛtatvāc ca | uṣṇopacārayogavāhi ca || bhavati || uṣṇair virudhyate sarvaṃ viṣānvayatayā madhuḥ | uṣṇārttam uṣṇam uṣṇe vā tal lihanti viṣaṃ yathā || ikṣavo madhurā madhuravipākā śītā snigdhā vṛṣyā mūtralāḥ | raktapittapraśamanāḥ kaphakarāś ceti || snehaprasādamādhuryaguṇotkarṣaprakārataḥ | kāntārakādvaraḥ pauṇṭhaḥ pauṇḍrakād vaśakovaraṃ || śarkarāsamavīryas tu dantaniṣpīḍito rasaḥ | gurur vidāhī viṣṭambhī yāntikas tu prakīrttitaḥ || phāṇitam madhuram abhiṣyandi bṛṃhamaṇaṃ śukrakaphakaraṃ pittaghnañ ca || guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaviśodhanaḥ pittaghnaḥ | kaphakaro vṛṣyaś ca || matsyaṇḍikākhaṇḍaśarkarā vimalā uttarottaraś ca śītasnigdhagurusaramadhurā raktapittapraśamanāś ceti || yathā yathaiṣām vaimalyaṃ madhuratvaṃ tathā tathā | snehalāghavaśaityāni saratvaṃ | ca tathā tathā || madhuśarkarā charddyatīsāraharā rūkṣā cchedanī ca | vṛṣyā kṣīṇakṣatasandhānakṛt | sasnehehā guḍaśarkkarā || kaṣāyaāśītamadhurāḥ satiktāyāvaśarkarāḥ | tṛṣṇā śoṇitapittadāhaśamanī sāmānyataḥ sarveṇa sarvam pittaharaṃ || madyam amblaṃ dīpaṇaṃ rocanam vikā sṛṣṭaviṭmūtraṃ śrṇu tasya viśeṣaṇaṃ || mādvīkam avidāhitvān madhurānurasan tathā raktapitte tu satatam budhair na pratiṣidhyate | tasmād al_pāntaraṅ kiñcit khārjūram vātakopanaṃ || kaṣāyamadhuraḥ sīdhur gauḍaḥ pācanadīpanaḥ | tadvat pakvarasaṃ sīdhur balavarṇṇakaraḥ paraḥ || mākṣikaḥ pāṇḍurogaghno vṛṣyaḥ saṃgrāhiko laghuḥ | jambloṣṭhabaddhaniṣyandas tauravo vātakopanaḥ || tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātahā || madhuro guḍamaireyaḥ cchedī madhvāsavo laghuḥ | valyaḥ pittasaho vṛṣyo hṛdyaś cekṣarasāsavaḥ | prajaraṇo riṣṭarasaḥ kaphahā bhuktapācana|| ariṣṭāsamasīdhūnāṃ guṇāṃ mi cādiśet | yathāsvauṣadhasaskāram avekṣya kuśalo bhiṣak || kāśārṣo grahaṇīdoṣapratiśyāyavināśanī | svetāmūtrakaphastanyaraktamānsakarī surā | vamyarocakahṛtkukṣitodaśūlapramardanī | prasannā vātagulmārśo vibandhānāhanāśanī | grāhyuṣṇo jagalo rūkṣaḥ śophahā bhuktapācanaḥ | vakṣaśo hṛtasāratvād viṣṭambhīdoṣapānaḥ | navam madyam abhiṣyandi guruvātādikopanaṃ | sphuṭasrotakarañ jīrṇṇaṃ laghuvātakaphāpahaṃ | raktapittakaraṃ śuklaṃ cchedi śuktavipānaṃ || tadvat tadā śrutaṃ sarvaṃ rocanan tu viseṣataḥ || tuṣāmbudīpanaṃ hṛdyam uktaṃ sauvīrakan tathā | dhānyāmblaṃ dhānyayonitvāt prāṇadhāraṇam amblatvād vātaghnam vidāhitvāt pittakaraṃ kaphaghnaṃ bahiḥ | śītaṃ guruvipākaṃ hṛdyatvāt tṛṣṇāpanayanaṃ rucijanaṃnaṃ samudrāntasaṃśritānāñ ca janānām paraṃ sātmyaṃ || tasyānekaprakārasya madyasya rasavīryataḥ | saukṣmād auṣṇāc ca taikṣṇāc ca vikāsitvāc ca vahninā | sametya hṛdaye prāpya dhamanīm ūrdhvam āgataṃ | vicālyendriyacetāṃsi vīryam madayate cirāt | cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ | vātike jāyate tīkṣṇaḥ paittike śīghram eva tu || sāttvike saucadākṣiṇyaharṣamaṇḍalata sthitaḥ | rājase duḥkhaśīlatvam ātmatyāgaṃ susāhasaṃ | kalahaṃś cānavasthānaṃ karoti puruṣe madaḥ | asaucanidrāmātsaryam agamyagamanaḥ yadā | asatyabhāṣaṇaṃ cāpi kuryād vai tāmase madaḥ || tīkṣṇaṃ kaṭukaṃ mūtraṃ lavaṇānurasaṃ laghuḥ | sodhanaṃ kaphavātaghnaṃ śṛṇu tasya viseṣaṇaṃ | śūlagulmodarānāhavirekāsthāpanādiṣu mūtraprayogasādhye tu gavyam mūtraṃ payojayet | ānāhasophagulmeṣu pāṇḍuroge tu māhiṣaṃ | śophaghnaṃ mājamaurabhraṃ kāsasvāsavisāpahaṃ | āsvaṃ kaphaharaṃ mūtrakrimidardruṣu sasyate | tīkṣṇaṃ kṣāre kilāse ca nāgamūtram prayojayet | aśoghnaṃ kārabhaṃ mūtraṃ mānuṣan tu viṣāpahaṃ | dravadravyāṇi sarvāṇi kīrttitāni samāsataḥ | deśakālavibhāgajño nṛpateḥ karttum arhatīti || pha ha 40 5 || 0 ||
athāto nnapānavidhiṃ vyākhyāsyāmaḥ || dhanvantarim abhivādya suśruta uvāca || bhagavāṃ prāg abhihitaprāṇinā mūlam āhāro valavarṇojasāṃ ca saḥ ṣaṭsu raseṣv āyattaḥ rasāḥ punar dravyāśrayiṇaḥ | dravyarasavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyañ ca vrahmāder api ca lokasyāhāraḥ sthity utpattihetur āhārād evābhivṛddhir valam ārogyavarṇṇendriyaprasādaś ca | tathā rasavaiṣamyād asvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalprabhāvasya pṛthak pṛthak dravyarasavīryavipākarmecchāṃ jñātuṃ na hy anavavuddha dravya | svabhāvā bhiṣajaroganigrahaṇaṃ kartuṃ samarthā ity āhārāyattāś ca prāṇino yasmāt tasmād annapānnavidhim upadiśatu me bhagavān ity uktaḥ | provāca bhagavān dhanvantariḥ | atha khalu vatsa suśruta | tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtamāṇḍakapuṇḍarīkamahāśāliśītabhīrūkalodhrapuṣpakadīrghaśūkakāñcanakahāyanakadūṣīmahīprabhṛtayaḥ śālayaḥ || madhurā vīryataḥ śītā | vipākakaṭūkāḥ smṛtāḥ | pittaghnālpānilakaphāḥ snigdhā vaddhālpavarccasaḥ || teṣāṃ lohitakaśreṣṭho doṣaghnaḥ śukramūtralaḥ | cakṣuṣyo varṇṇavalakṛt svaryo hṛdyas tṛṣāpahaḥ || tasmād alpāntaraguṇāḥ kramaśaḥ śālayopare || ṣaṣṭikakāṅgukamukundakapītakapramodakakālakāsanapuṣpakamahāsvetakamahāvrīhicūrṇṇakakuravakekedārakaprabhṛtayo vrīhayaḥ || rase pāke ca madhurāḥ pittānilaharāḥ smṛtāḥ | śālīnāṃ guṇataś cāpi samānā vaddhavarccasaḥ | ṣaṣṭhikaḥ pravaras teṣāṃ kaṣāyānuraso laghuḥ | mṛduḥ snigdhas tridoṣaghnaḥ sthair yakṛdvalavarddhanaḥ | rasato madhuragrāhī tulyo lohitaśālibhiḥ | śeṣātsv alpāntarīsmāt vrīhayaḥ kramaśo guṇaiḥ || kṛṣṇavrīhiśālāmukhalāvākṣajatumukhanandīmukhatvaritakakuṭāṇḍakapārāvatakapāṭalo prabhṛtayoḥ vrīhayaḥ || kaṣāyamadhurāḥ pāke madhurāḥ vīryato himāḥ | alpābhiṣyantinas tulyāḥ ṣaṣṭhikair valavarddhanāḥ | kṛṣṇavrīhivaras teṣāṃ kaṣāyānuraso laghuḥ | tasmād alpāntaraguṇāḥ kramaśo vrīhayopare || gagdhāyāmavanau jātāḥ śālayo laghupākinaḥ | kaṣāyā vaddhavinmūtrā | ḥ rūkṣāḥ śleṣmāpakarṣaṇāḥ | sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ | kiñcit satiktamadhurāḥ pavanānalavarddhanāḥ | kaidārā madhurā vṛṣyā valyāḥ pittanivarhaṇāḥ | īṣat kaṣāyālpavalāḥ guravaḥ kaphaśukralāḥ | ropyādiropya laghavaḥ śīghrapākaguṇottarāḥ | avidāhino vātaharā valyā mūtravivarddhanāḥ | śālayaś chinnarūḍhā ye rūkṣāste vaddhālpavarccasaḥ | tiktāḥ kaṣāyāḥ pittaghnā laghupāko kaphāpahāḥ | vistareṇāyam uddiṣṭaḥ śālivargo hitāhitaḥ || tad vat kudhānyamudgānām māṣādīnāñ ca vakṣyate || koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānandīmukhīkurūvindakasakavastākatolaparṇṇīmukundakaveṇuyavaprabhṛtayaḥ | kudhānyaviśeṣāḥ | uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭupākinaḥ śleṣmaghnā vātaniṣyandāḥ vātapittaprakopanāḥ | kaṣāyamadhurāḥ śītās teṣāṃ pittasahāḥ smṛtāḥ | sakoradūṣaśyāmākako nīvāraś ca śāntanuḥ | kṛṣṇā raktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ | yathottaraṃ pradhānāḥ syu snigdhāḥ kaphakarāḥ sāarāḥ | madhūlī madhurāḥ śītāḥ snigdhā nandīmukhī tathā | viśoṣī tatra bhūyiṣṭhavarukaḥ samukundakaḥ rūkṣā veṇu ye jñeyā vīryoṣṇā kaṭupākinaḥ | vaddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ || mudgavanamudgamasūramudgakuṣṭhakakalāyahareṇḍhakīsatīnā vaidalāḥ kaṣāyo madhurāḥ śītāḥ kaṭupākānilāpahāḥ | vaddhamūtrapurīṣāś ca pittaśleṣmaharās tathā | nāty arthaṃ vātalās teṣāṃ mudgadṛṣṭiprasādanāḥ | pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ | vipāke madhuro proktā masūrā varddhavarccasaḥ | makuṣṭhakāḥ krimihaḥ kalāyāḥ pracurānilāḥ | hareṇavaḥ satīnāś ca vijñeyā bhinnavarcasaḥ | ṛtemudgamasūrābhyām anye tvādhymānakārakāḥ | māṣogurūr bhinnapurīṣamūtraḥ | snigdhoṣavṛṣyo madhuronilaghnaḥ | santarpaṇastanyakaro viśeṣād valapradaḥ śukrakaphāvahaś ca || kaṣāyo bhāvān na purīṣabhedī na mūtralo naiva valāsa karttā | svādur vipāko madhurolasāndraḥ santarpaṇastanyarucipradaś ca || māṣais samānaṃ phalam ātmaguptam uktañ ca kākaṇḍaphalan tathaiva | āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣā kaṣāyā avidāhinaś ca || uṣṇakulattho rasataḥ karṣayaḥ kaṭur vipāke kaphamārutaghnaḥ | śukrāśmarīgulmaniṣūdanaś ca | saṃgrāhikaḥ pīnasakāsahantā || ānāhamedogudakīlahikkā | svāsāpahaḥ śoṇitapittakṛc ca | valāsa hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ | īṣat kaṣāyoḥ madhuraḥ satiktaḥ | saṃgrāhikaḥ pittakarastathoṣṇaḥ || tilo vipāke kaṭuko valiṣṭhaḥ snigdho vraṇe lepanapathya uktaḥ | dantyognimedhājananolpamūtraḥ | ryāṣakeśyonilahā guruś ca || tileṣu sarveṣ eva sitaḥ pradhāno madhyaḥ sito hīnatarāstathānye || yavaḥ kaṣāyo madhuro himaś ca kaṭur vipāke kaphapittahantā || vraṇeṣu pathyastilavac ca nity apravaddhamūtro vahuvātavarccāḥ || sthairyāgnimedhāsvaravarṇṇakṛc ca sapicchilo sthūlavilekhanaś ca | medonilasraṇorūkṣyaḥ prasādanaḥ śoṇitapittayoś ca | ebhir guṇair hīnataraiś ca kiñcid vidyādyavebhyopiyavānaśeṣāna || godhūma ukto madhuro guruś ca valyaḥ sthiraḥ śukravalapradaś ca | snigdho 'tha śīto 'nilapittahantā sandhānakṛccha śleṣmakaraḥ saraś ca || rūkṣaḥ kaṣāyo viṣaśoṣaśukravalāsadṛṣṭikṣayakṛd vidāhī || kaṭur vipāke madhuras tu śimbaḥ | prabhinnaviṭmārutapittalaś ca | sitāsitāpītaḥ kuvarṇṇā bhavanti yenyekiśarāś ca śimvāḥ || yathāditāste guṇataḥ pradhānā jñeyās tathādrā rasapākayoś ca | sahādvayaṃ mūlakapādikā ca kusiddhavallīprabhavās ca śimvāḥ || jñeyā vipāke madhurā rase | ca valapradāḥ pittanivarhaṇāś ca | vidāhavantaś ca bhṛṣañ ca rukṣā viṣṭaṃbhya jīryanty anilapradāś ca || rucipradāś caiva sudurjarāś ca sarvāḥ smṛtā vaidalikāś ca śimvāḥ | kaṭur vipāke madhuro 'nilaghnavidāhibhāvād ahitaḥ kusumbhaḥ || uṣṇātasī svādurasānilaghnī pittolvaṇā syāt kaṭukā vipāke | pāke rase cāpi kaṭupradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī || snigdhoṣṇatīkṣṇaḥ kaphavātahantā tathāguṇaś cāsitasarṣapohi || anārttavaṃ vyādhihatam aparyātam eva ca | abhūmijan navam cāpi na dhānyaṃ guṇavat smṛtaṃ || navaṃ dhānyam abhiṣyandi laghu saṃvatsarositaṃ | vidāhi guru viṣṭambhi virūḍhaṃ vātakopanaṃ || śālyādaḥ sarṣapāntasya dvividhasyāsya bhāgataḥ | kālapramāṇasaskāro mātrā cāsmim parīkṣyate || ❈ || ata ūrddhva māṃsavargam upadekṣyāmaḥ || datra jaleśayā ānūpā grāmyāḥ | kravyabhuja ekaśaphā jaṅgalāś ceti ṣaḍmāṃsavargā bhavanti | teṣām uttarottarāḥ pradhānatamās te punar dvividhā ānūpā jāṅgalaś ca | tatra jā ṅgalavargoṣṭavidhaḥ | tatra jāṅgalāviṣkirāḥ pratyudā guhaśayāḥ prasahāḥ parṇṇamṛgāḥ vileśayā grāmyāś ceti | e ṣāṃ jāgalaviṣkirau pradhānatamau | tatra jaṅgalā eṇahariṇakuraṅgadaṣyaśalakṛtamālaśarabhaśvadaṃṣṭīcāruṣkavṛṣata mṛgāmātṛkāprabhṛtayaḥ kaṣāyā madhurā laghavo vātapittaharās tīkṣṇyā vastiśodhanaḥ || kaṣāyo madhuro hṛdyaḥ pittasṛkkapharogahā | sāṃgrāhī rocano valyas teṣām eṇo jvarāpahaḥ || madhuro madhuraḥ pāke doṣaghno laghudapinaḥ |. śītalo vaddhaviḍmūtraḥ sugandhir hariṇāḥ smṛtaḥ || eṇaḥ kṛṣṇa tayor jñeyo hariṇas tāmra ucyate || lāvattittirikapiñjalavarttīrakavarttakavātīkacakorakalaviḍkamayūrakrakaropacakra takurkkuṭaviṣkirā laghavaḥ | śītalā madhurāḥ kaṣāyā doṣaśamanāś ca | sāṃgrāhī dīpanaḥ śītaḥ kaṣāyamadhuras tathā | lāvaḥ kaṭuvipākaś ca sannipāte ca pūjitaḥ | iṣad gurūṣṇamadhuro vṛṣyo medhāgnivarddhanaḥ | tittiris sarvadoṣaghno grāhī varṇṇaprasādhanaḥ || raktapittaharaḥ śīto laghuś cāpi kapiṃjalaḥ |. kaphottheṣu ca rogeṣu mandavāte ca śasyate || vātapittaharā vṛṣyā medhāgnivalavardhanāḥ | laghavaḥ krakarā hṛdyās tathā caivopacakrakāḥ | kaṣāya svādulavaṇaḥ tvaryaḥ keśyorucipradaḥ| mayūra svaramedhāgnidṛkcchrotrandriyadārḍhyakṛt |. snigdhoṣṇonilahā vṛṣyaḥ svedaḥ svaravalāvahaḥ | kapotapārāvatabhṛṅgarājaparabhṛtayaṣṭīmadhukuliṃgokṣvelaḍiṇḍimāṇaśa tapatramātṛliṅgabhedāśīśukasārikāvaṅgulīlaṭvāladṛṣakasūgṛhākhaṃjarīṭakadātyūha prabhṛtayaḥ pratudāḥ | kaṣāyamadhurā rūkṣā phalāhārānilāvahāḥ | śleṣmapittaharāḥ śītāḥ vaddhamūtrālpavarcasaḥ sarvadoṣakaras teṣāṃ bhedāśī maladūṣaṇaḥ | kaṣāyasvādulavaṇo guru kāṇakapotakaḥ || raktapittapraśamanaḥ kaṣāyaviṣado pi ca | rasato madhuraś cāpi guruḥ pārāvataḥ smṛtaḥ || kuliṃgo madhurasnigdhaḥ kaphaśukravivarddhanaḥ | raktapittaharo veṣmakuliṅgastvatiśukralaḥ || siṃhavyāghratarakvṛkṣakadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhaśayāḥ || madhurā guruva snigdhā valyā mārutanāśanāḥ | uṣṇavīryā hitanityaṃ netraguhye ca rogiṇāṃ || kākakaṅkakurarabhāsaśasaghātyūllūśyenaprabhṛtayaḥ prasahāḥ || ete siṃhādibhiḥ sarve samānā vāyasādayaḥ | rasapāke ca vīryaṃ ca viśeṣācchoṣiṇe hitāḥ || madgumūṣikavṛkṣaśāyikavakuśapūtīghasavānaraprabhṛtayaḥ parṇṇamṛgāḥ || madhurā guravo vṛṣyāś cakṣuṣyāḥ śoṣiṇāṃ hitāḥ | sṛṣṭamūtrapurīṣāś ca kāsaśvāsārśasāṃ tathā || śvāviṭchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇṇakadalīmṛgapriyakājagarasarpaprabhṛtayo vileśayāḥ || sāṃgrāhikā vaddhaviṭmūtrās tathaite vīryoṣṇāḥ pūrvvavat svadukāḥ smṛtāḥ | vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhā kāsaśvāsakārśyāpahāś ca || kaṣāyamadhuras teṣāṃ śaśapittakaphāpahaḥ | nātiśītagurusnigdho mandapittakaphaḥ smṛtaḥ | chagalas tv anabhiṣyandi teṣāṃ pīnasanāśanaḥ | vṛṃhaṇam māṃsam aurabhraṃ pittaśleṣmākaraṃ guruḥ |. medaḥ pucchodbhavaṃ vṛṣyam aurabhhasadṛśaṃ guṇaiḥ soṣakāsapratiśyāyaviśamajvaranāśanaṃ |. gaṃvyaśramātyagnihitaṃ pavitramanilāpahaṃ | aurabhravatsalavaṇaṃ māṃsam ekaśaphodbhavaṃ |. alpābhiṣyandi vargoya jāṅgalaḥ | samudāhṛtaḥ | dūrejanāntanilayā dūre pānīyagocarāḥ |. ye mṛgāś ca vihaṅgāś ca telpābhiṣyandino matāḥ || atīvāsannanilayā samīpodakagocarā | ye mṛgāś ca vihaṃgāś ca mahābhiṣyandinas tu te || ānūpavargas tu pañcavidhas tavodyathā | kulacārāḥ plavāḥ kośasthāḥ pādino matsyāś ceti || tatra gajagavayamahiṣarurucamararohitavarāhakhaḍgagokarṇṇakālapucchakodranyaṅku kuraṅgaprabhṛtayaḥ kulacarāḥ paśavaḥ | vātapittaharā vṛṣyā madhurā rasapākayoḥ śītā snigdhāś ca valyāś ca mūtralā kaphavarddhanāḥ || virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣaṇaḥ | svādvamvlalavanas teṣāṃ gaja śleṣmānilāpahaḥ || snigdhoṣṇalavaṇaṃ vṛṣyaṃ māhiṣaṃ tarpaṇaṃ guruḥ | nidrāpuṃstvavalasyandivarddhanaṃ māṃsadārḍhyakṛt || svedanaṃ vṛhaṇaṃ vṛṣyaṃ rodhanaṃ tarpaṇaṃ guruḥ snigdhaṃ śramānilaharaṃ vārāhaṃ valavarddhanaṃ || kaphaghnaṃ khaṅgapiśitaṃ kaṣāyamanilāpahaṃ | pitryaṃ pavitramāyuṣya vaddhamūtraṃ virūkṣaṇaṃ || haṃsasārasakroñcacakravākakurarakāraṇḍavakādamvajīvaṃjīvavakavalākāpuṇḍarīkā plavaśarārīmadgūkrośakākākṣapuṣkaraśāyikākunālakāmvukurkuṭikāgharāvaśvetavālaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ || raktapittaharāḥ śītāḥ snigdhā vṛṣyānilāpahāḥ | sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ || gurūṣṇasnigdhamadhuraḥ svaravarṇṇavalapradaḥ | vṛṃhaṇaḥ śukralas teṣāṃ haṃso mārutanāśanaḥ || śaṃkhanakhaśuktiśamvūkavallūraprabhṛtayaḥ kośasthāḥ kurmakumbhīrakarkaṭaprabhṛtayaḥ pādinaḥ śaṅkhakūrmādayaḥ svādurasapākānilāvahāḥ | śītāḥ snigdhā hitā pitte varccasyāśukravarddhanāḥ | kṛṣṇakarkaṭakas teṣāṃ valyaḥ koṣṇonilāpahaḥ |. śukla saṃdhānakṛt sṛṣṭaviṭmūṭronilapittahāḥ || matsyās tu dvividhā nādeyāḥ sāmudrāś ca | tatra nādeyāḥ pāṭhīnarohipāṭalāvarmmigomatsyavākucamuralasaha sudattaprabhṛtayaḥ || nādeyā guravo matsyā madhurā vātanāśanāḥ | raktapittakarās tṛṣṇā vṛṣyā snigdhālpavarccasaḥ || kaṣāyānurasas teṣāṃ śaspaśaivālabhojanāḥ | rohītamatsyo nātyarthaṃ raktapittaprakopinaḥ | saras taḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ |. mahāhradeṣu valinaḥ svalpembhasya valā matāḥ || timitimiṃgilakuliśakākamatsyariralanaṃdīvaramakaragargaracandrakamahāmīnarājamatsya prabhṛtayaḥ sāmudrāḥ | sāmudrā gurava snigdhā madhurā nātipittalāḥ | uṣṇā vātaharā vṛṣyā varccasyāḥ śleṣmavarddhanāḥ | valāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ | samudrajebhyo nādeyāḥ vṛhaṇatvād guṇottarāḥ | tasmād atyanilaghnatvād autsojñeyo guṇottarāḥ | snigdhatvāt svādupākatvāt tayor vāpy ā guṇādhikāḥ | nādeyā guravo medhyā yasmāt pucchāṃsya cāriṇaḥ | sarastaḍāgajānān tu viśeṣeṇa siro laghuḥ adūragocarā yasmāt tasmād autsānapānajāḥ | kiñcin muktvā sirodeśam atyarthaṃ guravas tu te || adhastād guravo jñeyā matsyā sāgarasambhavāḥ | urovicaraṇāt teṣāṃ pūrvvamaṅgaṃ laghusmṛtaṃ | ity ānūpo mahāsyandī māṃsavargam udīritaḥ | tatra śuṣkapūtividdhadigdhasarpāparāddhajīrṇṇakṛśavālānām asātmyacāriṇāṃ ca māṃsāny abhakṣyāṇi bhavanti | kasmād vigatavyāpannāpariṇatālpāsaṃpūrṇṇa yathārthakaratvād doṣakarāni bhavanti | ebhyo nyeṣām upādeyam māṃsam iti | striyaś catatuṣpadeṣu pumāṃso vihaṃgeṣu mahāśarīreṣv alpaśarīrāḥ | alpaśarīreṣu mahāśarīrāḥ pradhānatamā bhavanti || ekajātīyānām api mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamā bhavanti || tatra sthānādikṛtandumāṃsasya gurulāghavam upadekṣyāmaḥ || tad yathā raktādiṣu dhātuṣūttarottarās tathāntayakṛtkāleyaka sakthyikaṭipṛṣṭhacaraṇaśirāṃsi uraskandhau sakthinīcāpakvayoḥ | guravaś ca yathāpūrvvaṃ dhātavaś ca yathottaraṃ | pūvvabhāge | guruḥ puṃsāṃ madhyabhāgaś ca yoṣitā | urogrīvā vihaṃgānāṃ viśeṣeṇa gurusmṛtaṃ | pakṣotkṣepāt samo dṛṣṭo madhyabhāgaś ca pakṣiṇāṃ | atīva rūkṣam māṃmsaṃ tu vihaṃgānāṃ phalāśināṃ | vṛṃhanam māsam atyarthaṃ vihaṅgānām māṃsabhojināṃ | matsyāśināṃ pittaharaṃ vātaghnaṃ dhānyacāriṇāṃ | jalajānūpajā grāmyāḥ kravyād aikaśaphās tathā | pravahā vilavāsāś ca tathā jaṃgalasaṃjñitāḥ | pratudā viṣkirāś caiva laghavaḥ syu yathottaraṃ | alpābhiṣyandinaś caiva yathāpūrvvam ato nyathā | sarva śarīrebhyaḥ pradhānatamā varttinyām ādadyāt | pradhānālābhe madhyamavayasas tu māṃsaṃsadyaskam akliṣṭam upādeyam iti || caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmi parīkṣyate || || ata ūrdhvaṃ la phalāny upadekṣyāmas tad yathā || dāḍimāmalakavadarakolakarkkandukapitthamātuluṃgāmrātakalakucakaramardnabhavyapiyālapārāvatavetraphalaprācīnām amalakatintiḍīkanīpakuśāmrāmlītakanāgara prabhṛtīni | etāny amlāny anilaṃ hanyuḥ oṣṇād vipāke madhurāṇi ca || kaṣāyānurasan teṣāṃ ḍāḍiman nātipittalam | dīpanīyaṃ rucikaraṃ hṛdyaṃ varcco nivandhanaṃ | dvividhan tat tu vijñeyaṃ madhuraṃ cāmlam eva ca | tridoṣaghnaṃ samadhuraṃ amvlam vātakaphāpahaṃ | amvlaṃ samadhuraṃ tiktaṃ kaṣāyakaṭukaṃ saraṃ | cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyam āmalakaphalaṃ | hanti vātaṃ tad amvlatvāt pittam mādhūryaśaityataḥ | kaphaṃ rūkṣakaṣāyatvāt phalebhyobhyadhikan tataḥ | karkandhukolavadaram amvlam vātakaphāpahaṃ | pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saraṃ | purāṇaṃ tṛpraśamanaṃ śramaghnaṃ laghu dīpanaṃ | sauvīravadaraṃ snighnaṃ madhuraṃ vāttapittajit | kaṣāyaṃ svādu saṃgrāhīśītaṃ siñcitikāphalaṃ āmaṃ viṣaghnam asvaryaṃ kapitthaṃ grāhi vātalaṃ kaphanīlaharaṃ pakvaṃ mmadhurāmvlarasaṃ guruḥ | śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaviśodhanaṃ | laghv amvladīpanaṃ snigdhāṃ mātulaṅgam udāhṛtaṃ | tvak tiktā durjarās tasya vātakrimikaphāpahāḥ | svādu śītaṃ gurusnigdhaṃ māṃsaṃ mārutapittajit | medhyaṃ śūlānilacchardikapharocakanāśanaṃ | dīpanaṃ laghu saṃgrāhi gulmāṣoghnaṃ tu kesaraṃ | pittam ārudakṛd vālaṃ pittalaṃ vaddhakeśaraṃ | hṛdyam varṇṇakaraṃ vṛṣyaṃ rucyaṃ māsavalapradaṃ | kaṣāyānurasaṃ svādu vātaghnaṃ vṛṃhaṇaṃ guruḥ || pittāvirodhi saṃpamāmlvaśukravivarddha | vṛṃhanamadhuraṃ valyaṃ guru viṣṭabhyaryati | amātrakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavarddhanaṃ | tridoṣaviṣṭambhakaraṃ lakucaṃ śukradūṣaṇaṃ | amvlaṃ tṛṣāpahaṃ rucyaṃ pittaṃ kṛt karamardakaṃ || vātapittaharaṃ vṛṣyaṃ pripālaṃ guru śītalaṃ | hṛdyaṃ svādu kaṣāyāmlvaṃ bhavyam āsyaviśodhanaṃ || pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalaṃ | pārāvataṃ samadhuraṃ rucyam aty agnivātanut | garadoṣaharaṃ nīpaṃ prācīamalakan tathā | vātāpahan tintiḍīkam āmaṃ pittavalāsakṛt || grāhy uṣṇaṃ dīpaṇaṃ rucyaṃ saṃpakvaṃ kaphavātanut | amvlīkāyāḥ phalaṃ pakvaṃ tad vad bhedi tu kevalaṃ || amvlaṃ samadhuraṃ hṛdyaṃ viṣaḍaṃ bhaktarocanaṃ | vātaghnaṃ durjaraṃ coktaṃ nāgaraṃ phalaṃ guruḥ || kṣīravṛkṣaphalajāmvugajādanatodanatindukevalakuladhavnvanāśmantakaphalgupharūṣakacāṅgerukapuṣkaravarttivilvaprabhṛtīny etāni śītāni kaphapittaharāṇi ca || sāṃgrāhikāni rukṣāṇi kaṣāyamadhurāṇi ca | kṣīravṛkṣaphalan teṣāṃ guru viṣṭambhi śītalaṃ || kaṣāyamadhurasāmvlaṃ nātimārutakopanaṃ | atyarthaṃ vātalaṃ grāhi jāmvaṃ kaphapittajit | snigdhaṃ svādu kaṣāyañ ca rājādanaphalaṃ guruḥ | kaṣāyamadhuraṃ proktaṃ todanaṃ kaphavātajit || amvloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivarddhanaṃ | āmaṅ kaṣāyāṃ saṃgrāhi tindukaṃ vātakopanaṃ || vipāke guru saṃpakvaṃ madhuraṃ kaphapittacit | madhurañ ca kaṣāyañ ca snigdhaṃ grāhi ca vākulaṃ || sthirīkarañ ca dantānāṃ viśadaṃ phalam ucyate | sakaṣāyaṃ himaṃ svādu dhānvānaṃ kaphapittajit || tadvad bhāṅgerukaṃ viṃdyād aśmantakaphalāni ca | viṣṭambhi madhuraṃ snigdhaṃ phalgujuḥ saṃtarpaṇaṃ guruḥ || aty amvlam īṣan madhuraṃ kaṣāyānurasaṃ laghuḥ | vātaghnaṃ pittajanaṃ āmaṃ vidyāt pakaṃ || tad eva pakvaṃ madhuraṃ vātapittanivarhaṇāṃ | vipāke madhuraṃ śītaṃ raktapittaprasādanaṃ || pauṣkaraṃ svādu viṣṭambhi valyaṅ kaphakaram phalaṃ | kaphānilaharaṃ tīkṣṇaṃ snigdhāṃ sāṃgrāhi dīpanaṃ || kaṭutiktakaṣāyoṣṇaṃ vālaṃ vilvam udāhṛtaṃ | tad eva vidyāt sampakvaṃ madhurānurasaguruḥ || vidāhi viṣṭambhakaraṃ doṣakṛt pūtimārutaṃ || tālanālikerapanasamocaprabhṛtīni || svādupākarasāny āhur vātapittaharāṇi ca || valapradāni sgnigdhāni vṛṃhaṇāni himāni ca | phalaṃ svādurasan teṣāṃ tālajaṃ guru pittajit || tad vījaṃ svādupākaṃ tu mūtralaṃ kaphapittajit || nālikeraṃ guru sgnidhaṃ pittaghnaṃ svāduśītalaṃ || valamāṃsapradaṃ hṛdyaṃ vṛṃhaṇam vastiśodhana | panasaṃ sakaṣāyan tu snigdhaṃ svādu himaṃ guruḥ | maucaṃ svādurasaṃ proktaṃ kaṣāyan nātiśītalaṃ | raktapittaharaṃ vṛṣyaṃ śleṣmakaraṃ guruḥ || dākṣākāśmaryamadhūkapuṣpakharjuraprabhṛtīni raktapittaharāṇyāhuguruṇi ca | teṣām drākṣā sarā svaryā madhurāḥ snigdhaśītalāḥ | raktapittajvaraśvāsatṛṣṇādāhakṣayāpahāḥ | hṛdyaṃ mūtravivaṃdhaghnaṃ pittāsṛgdāhanāśanaṃ | keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalam ucyate | kṣatakṣayāyāpahaṃ hṛdyaṃ vṛṃhaṇaṃ śītalaṃ guruḥ | vṛṣyaṃ snigdhasamadhuraṃ kharjūraṃ raktapittat | vṛṃhaṇīyaṃ ahṛdyañ ca madhūkakusumaṃ guruḥ vātapittopaśamanaṃ phalatasyopadiśyate || vātāmākṣoḍabhiṣukanicūlaprabhṛtīni | pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni guruṇi ca | vṛṃhaṇānyanilaghnāni valyāni madhurāṇi ca | kaṣāyaṃ kaphapittaghnaṃ ki ñcit tiktaṃ rucipradaṃ | hṛdyaṃ sugandhimadhuraṃ lavalīphalam ucyate | vasiraṃ śītapākan tu sāruḥ karanivandhanaṃ | viṣṭambhi śītaṃ rūkṣañ ca vātapittaprakopanaṃ | vipāke madhurañ cāpi raktapittaprasādanaṃ || aivadatan dantaśaṭham amvlaṃ śoṇitapittakṛt | śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkamārutakṛd gutuḥ | snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamiṅgudaṃ | śamīphalaṃ guru svādu rukṣoṣṇaṃ keśanāśanaṃ | guru śleṣmātakaohalaṃ kaphakṛn madhuraṃ himaṃ || karīrākṣikapīlūni tṛṇaśūnyaphalāni ca | svādutiktakaṭūṣṇāni kaphavātaharāṇi ca | raktapittaharaṃ teṣāṃ rasaṃ kaṭuvipāki ca | tīkṣṇoṣṇaṃ kaṭukam pīlu sasnehaṃ kaphapittajit || aruṣkaraṃ tauravakaṃ kaṣāyaṃ laghupāki ca uṣṇa krimiharo mehaśāphadurnāmanāśanaṃ | kuṣṭhagulmodarār śoghnaṃ laghupāke tathaiva ca | karañjakiṃśukāriṣṭaphalajantupramehanut | rukṣṇoṣṇāṃ kaṭukaṃ pāke laghu vātakaphāpahaṃ | tiktam īṣad viṣahitaṃ viḍaṃgaṃ krimināśanaṃ | vraṇyam uṣṇaṃ saraṃ medo doṣaghnaṃ mehakuṣṭhanut | kaṣāyan dīpanaṃ sāmvlaṃ cakṣuṣyañ ca harītakaṃ || bhedanaṃ kaṭu rukṣoṣṇaṃ vaisvaryaṃ krimiśodhanaṃ | cakṣuṣyaṃ laghupākakṣakaṣāyaṃ kaphapittajit || kaphapittaharaṃ rūkṣaṃ vakrakledamālāpahaṃ | kaṣāyam īṣan madhuraṃ kiñcit pūgaphalaṃ saraṃ || jātikoṣotha karppūraṃ jātīkaṭukayoḥ phalaṃ | kakkolakaṃ lavaṅgañ ca tiktaṃ kaṭu kaphāpahaṃ || laghu tṛṣāpahaṃ vakrakledaurgandhyanāśanāṃ | pipālamajjā madhuro vṛṣyā pittānilāpahā || vaibhītakī madakarī kaphamārutanāśanī | kaṣāyamadhuro majjā kolānām pittanāśanī | tṛṣṇācchardy anilaghnā ca tadvad āmalakasya ca | vījapūrakaśamyākamajjā kośāmrasambhavāḥ || svādupākognivaladāsnigdhā pittānilāpahā | yasya yasya phalasyehaṃ vīryam bhavati yādṛśaṃ || tasya tasyaiva vīryeṇa majjānāmepi nirddiśet | phaleṣu pakvaṃ yad guṇavat tad udāhṛtaṃ || vilvād anyatra vijñeyam āmam etad guṇottaraṃ | vyādhitaṃ krimiduṣṭañ ca pākātītam adeśaja || varjanīyaṃ hitaṃ sarvvam aparyāgatam eva ca || vidārīkandaśabhāvarīviśamṛṇālaśṛṅgāṭalakaśerupiṇḍālumadhvāluhaluka prabhṛtīni || raktaṃ pittaharāṇyāhuḥ śītāni madhurāṇi ca | gurūṇi vahuśukrāṇi stanyavṛddhikarāṇi ca || madhuro vṛṃhaṇo vṛṣyaḥ śītasvaryoti mūtralaḥ | vidārikando valyaś ca vātapittaharaś ca saḥ || vātapittaharā vṛṣyā svādu śītā śatāvarī | mahatī sauvahṛdyā tu medhāgnibalavarddhanī || grahaṇy aṣṭauvikāraghnī vṛṣyāśītārasāyanī | kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ || avidāhirasam proktaṃ raktapittaprasādanaṃ | viṣṭambhi madhuraṃ rūkṣaṃ durjjaram vātakopanaṃ || guru viṣṭambhi śītau tu śṛṅgāṭakakaśerukau | piṇḍolukaṃ kaphakaraṃ guru vātaprakopanaṃ || surendrakandaśleṣmaghno vipāke kaṭupittakṛt || śalaśūraṇa māṇakaprabhṛtayaḥ kandāḥ || īṣat kaṣāyāḥ kaṭukāviṣṭambhino guravaḥ | kaphakṛdvātalāḥ pittaharāś ca || māṇakaṃ svādu pākan tu guru cāpi prakīrtita | śalakandas tu nātyuṣṇaḥ śūraṇo gudakīlahā || kumodotpalapadmānāṃ kandamārutakopanāḥ | kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ | varāhakandaḥ śleṣmaghnaḥ kaṭurasapākataḥ || kuṣṭhamehakrimiharo vṛṣyoṣṇaḥ pittavarddhanaḥ || tālatātrakanālikerakharjjūraprabhṛtīnāṃ mastakajātāni | svādu pākarasānyāhuḥ pittaraktaharāṇi ca | śukralāy anilaghnāni kaphavṛddhikarāṇi ca || vālaṃ hy anārttavañ jīrṇṇaṃ vyādhitaṃ krimibhakṣitaṃ | kandam vivarjayet sarvvaṃ yo vā samyak rohati || ❈ || atha śākavargam upadekṣyāmaḥ | tatra puṣpaphalābukāliṅgaprabhṛtīni | pittaghnānyanilaṃ kuryus tathā mandakaphāni ca | śṛṣṭamūtrapurīṣāṇi svādupākarasāni ca || pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāpahaṃ | pakvaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanaṃ || sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇāṃ | alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā | trapuser vārukeṅkkārusīrṇṇavṛttaprabhṛtīni || svādutiktarasāny āhus tathāvātaharāṇi ca | sṛṣṭamūtrapurīṣāṇi kaphapittaharāṇi ca || bālaṃ sanīlaṃ trapusaṃ teṣāṃ pittakaraṃ smṛtaṃ | tatpāṇḍuḥ kaphakṛj jīrṇṇam amvlam vātakaphāpahaṃ || ervārukaṃ sakerkkāruḥ saṃpakvaṃ kaphavātakṛt | sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalaṃ || pippalīmaricasṛṅgaverahiṃgujīrakakustumburujambīrasumukhasurasasārjjakabhūstṛṇasugandhakarkalamākuṭherakakṣavakakharapusakāsamardamadhusigruphaṇijjñakaṣarsapacetrakulatthagaṇḍīratilaparṇṇivarṣābhūcitrakamūlakarasolaplāpaṇḍuprabhṛtī kaṭūny uṣṇāni rucyāni vātaśleṣmaharāṇi ca | kṛtānneṣūpayujyante saṃskārārtham anekadhā | teṣu gurvī svādusītā pippalayārdrā kaphāvahā | śuśkā kaphānilaharī vṛṣyā pittavirodhinī | svādupākārdramaricaṃ guru śleṣmapraśeki ca | kaṭūṣṇaṃ laghu tacchuśkamavṛṣyaṃ kaphavātajit | tyuṣṇaṃ nātirūkṣañ ca vīryato maricaṃ sitaṃ | guṇavanmaricebhyaś ca cakṣuṣyañ ca viseṣataḥ | nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭuḥ | vṛṣyoṣṇa rocanaṃ hṛdyaṃ sasnehaṃ svādu dīpanaṃ | kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut | kaṭūṣṇaṃ rocanam vṛṣyaṃ hṛdyaṃ caivārdrakaṃ smṛtaṃ | laghūghūṣṇaṃ pācanaṃ hiṅgu dīpanaṃ kaphavātajit | stigdhaṃ tīkṣṇaṃ kaṭu rasaṃ śūlājīrṇṇavibandhahit | tīkṣṇoṣṇaṃ kaṭukaṃm pāke rucyaṃ pittāgnivarddhanaṃ | kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayaṃ | kāravī karavī tadvadvijñeyā sopakuṃcikā | bhakṣyavyañjanabhojyeṣu vividheṣv acāritā | ārdrā kustumburī kuryāt svaugandhyasvāduhṛdyatāṃ | sā śuskā madhurāḥ pāke snigdhā dāhatṛṣāpahā | doṣaghnāḥ kaṭukā kiñcit tiktāḥ srotovisodhanī || jambīra pācanas tīkṣṇaḥ krimivātakaphāpahaḥ | sura dīpano hṛdyo mukhavaiṣadyakārakaḥ | kaphānilaviṣaśvāsakāsadaurgandhyanāsanaḥ | pittakṛt pārśvaśūlaghnaḥ suras samudāhṛtaḥ | rūkṣā kāphaghnā laghavaḥ surasārjakabhūstṛṇāḥ | madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ | viśeṣato rucikaraḥ satiktaḥ kāsamardakaḥ | kaṭuḥ sakṣāramadhuraḥ sigrustikto tha picchilaḥ | madhuśigru saras tiktaḥ śophaghno dīpanaḥ kaṭuḥ | vidāhi baddhaviḍmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca | kaphaghnaṃ sārṣapaṃ śākaṃ māsūraṃ ca śākam eva ca | citrakas tilaparṇṇī ca kaphaśophahare laghūḥ | varṣābhau kaphavātaghnau hinau śophodarārśasāṃ | kaṭutiktarasā hṛdyā rocanī vahnidīpanī | sarvadoṣaharā laghnī kaṇṭhyā mūlakapotikā | mahat tad guru viṣṭambhī tīkṣṇam āman tridoṣakṛt | tad eva snigdhasi- ddhan tu śleṣma kṛddhāta pittajit | śuskaṃ tu sophaśamanaṃ viṣadoṣaharaṃ laghuḥ | viṣṭambhi talaṃ śākaṃ śuskam anyatra mūlakāt | || puṣpañ ca patrañ ca phalan tathaiva | yathottaraṃ te laghavaḥ pradiṣṭāḥ | teṣāṃ tu puṣpaṃ kaphavātahantṛ phalan nihanyāt kaphamārutau tu || snigdhauṣṇatīkṣṇaḥ kaṭupicchilas ca guruḥ saraḥ svāduraso tha balyaḥ | vṛṣyaś ca medhāś varavarṇṇaścakṣurbhagnāsthisandhānakaro rasonaḥ || hṛdrogajīrṇṇajvarakukṣiśūlavibandhagulmārucikāsaśon | durṇṇāmakuṣṭhānalasādajantūṃ samīraṇaśvāsakaphāś ca hanti || nātyuṣṇavīryo nilahā kaṭuś ca tīkṣṇo gurur nātikaphāvahaś ca | balāvahaḥ pittakaro tha kiñcit palāṇḍur agniñ ca vivarddhayet tu || snigdho ruciṣyaḥ sthiradhātukartrā balyo tha medhākaphapuṣṭidaś ca | svāduguruḥ soṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍu ruktaḥ || cuccūyūthikāvaruṇajīvantīnaṃdībhallātakacchagalāntrīvṛkṣādanīphañjītaṇḍulīyakopātakāsubalavillīpāladkṛvāśtūkaprabhṛtīni | sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca | madhuro rasapākābhyāṃ raktapittakaphāpahaḥ || teṣāṃ śītataro rūkṣas taṇḍulīyo viṣāpahaḥ | svādupākarasā vṛṣyā vātapittamadāpahā || upotakā sarā snigdhā balyā śleṣmakarī himā | laghuvipāka krimihā medhāgnibalavarddhanaḥ || sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ | saraḥ | cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat || vātakṛdbaddhavimūtrā rūkṣāḥ - pittakaphe hitāḥ || maṇḍūkaparṇṇīsaptalāsuniṣarṇṇakasuvarccalā || pippalīguḍūcīgojihvāprapunāṭāvalgujasatīnabṛhatīphalapaṭolavārtākukāravellakakaṭukikākevukauorubūkaparpaṭakirārtatiktakarkoṭakāriṣṭhakosātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni | kaphapittaharāṇy āhuḥ hṛdyāni sulaghūni ca | kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca || kaṣāyā nu hitā pitte tiktāḥ śvādurasā himāḥ | laghnī maṇūkaparṇṇī tu teṣāṃ gojihvakā tathā || avidāhī tridoṣaghnaḥ saṃgrāhī suniṣaṇṇakaḥ | avalbhujaḥ kaṭu pākī tu tiktaḥ pittakaphāpahaḥ || īṣatiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajaṃ | nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyāś ca tadvidhaṃ || kaṇḍūkuṣṭhakrimighnāni kaphavātaharāṇi ca | phalāni bṛhatīnān tu kaṭutiktalaghūni ca || kaphapittaharaṃ vraṇyam uṣṇa tiktam avātalaṃ paṭolaṃ kaṭukam pāke vṛṣyaṃ rocanadīpanaṃ || kaphavātaharan tiktaṃ rocanaṅ kaṭukaṃ laghuḥ | vārttāktaṃ dīpanaṃ proktaṃ jīrṇṇaṃ sakṣārapittalaṃ || aṭarūṣakavetrograguḍūcīnimbaparpaṭāḥ | kirātatiktasahitās tiktāḥ pittakaphāpahāḥ || kaphāpahaṃ śākam uṣṇaṃ varuṇaprapunāṭayoḥ || rūkṣaṃ laghu ca śītañ ca vātapittaprakopanaṃ | dīpanaṃ kālaśākan tu garadoṣaharaṃ kaṭuḥ | kausumbham madhuraṃ rūkṣaṃ muṣṇaṃ śleṣmakaraṃ laghuḥ | vātaghnaṃ nālikāśākaṃ pittaghnaṃ madhurañ ca tat || grahaṇyośaṃ vikāraghnī samvloḥ pittakaphe lāḥ | uṣṇā kaṣāyamadhurā cāṅgerī cāpidīpinī | triparṇṇiloṇikāpīluparṇṇīpattūrajīvakaḥ | suvarccalājhuṇakakuṭumbakakuṭijarāḥ | svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ | lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ | svādutiktāḥ kunalikā kaṣāyāḥ sakurāṭikā | saṃgrāhiī śītalaṃ cāpi laghu doṣā virodhikaḥ | rājakṣavakaśākan tu saṭīśākan tu tadvidhaṃ | svādupākarasaṃ śītaṃ durjjaraṃ ha rimanthajaṃ | bhedanaṃ rūkṣa madhuraṃ kālāyamativātalaṃ | bhedanaṃ kaṭukam pāke kaphagnam anilāpahaṃ | śophaghnam uṣṇavīryaṅ ca patram pūtikarañjajaṃ | tāmbūlapatraṃ kaṭukaṃ tīkṣṇoṣṇaṃ pittakopanaṃ | tiktaṃ sugandhi viṣadaṃ svarya vātakaphāpahaṃ | sraṃsanaṃ kaṭukaṃ pāke kaṣāyam vahnidīpanaṃ | vaktrakaṇḍūmalakledadaurgandhyādivināśaānaṃ || kovidāraśaraṇaśālmalīpuṣpāṇi madhurāṇi ma dhuravipākāni raktapittaharāṇi ca | vṛṣāgastikayoḥ puṣpāṇi tiktāni kaṭupākāni | kṣayakāsāpahāni ca || madhuśigrukarīrāṇi kaṭūni śleṣmaharāṇi ceti || kṣavakakulevaravaṃsakarīraprabhṛtīni kaphapittaharāṇi ṃṣṭamūtrapurīṣāṇi | kṣavakaṃ krimilaṃ teṣu svādupākaṃ sapicchilaṃ | viṣyandivātalaṃ nātiśleṣmakarañ ca tat | veṇoḥ karīrāḥ śleṣmaghnāḥ madhurā rasapākataḥ | vidāhino vātakarāḥ sakāṣāyā virūkṣaṇāḥ || udbhidāni tu palālekṣukarīṣaveṇujātāni | tatra palālajātam madhuraṃ madhuravipākaṃ rūkṣaṃ doṣakarañ ca | ikṣujam madhuraṃ kaṣāyānurasaṃ kaṭupākaṃ śītalañ ca | tadvad evoṣṇaṃ kārīṣaṃ veṇujātaṃ kaṣāyaṃ vātakopanañ ca | bhūmijaṃ guru nātivātalaṃ | abhūmijam cāsyānurasaḥ || piṇyākas tilakalkasthūni kāśuṣkaśākāni | sarvadoṣaprakopanāni viṣṭambhinaḥ smṛtāḥ | sarve vaṭakā vātaprakopanāḥ | piṇyākī vātalā sārdrā ruciṣyānaladīpanī | vibhedi gururūkṣañ ca prāyo viṣṭambhiśītalaṃ | sakaṣāyañ ca sarvaṃ hi svāduśākamudāhṛtaṃ || saindhavasāmudraviḍasauvarccalaromakodbhidaprabhṛtīni yathottaram uṣṇāni vātaharāṇi kapha pittakarāṇi | kaṭupākāni yathāpūrvaṃ snigdhāni svāduni sṛṣṭamūtrapurīṣāṇi ceti || cakṣuṣya saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanaṃ | snigdhaṃ vṛṣyaṃ samadhuraṃ śītadoṣaghnam uttamaṃ | sāmudraṃ madhuraṃ pāke nātyuṣṇam avidāhi ca || bhedanaṃ snigdham īṣac ca śītaghnaṃ nātipittalaṃ || || ||| sakṣāraṃ dīpanaṃ sūkṣmaṃ hṛdrogakaphanāśanaṃ | rocanaṃ tīkṣṇam uṣṇañ ca viḍam vātānulomanaṃ | laghusauvarccalaṃ pāke vīryoṣṇaṃ viṣadaṃ kaṭuḥ | gulmaśūlavivandhaghnaṃ hṛdyaṃ surabhir ocanaṃ || romakaṃ tīkṣṇam aty uṣṇaṃ vyavāyi kaṭudīpanaṃ | vātaghnaṃ laghu viṣyandi sūkṣmaṃ viḍbhedimūtralaṃ | laghutīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanaṃ | satiktakaṭukaṃ kṣāraṃ vidyāllavaṇam udbhidaṃ | kaphavātakrimiharaṃ lekhanaṃ pittakopanaṃ | dīpanaṃ pācanaṃ bhedi lavaṇaṃ guḍikāhvayaṃ | ūṣaprasūtaṃ vālākamalamūkākarodbhavaṃ | lavaṇaṃ kaṭukacchedi vihimaṃ laghu cocyate | yavakṣārasvarjjikāpācimaṭaṃgaṇakṣārāḥ | gulmārśograhaṇaṃ rogaśarkkarām parināśanāḥ | kṣārās tu pācanā sarve agnidīptikarā sarāḥ | jñeyau vahnisamau kṣārau svarjjikā yāvaśūkajau | śukraśleṣmavivandhārśo gulmaplīhavināśanau | uṣṇonilaghnaḥ prakledadyuṣākṣāro valanāśanaḥ | medoghnaḥ picama kṣāras teṣāṃ vastiviśodhanaḥ | virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ | agnidīptitaras tīkṣṇaṣṭaṅkaṇakṣāra ucyate || dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihaṃ pramohāt | āsvādato bhūtaguṇair gṛhītvā tadādiśed dravyamanalpavuddhiḥ || yaṣṭikā yavagodhūma lohitā ye ca śālayaḥ | mudgāḍhakīmasūrāś ca dhānyeṣu pravarāḥ smṛtāḥ || eṇaḥ kuraṃgohariṇas tittiri lāva eva ca | mayūravarmmikūrmāś ca śreṣṭhā māṃsagaṇeṣu vai || dāḍimāmalakaṃ drākṣā kharjūraṃ saparūṣakaṃ | rājādanaṃ mātuluṅgaṃ phalavarge praśasyate || cuccusatīno vastūka cillīmūlakapotikā | maṇḍūkaparṇṇī jīvantī śākavarge praśasyate | gavyaṃ kṣīraghṛtaṃ śastaṃ saindhavaṃ lavaṇeṣu ca | dhātrīdāḍimamamvleṣu pippalī nāgaraṃ kaṭau || tikte paṭolavārttāke madhure ghṛta ucyate | kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakaṃ || śarkarekṣu vipākeṣu pānajātau surāsavau | parisamvatsaraṃ dhānyaṃ māṃsaṃ vayasi madhyame | phalaṃ paryāgataṃ śākam aśuṣkaṃ taruṇaṃ navaṃ || ❈ || athaḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaraṃ | lājamaṇḍau viśuddhānāṃ pathya pācanadīpanaḥ || vātānlomano hṛdyaḥ pippalīnāgarāyutaḥ || svedāgnijananī laghvī dīpanī vastiśodhanī || kṣut tṛmaglāniharāpeyā vātānulomanī || vilepī tarpaṇī hṛdyā grāhiṇī valavarddhanī | pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā || hṛdyā santarpaṇī vṛṣyā vṛṃhaṇī valavarddhanī | śākamāṃsaphalayuktā vilepyo nyānyās ca durjarā || viṣṭambhī pāyaso valyaḥ medaḥ kaphakaro guruḥ | kaphapittakarī valyā kṛśarānilanāśanī || dhautas tu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ | svinnaḥ suprasrutas tūṣṇo viśaḍas tv odano laghuḥ || adhauto prasruto svinnaḥ śītaś cāpodano guruḥ | laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ || snehair māsaiḥ phalais kandair vedalaiś cāpi saṃtāḥ | guravo vṛṃhaṇā valyā ye ca kṣīropasādhitāḥ | susvinno nistuṣo bhṛṣṭo māṣasūpo laghur hitaḥ | svinnaniḥpīḍitaṃ śākaᳵ hitaṃ hasaṃskṛtaṃ || asvinnaṃ sneharahitam apīḍitamano nyeṣā || snehagorasadhānyāmvlaphalā sukaṭukaiḥ saha | siddhaṃ māṃsahitaṃ valyaṃ vṛhaṇarocanaṃ laghuḥ | tad eva gorasādānasurabhidravyaṃ saṃskṛtāṃ | vidyāt pittakaphodreki valamāṃsāgnivarddhanaṃ | pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṃ prīṇanaṃ guruḥ || rocanaṃ valamedhāgnimāṃsojaḥ śukravarddhanaṃ | tad evo pluptapiṣṭatvād ulluptam iti pācakāḥ | pariśuṣkaguṇair yuktaṃ vanheḥ pathyātamaṃ guruḥ | tad eva śūlikāproktam aṅgāraparipācitaṃ | jñeyaṃ gurutaraṃ kiñcit prataptaṃ kandupākataḥ | ulluptaṃ bharjitaṃ piṣṭaṃ prataptaṃ kandupācitaṃ | pariśuṣkaṃ pradigdhañ ca śūlaṃ yac cānyad īdṛśa | māṃsa yat tailasiddhan tu vīryoṣṇaṃ pittakṛd guruḥ | laghvagnidīpanaṃ hṛdyan saṃskṛtaṃ tvat prasādanaṃ | anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitaᳵ | prīṇanaḥ prāṇajanaḥ śvāsakāsakṣayāpahaḥ | raktapittapraśamano hṛdyo māṃsarasaḥ smṛtaḥ | smṛtyojasvarahīnānāṃ jvarakṣīṇakṣatauruśāṃ | bhagnaviśliṣṭasaṃdhīnāṃ kṛśānām alparetasāṃ | āpyāyanaḥ saṃhananaḥ śukrado valavarddhanaḥ | sa dāḍimayuto vṛṣyas saskṛto doṣanāśanaḥ | yan māṃsaṃniḥsṛtarasaṃ na tat puṣṭivalāvahaṃ | viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvahaᳵ || kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām api | jñeyaḥ pathyatamaś cāpi mudgayūṣan kṛtākṛtaḥ | sa tu dāṣimamṛdvīkāyuktaḥ syād rāgaṣāḍavaḥ | ruciṣyo laghupākaś ca doṣāṇāṃ cāvirodhakṛt | masūramudgagodhūma kulatthalavaṇaikṛtaṃ | kaphapittāvirodhī syāt vātavyādhau praśasyate | mṛdvīkādāḍimayutaḥ sa cāpy ukto | nilārdite | rocano dīpano hṛdyo laghupāky upadiśyate | paṭolanimvayūṣau tu kaphamedoviśoṣiṇau |pittaghnau dīpanau hṛdyau krimikuṣṭhajvarāpahau || śvāsakāsapratiśyāyaprasekārocakajvarān | hanti mūlakayūṣas tu kaphamedogalagrahān | kulatthayūṣo 'nilā śarkarāśmarināśanaḥ | tūnīpratunikāsādagulmamedaḥ kaphāpahaḥ | dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ | prāṇāgnijanano mūrcchāmedaghnaḥ pittavātajit | mudgāmalakayūṣas tu grāhī pittakaphopahāḥ || kolakulatthānāṃ yūṣaḥ kaṇṭhonilāpahaḥ | sarvadhānyakṛtas tadvad vṛṃhaṇaḥ prāṇavarddhanaḥ || khalukavalikau hṛdyaur ca chardīvātakaphe hitau | valyaḥ kaphānilau hanti dāḍimam aṣṭaugnidīpanaḥ | dhānyāmvlo dīpano hṛdyaḥ pittakṛd vābhināśanaḥ | dadhyamvlaḥ kaphakṛd valyaḥ pittalāvātatahā guruḥ || takrāmvlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ | tilapiṇyākavikṛtaṃ śuṣkaśākam virūṇāṃ | śāṇḍākī ca guruṇi syuḥ kaphapittakarāṇi ca | ahalavaṇaṃ sarvam akṛtaṃ kaṭukair vinā || vijñeyaṃ kaṭukasnehalavaṇaiḥ saṃyu ktataṃ kṛtaṃ | yūṣāṃ vidyāt phalāmvlais tu dhānyāmvlanāmvlitaś ca yat || yathottaraṃ guru tathā saṃskṛtāsaṃskṛtaṃ rasaṃ | laghavo vṛhaṇā vṛṣyā hṛdyā rocanadīpanā || bhramamūrcchātṛṣācchardiśramaghnā rāgaśāḍavāḥ | rasālā rocanā valyā snigdhā vṛṣyātho vṛṃhaṇīḥ || snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpahaṃ | saktavaḥ sarpiṣābhyaktāḥ śītavāri pariplutāḥ || nātyaccho nātisāndraś ca maṃtha ity abhidhīyate || manthaḥ sadyovalac chardipipāsābhramanāśanaḥ || sāmvlaṃ snehaguḍo mūtrakṛcchrodāvartanāśanaḥ | śarkkarekṣerasadrākṣāyuktaḥ pittavikāranut || drākṣāmadhusamāyuktaḥ kapharogaharaharas smṛtaḥ | vargatrayeṇopahito maladoṣānulomanaḥ || gauḍam amvlam anamvlaṃ vā pānakaṃ guru mūtralaṃ || tad eva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ || sāmvlaṃ satīkṣṇaṃ sahimaṃ pānakasyānniraty ayaṃ | mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaha || parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakaṃ | dravyaṃ saṃyogasaṃskāraṃ jñātvā mātrāñ ca sarvataḥ || pānakānāṃ yathāyogaṃ gurulāghavam ādiśet || ❈ || vakṣyāmy ataḥ paraṃ kṛtsnān rasavīryavipākataḥ | bhakṣyāḥ kṣīrakṛtāvalyā vṛṣyā hṛdyāḥ sugandhinaḥ | avidāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ | teṣām prāṇakarā hṛdyāḥ ghṛtapūrāḥ kaphāpahāḥ | vātapittaharā vṛṣyā guravo raktamāṃsalāḥ | bṛṃhaṇā gaiḍikā bhakṣyā guraravo 'nilanāśanāḥ || avidāhinaḥ pittasahāḥ śukralāḥ kaphavarddhanāḥ | madhuśīrṣakasaṃyāvāḥ pū yaue te viśeṣataḥ || guravo bṛṃhaṇāś caiva modakās tu sudurjarāḥ | rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ || gurur mṛṣṭatamaś caiva sadyakaḥ | prāṇavarddhanaḥ | hṛdyaḥ sugandhi madhuraḥ snigdhaḥ śleṣmakaro guruḥ || pittapahas tṛptikaro balyo viṣyandi ucyate | bṛṃhaṇā vātapittaghnā bhakṣyā balyās tu sammitāḥ || hṛdyāḥ pathyatamās teṣāṃ laghavaḥ phenakādayaḥ | mudgādiveśavāraiś ca pūrṇṇā viṣṭambhino matāḥ || veśavāraiḥ sapiśitaiḥ sampūrṇṇā gurubṛṃhaṇāḥ | pālālāḥ śleṣmajananāḥ ṣaṣkulyaḥ kaphapittalāḥ || vīryoṣṇaḥ paiṣṭakāḥ bhakṣyāḥ kaphapittaprakopaṇāḥ | vidāhino nātibalā guravaś ca viśeṣataḥ || vaidalā guravo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ | viṣṭambhinaḥ śleṣmaharāḥ pittaghnābhinnavarccasaḥ || kuñcitāvikṛtā bhakṣyā guravo 'nilapittalāḥ | vidāhakledajananā rūkṣā dṛṣṭipradūṣaṇāḥ || hṛdyāḥ sugandhino bhakṣyāḥ laghavo ghṛtapācimāḥ | vātapittaharā balyā varṇṇadṛṣṭiprasādanāḥ || vidāhinas tailakṛtā bhakṣyās tu gurupākinaḥ | uṣṇā mārutadṛṣṭighnāḥ pittalāsṛkpradūṣaṇāḥ || phalamāṃseṣu vikṛtīs tilamāṣopasaṃskṛtāḥ | bhakṣyā balyātha guravo bṛṅhaṇā hṛdayapriyāḥ || kapālāṃgārapakvāḥ syuḥ kiñcil laghutarās tu te | sakilāṭādayo bhakṣyā guravaḥ kaphavarddhanāḥ || kulmāṣā vātalā rūkṣā guravo bhinnavarccasaḥ | udāvarttaharo vādyaḥ pratisyāmehanāśanaḥ || dhānālumbās tu laghavaḥ kaphamedoviśoṣaṇāḥ | saktavas tarpaṇā hṛdyās tṛṣṇāpittakaphāpahāḥ || pītāḥ sadyobalakarāḥ bhedinaḥ pavanāpahāḥ | gurvvī piṇḍī kharātyarthaṃ laghvī sā tu viparyayā || saktūnām āsu jīryeta mṛdutvād avalehikā | lājācchardyātīsāraghnā dīpanāḥ kaphanāśanāḥ || balyāḥ kaṣāyamadhurāḥ laghavas tṛnmalāpahāḥ | pṛthukāḥ guravaḥ snigdhāḥ bṛṃhaṇāḥ kaphavarddhanāḥ || balyā sakṣīrabhāvatvād vātaghnā bhinnavarccasaḥ | sandhānakṛtpiṣṭam āmaṃ tāṇḍulaṃ kaphamedakṛt || sudurjaraḥ svāduraso bṛṃhaṇas taṇḍulo navaḥ | dravyaṃ saṃyogasaṃskāravikārāṃ samavekṣya tu || bhiṣag yathāsvaṃ bhakṣyāṇām ādiśed gurulāghavaṃ | khalākhalayavāgvaś ca rāgaśāḍavaṣaṭṭakāḥ || pāṇakāni ca citrāṇi yūṣāś cānekayonayaḥ | kaṭvamblasvādulavaṇā laghavo ye phalodbhavāḥ || evīam ādīni cānyāni kriyante vaidyavākyataḥ | yadā kāraṇam āsādya bhorktṝṇāṃ cchandato pi vā || anekadravyayonitvāc chāstratas tān vinirddiśet || ❈ || amblena kecid vihitā manuṣyā mādhuryayoge praṇayī bhavanti | tathāmbla eke madhureṇa tṛptās teṣāṃ yatheṣṭaṃ pravadanti pathyaṃ || śītoṣṇatoyāsavamadyayūṣaphalāmbadhānyāmblapayorasānāṃ | yasyānupānan tu hitaṃ bhaveta tasmai pradeyaṃ tv iha mātrayā tat || vyādhiñ ca kālañ ca vibhāvya dhīro dravyāṇi yojyāni ca tāni tāni | saṃkṣepa eṣo bhihito nupāneṣv ataḥ paraṃ vistarato 'bhidhāsye || uṣṇodakānupānan tu snehānām atha śasyate | ṛte bhallātakasnehāt tatra toyaṃ suśītalaṃ || anupānaṃ vadanty eke tailayūṣāmblakāñjikaṃ | śītodakaṃ mā kṣikasya piṣṭānnasya ca sarvaśaḥ || dadhipāyasamadyārttiviṣarjuṣṭe tathaiva ca | kecit piṣṭapayasy āhur anupānaṃ sukhodakaṃ || pra yāmāṃsaraso vāpi śālimudgādibhojiṃ | ṣādīnām anupānaṃ dhānyāmblaṃ dadhimas tu vā || madyaṃ madyocitānān tu sarvamāṃseṣu pūjitaṃ | amadyapānām udakaṃ phalāmblam vā praśasyate || kṣīraṃ gharmādhūbhāṣyastrīklāntānāmunmṛtopamaṃ | surā kṛṣāṇāṃsthnūlānām anuṣastamadhūdakaṃ || nirāmayānāṃ citra n tu bhaktamadhye prakīrttitaṃ | snigdhoṣṇaṃ mārute śastaṃ kaphe rūkṣoṣṇamiṣyate || anupānaṅhitañ cāpi pitte madhu raśītalaṃ | hitaṃ śoṇitapitte tu kṣīram ikṣurasan tathā || ❈ ataḥ paraṃ tu vargām anupānaṃ pṛṭhak pṛthak | pravakṣyāmy anupūrvveṇa sarveṣām eva tata śṛṇu || tatra pūrvvasasyatānāṃ badarāmblaṃ | vaidalānādhānyāmblaṃ | jaṃgālānāṃ mṛgāṃ dhanvajānāṃ pakṣiṇāṃ ca pippalyāsavaḥ | viṣṭhirāṇāṃ kolabadarāsavaḥ | pratudānāṃ kṣīravṛkṣāsavaḥ | guheśayānāṃ kharjjūranāḍikesarāsavaḥ | sāmudrāṇāṃ mātuluṃgāsavaḥ | kuṣmāṇḍānāṃ phalānāṃ rdvīkāsavaḥ | amblānāṃ phalānāṃ padmotpalakandāsavaḥ | kaṣāyāṇāṃ dāḍimavetrāsavaḥ | madhurāṇāṃ trikaṭukayuktaḥ khadirāsavaḥ | tālaphalādīnāṃ dhānyāmblaṃ | kandānāṃ dūrvānalavetrāsavaḥ | pippalyādīnāṃ svadraṣṭrāvasukāsavaḥ | cuccūprabhṛtīnāṃ lodhrāsavaḥ | kusumbhaśākasya tad eva | maṇḍūkaparṇyādīnāṃ mahāpañcaśūlyāsavaḥ | tālamastakādīnāṃmamblaphalāsavaḥ | saindhavādīnāṃ surāsavaṃ | āranālaṃ toyam vā || bhavati cātra ślokaḥ || sarveṣām anupānānāṃ hendratoyam uttamam | sātmyaṃ vāyasya yattoyaṃ tattasmai hitam ucyate | doṣavad guru vā bhuktam atimātram athāpi vā | yathoktenānupānena sukham annaṃ prajīryate || rocanaṃ bṛṃhanaṃ vṛṣyadoṣasaṃghātabhedanaṃ | tarpaṇaṃ mārdavakaraṃ śramaklamaharaṃ sukhaṃ || dīpanaṃ doṣaśamanaṃ pipāsāc chedanaṃ paraṃ | balyaṃ varṇṇakaraṃ cāpi anupānaṃ sadocyate || tadādau karṣayet pītaṃ sthāpaye madhyasevitaṃ | paścāt pītaṃ bṛṃhayati tat samīkṣya prayojayet || sthiratāṃ gatam aklinnam annam adravapāyinaḥ | bhavaty āvādhajananam anupānam ataḥ pibet || na pibec chvāsakāsārtto roge vāpy ūrdvajantrukeje | kṣatoraskaprasekī ca yasya copahatasvaraḥ || pītvāvabhāṣyadhyayanasvapnageyān na śīlayet | pradūṣyāmāṣayaṃ tad dhi tasya kaṇṭhorasi sthitaṃ || syandāgnisyādacchardyādīñnayed āmayāsbahūn | gurulāghavacinteyaṃ svabhāvannātivarttate || tathā saṃskāramātrānnakālāṃś cāpy uttarottarāṃ | mandakarmmānalārogyāḥ sukumārāḥ sukhecitā || jantavo ye tu teṣāṃ hi cinteyamparikīrttyate | balinaḥ kharabhakṣyāś ca ye ca dīptāgnayo narāḥ || karmmanity āś ca ye teṣān nāvaśyam paricintyate | athāriravidhivistareṇākhilaṃ śṛṇu || āptāsthitam asaṃkīrṇṇaṃ sucidkāyaaṃ mahānasaṃ | yatrāptai guṇasampannam bhakṣyādiṣu susaṃskṛtaṃ || sucau deśesu saṃguptaṃ samupāsthāpayed bhiṣak | viṣaghnair agadaiḥ spṛṣṭam prokṣitaṃ vyajanodakaiḥ || siddhair mmantrair hataviṣaṃ siddham annan nivedayet || 0 || vakṣyāmy ataḥ para kṛṣṇām āhārasyopakalpanām | ghṛtaṃ kārṣṇāyase deyam peyā deye tu rājate || phalās ca sarvvabhakṣyāṃs ca pradeyā vaidalīṣu tu | pariśuṣkaṃ pradigdhāni sauvarṇṇeṣūpakalpayet || dravāni tu rasāś caiva rājateṣūpakalpayet | kaṭvarāṇi khalāś caiva sarvā cchaileṣu dāpayet || dadyāt tāmramaye pātre susītaṃ śuśritam payaḥ | pānīyam pānakam madya mṛnmayeṣu pradāpayet || kācasphaṭikapātreṣu sītaleṣu śubheṣu ca | vajravaiḍūryacitreṣu rāgasāḍavaṣaṭṭakān || purastād vimale pātre suvistīrṇṇe manorame | sūdaḥ sūpodanan dadyāt pradehāṃś ca susaṃskṛtāṃ || phalāni sarva bhaksyāś ca parisuṣkāni yāni ca | tāni dakṣiṇapārśve tu bhuṃjānasyopakalpayet | pradavāni rasāṃś caiva pānīyam pānam payaḥ || khalān yūṣāṃś ca peyāṃś ca sarvo pārśve pradāpayet | sarvāṃ guḍavikārāṃś ca rāgaṣāḍavaṣaṭṭakaṃ || purasthāt sthāpayet prājño dvayor api ca madhayataḥ | evam vijñāya matimāṃ bhojanasyopakalpanāṃ || bhojayed vijane ramye nissampāte śubhe śucau | sugandhapuṣparacite same deśe tha bhojayet || visiṣṭam iṣṭasaṃskārai pethyair hṛdyai rasādibhiḥ | manojñaṃ śuci nānyuṣṇam pratyagram aśanaṃ hitaṃ || pūrvam madhuram aśnīyāl lavaṇyamblau tataḥ paraṃ | paścāc cheṣāṃ rasā vaidyo bhojaneṣv avacārayet || ādau phalāni yuñjīta dāḍimādīni buddhimān | tataḥ peyāt tato bhojyañ citrām bhakṣyās tv ataḥ paraṃ || ghanaṃ pūrvaṃ samaśnīyād iti kecid vyavasthitāḥ | ādāv ante ca madhye ca bhojane va prasyate || niratyayan doṣaharam phaleoṣv āmalakaṃ nṛṇāṃ || mṛṇālavisasālūkakandekṣuprabhṛtīni tu || pūrvaṃ yojyāni bhiṣajā na tu bhakte kathañ canaḥ | sukham upvais sāmānīnaṃ samadehonnatatparaḥ || kāle sātmyalaghu snigdhaṃm uṣṇaṃ kṣipran dravottaraṃ | bubhukṣitonnam aśnīyāt mātrāvad viditāsanaḥ || kāle bhuktaṃ prīṇayati sātmyam annan na bādhate | laghusīghraṃ vrajet pākaṃ snigdhoṣṇam balavahnidaḥ || kṣipraṃ bhuṃktaṃ samam pākaṃ yāty aduṣṭaṃ dravottaraṃ | sukhañ jīryati mātrāvad dhātusātmyaṃ karoti ca || atīvāyatamātrā syuḥ kṣapā yeṣv ṛtuṣu smṛtāḥ | teṣu tat pratyanīkārtham bhuñjīta prātar eva tu || yeṣu cāpi bhaveyus te divasā bhṛṣamāyatāḥ | teṣu tatkālabhihitam aparāhṇe praśasyate || rajanyo divasāś caiva yeṣu cāpi samāḥ smṛtāḥ || kṛtvā samam ahorātran teṣu bhuñjīta bhojanaṃ || aprāptātītakālam vā nāśnīyāt tu yathā tathaṃ | aprāptakālam bhuṃjānaḥ śarīre hy alaghu naraḥ || tāstām vyādhīnn avāpnoti maraṇam vā niyacchati | atītakālaṃ bhuktan tu vāyunopahate nale || kṛcchrād vipacyate bhaktaṃ dvitīyanna ca kāṃkṣati | ālasyaṃ gauravāṭopam aruciṃ kurute dhikaṃ || hīnamātram asantoṣaṃ karoti ca balakṣayaṃ | tasmāt susaskṛtaṃ yuktyā d auoṣair ebhir vivarjjitaṃ || yathoktaguṇasampannam upaseveta bhojanaṃ | vibhajya kāladoṣādīṅ kālayor ubhayor apiṃ || acaukṣa duṣṭam ucchiṣṭam pāṣāṇatṛṇaloṣṭavat | dviṣṭaṃ vyuṣitam asvādu pūtim annaṃ vivarjjayet || cirasiddhaṃ sthiraṃ śītam annam uṣṇīkṛtaṃ punaḥ || aśāntam upadagdhañ ca na tathā svādu na lakṣyate || yad yat svādutaran tat tad vidadhyād uttarottaraṃ | prakṣālayed adbhir āsyaṃ bhuṃñjānasya muhur muhuḥ || viśuddhe rasane hy asmai rocate nnamapūrvavat | svādunā tasya rasanaṃ pathamenātha tarpitaṃ || tathānnasvāduyed annan tasmāt prakṣālyam antarā | saumanasyam balaṃ tuṣṭim utsāhaṃ harṣaṇaṃ sukhaṃ || svādu sañjanayaty annam asvādu tu vivarjayet | bhuktvā punaḥ prārthayate bhūyas tat svādu bhojanaṃ || dantāntaragatañ cānnaṃ sodhanenāharec channaiḥ | kuryād anirhṛtan tad dhi mukhasyāniṣṭagandhitāṃ || jīrṇe nne varddhate vāyur vidagdhe pittam eva tu | bhuktamātre kaphaś cāpi tasmād bhuṃkter itaṅ phalaṃ || hared dhūmena hṛdyair vā kaṣāyakaṭutiktakaiḥ | pūgakakkolakarppūralavaṃgasumanaḥ phalaiḥ phalaiḥ kaṭukasāhvair vā mukhavaisadyakārakaiḥ | tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ || tataḥ padaṃ śataṃ gatvā vāmapārśvena samviset | sabdaṃ rūpaṃ rasaṃ gandhaṃ seveta manasaḥ yiyaṃ || bhuktamātraḥ śucau deśe nānnañ cet sādhu tiṣṭhati | sabdaṃ rūpaṃ rasaṃ gandhaṃ sparśañ cāpi jugupsitāṃ || aśuciy annan tathā bhuktām atimātrañ ca vāmayet || śayanām vāsanām vāpi necched vāpi ca tat kṣaṇaṃ || na caikarasasevāyāṃ prasajeta kadācanaḥ | śākāvāarānnabhūyiṣṭhaṃ vyamblañ ca na samācaret || ekaikaśaḥ samastām vā nāśnīyāc ca kadācanaḥ | prāgbhukte py avivikte gnau dvirannan na samācaret || trrātrāgurum parihared āhāran dravyato pi ca | piṣṭānnan naiva sevata mātrayā vā kṣudhāturaḥ || peyalehyādibhakṣāṇāṃ gurūvidyād yathottaraṃ | gurūṇām ardhaśaunityaṃ laghūnāṃ vṛttir iṣyate || dravottaro dravaś cāpi na mātrā gurur iṣyate | dravādyam aviśuṣkan tu samyakkhāny upapadyate || viśuṣkam annam abhyastan na pākaṃ sādhu gacchati | viśuṣkapiṇḍīkṛtam asaṃklinnam vidāham upagacchati || śrotasy annavahe pittam paktau vā yasya tiṣṭhati | vidāhi bhuktam anyad vā tathāpy annaṃ vidahyate || śuṣkam bhuktam vidagdhasyād agner vyāpādakārakaṃ | āmam vidadhaviṣṭabdhaṃ kaphapittaniles tribhiḥ || ajīrṇṇaṃ kecid icchanti caturthaṃ rasaśeṣataḥ || atyambupānād viṣam āsanāc ca sandhāraṇāt svapnaviparyayād vā | kāle pi sātmyaṃ laghu cāpi bhuktam annan na pākam bhajate narasya || mādhūyam annaṃgatam āṃsasaṃjñām vidagdhasaṃjñāgatam amblabhāvaḥ | kiñcid vidagdhaṃ bhṛśatodaśūlam viṣṭabdhamānan tu niruddhavātaṃ || udgāraśuddhāv api bhaktakāṃkṣā na jāyate hṛdgurutā ca yasya | rasāvaśeṣeṇa tu saprasekaṃ caturtham etat pravadanty ajīrṇṇaṃ || mūrcchā pralāpo vamathuḥ prasekaḥ jvaro tisāraḥ sadanaṃ bhramaś ca | śirorujā pṛṣṭhakaṭigrahaś ca tṛṣṇā vipāko tha vijṛmbhikā ca || upadravā bhavanty ete maraṇam vāpy ajīrṇṇataḥ | tatrāme laghanaṅ kāryam vidagdhe vamanaṃ hitaṃ || viṣṭabdhe svedanaṃ sastaṃ rasaseṣe śayīta ca | vāmayed āsu tat tasmād uṣṇena lavaṇābunā || kāryam vānaśanan tāvad yāvan na prakṛtim vrajet | laghukāyam ataś cainaṃ laghvannais samupācaret || yāvan na prakṛtisthaḥ syād doṣataḥ prāṇatas tathā | hitāhitopasaṃyuktam anna saṃśamanaṃ smṛtaṃ || bahu stokam akāle vā ta jñeyam viṣamāsanaṃ | sājīrṇṇe bhujyate yas tu tad adhyasanam ucyate || tadvad enan nihanty āśu vahūn vyādhīn karoti ca || annam vidagdhaṃ hi narasya śīghraṃ śītāṃbunā vai paripākam eti | tad dhy asya śaityena nihanti pittam ākledibhāvāc ca nayaty adhastāt || vidahyate yasya tu bhuktamātraṃ dahyanti hṛtkoṣṭhagalāś ca yasya | drākṣāsitā mākṣikasaṃprayuktā līḍhvābhayām vai sa sukhaṃ labheta || bhaved ajīrṇṇaṃ prati yasya saṅkā śnigdhasya jantor bali nnakāle | prātaḥ saguṇṭhīm abhayām asaṅkau bhuñjīta samprāsya hitaṃ hitārthī || svalpaṃ yadā doṣavivandham āmaṃ līnan na tejaṃ patham āvṛṇoti | bhavaty ajīrṇṇe pi tadā bubhukṣā sā mandabuddhim viṣavan nihanti || 0 || ata ūrdhvam pravakṣyāmi guṇānāṃ karmavistaraṃ | karmmabhis tv anumīyante nānā dravyāśrayā guṇāḥ || daśādyāḥ karmataḥ proktās teṣāṃ karmaviseṣaṇaiḥ | daśaivādyām pravakṣyāmi dravādīns tāṃ cchṛṇuṣva me || sītaḥ prahlādanastambhī mūrcchātṛṭsvedadāhajit |1 1| uṣṇas tad viparītaḥ syāt pācanaś ca viseṣataḥ ||2 2 sneho mārdavakṛt snigdho balavarṇṇakaras tathā |3 3| rūkṣas tad viparītaḥ syād viśeṣāt stambhanaḥ smṛtaḥ ||4 4|| picchilo jīvanaśleṣī sandhāno bṛṃhaṇas tathā |5 5| viṣado viparīto sya bhedī sodhanaropanaḥ ||6 6|| dāhapākakaras tīkṣṇaḥ srāvaṇo mṛdur anyathā || 7 7 || sāndropalepaḥ kaphakṛd guruḥ prīṇanabṛṃhaṇaḥ ||10 10|| laghus tad viparītaḥ syāl lekhano ropaṇas tathā |10 1 11| dravaḥ prakledanaḥ sāndraḥ śuśkaḥ syād dvandvakārakaḥ ||10 3 13| ślakṣṇaḥ picchilavaj jñeyaḥ karkaso viṣado yathā ||10 4 14|| sukhānuvarttī sūkṣmaś ca sugandhīrocano mataḥ ||10 7 17| durgandho viparīto syā prakāśau cāpy ubhāv api |10 8 18| saṣenulomanoḥ prokto mando yātrākara smṛtaḥ ||10 9 19| vyavāyī deham akhilaṃ vyāpya pākāya kalpate |20 20| guṇā viṅśatir ity ete karmmataḥ parikīrttitāḥ || 0 || ata ūddhaṃm pravakṣyāmi āhāragatiniścayaṃ | pañcabhūtātmake dehe āhārapāñcabhautikaḥ || vipakvaḥ pañcadhā samyag guṇās tānn abhivardhayet | avidagdhaṅ kapham pittaṃ vidagdhaḥ pavanaṃ punaḥ | samyag vipakṣo niḥsāraḥ āhāraḥ paribṛṅhayet | viṭmūtram āhāramalaḥ sāra prāgīrito rasaḥ || sa tu vyānena vikṣiptaḥ sarvān dhātūn visarppati | kaphapittamalaḥ kheṣu svedaḥ syān nakharoma ca || netraviṭ tvakṣu ca steho dhātūnāṃ kramaśo malāḥ | divā vibuddhahṛdaye jāgrataḥ puṇḍarīkavat || anupaklinna dhātvaīnnam ajīrṇṇepi hitan divā | hṛdayaṃ līyate rātrau prasuptasya viseṣataḥ || samupaklinnadhātvannam ajīrṇṇe tv ahitan niśi || iyam vidhiīṃ yo 'numahatam mahānumuner maharṣimukhyasya paṭhet tu yatnataḥ | sa bhūmipālāya vidhātum auṣadhaṃ | mahātmanāñ cārhati vaidyasattamam iti || o || dravyajñānaṃ rasajñānaṃ vamanañ ca virecanaṃ | dravadravyaparijñānam annapānena ṣaṭ smṛtaḥ || sūtrasthāne purā proktaṃñ catvāriṅśat ṣaḍuttaraṃ | adhyāyāḥ kāsirājena pūrṇan sarvaāṃ savistaraṃ || ❈ || sūtrasthāna samāptaṃ || ❈ ||