athātaḥ svabhāvaviprati
pattim
adhyāyaṃ vyākhyāsyāmaḥ ||
svabhāvaprasiddhānāṃ śarīraikadeśanām
manyathātvam maraṇāya tad yathā śuklā nāṃ kṛṣṇānāṃ
kṛṣṇānā śuklatvaṃ | sthirāṇāṃ mṛdutvañ calānāñ calatvam acalānāñ
calatvam | pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ | dī rghāṇāṃ hrasvaṃ vā hrasvānān dīrghatā |
apatanadharmmiṇām patanam akasmāc
chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyā
ni
apasarpaṇam aṅgānāṃ svebhyaḥ sthānebhyaḥ | śarīraikadeśānāṃm
avasraṃsotkṣiptabhrāntapati tavimuktā ni rgamātigamagurulaghutvāni
pravālavarṇṇavyaṅgaprādurbhāvo vākasmāt sirāṇāñ ca darśanaṃ lalāṭe
nāsāvaṃśe vā piṭako tpattiḥ | udakotpattir netrarogaṃ
vināsrupravṛttir lalāṭe vā prabhātakāle svedapravṛttiḥ ||
gomaya
cūrṇṇaprakāśasya rajaso darśanam uttamāṅge
līyanam vā kapotakaṅkagṛdhraprabhṛtīnāṃ mūtrapurīṣapravṛddhi r abhuñjanānāṃ tanamūlahṛdayoḥ sūcaśūlotpattayaḥ |
madhye śūnatvam anteṣu parimlānayitvam | viparyayo vā
naṣṭahīnavikalavi hṛtasvaram vā
vivarṇṇapuṣpaprādurbhāvo dantanakhaśarīreṣu yasya cāpsu
kaphaśakṛdretānsi nimajja
nti yasya ca dṛṣṭimaṇḍale
bhinnavikṛtāni rūpāṇy ālocyante snehābhyaktakeśāṅga iva yo bhāti
yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate |
kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ
saphenarudhirodvāmī hata svaraḥ śūlābhihataś ca
manuṣyaśūnakaracaraṇonnadveṣī śasupiṇḍikānsapāṇipādaḥ | yaś ca
pūrvāhṇe bhuktam aparāhṇe śchardayaty
avidagdhaṃ sāryate vā jvarakāsārābhibhūtaḥ sa śvāsā mayate |
vastavad vi lapamāno bhūmau patati | srastamuṣkaḥ
stabdhaśepo bhagnagrīvaḥ | praṇaṣṭamehaś ca manuṣyaḥ |
prāgviśuṣyamāṇahṛdaya ārdraśarī raḥ | yaś ca loṣṭaṃ
loṣṭenābhihanti | kāṣṭhaṃ vā kāṣṭhena tṛṇāni vā cchinatti |
adharoṣṭham vā daśati | uttaro
ṣṭham vā leḍhi | āluñcati
karṇṇau keśāṃś ca | devadvijagurusuhṛdvaidyāṃ vidveṣṭi yasya ca
vakrānuvakragā grahā garhitasthānagatāḥ | janmaṛkṣam
vāsyolkāśanibhyām abhihanyate | rātrau vā
gṛhadvāraśayanāsanayānavāhanamaṇiratnopa karaṇagarhitalakṣaṇanimittaprādurbhāvo veti ||
bha vanti
cātra || cikitsyamāna samyak tu vikāro bhivardhate |
pra
kṣīṇabala mānsasya lakṣaṇan tadgatāyuṣaḥ |
nivarttate mahāvyādhiḥ sahasā yasya dehinaḥ |
na cāhāra phalaṃ yasya dṛśyate sa vinasyati ||
etā riṣṭarūpāṇi samyag budhyeta yo bhiṣak |
sādhyāsādhyaparīkṣañ ca sammato bhaved iti || 31 || 0 ||
athāto vāraṇīyamm adhyāya vyākhyāsyāmaḥ |
upadravais tu ye juṣṭā vyādhayo yā
nty avāryatām |
rasāyanair vinā vatsa tāṃ cchṛṇv aikamanā mamaḥ ||
vātavyādhiḥ pramehasra
kuṣṭhān yatha bhaganda raṃ |
aśī ṣmarī mūḍhagarbho bhavaty udaram aṣṭamaṃ ||
aṣṭāv ete mahānta syur
vyādhayo dustarāmadā |
prāṇamāṃsakṣayaḥ śophaḥ tṛ ṣṇāc chardijvaras tathā ||
atīsāraś ca mūrcchā ca hikkāśvāsas tathaiva ca
|
etair upadravair juṣṭā sarvānetān viva
rjayet |
śūnaṃ suptaṃ tvacaṃ bhagnaṃ
kampādhmānanipīḍitaṃ |
vivaryayed udariṇaṃ virikto yo bhipūryate |
yathoktapadravāviṣṭamatiprasru tam eva ca |
piṭakāpīḍitaṅgāḍhaprameho hanti mānavaṃ ||
prabhinnaṃ prasrutāṅgañ ca raktanetraṃ hataṃ
sva ram |
ka ñcakarmaguṇātītaṃ kuṣṭhaṃ
hanti hi kuṣṭhinam ||
vātamūtrapurīṣāya krimayaḥ śukram eva ca
bhagandarāt prasravanti sane syati
bhagandarī ||
tṛṣṇārocakaśūlā tram atiprasru taśoṇitam |
śophā tīsārasaṃyuktandunā mākṣa payen naram ||
prasūnanābhivṛṣaṇabaddhamūtrarujāturam |
aśmarī kṣāpayatyāśuḥ sikatāśa rkarānvitaṃ |
pārśva bhaṅgān avidveṣaḥ
śophātīsārapīḍitaṃ |
vivarjayed udariṇaṃ viriyo bhipū
jyate |
yonīsamvaraṇaṃ saṅgaḥ kukṣau makkalasajñi taḥ |
hanyus triyaṃ mūḍhagarbho yatho cāpy
upadravāḥ |
visajña stāmyate yas tu śete nipatito yathā ||
śītār dito ntaruṣṇaś ca jvareṇa mriyate
nana ḥ |
yo hṛṣṭarakto raktākṣo hṛ di
saṅghā taśūlavān |
vaktre ṇa caivocchvisititaṃ jvaro hanti mānavam
||
hikkāśvāsasamāyuktaṃ mūḍhaṃ
citrā ntalocanaṃ |
santatocchvāsitaṃ kṣīṇaṃ naraṃ kṣapayate jvaraḥ |
śvāsaśūlapipāsārttaṃ kṣīṇaṃ jvarani pīḍanaṃ |
viśeṣeṇa naraṃ vṛddham atīsāro vināśayeta |
śuklākṣamannadvi ṣṭāram
ūrdhvaśvāsanipīḍitaṃ |
kṛcche ṇa
bahumehaṃ taṃ
yakṣmāhantī va mānavaṃ |
śvāsaśūlapipāsānnavidveṣogranthirūḍhatā ||
jāyate durbalatvañ ca gulmiṇo maraṇāya vai |
ādhmānabaddhaniṣyandaṃ cchardihikkākṛśānvitaṃ ||
rujāśvāsasamāyuktaṃ vidradhirnāśayennaram |
pāṇḍu datta nakho yas tu pāṇḍunetraś
ca mānavaṃ |
pāṇḍusadyā tadaśī ca pāṇḍurogī vinaśyati
|
lohitaṃ ccharditaṃ chardayed yas tu
bahu śo lo hitekṣaṇeḥ |
lohitāṅgara daśī ca mriyate
raktapittakaḥ |
avāco pi savāco pi kṣīṇamāṃsabalo naraḥ |
jāgarūko hy asandeham unmādena vinaśyati |
aparasmaranta bahuśaḥ pra cali
bha litabhruvaṃ |
netrābhyā ñ ca vikurvāṇam apasmāro vināśanāt ||
la
dhanvantari mahāprajñaṃ sarvaśāstraviśāradam
| caraṇāv upasaṃgṛhya suśru taḥ paripṛcchati |
yuktasenasya nṛpate ḥ parān api jighāṃsataḥ |
bhiṣajā rakṣaṇaṅ kāryaṃ yathā brū hi
me mune ||
tasya tad vacanaṃ śrutvā prābravīd bhiṣajām
varaḥ |
vijigīṣumahāmātyair yātrāyuktaprayatnataḥ |
ra kṣitavyo viśeṣeṇa viṣādena narādhipaḥ |
panthānam udakaṃsthāyābhaktaṃ yavasamindhanaṃ |
dūṣayanty arayas tāni jānīyāc chorayī ti ca |
tasya liṅgaṃ cikitsāñ ca kalpasthāne pravakṣyate |
ekottara mṛtyuśatam atharvāṇapracakṣate |
tatraika kā
lasayuktaḥ śeṣās tv
ā gantavaḥ smṛtāḥ |
doṣāgantru nimittebhyo rasam
aviśāradau |
rakṣetāṃ nṛpati nipati nnād vaidyapurohitau |
brahmā vedāṅgam aṣṭāṅgam āyurvedam pracakṣate |
tasmāt purohitamate vartteta bhiṣag ātmavān |
śaṅka raḥ sarvavarṇṇānām
vi nāśo dharmakarmiṇāṃ |
prajānām api kṛcchrāṇi bhavanti nṛpanāśataḥ ||
puruṣāṇānnṛpā
ṇāñ ca kevalaṃ
tulyamūrttitā |
ājñātyāgaḥ kṣamā dhe ryam vikramaś
cāpy amānuṣaḥ |
tasmād evam ivākṣa kṣṇam vāṅmanaḥkarmaṇastra bhaiḥ |
cintayannṛpativaidyaḥ śreyānsi cchavicakṣaṇaḥ |
skandhāvāre ca mahati rājace śmaḥ samipataḥ |
bhavai tsannihito vaidyaḥ sarvopakaraṇānvitaḥ |
tatrasthamainadhva javat yaśaḥkhyātibhir ucchritaḥ |
u pasarpa
nti mohena
viṣaśalyāma ryārdi tā
svatantra bhū śalonyeṣu
śāstrārtheṣu bahiḥ kṛtaḥ |
vaidyomivābhā ti nṛpatadvidyapūjitaṃ |
vaidyo vyādhyupasṛṣṭaś ca bhaiṣaju m paricārakaḥ |
ete pādācikitsāyāḥ karmasādhavaḥ |
guṇavadbhis tri bhiḥ pādaiś caturtho
guṇavān bhiṣa k |
vyādhimalpena kālpe mahāntamahāntam a pi sādhayet
|
vaidyahī nāstrayaḥ pādā
guṇavantopya pārthakāḥ |
udgātṛhotṛbrahmāṇo yathādhvarya ṃ vinādhvare |
vaidyas tu guṇavāne ko yāpayed
āturaṃ sadā |
plavaṃ paricaraṃ dhīraṃ karṇadhāramivāmbhasi |
tatvā pagaśāstrārtho
dṛṣṭakarmā svayaṃkṛtī |
laghuha staḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ |
pratyutpannam atidhīmāṃ vyavasāyī viśāradaḥ |
satyadharmapa
ro yaś ca sa bhivyā da
ucyate |
āyuṣmān satyavāṃ sādhyo
dravyavā ṃmitivānnapi |
vaidyavākṛkṣa dātikyo
vyādhitaḥ pāda ucyate |
praśastadeśasambhūtaṃ pra śastehvāna uddhṛtaṃ |
yukta mātramanaskāntaṃ gandhavarṇṇarasānvitam |
doṣaghna ma glānikaram avikāriviparyaye |
samīkṣya
danta kāle ca bheṣajaṃ pāda ucyate |
snigdho
ju gupsu balavāṃ yu
kto
vyādhitarakṣaṇe |
vaidyavākyadaśāntaḥ pādaḥ paricaraḥ smṛtaḥ ||
lapka ||
athāta āturo prakramaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
āturam upakramamānena vaidyenāyurādāv eva tāvat
parīkṣyaṃ satyāyuṣi vyādhyṛn vavayo dehasatvabalasātmyaprakṛtibheṣajaṃ pāda ucyate | kṣeta |
tatra mahāpāṇipādapṛṣṭhastanāgradaśanaska
ndhalalāṭa dīrghāṅguliparvaucchvāsaprekṣaṇabāhuṃ
vistīrṇṇavābhrū stanāntaroraskaṃ hra svajaṅghā meḍhragrīvaṃ ga mbhīrasatvasva ranābhim anuccair
baddhastanam
upacitamahāroga romasakarṇṇapārśvamastakaṃ
snātānuptipnamūdhnānupūrvyā paścāc ca vi śuṣyamāṇahṛdayaṃ puruṣaṃ jānīyād dīrghāyu khalvayam iti | tam
ekāntanopakramet | tatretailakṣaṇair vi
parītair alpāyur
miśrai r madhyam āyuḥ ||
bhavanti cātra || mūḍhasandhiśirāsnāyuḥ
saṃhatāṅgasthirendriyaḥ |
uttarottara sukṣetro yaḥ sa dīrghāyur ucyate |
garbhātpra bhṛtya rogoyaḥ śanaiḥ samabhiva rdhate |
śarīrajñānavijñānaiḥ sa dīrghāyuḥ samā gataḥ |
madhya mayuṣo jñānamatamūrdhvanibodha
me |
adhastād vakṣayor yasya rekhāḥ suvyaktamāyatāḥ |
dvevā tisrodhikā vāpi
pādau karṇṇau
ca mānsalau |
nāsāgramūrdva ñ ca
bhaved rekhā vyaktāś ca pṛṣṭha taḥ |
yasya syus tasya vijñeyam āyur bhava ti saptatiḥ |
jaghanyasvāyuṣo jñānamatamūrdva nibodha me |
hrasvāni yasya sarvāṇi sumahac cāpi mehanaṃ |
avalīḍha muroyaś ca na ca syātpṛṣṭhamāyatam |
urdvañ ca śravaṇosthānānnāsāccocāśarīriṇaḥ |
hasato jalpato vāpi dantamānsampra
dṛ śyate |
pre kṣate yaś ca vibhrāntaḥ sa jīvet
pañcaviṅśati ||
atha punar āyuṣo vijñānārthām
aṅgapratyaṅgapramāṇa sārān upadekṣyāmaḥ |
tatrāṅgāsva ntarādhisakthibā huśirāṃsi
tadavayavāḥ | pratyāṅgāni svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau
dvyaṅgulāya te pradeśinyās tu madhyāmānāmikā
kaniṣṭhakā purataḥ pañcabhāgahīnācaturaṅgulāyate
ṣaḍaṅgule vistṛ stṛte |
snigdhatāmranakhanayajihvauṣṭhapāṇipādatalaṃ
raktena suprasannamṛdutvagromāṇaṃ | tvavatyeṣāṃ pū rva prādhānyādāyuḥ saubhāgyoyogāyeti |
sāmānyato ṅgapra tyaṅgāpramāṇādama sārataḥ |
parīkṣyāyussu nipu ṇau bhiṣagbhi dhyatika rmasu |
vyādhiviśeṣās tu prāgavihitāḥ | sarva eva ete
trividhā bhavanti | sādhyāḥ yāpyāḥ pratyākhye yāśce
ti | tatra sādhyayāpy
apratyākhyeyā vyādhībhūyas trividhā parīkṣate | kim ayam
auṣadhasagi ka ḥ |
prākkavalonyalakṣa ṇa iti |
tatraupasargi ko nāma yaḥ |
pūrvotpannavyādhija pu nyakālajāto vyādhir
upasṛjati | sa tanmūla evopadravasajñaḥ | prākkava lonāmaḥ yaḥ prāgevopa nno vyādhir apūrvarūpopadravaś ca | anyalakṣaṇo nāma
yo bhaviṣyata khyāpakaḥ
| sa
pūrvarūpasaṃjñaḥ | tatra sopadravasopadra manyonyāvirodhenopaca ret
| balavattaram upadravam vā prākkevalaya thāsvaṃ
pratikurvīta anyalakṣaṇatvād ivyādho yathā yathāvat prayateta ||
bhavanti cātra || nāsti rogo vinā doṣaṃ yasmāt
tasmācikitsakaḥ |
anukta m api doṣāṇāṃ liṅgair doṣam upācaret |
prāg avihitā ṛtavaḥ
śīte śītapratīkāram uṣṇe
co ṣṇanivāraṇaṃ |
kālaprāptaṃ kriyāṃ kuryāt kriyā
kāla nahā payet ||
aprāpte vākriyāprāpte prāpte vā na kṛtā kriyā
|
hīnātiktā ca kṛtā sādhyeṣva pi na
sidhyati |
prāgvi vihitognirannā gnipācakaḥ | sa
pañcavidho bhavati samo doṣābhipanno vikriyām āpanna
iti | viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā samaḥ
sarva samair iti |
tatra yo yathākālam annam upa
yuktaṃ samyak pacati sa
samaḥ | yas tu kadācit samyak pacati kadācit
samyamka catyādhmānasūlātīsārapravra haṇāni kṛtvā pacati sa viṣamaḥ | yas tu prabhūtam apy
annam upayuktam āśu pacati sa tīkṣṇaḥ | sa evābhivarddhamāno
tyagni bhavati mu hurmuḥ || prabhūtataram annam
upayuktām āśutaram pacati pākānte ca
galatālvoṣṭhapraśoṣadāhasantāpāṃ janayaty a
sty
e va bhasmaka iti vyapadiśa nti |
yastvannam apyannam upayuktām
udaraśirogauravakāsaśvāsacchardiprase kagātrasadanāni kṛtvā mahatā kālena pacati sa marrdaḥ || bhavati
cātra ||
viṣamo vātajāṃ rogāns tīkṣṇapittanimittajāṃ |
karoty agnis tatho mandovikārāṅkaphasambhavām ||
tatra same rakṣaṇaṃ kurvīta | viṣamaṃ
lalavaṇāmloṣṇaiḥ snehayuktaiḥ kriyāviśeṣair upa
re t | tīkṣṇamadhura
śiṣṭa yuktairvirecanaivirecanaiś
ca | evam evātyagniṃ viśeṣeṇa māhiṣair dadhikṣīrasarpirbhir i ti | mandaṅ kaṭutiktakaṣāyair vamanaiś ca || bhavataś
cātra ||
o dāryo bhagavān agniḥ pācakonnasya ceśvaraḥ |
saukṣmyādrasā nādadāno vivektunneha śakyate |
prāṇopāṇasamānais tu sarvataḥ pavanais tribhiḥ
|
dhmāpyate pālya te cāpi
scā ṃsvāṅgatim avas thitaiḥ |
vaya s tu
trivi dhaṃ la laṃ madhyaṃ
vṛddham iti | tatronasoḍaṣavaśādbālā bhavanti | te trividhā
kṣīrapāḥ kṣīrānna dā annādā iti |
ṣo ḍaśasaptatyor antare
madhyamvayaskanvikalpā vṛddhi ryauvanaṃ
saṃpūrṇṇateti | viṃśaterātriṃśato yauvanam ācatvāriṃśataḥ
sarvadhātvindriyasaṃpūrṇṇate ti | ata ūrdva ṃ hānir bhavati |
yāvadāsaptateḥ | saptatyāstūrdvaṃ
kṣīyamāṇadhātvandriyabalavīryotsāhohanyahani valī
pa litakhāli tyakāsaśvāsaprabhṛtibhir
upadravair abhibhūyamānaḥ sarvakriyāsvasamartho
jīrāgāramicā vasīdati | taṃ
vṛddham ācakṣate |
uttarottarāsu ca
vayovasthāsūttarottarabheṣajamātraprayogaḥ ṛte parihāṇir bhavati
||
bhavataḥ cātra | bāle vivardhate śleṣmā
madhyame pittame va tu |
bhūyiṣṭhaṃ vāyurvṛddhetadvīkṣya yojayet |
agnikṣāravirekai stu
bālavṛddhau vivarjayet |
tatsādhyeṣu vikāreṣu mṛdvī
kuryāt kriyāśanaiḥ |
dehaḥ sthūlaḥ kṛśo madhya iti prāgavihitaṃ
||
bhavanti cātra || karśayed bṛṃhayec cāpi sadā
sthūlakṛśau narau |
madhyasya rakṣaṇañ cāpi kurvīta satatambhiṣak |
balaṃ tvabhihitaguṇaṃ daurbalyaṃ tu
svabhāvaoṣajarābhir āvekṣimbhavati | yasmādbalavaḥ sarva kriyāpratipattitasmād balampradhānam adhikaraṇānām ||
kecit kṛśāḥ prāṇavantaḥ sthūlācālpabalā narāḥ ||
tasmā
tsthiratvavyāyāmair balaṃ vaidyapratarpayet ||
satvaṃ tu vyasanabhayābhyudayakriyādisthāneṣv
avikampakaram bhavati || bhavati cātra ||
satvavān sahate sarvaṃ stambhyamānaḥ parairnaraḥ |
rājāsasta mbhāmāno pi hasatenaiva tāmasaḥ ||
prakṛtibheṣaṃ jañcānyatro pade kṣyāmaḥ | sātmyāni tu desajāni rogārttu vyāyāmodakarasadiṭhā svapnaprabhṛtīni
vi ru
ddhā nyapi
yānyanābādhakarāṇi bhavanti || bhavati cātra ||
yo rasaḥ kalpito yasya sukhatāṃ yāṃti sevitaḥ
|
vyāyāmajātasa nyadvā tatsātmyam iti nirdiśet ||
deśastvārnūnkra pojāṅgalassādhāraṇa iti trividho
bhavati | ta tra nimnonnatabahūdakanadīvarṣagahaṇa
mṛduśītalo bahumahāparvatavṛkṣo mṛdusuku
māropacitaśarīramanuṣyaprāyo vātakaphala rogabhūyiṣṭho svātkra paḥ ||
baṅkā kāśasa m
aviralālpa kaṇṭhakavṛkṣavarṣaprasravaṇyedapānaprāyoṣṇadāruṇavātapraviralālpaśailasthirakṛśa sarī|||||||||||ramanuṣyaprāyo
vātapittarogabhūyiṣṭhaṣca jāṅgalaḥ ||
ubhaya lakṣaṇaḥ sādhāraṇa sapradhāna iti |
bhavanti cātra || samāssādhāraṇe
yasmādvarṣāśītoṣṇamārutāḥ |
doṣāṇāṃ sa matā cāpi tasmāt sādhāraṇo varaḥ ||
deśaprakṛtisātmyartva viparītācirotthitaḥ |
sampattau bheṣajādīnāṃ balasatvāyu ṣātta thāṃ ||
kevalas samadehāgneḥ
sukhasādhya tamo mataḥ |
ato nyathāmy a sādhyaḥ syāt kṛcchro vyā
misa lakṣaṇaḥ |
kriyāyās tu guṇya lābhe
kriyām anyāṃ prayojayet ||
pūrvasyā śantavegāyān na kriyā saṅkaro hitaḥ ||
na tathā balavantaḥ syur jalajā vā sthalāhṛtāḥ
|
tye deśe nivitā doṣās tv
a nyasmiṃ kopam āgatāḥ ||
ucite varttamānasya nāsti
doṣakṛtam bhayaṃ |
āhārasvapnaceṣṭādau taddeśaḥ ya guṇe satīti ||
|| 37 || o ||
athā to
vi srakan nāmādhyāyaṃ vyākhyāsyāmaḥ ||
mātuluṃgāgnimanthau ca bhadradāru
mahauṣadhaṃ |
ahiyrāṃ caiva rātsnāca pralepo vātaśophahā ||
dūrvācanalamūlañ ca
madhukañcandanatta thā |
śītalāś ca gaṇās sarve pralepapi ttaśopha hā ||
āgaṃtujove lepa
eṣobhipū jitaḥ |
vidhir viṣaghno viṣajo pittaghnobhihitas tathā ||
ajagandhā
śvagandhā ca kālāsarala e va ca |
ekeṣikāṅgasṛ ṅ gīca pralepaḥ
śleṣmaśo phahā ||
ete ca vargāḥ
lodhrañ ca parvyā piṇḍīkṛtāḥ trayaḥ
|
anantā cetile poyaṃ śophe sarvakṛte hitaḥ ||
snigdhāmla lavaṇo vāto koṣṇā ḥ śītaḥ payoyutaḥ |
pittet tho ṣṇaḥ
kaphe kṣāramūtrādyastatpraśānta yet ||
saṇasigruphalātasītila
kalkācasarṣapāḥ |
saktavaḥ ki ṇvāmuṣṇāni dravyānyi picapācanaṃ ||
ciribilvāgniko dantī citrako
hayamārakaḥ |
kapotakaṅkagṛdhrāṇāṃ purīṣāṇi
vidāraṇe ||
kṣāradravyāṇi vā yāni kṣāro vā dāraṇam paraṃ |
dravyāṇya mpicchilānāntu tvaṅmūlāni prapīḍanaṃ ||
yavagodhūmamāṣāṇya
ñcūrṇṇā ni
ca samāsataḥ |
śaṅkhi nyaṅkoṭhasumanāḥ
karavīraṃ suvarcva lā ||
śodhanāni kaṣā yāṇi vargaś
cāragvadhādi kaḥ |
ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā ||
pūtīkaś citrakapoṭhā viḍigailāhareṇavaḥ |
kaṭutrikaṃ yavakṣāro
lavaṇya nimanaḥsilāḥ
||
kāsīsantṛvṛ tādantī haritālaṃ surāṣkrikā |
saṃśodhanīnām varttīnāṃ dravyāṇy etāni
nirddiśet ||
dravyeṣve teṣu kurvīta
kalptā napiva śodhanīṃ ||
arkottamāsudhākṣīrampiṣṭvā
kṣārotta mām api ||
jātīmūlaṃ haridre dve kāsīsaṃ kaṭu rohiṇī |
pūrvotdi ṣṭeṣu cā ṃgeṣu kuryāt saṃśodhanaṃ
ghṛtaṃ ||
mayūrako rājavṛkṣo nimbaḥ kosāta
kītilāḥ |
bṛhatī kaṣkā kārī ca
haritālam manaḥsilā ||
śodhanāni ca yāniḥ syus tailepo jyā niśodhane |
kāsīse saindhave ki ṇve
vacāyārarjjanadvaye ||
śodhanāṅgeṣu cānyeṣu cūrṇaṅkurvīta śodhanaṃ |
sā lasāradisā reṣu
paṭolatriphalāsu ca ||
ra sakriyā vidhātavyā śodhanīśodhaneṣu ca |
śrī
veṣṭake
sarjja rase sarale devadāruṇi ||
sāreṣv api ca kurvīta matimāṃ vraṇadhūpanaṃṃ |
kaṣā yāṇām anuṣṇānāṃ
dravyāṇāntvakṣusādhā dhitaṃ ||
sṛtasīta kaṣā yamvā ropaṇārthe praśasyate |
somāmṛtā śvagandhāsu kākolyādau
gaṇes tathā ||
kṣīrīpraroheṣv api ca varttayor opaṇāhitāḥ |
samaṅgāsomasaralāḥ somavalkāssacandanā ||
kākolyādiśca kalkā syuḥ
praśastāpra ṇaropaṇe |
pṛthakpaṇyā tmaguptā ca
haridre mālatī sitā ||
kākolyādiś ca yojyaḥ syuḥ praśastāro paṇe ghṛte |
kālātusārya guruṇī haridrā
bhadradāru ca ||
priyaṅgavaś ca lodhrañ ca taile yo
jyā niropaṇe |
kaṅgu kā triphalālodhraṃ
kāsīsaṃ sravaṇāhvayā ||
dhavāśvakarṇṇayo s tvakca ropaṇe cūrṇṇam iṣyate |
tvakṣu nyagrodhavargasya triphalāyās tathaiva
ca ||
rasakriyāṃ ropaṇā rthe vida dhīta
yathākramaṃ |
ā pā mārgo śvagandhā ca tālapatrī
suvarccalā ||
utsādane praśasyatte kākolyādiś
ca yo gaṇaḥ |
kāsīsaṃ sendhavan tutthaṃ kuruvindam
manaḥsilāḥ ||
kukkuṭāṇḍakapā lāni sumanā muku lāni ca |
phale sairīṣakāraṃje dhātucūrṇṇāni yāni ca
||
suvarccikāṣa kāsīsaṃ
saindhavaṃ kṣāraṃm eva ca |
praṇeṣūtsannamāṃseṣu praśastāny avasādane ||
ālepanāni cūrṇṇāni
pradṛ dyāt sakalāni vai
samastaṃ va
rgamarddham vā
yathālābham athāpi vā ||
prayuñjīta bhiṣak prājño yathodiṣṭeṣu karmaṣu ||
la
bha 30 9
athāto bhūmipravibhāgavijñānīyaṃ vyākhyāsyāmaḥ ||
śvabhraśarkka rāśmaviṣamavalmīśmaśānaghanadevāyatanasikatoṣarair
anupahatāmatkra ṣarām abhaṅgurām
adūrodakāsnigdhāṃ prarohavatīr
m mṛdvīsthirāsamā ṃgau rīṃ lohitāṃ vā bhūmim auṣa
dhagrahaṇāya
parīkṣeta | tasyāṃ jātam api hi
krimiviṣaśastrātapapavanadahanatoyasambādhamārgair a nupahatam ekasāram puṣṭam avagāḍhamūlañ cauṣadham ādadyād ity
eṣāṃ bhūmiparīkṣāvibhāgaḥ sāmānyaḥ |
viśeṣatas tu ta trā śmavatī sthirā gurvī syāmā kṛṣṇā vā
sthūlatṛṇasasya prāyāḥ | svaguṇabhūyi ṣṭhā snigdhā śītalāsanno
dakā
snigdhabhṛṇasasyākomalavṛkṣaprāyā śulkā cāmbuguṇabhūyiṣṭhā ||
nānāvarṇṇalapmvya śmavatīvira lālpapāṇḍu raprarohāgniguṇabhūyiṣṭhā |
rūkṣabhasmarāsabhavarṇṇā
rūkṣatanuvṛkṣakoṭarālparasaprāyānilaguṇabhū yiṣṭhā
|| mṛdvīsamāvyabhravatyavyaktarasajalā mahāparvatavṛkṣaḥ |
prāyāsyāmācākāśa guṇabhū
yiṣṭhaṃ
||
tatra kecid āvāyāḥ
prāvṛdvarṣāśaraddhemante va sante
grīṣmeṣu yathāsaṃkhyam mūlapatratvacakṣīrasāra phalānyā dadīta
|| tat tu na samyak |
kasmātsaumyāgneyatvājjā gataḥ | saumyāny
auṣadhāni saumyeṣv ṛtuṣv ādadīt | āgneyāḥ nyāgneyeṣv evam
avyāpannāni bhavanti || saumyāny oṣadhāni saumyeṣv ṛtuṣu gṛhītāni
somaguṇabhūyi
ṣṭhāyāmbhūmau madhuratarāsnigdhatarāṇi
śītatarāṇi śītatarāṇi ca
bhavanti || āgneyānyo ṣadhāni āgneyeṣv ṛtuṣu
gṛhītānyagniguṇabhūyiṣṭhāyām bhūmau uṣṇatarāṇi kaṭutarāṇi
rūkṣatarāṇi bhavanti ||
tatrāppṛthivīguṇabhūyiṣṭhāyām bhūmau jātāni
virecanada vyāṇyādadīta ||
agnyanilaguṇa bhūyiṣṭhāyāñca vamanadravyāṇi |
ubhayasu ṇabhūyiṣṭhāyāṃ ubhayatobhāgaharāṇi
| ākāśaguṇabhūyiṣṭhāyāṃ saṃsamanānyevambalavattarāṇi bhavanti ||
sarvāṇi cābhi navānyatra
madhughṛtapippalīviḍaṅgebhya iti ||
viḍaṅgapippalīkṣaudraṃ sapi ś
cāpy a navaṃ hitaṃ |
śeṣam anyatvabhinavaṃ gṛhṇī yā doṣavarjitaṃ
||
jaṅgamānām
vayasthānāñ carmaromanakhādikra ṃ |
kṣīramūtrapurīṣāṇi jīrṇṇāhāreṣu saṃharet ||
plotamṛdbhā ṇḍaphalakaṃ saṃkur
vinyastabheṣajān |
praśastāyān di| śi śucau bheṣajāgāram iṣyate ||
gopālās tāpasāḥ
vyādhā yevā nye vanacāriṇaḥ |
mūlāhārāś ca ye teṣāṃ
bheṣajya vyakta r iṣyata
i ti ||
athāto dravayasaṅgrā haṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
pañcatriṅśadravyagaṇā bhavanti ||
tad yathā || vidā
rigandhā vidārī
viśvadevā saha devāś ca
draṃṣṭā pṛṣa kya ṇṇī satāvarī
sārivājīvakaṛṣabhakau kṣudrasahā mahāsahā bṛhatyau
punarṇṇavai raṇḍahaṃsapādī vṛścikālmṛṣabhī śṛgālavinnā ceti
||
vidārigandhādirayaṃ gaṇaḥ | pittānilāpahaḥ |
śopha gulmāṅgamarddodhvaṃ śvāsakāsavināśanaḥ ||
āragvadhamadanaphalagopa ghoṇṭa kaṇṭakārīkuṭāja
phalapāṭhāpāṭalīmūrvāsaptaparṇṇanimba kuraṇṭakaguḍūcīcitrakaśārṅgaṣvādvi karaṇḍa paṭolakirāta tiktakāḥ suṣavīceti ||
āragvadhādir ity eṣa gaṇaḥ | śleṣmaviṣāpahaḥ |
mehakuṣva jvaravamīkaṇḍū ghno
vraṇaśodhanaḥ |
sālasārājakarṇṇakhadirakramukabhūrjāmeṣaśṛṅgītiṣacandanakucandanaśiṃśapāsirīṣāsanadharvā
rjunanaktamā lapūtīkāśvakarṇṇaāgurū ṇi
kālīyakañ cet ||
sālasārādir ity eṣa gaṇaḥ kuṣṭhapi nāśanaḥ | mehapāṇḍvā mayaharaḥ
kaphame doviśoṣaṇaḥ ||
varuṇā rttagalamadhuśigrutarkkārīmeṣaśṛṅgīpūtīkanakva kta mālapāṭalagnimanthaśairīṣakadva yamci mbīcitrasatāvarībilvājaśṛṅgīdarbhābṛhatīdvayañ
cet ||
va
ruṇādirgaṇo hyeṣa
kaphamedoviśoṣaṇaḥ || vinihanti siraḥsūlaṃ gulmābhyantaravidradhī
||
vīrata rasahacaradvayasairī yakadarbhavṛkṣādanīgundrānalakuśakā sāsmabhedakāgnimanthamoraṭavasukava sikakurūṭikaindī varakapotavaṅkāś ca daṃ ṣṭrāceti ||
vīratarādir ity eṣa gaṇo vātavikārahṛt ||
śarkarāśmarihāmūtra kṛcchraghātarujāpahaḥ ||
lodhrasavaralodhrapalāśakuṭa nnaṭāśokakaphha lailavālukasallakījhiñjhiṇīkadambā kadalī ceti ||
eṣa lodhrādiko
nās nāmedaḥkaphaharo gaṇaḥ |
yonidoṣaharastam bhī
varlyo viṣavināśanaḥ ||
arkālarkakaraṃja dvayanāgadantīmayūrakabhārgī rāstendrapuṣpī kṣudraśvetābhallūkamahāśvetāvṛścikālyā lavaṇātāpa
savṛkṣaś ceti ||
arkkī dis tu gaṇo hyeṣa ke phamedoviṣāpahaḥ ||
kṛmikuṣṭapraśamano viśeṣo ddhre ṇa śodhanaḥ ||
ṣa ramaḥ śvetasurasaḥ
phaṇijjhakārjakabhūstṛṇasugandhakakālamālakuṭho rakakṣavakakharapuṣpa viḍaṅgakapphalasu rasīniguṇṭhī phuluhra londuruparṇṇī phaṃjīprajīvalākākamāvyo viṣamuṣṭiś
ceti ||
surasādi
rgaṇo
hyeṣa kaphahṛt kṛmisūdanaḥ | pratisyāyāruciḥ kāsaśvāsaghno
vraṇaśodhanaḥ ||
muṣkakapalāsa evacitrakamadanavṛkṣasiṃsapāvrajravṛkṣastriphalā ceti ||
muṣkakādirgaṇo hyeṣa
medoghnaḥ śukradoṣahā | mehārsaḥ pāṇḍuroga ghnaḥ
śarkarārsmari nāśanaḥ ||
pippalī pippalīmūlañ ca
vyacitrakaśṛṅgaveramaricahareṇvakailāja
modendrayavapāṭhājīrakasarṣapamā hānimbahiṅgubhārgīmadhurasātiviṣāviḍiṅgakaṭurohi ṇī ceti ||
pippalyādiḥ kaphaharaḥ pratisyāyamarocakaṃ ||
anilañ cāpi gulmañ ca dīpanastvā mapācanaḥ ||
elā tagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇai ya
kaśrīveṣṭakacovacorakavālakaguggulusarjjarasaturaṣkakundurukāgu ruspṛrkkā bhadradārukuṅkumā ni punnāgakesarañ ceti ||
eladikau vātakaphau nihanyād viṣam eva ca |
varṇṇaprasādanaḥ kaṇḍūpiṭakākoṭhanāśanaḥ ||
ecā mustātiviṣābhadradārunāgakesarañ cet ||
haridrādāruharidrāta lasīkuṭajabījāni
madhukañce
ti ||
etau vacāharidrādī gaṇau sta nyaviśodhanau || āmātisāraśamanau kaphana medo viśoṣaṇau ||
śyāmāmahāśyāmātṛvṛddantītilvakampilyakaramya kakevukapatraśreṇī
gavākṣīrājavṛkṣakarañjadvayagu ḍūcīsaptaparṇṇacchagalāntrīpīlustu hāsuvarṇṇakṣīrī
ceti ||
eṣa śyāmādiko nāmnā gaṇo
gulmaviṣāpahaḥ |
ā nāhodarahābhedī tathodāvarttanāśanaḥ ||
bṛhatīkaṇṭhakārikākuṭajaphalapāṭhā madhukañ
cet ||
pācanī yo bṛhatyādirgaṇaḥ pittāni lāpahaḥ |
kaphārocakahṛdrogamūtrakṛcchravināśanaḥ ||
paṭolācandanamūrvāguḍūcīpāṭhākaṭu rohiṇī ceti ||
paṭolādirgaṇaḥ pittaḥ kapharocakanāśanaḥ |
jvaropaśamano
vraṇya cchaddī kaṇḍūvi ṣopahaḥ ||
kākolīkṣīrakākolījīvakaṛṣabhakamudgapaṇṇī māṣapallī medomahāmedācchinnaruhākarkkaṭā śṛṅgītugākṣīrīpadmakapraṇaṇḍarīkaṛddhivṛddhijīvantīmadhukañ cet
||
kākolyādirapaṃ pittaśoṇitānilanāśanaḥ | jīvano
bṛṃhano vṛṣyastanyaśleṣmakaras tathā ||
ūṣasaindhavasilājatukāsīsadvayahiṅgūtutthakañ
cet ||
ūṣakādiḥ ||
kaphaṃ hanti gaṇo
medoviśoṣaṇaḥ | śarkarāśmarihāmūtrakṛcchragulmapramarddanaḥ ||
sārivāmadhukacandanakuca ndanapadmakakāsmapamadhūkapuṣpāṇyuśīrañ cet ||
sārivādiḥ pipā santi raktapittaharo gaṇaḥ |
pittajva rapraśamano viśe ṣāddāhanāśanaḥ ||
aṃjanarasāñjananāgapuṣpapriyaṅgunalinakesarañ
cet ||
añjanādirnetrarogaraktapi
ttanibarhaṇaḥ | viśopaśamano dāhaṃ
hanyādābhyantarannṛṇāṃ |
pharūṣakadrākṣākapphalarājādanadāḍimaka takaphalānitṛphalāni ceti ||
pharūṣakādiko nāmnā gaṇa eṣonilāpahaḥ |
mūtradoṣaharo hṛ dyapipāsaghno rucohitaḥ ||
pri yaṅgusamaṅgādhātakīpunnāganāgapuṣpacandanamocarasāñjanakumbhīkāpadmakerasayojanavalyodīrghamūlā
ceti ||
amba ṣṭhādhātakīkusumasamaṅgākaṭvāṅgamadhukabilva pesikāsavaralodhrapalāśanandīvṛkṣāḥ
padmakesa rañ cet ||
gaṇau
priyaṅgvāmbaṣṭhādīpatkā tīsāranāśanau |
sandhānīyau hitau pittau preṇā nāñ cāpi ropaṇau
||
nyagrodhodu mbarāśvatthaplakṣamadhūkakakubhāmvra jaṃbūdva yapiyālarohiṇīvañju lakadambayadarītindukalodhrapalāśa
nandīvṛkṣāceti ||
nyagrodhādigaṇo vraṇa ḥ saṃgrāhībhagnasādhakaḥ
| raktapittaharo dāhamedaghno yonido ṣahā ||
guḍūcīnimbakustumburucandanāni padmakañ ceti
||
eṣa sarvajvarāṃ hanti guḍūcyādis tu dīpanaḥ |
hṛ llāsāroca kavamīpi pāsādāhanāśanaḥ ||
utpalaraktotpalakumudakuvalayasaugandhikapuṇḍarīkānimadhukañ ceti
||
utpalādi
rayandāharaktapittavināśanaḥ |
pipāsāviṣahṛdrogastha rdimūrcchāharo gaṇaḥ
||
mustāharidrādāruhari drāharītakyāmalakavibhītakahemavatīvacāpāṭhā kaṭurohiṇīśārṅgaṣvā tiviṣādramiḍīceti
||
eṣa mustādiko nāmnā gaḥ
śleṣmānilāpahaḥ | yonidoṣaharaś caiva śodhanaḥ | pācanas tathā ||
harītakyāmalakavibhītakā
ni |
triphalā kaphapittaghnī mehakuṣṭhavināśanī |
cakṣuṣyādīpanīpaṣyā viṣamajvaranāśanī ||
trapu sīsatāmrarajatasuvarṇṇakṛṣṇalohāni lohamalāśceti ||
gaṇastravvā dir ity eṣa
garaḥ krimiharaḥ paraḥ | pipāsāgulma hṛdrogaḥ
paṇḍumehaharas tathā ||
lākṣārevatakakuṭajāśvamāraka kapphalaharidrānimbasaptacchadamālatyastrāyamāṇā ceti
||
kaṣāyatiktamadhuraḥ kaphapittavināśanaḥ |
kuṣṭhakrimi haraś caiva duṣṭavraṇaviśodhanaḥ ||
ebhir lepātta thā tailāṃ
sarpīṣyapi ca pānakāṃ | rasakriyāṃ kaṣāyāś ca bhiṣak kurvīta
karmasu ||
pañcapañca kāmvakṣyāmaḥ ||
tatreraṇḍau dvau bṛhatyau pṛthak parṇṇīvidārigandhā ceti
kanīyān |
bilvāgnimanthau
ṭuṇṭū kapā
ṭalīkāśmaryāṇi mahān ||
vidārīsārivārajanīguḍūcī aṃjaśṛṅgī ca
vallīsajñā ḥ ||
karamarddītṛkaṇṭa kasai rīyakamātuluṃgīgṛdhranakhyaḥ
kaṇṭa kasajña ḥ ||
kuśakāsakāṇḍe kṣudu rbhā stṛṇasaṃjñāḥ ||
teṣām vātaharāvādyāvaḍya ḥ
pittavināśa naḥ || pañcakau śleṣmaśamanāvitarau
parikīrttitau ||
samāsena gu ṇā hy etāḥ proktās teṣāṃ tu vistaraṃ | ci
kitsiteṣu vakṣyāmi jñātvā rogabalābalam ||
iti || la ḍa
|| || 30 8 ||
athātaḥ saṃśodhanasaṃsamanīyam a dhyāyaṃ
vyā khyāsyāmaḥ ||
madanakuṭajajīmūtakekṣvākudhāmārgavakṛ tavedhanalodhrasarṣapaviḍaṅgapippalīkaraṃjaprapurā nāṭakovidārā riṣṭāśvagandhāvidulabandhumadhukajīva ntī bimbīvalāmṛgervāru citrāśce tāsaṇapuṣpiva cācetyurddha
bhāgaharāṇi || tatra kovidārapūrvvāṇāṃ phalāni |
kovidārādīnāṃ mūlāni ||
tṛvṛcchyā mādantīdravantīsa ptalāviṣāṇi
gavākṣīcchagalāntrīpīlusnu hāsuvarṇṇakṣīrīcitrakakiṇihīkuśakāsatilvakampilyakaramyakapāṭalāpū gaharītakyāmalakabibhītakanīlinīpañcāṅgulapūtīkā ragvadhamahāvṛkṣasaptacchadārkeraṇḍajyoti
śmatī cetyadhobhāgaharāṇi || tatra
bilvakaṣū rrvānām mūlāni |
tilva kādīnāṃ pāṭalyantānāñ ca tvaca ḥ || pūgādīnām eraṇḍāntānām phalāni ||
pūtīkāragvadhayoḥ patrāṇi | śeṣāṇāṃ kṣīrāṇīti ||
kośātakī saptalādeva tālī kāravellikā
cety ubhayato bhāgaharāṇi || eṣāsvarasāḥ ||
pippalīviḍaṅga pāmārgaśi
grū śirīṣasiddhārthakamaricakaravīrabimbigirikarṇṇikākiṇihīvacājyotiṣmatīkarañjārka lasunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṃgudīmeṣaśṛṅgīmātuluṃ|gīmuruṃgīpīlujātīsālatālamadhū kalākṣāhiṃgulavaṇamadyagosakṛdrasomūtrāṇi
śirovirecanāni || tatra karavīrapūrvvāṇāṃ ra
sāni | tālīsapūrvvāṇāṃ skandhāḥ ||
tālīsakādīnām arjakāntā nāpatrāṇi | iṃgudīmeṣasrṃ gyos
tvak | mātuluṃgīmu rugīpīlujātīnāṃ pūspāṇi |
śālatālamadhūkānāṃ sārāḥ | lākṣāhiṃgu ca niryāsau lava ṇāni pārthivaviśeṣāḥ | madyamāsutasaṃyo gāsakṛ drasamūtre malāv iti ||
saṃsamanānyata ūrddham vakṣyāmaḥ || tatra
bhadradārukuṣṭhaharidrāvaruṇameṣa śrṅgībalātibalāta galakanthū rāsallakīkuverākṣīvīratarasahacarāgnimanthavacchādanīsvadraṣṭāsmabhedakārkālarkkaśatānavarī punarnṇavāvasukavasirakāñcanabhāgīvṛścīkālībadarayavakulatthaprabhṛtīni
dve cyā dye pañcamūlyo
samāsena
vātasasamano vargaḥ ||
candanahrīverośīramañjiṣṭhāpayasyāgundrāsevālakahlā rako tpalamūrvvāprabhṛtīni nyagrodhādirutpalādiriti samāsena
pittasaṃsamano vargaḥ ||
kāleyakāgurutailaparṇṇikāku ṣṭhaharidrāsīti sivāśatapuṣpāsaralārātsnā prakīryodakīceṅgu dīsumanākākādanīlāṅgala
kīhastiparṇṇamuñjālāmajjākaprabhṛtīni
vallīkaṇṭha kapañcamūlyodvepippalyādir
muṣkakādir vacā disurasādirāragvadhādir iti samāsena
śleṣmasaṃsamano vargaḥ ||
tatra sarvāṇyevauṣadhya ni
vyādhyagnipuruṣabalānya vekṣya
vidadhyādvyādhyabalādadhikamauṣadham upayuktaṃ tamusāmya vyādhim
anyamāvahati || agnya
balādadhikam ajīrṇṇam viṣṭabhya vā
pacyate | puruṣābalādadhikaṃ glānimūrcchānāvahati | śamanam evaṃ
saṃ śodhanam atipātayati | hīnamebhyo
danta m akiñcitkaram bhavati | tasmāt
samayeva vidhyāt ||
bha vanti cātra ||
jalauddhri tauṣadhapalas to yadvilku ḍavā yutaḥ
pādāvaśeṣitatkāthaḥ pūtapānāya sasyate ||
tadvat
kṣīrārddha kuḍavaḥ sauṣadhastri
guṇodakaḥ | kalkākṣamātrikaś cūrṇṇā
viḍālapadakānvi taḥ |
bhavet pāṇitalaṃ lehaḥ svarasas tu
paladva yaṃ |
vyādhyādīnām bale madhye mātraiṣā samanauṣadhe |
ato jñācce ṣṭato yojyā
hīne hīnādhikedhikāḥ |
jñātvā koṣṭh auṣadhabalaṃ
mātrākalpye suśodhane |
roge śodhanasādhye tu yam
viṃdyād doṣamuñcanaṃ || taṃ
samīkṣya bhiṣak kuryād doṣapacyāvanaṃ mṛduḥ
|
cale doṣe mṛdau koṣṭhe nekṣat tatra
balaṃ nṛṇāṃ | avyāpaddurbalasyāpi śodhanaṃ hi tadā bhaved iti ||
|| la
ḍe 30 9 ||
a thāto
dravyarasavīryavipākavijñānīyaṃ vyāvyā khyāsyāmaḥ ||
kecid ācāryā vrūvate dravyam pradhānaṃ kasmāt
vyasthitatvāt | iha khalu dravya m vyavasthitaṃ na rasādayaḥ | yata
kiñcidiśe phale rasādayaste pakve na
bhavanti | nityatvāc ca | nityaṃ hi dravyam anityaṃ hi guṇāḥ |
yathā kalkādipravibhā gāt eva
sampannarasagandha vyāpanna rasagandha sambhavatīti |
svajā jātivyavasthānāc ca yathā pārthivaṃ dravyam
anyabhāvan na gacchati | evaṃ śeṣāṇi | pañcaindriyagrahaṇāc ca |
pañcandriyairgṛhyate dravyaṃ na rasādayaḥ | āśrayatvāc
ca dravyam āśritā rasā iti | ārambhasāmarthyāc ca dravyāśrita
ārambhaḥ | yahtā vidārigandhā
dim
āhṛtyāvaktu dya vipacet ity evam ādir
rasādiṣv ārambhaḥ | śāstraprāmāṇyāc ca śāstra hā ha | dvividhaṃ
dravyaṃ sthāvaraṃ jaṅgama ceti |
kramāpekṣikatvāc ca rasādīnāṃ rasādayo hi dravyakramam apekṣante
yathā taruṇe taruṇāḥ saṃpūrṇa sampūrṇṇā iti ||
ekadeśasādhyatvāc ca dravya ṇāṃ ekadeśenāpi vyādhayaḥ
sādhyante | yathā mahāvṛkṣakṣīreṇeti | tasmād dravya
m
pradhānaṃ na rasādayaḥ | kasmāt niravayavatvāt dravyasya |
dravyalakṣaṇan tu kriyāguṇasamavāyaḥ kriyāguṇasa mavāyaḥ
kriyādravye vidyate | guṇāḥ samavāyakāraṇaṃ ceti ||
nety āhur anye rasas tu pradānaṅ kasmād āgamāc
ca āgamo hi śātram iy u cyate | śāstre rasā ādhikṛta |
rasāyatta āhārāḥ iti | upadeśāc ca | upadeśā hi | yathā
madhurāmvala
lavaṇā vātaṃ śamayanti | ato rasāḥ
pradhānaṃ | anumānāc ca | rasato hy anumīyate dravyaṃ yathā
madhuram iti | ṛṣivacanāc ca | ṛṣivacano vedaḥ | yathā
kiñcidījyārthamadhuram āhāred iti | tasmād rasāḥ
pradhāna raseṣu tu guṇasaṃ jñā rasalakṣaṇam
anyatropadekṣyāmaḥ ||
nety āhur anye vīryam pradhānam iti | kasmāt
pradhānyāt | ihan nauṣadha
karmāṇi vīrya pradānye na
bhavanti | tad yathā urdhvabhāgo
bhāgobhayabhāgasaṃśamanaṃ sagrāhikadīpa nalekhanavṛṃhaṇarasāyanavājīkaraṇaśvayathuharavilayanadāruṇamarddanaprāṇaghnaviṣapraśamanādīni
vīryapradhānye na bhavanti || tan tu vīryaṃ
dvividhaṃ | uṣṇaṃ śītaṃ cāgniṣomīyatvāj jagataḥ kacid aṣṭavidham
āhuḥ | uṣṇaṃ śī
taṃ snigdha rūkṣam viṣadaṃ
picchilaṃ mṛdus tīkṣṇañ ceti | etāni khalu vīryāṇi
svabhāvaguṇotkarṣād rasam abhi bhūyātmakarma kurvanti |
yathā tāvat vṛhatyañ ca mūlaṃ kaṣāya tiktam vātaṃ samayaty
uṣṇavīryātvāt | kaṭukā pippalīpitta śamaya ti
mṛduśītavīryatvāt | tiktā kākamācī pittaṃ varddhayaty
uṣṇavīryatvāt | kaṭukaṃ mūlaṃ śleṣmāṇaṃ varddhaya
ti
snigdhavīryatvāt | amvalaṃ kapitthaṃ leṣmāṇaṃn
ja payati rukṣavīryatvāt ||
bha || ye rasā vātaśama nā bhavanti
yadi teṣu vai |
raukṣyalāghavaśaity āni na te hanyuḥ samīraṇam ||
ye raso pittaśamanā bhavanti yadi teṣu vai ||
taikṣṇyauṣṇyalaghutā caiva naṃ te tat kārmikāriṇaḥ |
ye rasā
śleṣmo śamanā bhavanti yedi teṣu vai |
snehagauravaśaity āni na te tatkarmakāriṇaḥ ||
tasmā vīryāṃ pradhānyam i ti ||
nety āhur anye vipākaḥ pradhānam iti | kasmāt
samyaṅ mithyāvipakvatvāt | iha hi dravyāṇyavahṛtāni samyaṅ mithyā
cāvipakvāni guṇaṃ doṣaṃ vā janayanti | tatrāhur
anye prati rasaṃ pāka iti || vipākaṃ ke hi cit
trividham icchanti || madhuram amvlaṃ
kaṭukaṃ ceti |
tat tu na samyak | bhūtaguṇād āmāc cānyomvlo vipāko nāsti pittaṃ
hi vidagdham amvlatām upaity āgne yatvāt | yad evaṃ
lavaṇo py anyaḥ pāko bhaviṣyati | śleṣmā hi vidagdho lavaṇatām
upaiti | tasmād asiddhānta eṣaḥ | pratirasam amvlā mvlasyaivaṃ sarvaṣām iti dṛṣtānta codāharanti | yathā
śāliyavamudgādayaḥ prakīrṇṇāḥ svabhāvam uttarakā
lepi na
tyajanti tadvat iti | kecit punar avalavanto valavatāṃ vaśam
āyānti it evam avasthitaḥ pākaḥ iti | āgame svāhā |
dvividha eva pāko madhuraḥ kaṭukaś ca | tayor madhurākhyo gurur
kaṭukākhyo laghur iti || tatra pṛthivyāptatejovāyyvā kāśānāṃ dvaividyam bhavati || guṇasādharmyād gurūtā | laghutā ca
pṛthivyā yo gurvyaḥ | śeṣāṇi laghūni
tasmād dvividha
eva pāko bhavati ||
bha || dravyeṣu pacyamāneṣu yeṣv
amvupṛthivīguṇāḥ |
nirvarttante 'adhikāsta
tra pāko madhura ucyate ||
tejonilākāśaguṇāḥ pacyamāneṣu yeṣu tu |
nirvartantedhikās tatra pākaḥ kaṭuka ucyate ||
pṛthaktva tvād inā m evaṃ vādinām
vādasaṅgrahaḥ |
caturṇām api sāmagryam icchanty atra vipaścitaḥ ||
tad dravyam ātmanā kiñcit kiñci
d
vīryeṇa sevitaṃ |
kiñcid rasavipākāṃbhyāṃ doṣaṃ hanti karoti vā ||
pāko nāsti vinā vīryād vīryan nāsti vinā rasāt |
raso nāsti vinā dravyādravya śreṣṭhatamaṃ smṛta |
janma tu dravyarasayor anyonyāpekṣikam smṛtaṃ
|
anyonyāpekṣika ñ janma yathā syād dehadehināḥ ||
vīryasaṃjñā guṇā yeṣṭau tepi dravyāśrayāḥ
smṛtāḥ |
raseṣu na bhavanty e
te nirguṇās tu guṇāḥ smṛtāḥ ||
dravye dravye ca yasmāddhi vipacyante na
ḍ rasāḥ |
śreṣṭhaṃ dravyamato jñeyaṃ śe śā bhāvās tadāśrayāḥ ||
amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ |
āgamenopayojyāni bheṣajāni vicakṣaṇai ḥ ||
pratyakṣalakṣaṇaphalāḥ prasiddhāś ca
svabhāvataḥ ||
oṣadhī hetubhir vidvān na parīkṣet kathañcana ||
saha
sreṇāpi hetūnāṃ
nāmvaṣṭhādivirecayet |
tasmāt tiṣṭhed vimatim anāgame na tu hetuṣu || ❈ ||
cchā yā svabhāvavijñānaṃ vāraṇaṃ kte senikaṃ
||
āturopa kramaṃ miśraṃ bhūmijñānan tathaiva ca ||
dravyasaṃgrahaṇañ caiva ta thā
śamanaśodhana |
rasavīryavipākena proktam anyad daśaiva tu || 0 ||
caturtho daśa ||
athā to dravyaviśeṣavijñānīyaṃ vyā khyāsyāmaḥ ||
pṛthivyaptejovāyvākāśānāṃ samudayād
dravyābhinirvṛttir bhavati | idam pārthi vam idam āpyam
idan tejasam idam vāyavyam idam ākāśyam iti ||
tatra sthūla sāndra manda sthira guru kaṭhina gandha guṇa bahulam
īṣatkaṣāyaprāyaso madhuram iti | pārthivaṃ tat
sthairya gaurava saṃghātopacaya karaṃ viśeṣataś cādhogatisvabhāvam iti ||
śīta stimi
ta manda guru rasa sāṃśīta picchilāv ambuguṇabhūyiṣṭhau | pṛthivī
somaguṇabhūyiṣṭhaḥ | sneha to|yākāśaguṇabhū yiṣṭhaṃ
mṛsāndramṛdupicchilarasaguṇabahulam īṣadambmlam prāyaso madhuram
āpyan tat snehanahlādanaviṣyandanakaram iti |
tīkṣṇoṣṇarūkṣasūkṣmalaghu viṣadaṃ
rūpaguṇabahulam īṣadamblaprāyam viśeṣataś corddhvagatisvabhāvam
iti tejasaṃ | taddahanapacanatāpanaprakā
sanapravarṇṇakaram iti ||
sūkṣmarūkṣakharaśiśiralaghuvisadaṃ
sparśaguṇabahulaś ceṣattiktam viśeṣataḥ ka ṣāyam iti |
vāyavyan tadvaisadyaṃ lāghavaglāpanavirūkṣaṇam iti ||
ślakṣṇasūkṣmavyavāyiviśadaviviktarasaṃ
śabdaguṇabahulam ākāśyaṃ tasmāt
tanmārdavasauṣiryalāghavakaram iti |
anena nidarśanena nānauṣadhabhūtaṃ jagati
kiñcid dravyam astīti
kṛtvā taṃ ta yuktiviseṣam arthaṃ
cābhipratītya svavīryaguṇayuktāni dravyāni kārmukāni bhavanti ||
tāni ya dā kurvanti sa kālaḥ | yat kurvanti tat karma |
yena kurvanti tad vīryaṃ | yata kurvanti tad adhikaraṇa
ḥ
ṃ | yathā kurvanti sa upāyaḥ | yad
abhini ṣpādayanti tat phalam iti ||
tad atra virecanadravyāṇy
ambupṛthivīguṇabhūyiṣṭhāni | pṛthivyāpo hi gurvya
ḥ ||
gurutvād adho gacchanti | tasmād virecanadravyāṇy
ambupṛthivīguṇabhūyiṣṭhāni | vamanadravyāṇy agni vāyuguṇabhūyiṣṭhāni | agnivāyū hi laghū laghutvāc cordvam
uttiṣṭhataḥ | tasmād vacanaprāmāṇyād agnivāyubhūyiṣṭhāny ubha yaguṇabhūyiṣṭhan dravyam ubhayato bhāgaharaṃ |
ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ | saṃgrāhikam anila
guṇabhūyiṣṭhaṃ | dīpanam agniguṇabhūyiṣṭhaṃ | lekhanam
anilānalaguṇabhūyiṣṭhaṃ | bṛṃhani pṛthivyambu guṇabhūyiṣṭhaṃ | evaṃm auṣadhakarmāṇy anumānāt sādhayet ||
ślokāḥ || mahyambvagnyātmakai dravyais
tribhiḥ sāmyati mārutaḥ |
khabhū myambuvāyujaiḥ pittañ caturbhiḥ saṃpraśāmyati |
kaphaḥ khatejonilajais tribhiḥ śāmyati dehināṃ
|
khavāyujābhyāṃ dra
vyābhyāṃ vṛddhim abhyeti mārutaḥ |
āgneyam eva yad dravyan tena pittam udīryate |
mahyambujābhyāṃ dravyābhyā kaphaś cā bhivivardhate |
evam evaṃ guṇādhikya dravye dravye
vyavasthitaṃ |
dviśo vā bahuśo vāpi jñātvā doṣe vacācaret ||
tatra ya ime guṇāṣṭauvī ryasaṃjñakāḥ
| śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviṣadās teṣān tīkṣṇoṣṇāv
āgneyau | śītapicchilāv a
mbuguṇabhūyiṣṭhau
| pṛthivīsomabhūyiṣṭhauḥ | snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ
| vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ | kṣitisamīraṇabhūyiṣṭhaṃ
vaiśadyaṃ | vipākāv uktaguṇau | karmmāṇy uṣṇasya
dahanapācanamūrcchanasvedanavamanavirecanāni || śī tasya
prahlādanaviṣkambhanasthirīkaraṇaprasādanakledanajīvanāni |
snigdhasya snehanabṛṃhaṇasaṃtarpaṇa
vyājīkaraṇavayasthāpanāni |
rūkṣasyānilavṛddhisaṃgrahaṇapīḍanavirūkṣaśoparohaṇāni || viṣada sya
kledāvūṣaṇavirūkṣaśoparohaṇāni ||
picchilasyopalepanapūraṇabṛṃhaṇasaṃklepanavyājīkaraṇāni | mṛdo
raktamāṃsapra sādanamukhyasaṃsparśaṇāni || tīkṣṇasya saṅgrahācūṣaṇāvadāraṇāni
|| tatroṣṇasnigdhau vātaghnau | śītamṛdu
picchilāḥ
pittaghnāḥ | tīkṣṇarūkṣaviṣadāḥ śleṣmaghnāḥ | gurupāko
vātapittaghnaḥ | laghupākaḥ śleṣmapi ttaghna iti | teṣu
mṛduśītoṣṇāḥ sparśagrāhyāḥ | picchilavidoṣadau
cakṣusparśābhyāṃ | snigdharūkṣau cakṣuṣā | tīkṣṇaḥ
sukhaduḥkhotpāda nāt | gurupākaḥ sṛṣṭaviṭmūtratayā
kaphokledanañ ca | laghu baddhaviṭmūtratayā mārutakopanañ ca |
tatra tu guṇaiṣu bhū
teṣu rasavaiseṣyam upalakṣayet |
yathā madhuro guruś ca pārthivaḥ | madhurasnigdhaśītāś cāpyā iti
||
|| bhavati cātra ||
gu ṇā ye uktā dravyeṣu śarīreṣv api
tām viduḥ |
sthānavṛddhikṣayāt tasmād dehināṃ dravyahetukā iti ||
41 || ❈ ||
athāto rasaviśeṣavijñā nīyaṃ | vyā
||
ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam
ekottaraparivṛddhāḥ śabdasparśarūparasa
gandhāḥ | tasmād
āpyo rasaḥparasparānupraveśāc ca sarveṣāṃ sānidhyam
atyuttarṣāt saṃ khalv āpyo ra saḥ
śeṣabhūtasaṃsargād vidagdhaḥ ṣaḍvidho bhavati | tadthā madhuro
mvlolavaṇaḥ kaṭukas tiktaḥ kaṣāya iti | tatrodakavāhulyāt
madhura ḥ toyāgnivāhulyād amvlaḥ | bhūmyagnivāhulyāl
lavaṇaḥ | vāyvākāśavāhulyāt tiktaḥ | vāyvagnivāhŭlyā
t
kaṭukaḥ | pṛthivyānilāvāhulyāt kaṣāya iti ||
tatra madhurāmvlalavaṇāvātaghnāḥ |
madhuratiktakaṣāyā ḥ pittaghnāḥ | kaṭutiktakaṣāyāḥ
śleṣmaghnāḥ |
tatra vāyur ātmaivātmā | pittam āgneyaṃ | śleṣmā
saumya iti ||
ta ete rasāḥ svayo nivarddhanā
anyayonipraśamanāś ca |
kecid āhur agnīṣomīyatvāj jagataḥ | dvidhā rasāḥ
saumyāgne
yāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ
| kaṭvāmvlalavaṇās tv āgneyāḥ || madhurāmvlalavaṇāḥ snigdhā guravaś ca | kaṭutiktakaṣāyāḥ rūkṣā laghavaś ca ||
saumyāḥ śītāḥ | āgneyās tūṣṇāḥ ||
tatra śaity arukṣalāghavavaiśadyaguṇala kṣaṇo vāyuḥ | tasya samānayoniḥ kaṣāyo rasaḥ | sausya
śaity ācchaity am abhivarddhayati | raukṣyārau kṣyaṃ lāghavāllāghavaṃ
vaiśu dyād vaiśadyam iti ||
auṣṇataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya
samānayoni ḥ sau sya auṣṇyād
auṣṇyam abhivarddhayati | taikṣṇyāt taikṣṇyaṃ raukṣyād raukṣyaṃ
lāghavāl lāghavaṃ vaiśadyām iti ||
mādhuryasnehagauravaśaity a paicchilyaguṇalakṣaṇa | ḥ śleṣmā tasya samānayonir madhuro rasaḥ
| sosya mādhuryād mādhuryam abhivarddhayati |
snehāt
senahaṃ gauravād gauravaṃ śaity ācchaity aṃ paicchilyāt
paicchilyam iti ||
tasya punar viparītaḥ kaṭuko rasaḥ śleṣmaṇaḥ pratyanīkatvāt | kaṭutvāt mādhuryam abhibhavati |
raukṣyasnehaṃ l̤āghavād gauravaauṣṇāt | vaiśadyāt paicchilyaṃ
tadetan nidarśanamātram uktaṃ ||
rasala kṣaṇam ata
ūdhe vakṣyāmaḥ || tatra yaḥ paritoṣam
utpādayati | tarpayati mukhopalepañ janayati | prahlāda
yati śleṣmāṇañ cābhivarddhayati sa madhuraḥ || yo dantaharṣam
utpādayati mukhāsrāvañ janayati śraddhāñ co tpādayati
somvla || yo bhaktarucim utpādayati kaphaprasekañ janayati
mārddavañ cotpādayati sa lavaṇaḥ || yo jihvām udvejayati śiro gṛhṇāti nāsikāñ cāsrāvayati sa kaṭukaḥ |. yo gale śoṣam
utpādayati mukhavaiśamyam utpāda
yati | bhaktaruciñ
cāpādayati sa tiktaḥ || ya āsyaṃ pariśoṣayati jihvā stambhayati |
kaṇṭham vadhnāti hṛ dayaṃ pīḍayati sa kaṣāyaḥ ||
rasaguṇān ata ūrdhvam vakṣyāmaḥ || tatra
madhuro raso raktamāṃsamedosthimajo jaḥ
śukravarddhanaś cakṣuśa ṣyaḥ keśyo
valakṛtsandhānaśoṇitaprasādo vālavṛddhakṣakṣīṇahitaḥ
ṣaṭpadapipīlikānām i
ṣṭatamaḥ tṛṣṇāmūrcchādāhapraśamanaḥ
ṣaḍindriyaprasādanaś ceti | sa evaṃguṇopyeka evātyartham upayu jyamānaḥ kāsaḥ śvāsālasakavamathurvadata na
mādhuryasvaropaghātakrimigalagaṇḍān āpādayati |
tathārbudaślīpadavasti guḍopalepābhiṣyandaprabhṛtīn
nayata vikārān upajanayati ||
amvlas tu jaraṇapācaṇapavananigraha
ṇonulomano vidāhī vahiḥ śītaḥ kledanaḥ prīṇanaḥ prāyaśo hṛdyaś
ceti | sa khalvevaṃ guṇopyeka evātyartham upayujyamāno
dantaharṣanayanasaṃmīlanaromasaṃvejanakaphavilopanaśarīrapraśithilatām
āpādayati | tathā kṣatavihatadagdhadaṣṭabhagnaśūnacyutāṭhamatri ta
parisarpitacchinnaviddhotpiṣṭādīni pācayatyāgne
yasvabhāvatvāt ||
lavaṇas tu saṃśodhanaḥ pācano viśleṣaṇas
tarpaṇakledanaḥ śaithilyakṛt sarvara
sapratyanībhūto
mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti | sa
khalvevaṃguṇopyeka evātyartham upase
vyamāno
gātrakaṇḍūkothaśophavaivarṇṇyakaraḥ svaropaghātendriyopatāpān
upajanayati | tathā
kṣimukhapākaraktapittavāttapittaśoṇitāmvlīkāprabhṛtīn vikārān
upajanayati ||
kaṭukas tu dīpanaḥ pā cano rocanaḥ
śodhana sthaulyālasakaviṣakuṣṭhakaṇḍūpraśamanaḥ |
sandhivandhacchedanovasādana stanyaśukrakaphamedasām upahantā
ce ti | sa khalvevaṃguṇopyeka evātyartham
upayujyamāno bhramamadagalatālvoṣṭhapraśoṣadāhasantāpā
nāpādayati || tathā valavighātakampatodabhedakṛt
karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlān upajanaya ti |
tiktas tu rocano dīpanaḥ śodhanaḥ
kaṇḍūkothatṛṣṇāmūrcchājvarapraśamanaḥ || stanyaśodhano
vinmūtrakledamedovasāpūyopaśo ṣaṇaś ceti | sa
khalvevaṃguṇopyeka evātyartham upayujyamāno
gātramanyāstambhākṣepakārditaśiraḥ
śūlān upajanayati
| tathā bhramatodabhedacchedāsyavairasyānyāpādayati ||
kaṣāyas tu saṃgrāhiko ro paṇaḥ
stambhanaḥ śodhaṇo lekhanaḥ | pīḍana
kledopaśoṣaṇaś ceti || sa khalvevaṃguṇopyeka evātyartham
upayujyamāno hṛda yapīḍāsyaśoṣodarādhmānāha
vākyagrahaṇamanyāstambhaprabhṛtīn vikārān upajanayati ||
tathā
gātrasphuraṇavimivi māyanākuñcanākṣepaṇaprabhṛtīn
vikārān upajanayati ||
sarveṣām eva dravyāṇy upadekṣyāmaḥ |
tad yathā kākolyādi kṣīraghṛtavasāmajjāśāliyavagodhūmamāṣa
śṛṅgāṭakakaserukaka loḍyaluvu piyālapuṣkaravījakāṣmaryamadhūkadhradrākṣākharjjūra
rājādananālikerekṣuvikārā
ḥ |
valātivalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭāmadhūkalikā
kuṣmājaṇḍādiḥ | samāsena madhuro vargaḥ
||
dāḍimāmalakamātaluṅgāmrāmrātakakapitthakaramardavadaraprācīrṇṇamakalakośāmrabhavyaā pārāvatavetraphalatintiḍīka
kucāmvlavetasadantaśaṭhadadhitakrasurāsauvīratuṣodakadhānyā
mvlaprabhṛtīni samāsenāmvlo vargaḥ |.
saindhavasauvarccalaviḍapākyaromakasāmudrapācimakṣāroṣa rasuvarccilaprabhṛtīni samāsena lavaṇo vargaḥ ||
pippalyādiḥ surasādirmadhuśigrumūlakalaśunasumukhaśītaśi vakuṣṭha devadārukareṇukāvalgujaphalacaṇḍāguggulu
mustālāṅgalakīśukanāṣīpīluprabhṛ
tīni sālasārādiś ca
prāyaṣaḥ kaṭuko vargaḥ |. āragvadhādir
guḍucyādirmaṇḍūkaparṇṇīvetra karīraharidrādvayendrayavavaruṇasvādukaṇaaṭakasaptaparṇṇavṛhatīdvayaśaṃṅkhinī
tṛvṛtkṛtavedhanakarkoṭakakāravella kavārttākaravīsu manā
śaṅkhapuṣpyapāmārgatrāyamāṇāśokarohi
vejayantīsuvarccalāvṛścikālījyotiṣmatīprabhṛtīni ti kto
vargaḥ |. nyagrodhādiramvaṣṭhādirlodhrādiḥ priyaṅgvādiḥ triphalā
śallakījamvasthi tindukādīni
katakaśākaphalāni sālasā rādiś ca prāyaśaḥ
kuravakakovidārajīvantīsuniṣaṇṇakaprabhṛtī nivarakādayo
mudgādayauś ca sa
māsena kaṣāyo vargaḥ |
tatraiteṣāṃ raṣānāṃ saṃyogāt triṣaṣṭir bhavati
| tad yathā pañcadaśa dvikāḥ | viṃśati trikāḥ |
pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ | ekaḥ ṣaṭkāḥ | kaikasaś ca
ṣaḍrasā iti || teṣām anyatra vakṣyāmaḥ ||
bha vati cātra ||
yuktāḥ ṣaḍa dhi gacchati valino vaśyatāṃ rasāḥ |
yathā doṣā prakupitā vaśaṃ yānti valīyasa iti
pha
2 42
athāto vamanadravyavikalpavijñānīyaṃ vyā khyāsyāmaḥ ||
vamanadravyāṇāṃ phalākhyānām madhye
madanaphalāni śre ṣṭhatamāni
bhavanti || tatra madanapuṣpāṇām ātapaśuṣkāṇāṃ cūrṇṇaṃ prakuṃcaṃ
pratyak puṣpīmadāpuṣpīnimbakaṣāyāṇāṃm anyatamenālo ḍya
pāyayitvā vāmayet | madanasalāṭūcūrṇṇāny evam madhulavaṇayuktāny
abhiprataptāni madanasalāṭu
cūrṇṇasiddhām vā tilayavāgūn
nirvṛttām vā nātiharitapāṇḍūnāṃ
kusumūṭāvavaddhamṛdgomayapraliptānāṃ ya vavusamāṣasālyādidhānyarāśāv aṣṭarātroṣitaklinnabhinnānāṃ phalaṃ
pippalībhir āhṛtyātape pariśoṣayet tāsāṃ dadhipa lavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭhim uṣṇena
yaṣṭhīmadhukaṣāyeṇa kovidārā
dhvanyatamakaṣāyeṇa vā
vimṛdya trirātraparyuṣitaṃ madhusaindhavayuktam āsīrbhir
abhimantritam udanmu khaḥ prāṅmukham āturaṃ pāyayed
anena mantreṇābhimantrya ||
brahmādakṣāsirudrendrabhūcandrārkānilānalāḥ |
ṛṣayaḥ sauṣadhigrā mā bhūtasaṃghāś ca pāntu te ||
rasāyanena siddhānāṃ devānām amṛtaṃ yathā |
su
dhe
da vottamanāgānāṃ
bhaiṣajyam ida
m astu te ||
viśeṣeṇa
śleṣmajvarapratiśyāyāntarvidradhiṣv apravarttamāne doṣe
pippalīvacāsarṣapakalko nmiśrair uṣṇāmbubhiḥ punaḥ
punaḥ pravarttayed āsamyag vāntalakṣaṇād iti ||
madanaphalamajjacūrṇṇam vā tatkvāthaparibhāvitaṃ vamanadravyaka ṣāyeṇa | madanaphalamajjasiddham vā payaḥ |
madanaphalamajjasiddhena vā payasā vā yavāgūm adhobhāgāsṛ
kpittahṛdrogayoḥ | madanaphalamajjasiddhasya vā payaso
dadhibhāvam upagatasya | dadhyuttarakaṃ dadhi vā kaphaprasekaś chardis tamakeṣu | madanaphalamajjacūrṇṇaṃ rasam
vā bhallātakasnehavad ādāya phāṇitībhūtaṃ lehayet | ātapasuṣkam vā
jī vantī kaṣāyeṇa pitte sthānagate |
madanaphalamajjakvāthaṃ vā pippalyādi prativāpaṃ
ūṣaṇanimbakaṣāyayor anyatamena saṃtarpaṇaṃ kaphasarvavyādhi haram iti madanaphalam uktaṃ ||
jīmūtakakusbhu macūrṇṇaṃ vā pūrvāvad eva kṣīreṇa | nivṛtteṣu
yavāgūṃ romaseṣu | santānikām vā nirlomaseṣu
dadhyuttarakaharitakapāṇḍuṣu | dadhi tat kaṣāyaṃ saṃsṛṣṭāṃ surām
vā paryāgateṣu | madanaphalamajja
vidhāna
vat kūṭajaphalamajjavidhānaṃ
||
ikṣvākukusumacūrṇṇaṃ vā pūrvavad eva kṣīreṇa ||
dhāmārgavasyāpi madanaphalamajja vidhānavad upayogaḥ ||
kṛtavedhanamadanaphalamajjapippalīnāṃ
vamanadravyaparibhāvitānāṃ bahusaś cūrṇṇam utpalādidattam āghrāya
vasati tattvanavavaddhadoṣeṣu yavāgūm ākaṇṭhaṃ
pītavatsu ca dadyād iti | sirovirecanāny evaṃ pradhānatamāni
bha
vanti ||
bha vati cātra ||
kalkaiḥ kaṣāyaiḥ svarasaiś cūrṇṇair api ca buddhimān |
peyalehyādibhojyeṣu vamanāny upakalpaye d iti ||
43 || ❈ ||
athāto virecanadravyavikalpavijñānīyaṃ
vyā khyāsyāmaḥ ||
aruṇābhan tṛvṛnmūlaṃ śreṣṭhaṃ mūlavirecane |
pradhānanas tilvaka s tvakṣu phaleṣv api harītakī |
snuhāpayaḥ payassūktam iti prādhānyasaṃgrahaḥ |
teṣām vidhānam vakṣyāmi yathāva
d anupūrvvasaḥ ||
vairecanadravyakaṣāyapītam mūlam
mahattaivṛtamatraśuddhaṃ |
cūrṇṇīkṛta saindhavanāgarāḍhyaṃ pibetasclai ranilādijuṣta ḥ |
svādutkāthair api cekṣovikāraiḥ | paittarogai
kṣīrayuktā nihanyāt |
drākṣarasatriphalātkāthamūtrair yuktāṃ pibe t kaphajedhyoṣagaḍhāṃ |
trivarṇṇakatridukākhyāyuktaṃ lihyāc cūrṇṇan tad
guḍenābhiyojyaṃ |
tha prasthe kuḍavaṃtasya da
dyād yu da nnāgaraṃ saindhavañ ca|
pacet sarvaṃ yāvadeva
tagha naṃ syāl lehībhūtaṃ tatprayojyat tatas tu
1.44.8
karṣonmite saindhanāgare ca vipācya kalkīkṛtam etad adyāt |
tṛvṛtkalkānā garārddhe na yuktaḥ
sasaindhavo mūtrayuktas tu peyaḥ |
same tṛvṛnnāgare cābhayāñ ca
dadyādardha pūrāphalaṃ sadāruḥ |
viḍaṃgasāra mari ca vaiṣa yogaḥ sasaindhavo mūtrayuktaḥ
pradhānaḥ |
vairecanadravyacūrṇṇasya
dvābhiḥ | tataḥ tkāthaḥ sasmitañ cā
sya tulpaṃ |
samardditaṃ sarppiṣā tacchritena tatkvāthosya sveditā varttitañ
ca |
prākaprāptai phāṇitaṃ cūrṇṇi tāktaṃ
| kṣiptvā pakva ṃ cāvatāryā pramādāt |
sītīkṛutvā modakāṃ saurabhāḍhyaṃ kuryād evaṃ bhakṣakalpaṃ
samāṃsaṃ |
mudgānā vātai ḥ
samaṃ sādhitāṃnāṃ yūṣo hṛdyaḥ saghṛtaḥ saindhavāḍhyaḥ |
vireca
dvaidaleṣa kalpaḥ |
kāyāstajñai r vā
manīyeṣu caiva
ikṣya dvidhā pā ṭayitvā
valipya tṛvṛtkalkaiḥ pravisatvā ya cāpi |
pakvā samya- k pū ṭapākaṃ krameṇa
khādec chītaṃ pittarogābhibhūtaḥ ||
vairecanikaniḥkvāthabhāgāḥ sītās trayo mitāḥ |
dvau phāṇitasya tāṃ marcām pur agnāv adhiśrayet |
tat sādhusiddhaṃ vijñāya śītī kṛtvā nidhāpayet
|
kala se kṛtasaṃskāre vibhajya
tū hisāhisau |
dūrdhaṃ jātarasaṃ māsādāsavaṃ madhugandhikaṃ |
mārtra yoprapicet
prātasta taḥ samyagviricyate ||
vairecanikamūlāṇāṃ kvā the
māṣāṃ susādhitāṃ |
sudhautaṃ tat kaṣāyeṇa śālīnāñ cāpi taṇḍulaṃ |
avakṣudyaikataḥ piṇḍāṃ kṛtvā śuskāṃ
sucūrṇṇitāṃ |
sālitaṇḍulacūrṇṇan tu samyak svinnaṃ susītalaṃ |
tasya piṣṭa sya bhāgā
strī kiṇcabhāgavimiśrtāṃ |
maṇḍodakārthe kvā thaṃ ca dadyāt tat sarvam
ekataḥ |
niṃdadhyāt kalasaitān tu su rāṃ
jatarasāṃs pibet |
eṣa eva surākalpo vamaneṣv api kīrttitaḥ ||
mūlāni tṛvṛtādīnāṃ prathamasya gaṇasya ca |
mahataḥ pañcamū lasya
bhārgīsārṅgaṣṭa yor api |
tṛphalāṃ vacām ativiṣāṃ sudhāṃ hemavatīn
teṣān |
saṃhṛtyaitāni sarvāṇi
kuryād bhāgāv ubhau pṛthak |
kuryān niḥkvātham ekasminn ekasmiñ cūrṇṇam eva
ca |
tena kvāthena bahuso viśuddhā m bhāvayed yavān |
śuṣkāṇāṃ madhusṛṣṭā nāṃ s
teṣāṃ bhāgās trayo mitāḥ |
caturtham bhāga vā vā pya cūrṇṇam apy atra
kīrttitaṃ |
kalase prakṣi ped
vidva tatas tat tadanantaraṃ |
teṣāṃm eva kaṣāyeṇa śīte nābhi prapūrayet |
pūrvvavat sannidadhyāt tu jñeyaṃ sau
vīraka hi taṃ ||
pūrvvokta vargam āhṛtya dvidhā kṛtvaikam etayoḥ |
bhāga saṃkṣudya saṃsṛtya yavaiḥ sthālyāṃ sa hā kṣipet ||
ajaśṛṅgyā kaṣāyeṇa tenābhyāsicya sādhayet |
susiddhāṃ cāvacāryaitāṃ
au ṣadhibhyo vimokṣayet |
vimṛdya satu ṣān etāṃ tatas tāṃ
pūrvvavad yavā |
pūrvvoktauṣadhabhāgasya cūrṇṇan dattvā tu
pūrvvavat ||
tenaiva saha yūṣeṇa kala
se pūrvavat kṣipet |
jñātvā jātarasa ñ cāpi tat
tuṣodakam āpnuyāt ||
tuṣodakasauvīrayo vidhir eṣa prakīrttitaḥ |
ṣaṭrā trāt saptarātrād vā te
ca peye sure smṛte ||
vairecaneṣu dravyeṣu tṛvṛtkalpavidhiḥ smṛtaḥ |
mahāvṛkṣapayaḥ pītai r yavāgūs
taṇḍulai kṛtāḥ |
virecayed āśu pītā guḍenotkārikā kṛtāḥ |
leho vā sādhitaḥ samyak
stuhīkṣīrasurāghṛtaiḥ |
vibhāvitās tu hīkṣīre pippalyo lavaṇāni ca |
cūrṇṇaṃ kampilya- kasyāpi tat
pītaṃ guḍikākṛtaṃ ||
harītakīs viḍaṅgāni saindhavan nāgaran tathā |
maricāni ca tat sarvaṃ gomūtreṇa virecanaṃ ||
haīrītakīṃ bhadradāru kuṣṭhaṃ
pūgaphalan tathā |
saindhavaṃ sṛṃgaverañ ca gomūtreṇa virecanaṃ ||
nīlīpha lānācūrṇṇan tu nāgarābhayayos tathā |
lihyād guḍena sali laṃ
paścāduṣṇaṃ piben naraḥ ||
pippalyādikaṣāyeṇa pibet piṣṭaṃ harītakīṃ |
saindhavopahitāṃ samyag eṣa yogo virecanaḥ ||
triphalā sarvaro gaghnī ghṛtarogena mūrcchi tā |
yavassaṃ śthāpaṇañ cāpi kuryāt satataḥ sevitā ||
harītakī bhakṣyamāṇā nāgareṇa guḍena vā |
sendhavopahitā vā pi sātatyenāgnidīpanī ||
vyoṣaṃ trijā
takaṃ viḍa ṅgāmalakan tathā |
navaitāni samāṃśāni tṛvṛdaṣṭaguṇāni vā |
suślakṣṇa cūrṇṇaḍānīha gāḍhiḍāni vimiśrayet |
ṣaḍbhiś ca śarkarāgair īṣatsendhavamākṣikeḥ
|
1.44.57
piṇḍīkṛta bhakṣayitvā tataḥ śītāmbu pāyayet |
avipattir apayogaḥ prasasta
pittarogiṇām ||
kṣārāmupānabhoktvyo vātaśleṣmāturair naraiḥ |
bhakṣarūpasadharmatvād āḍhyeṣv eva vidhī
yate |
avekṣya samyag rogā dīn
yathāvad upayojayet ||
saptalāṃ sāṅkhi nī dantī
tṛvṛdāragvaṃ vacāṃ |
mūtreṇa bhāvyaṃ sa ptāhaṃ snuhākṣīre
tathaiva ca |
kīrṇṇa tenāve cūrṇṇena mālyaṃ vasanam eva ca ||
āghrāṃ yāvṛtya vā samyak mṛdukoṣṭho vicyate
||
ghṛteṣu taileṣu payaḥsu cā piḥ | madyeṣu mūtreṣu tathā raseṣu |
anneṣu bhakṣyeṣu tathaiva lehe | virecanaṃ sādhu niyojanīya iti
||
athāto dravyaviśeṣavijñānīyaṃ vyā khyāsyāmaḥ ||
pānīyam āntarīkṣyam anirdeśyaṃ rasam amṛtaṃ
jīvanan va rpaṇaṃ dhāraṇam āśvāsajana naṃ
śramaklamapipāsāmadamūrcchātandrāpraśamanam ekāntataḥ pathyatamañ
ca |
tad evāvanau patitam anyatamam upalabhate |
nadīsarastaḍāgakūpa vāpīpraśravaṇādbhijacauṇṭyādiṣu
sthāneṣv anyatamaṃ rasam upabhate |
tatra lohitakapilapāṇḍupītanīla
śukleṣv avanipradeśeṣu madhurāmblalavaṇakaṭutiktakaṣāyāḥ |
yathāsaṃkhyam udakarasā bhavantīty eke bhāṣante ||
tat tu na samyak || pṛthivyādīnām
anyonyānupraveśakṛtaḥ | sa kha lūdakaraso bhavaty
utkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa | tatra svalakṣaṇoda kaguṇabhūyiṣṭhāyāṃ madhuraṃ | toyāgniguṇabhūyiṣṭhāyām amlbaṃ|
pṛthivyagniguṇabhūyiṣṭhāyāṃ lavaṇaṃ | vāyva
gniguṇabhūyiṣṭhāyāṅ kaṭukaṃ || vāyvākāśaguṇabhūyiṣṭhāyāṃ tiktaṃ
| pṛthivyaṃnilaguṇabhūyiṣṭhāyāṃ kaṣāyaḥ || ākāśaguṇabhūyiṣṭhāyām avyaktarasam avyaktaṃ hy ākāśam iti | ātas
tat prādhānam avyaktarasātvāt tat peyam āntarīkṣālābhe ||
tatrāntarī kṣaṃ caturvidhaṃ |
tadyāthā dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣān dhāram pradhānaṃ
laghutvāt tat punar dvividhaṃ
| gāṅgaṃ sāmudrañ ca |
tayoḥ parīkṣaṇaṃ | tatra śālyodanapiṇḍam aprakuthitam avidagdhaṃ |
rajatabhānopahitaṃ varṣati deve kurvvīta sa cen
muhūrttasthitas tādṛśa eva
bha vati | tad gāṅgam iti avagantavyami
varṇṇānyatāsikthaprakledo vā taṃ sāmudram i ti vidyāt |
tan nopādeyaṃ | sāmudram apy āśvayuji māsi gṛhītaṃ | gāṅgavad
bhavati tad upādeyam i
ti | śuklapaṭaikadeśapracyutam athavā
harmyatalaparibhraṣṭam anyair vā prayogair gṛhītaṃ śailabhājane
śailavan mṛ nmaye vā pātreṣv anuguptaṃ nidadhyāt | tat
sarvakālam upayuñjīta | tasyālābhe bhaumaṃ | tat punaḥ saptavidhaṃ
| tad yathā kaupan nādeyaṃ sārasan tāḍākaṃ prāśrāvaṇam
audbhijañ caunṭyam iti ||
tatra varṣāvarṣāsvāntarikṣam audbhijaṃ vā
seveta mahāguṇatvāt | śaradi sa
rvam prasannatvāt hemante sārasan tāḍāgaṃ vā |
vasante kaupañ cauṇṭyaṃ prāśrāvaṇam vā | grīṣme py evaṃ |
prāvṛṣyendram anabhivṛṣṭaṃ sarvam eva |
kīṭamūtrapurīṣāṇḍaśavakothapradūṣitaṃ |
tṛṇaparṇṇodakayutaṃ kaluṣam viṣasaṃyutaṃ
yo 'vagāheta varṣāsu pibed vāpi navañ jalaṃ |
sa bā hyābhyantarān rogāṃ labhate kṣipram eva tu ||
tatra yat
paṅkaśevālatṛṇahaṭhapadmaprabhṛtibhir avacchannaṃ ravisasiki
raṇānilair
vā bhijuṣṭaṃ gandharasopasṛṣṭaṃ tad vyāpannam iti vidyāt
|| sparśarasarūpavīryavipākāḥ doṣāḥ ṣaṭ | kha ratā
paicchilyām auṣṇaṃ dantagrāhitā ca sparśadoṣaḥ |
paṅkasikatāsaivāla bāhulyād
vikṛtavarṇṇyatā rūpadoṣaḥ | vaktarasatā rasadoṣaḥ | aniṣṭa gandhatā gandhadoṣaḥ | yad upayuktaṃ
tṛṣṇāgauravaśūlakaphaprasekān āpādayati sar vīyadoṣaḥ | yad upa
yuktaṃ cirād vā vipacyate viṣṭambhayati sa vipākadoṣaḥ
| ta ete akṣarikṣe doṣā na santi ||
vyāpanne cāgni kvathanaṃ
sūryātapanam ayam piṇḍataptanirvāpaṇaṃ vā prasādhakam bhavati
|
saptakaluṣasya prasādanāni bhvanti | tad yathā
katakago medakavisagranthiparṇṇīmūlasevālavastrāṇi
muktā maṇiś ceti ||
saptasītīkaraṇāni bhavanti |
tad
yathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭibhrāmaṇavyajanaṃ |
vastroddharaṇaṃ | bālukākṣepaṇaṃ śikyāvala mbaṇañ ceti
||
pañca nikṣepaṇāni bhavanti | tad yathā
phalakaṃ tryaṣṭakaṃ muñjavalayaṃ daka mañ cikāśikyakaṃ ceti ||
nāgapuṣpacakotpalapā ṭalāprabhṛtibhiś cādhivāsanam iti ||
sugandhavispaṣṭarasaṃ suśītaṃ tarṣanāsanaṃ |
acchaṃ laghu
ñ ca hṛdyañ ca toyaṃ guṇavad ucyate |
tatra nadyaḥ paścimābhimukhāḥ pathyā
laghūdakatvāt | pūrvābhimukhā na praśasyante |
gurūdakatvāt | dakṣiṇābhimukhā nātidoṣalā bhavanti |
sādhāradhvātvāt | tatra sahyaprabhavāḥ kuṣṭhañ janayanti |
vindhya prabhāvā kuṣṭhaṃ hṛdrogañ ca |
malayaprabhavā krimīn | mahendraprabhavā ślīpadodarāṇi |
himavatprabhavā
ḥ | galagaṇḍaṃ kvacid gaṇḍamālāṃ | prācyāvanty āparāvantyāś
vārsvā ṃsy upajanayanti
|| tatra pāriyātra prabhavā valārogyakarā iti ||
nadyaḥ sīghravahā laghvyaḥ proktā yāś
cāmalodakāḥ
gurvya sevālakaluṣajalaughā mandagāś ca yāḥ ||
tatra sarveṣāṃ bhaumānām pratyūṣasi grahaṇaṃ |
tatra hi saityalāghavam adhikam bhavati |
saityaṃ
cāpāparo guṇa iti ||
divārkakiraṇair juṣṭaṃ juṣtam indukarair niśi
|
arūkṣam anabhiṣyandi tattulyaṃ gagaṇāmburā ||
gagaṇāmbuṇa tridoṣaghnaṃ gṛhītaṃ
yat subhājane |
balyaṃ rasāyanaṃ śītaṃ mātrāpekṣyan tataḥ paraṃ |
raktoghnaṃ sītalaṃ hlādi jvara dāhas tṛṣāpahaṃ |
mūrcchāpittoṣmadāheṣu rakte mādatyaye |
bhramaklamaparīteṣu tamake vamathau tathā |
ūrddhage ra
ktapitte ca sītam ambhaḥ
praśasyate |
prārśvasūle pratisyāye vātaroge galagrahe |
ādhmāte timite kāṣṭhe sadyaśu ddhe
navajvare
hikkā yāṃ snehapīte
śītāmbu parivarjayet |
arocake pratisyāye pramehaśvayathau tathā |
mande gnāv udare koṣṭhe jvare netrāma yeṣu ca |
vraṇe ca madhumehe ca pānīyam mandam ācaret |
candrākāntābhavam vāri pittaghnaṃ vimalaṃ
smṛtam |
sakṣāraṃ
prāyasaḥ kaupan nādeyaṃ
kīrttitan tathā |
tāḍākam vātalaṃ rūkṣaṃ sārasaṃ caiva tādṛśaṃ
|
autsam aśmasam āśleṣād uṣṇaṃ pittena śasyate |
sarvadā sarvadoṣeṣu pathyam prāśrāvaṇam payaḥ
|
avidāhy udbhijaṃ toyam pittaghnam madhura
smṛtaṃ |
kaphamedonilaharaṃ dīpa naṃ
vastisodhanaṃ |
śvāsakāsajvaraṃhara pathyam uṣṇodakaṃ sadā |
dīpanī pācanī laghvī pathyā bastivisodha
nī |
vātānulomiānī peyā kṣutpipāsaharā smṛtiāḥ |
kaphaghno dīpano hṛdyaḥ śuddhānām
vrāṇināpim a pi |
jñeyaḥ pathyatamaś cāpi mudgayūṣaḥ kṛtākṛtaḥ
|
prīṇanaḥ prāṇaṃtu jananaḥ
śvāsakāsakṣayāpaḥ |
vātahantāśramaharo hṛdyo maṃsarasaḥ smṛtaḥ |
khalākhalayavāgvaś ca rāgasāḍavaṣaṭṭakāḥ |
evam ādīni cānyāni kriyante vaidyavākyataḥ |
yadā kāraṇam āsādya bhoktṝṇāṃ
cchandato pi vā |
anekadravyayonitvāt chāstratas tāṃ vinirdiśet |
snigdhaṃ svādu rasaṃ hṛdyaṃ bṛṃhaṇam ba lavattaraṃ |
vṛṣyam pittapipāsaghnaṃ nālikerodakaṅ guruḥ
|| 0 ||
gavyamājan tathā coṣṭram āvikaṃ māhiṣañ ca yat
|
aśvāyāś caiva nāryāś ca nāgyā ś caiva tu yat smṛtaṃ |
tatv anekauṣadhirasaḥ prasādakṣīratāṅ gataḥ
|
sarvaprāṇabhṛtān tasmāt sātmyakṣīramiho
cyate ||
gavyan tu śitasnigdhamadhuram avidāhi
vātapittaśleṣmaśoṇitamānaseṣu vikāreṣv aviruddhaṃ | jī rṇṇajvarakāsaśophakṣayaraktapittagulm
au
o daramūrcchābhramamadapipāsāpāṇḍurogārśa
udāvarttātīsārayoṇirogagarbhā srāvakaśramaklamaharam balyaṃ vṛṣyaṃ rasāyanaṃ
medhyam vyājīkakaraṇan sandhānam āsthāpanam āyuṣyam vamana
m virecanañ ceti ||
kṣīraṃ gavyaguṇaṃ tvājaṃ viseṣāc choṇite
hitaṃ |
dīpanaṃ laghu saṃgrāhi viseṣañ cā tra me sṛṇu |
ajānām alpakāyatvāt kaṭutiktanisevanāt |
nātyambupānād vyāyāmāt sarvadoṣaharam payaḥ ||
rūkṣoṣṇaṃ la vaṇaṃ kiñcid auṣṭaṃ
svāduraghasaṃ laghuṃ |
śophagulmodarārśoghnaṃ krimikuṣṭhakaphāpahaṃ |
āvikaṃ
madhuraṃ snigdhaṃ guru
pittakaphāpahaṃ |
pathyaṃ kevalavāteṣu kāse vā 'nilasambhave ||
mahābhiṣyandi madhuraṃ māhiṣam va hnisādanaṃ |
nidrākaraṃ śītakaraṃ gavyāt snigdhataraṃ guruḥ
||
uṣṇam ekaśaphaṃ balyaṃ śākhāvātaharam payaḥ |
madhurāmblarasaṃ rūkṣaṃ lavaṇānurasaṃ laghuḥ ||
nāryās tu madhruaṃ stanyaṃ kaṣāyānurasaṃ hima |
nasyāś cyotanayoḥ pathyañ jīvanaṃ laghu
dīpanaṃ ||
hastinyā
madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guruḥ
snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyam
balavarddhanaṃ ||
payo 'bhiṣyandi gurvāma prāyasa ḥ
parikīrttitaṃ |
payo 'bhiṣyandi gurvāmaṃ prāyasaḥ
parikīrtitaṃ || 61 ||
tad evoktaṃ || laghutaram mandābhiṣyandi ca
śritaṃ |
varjayitvā striyā stanyam mam eva hi taddhitaṃ |
dhāroṣṇaṃ guṇavat kṣī raṃ
viparītam ato 'nyathā |
aniṣṭam amlbagandhañ ca vivarṇṇavirasan tu yat
|
varjyaṃ salavaṇaṃ kṣīraṃ yac ca vigrathitam bhave
t ||
dadhi tu
sṛṣṭamūtra purīṣaṃ gurv amblam abhiṣyandi
śleṣmapittaśophavarddhanaṃ kārsyāpahaṃ rocakaṃ maṅgalyañ ca |
tad udhṛtasāraṃ grāhyam
anabhiṣyandi ca |
saraḥ kaphamedaśukrakṛt | tidoṣam mandajātaṃ |
takraṃ kaṣāyānurasam amblam uṣṇavīryam
atīsāragaraghnaṃ | laghuśukrava lāsayakṣayakaram
arsoghnañ ca || dadhimaṇḍo viṣṭambhāruciharo laghutaraś
cāgnidīpanaḥ |
vāte mblaṃ sendhavopetaṃ
svādu pitte saśarkaraṃ |
pibet takraṅ kaphe cāpi savyoṣakṣārasaṃyutam |
grāhiṇī vātalā rūkṣā vijñeyā tu krakūcikā |
tadvat kirāṭam mathitaṃ bṛṃhanaṃ kṣīram oraṭaṃ ||
navanītaṃ tu sukumāramadhuram
amblānurasaṃgrāhi vraṇasophārditāpahaṃ ||
ghṛtan tu śītavīryam madhura m
abhiṣyandi tridoṣāpakarṣaṇam agnidīpanaṃ
saukumāryojastejobalakaram āyuṣyam vṛṣyam medhyaṃ vayasthāpana
ñ cakṣuṣyam pāpopasamanaṃ rakṣoghnaṃ ceti ||
sarpiḥ purāṇan timirapratiśyāyaśvāsakāsanut |
mūrcchākuṣṭhaviṣo nmādagrahāpasmāranāśanaṃ |
vikalpa eṣa dadhyādi śreṣṭho gavyo
'nuvarṇṇitaḥ |
vikalpānavaśiṣṭāṇāṃ kṣīravīryā samādiśet ||
tilatai lam madhuratiktā nusaman tīkṣṇam
anilavalāsakṣayakaram aśītam pittajananaṃ yoniśiraḥ śūlapraśamanaṃ
ta
thā
chinnabhikṣatāgnidagdhapiccitarugnayū tāvamathitahatavyāḍavidaṣṭapatanaprabhṛtiṣu
parisekābhyañjanayoḥ praśastam iti ||
tad bastiṣu ca pavane ca nasye karṇṇādipūraṇe
|
annapānavidhau cāpi prayojyam vātaśāntaye ||
nimbātasīkusumbhaṣarsa papīlukarañjeṅgudīsigrusuvarccalāphalatailāni tīkṣṇakaṭukāny
uṣṇavīnyāṇi krimikaphamehopa
harāṇāni ||
atimuktakapiyālākṣatrapuservārukarkārukuṣmāṇḍakatailāni |
madhurakaṣāyāṇi kaphapittapraśamanāni ||
turuvakakarkoṭakatailamadhurakaṣāyatiktānurase
krimikaphakuṣṭhamedohare ca || eraṇḍatailam madhura m
uṣṇaṃ vātakaphāpahaṃ medoharañ ca ||
saraladevadārusiṃsapāgurusārasnehāḥ ||
tiktakakaṭukaśāyāḥ
| duṣṭavraṇaśodhanāḥ
krimikiaphakuṣṭhaharāś ca ||
grāmyānyānūpaudakānām vasāmajjāno
gurūṣṇamadhurā vāta ghnāḥ | jāṅgalaikaśaphakravyādānāṃ
laghuśītakaṣāyā rakta pittaghnāḥ |
viṣkirāḥ pramehānāṃ śleṣmaghnāḥ | pratudānāṃ sarvadoṣaghnāś cā gni dīpanāḥ |
tatra tailaghṛtavasāmajjāno gurupākā vātaharāś ceti |
yāvantaḥ sthāvārā dehāḥ samāsena pra
kīrttitāḥ |
sarve tailaguṇā jñeyāḥ sarve cānilanāsanāḥ ||
kṣaudran tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ
laghu suku māraṃ sandhānīyaṃ so dhanaṃ
ropanaṇaṃ lekhanañ cakṣuṣyam varṇyaṃ śvaryam
viṣaghnakrimicchardyatīsāramehapittakapharaktapraśamanaṃ saṅgrā hikam prahlādana
tat tu trividhaṃ mākṣikaṃ potikaṃ bhrāmaraṃ pūrvaṃ pūrvaṃ
laghutaraṃ tatpurāṇāṃ pradhānam anamblañ ca
nānādravyebhyo viruddharasavīryaviṣapuṣparasapānān
makṣikāsambhṛtatvāc ca | uṣṇopacārayogavāhi ca ||
bhavati ||
uṣṇair virudhyate sarvaṃ viṣānvayatayā madhuḥ |
uṣṇārttam uṣṇam uṣṇe vā tal lihanti viṣaṃ yathā ||
ikṣavo madhurā madhuravipākā śītā snigdhā vṛṣyā mūtralāḥ | raktapittapraśamanāḥ kaphakarāś ceti
||
snehaprasādamādhuryaguṇotkarṣapra
kārataḥ |
kāntārakādvaraḥ pauṇṭhaḥ pauṇḍrakād vaśakovaraṃ ||
śarkarāsamavīryas tu dantaniṣpīḍito rasaḥ
|
gurur vidāhī viṣṭambhī yāntikas tu prakīrttitaḥ ||
phāṇitam madhuram abhiṣyandi
bṛṃhamaṇaṃ śukrakaphakaraṃ pittaghnañ ca ||
guḍaḥ sa kṣāramadhuro nātiśītaḥ
snigdho mūtraraktaviśodhanaḥ pittaghnaḥ | kaphakaro vṛṣyaś ca ||
matsyaṇḍikā
khaṇḍaśarkarā vimalā
uttarottaraś ca śītasnigdhagurusaramadhurā raktapittapraśamanāś
ceti ||
yathā yathaiṣām vaimalyaṃ
madhuratvaṃ tathā tathā |
snehalāghavaśaityāni saratvaṃ | ca tathā tathā ||
madhuśarkarā charddyatīsāraharā rūkṣā cchedanī ca | vṛṣyā kṣīṇakṣatasandhānakṛt | sasnehehā
guḍaśarkkarā ||
kaṣāyaāśītamadhurā ḥ
satiktāyā
vaśarkarāḥ |
tṛṣṇā śoṇitapittadāhaśamanī sāmānyataḥ sarveṇa
sarvam pittaharaṃ ||
madyam amblaṃ dīpaṇaṃ rocanam
vikā sṛṣṭaviṭmūtraṃ śrṇu tasya viśeṣaṇaṃ ||
mādvīkam avidāhitvān madhurānurasan tathā
raktapitte tu satatam budhair na pra tiṣidhyate |
tasmād al_pāntaraṅ kiñcit khārjūram
vātakopanaṃ ||
kaṣāyamadhuraḥ sīdhur gauḍaḥ pācanadīpana
ḥ |
tadvat pakvarasaṃ sīdhur balavarṇṇakaraḥ paraḥ
||
mākṣikaḥ pāṇḍurogaghno vṛṣyaḥ saṃgrāhiko
laghuḥ |
jamblo ṣṭhabaddha niṣyandas tauravo vātakopanaḥ ||
tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātahā ||
madhuro guḍamaireyaḥ cchedī madhvāsa vo laghuḥ |
valyaḥ pittasaho vṛṣyo hṛdyaś cekṣarasāsavaḥ
|
prajaraṇo riṣṭarasaḥ kaphahā
bhuktapācanaḥ
||
ariṣṭāsamasīdhūnāṃ guṇāṃ mi cādiśet
|
yathāsvauṣadhasaskāram avekṣya kuśalo bhiṣak
||
kāśārṣo graha ṇīdo ṣapratiśyāyavināśanī |
svetāmūtrakaphastanyaraktamānsakarī surā |
vamyarocakahṛtkukṣitodaśūlapramardanī |
prasannā vātagulmārśo vibandhā nāhanāśanī |
grāhyuṣṇo jagalo rūkṣaḥ śophahā
bhuktapācanaḥ |
vakṣa śo hṛtasāratvād viṣṭambhīdoṣapānaḥ |
navam ma
dyam abhiṣyandi
guruvātādikopanaṃ |
sphuṭasrotakarañ jīrṇṇaṃ laghuvātakaphāpahaṃ
|
raktapittakaraṃ śuklaṃ cchedi śuktavipānaṃ
||
tadvat tadā śrutaṃ sarvaṃ rocanan tu
viseṣataḥ ||
tuṣāmbudīpanaṃ hṛdyam uktaṃ sauvīrakan tathā
|
dhānyāmblaṃ dhānyayonitvā t prāṇadhāraṇam amblatvād
vātaghnam vidāhi tvāt pittakaraṃ kaphaghnaṃ bahiḥ |
śītaṃ guruvipākaṃ hṛdyatvāt tṛṣṇāpanayanaṃ rucijanaṃnaṃ
samudrāntasaṃśritānāñ ca janānām pa
raṃ sātmyaṃ ||
tasyānekaprakārasya madyasya rasavīryataḥ
|
saukṣmād auṣṇāc ca taikṣṇāc ca vikāsitvāc ca
vahninā |
sametya hṛda ye prāpya
dhamanīm ūrdhvam āgataṃ |
vicālyendriyacetāṃsi vīryam madayate cirāt |
cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ |
vātike jāyate tī kṣṇaḥ paittike śīghram eva tu ||
sāttvike saucadākṣiṇyaharṣamaṇḍala ta sthitaḥ |
rājase duḥkhaśīlatvam ātmatyāgaṃ su
sāhasaṃ |
kalahaṃś cānavasthānaṃ karoti puruṣe madaḥ |
asaucanidrāmātsaryam agamyagamanaḥ yadā |
asatyabhā ṣaṇaṃ cāpi kuryād
vai tāmase madaḥ ||
tīkṣṇaṃ kaṭukaṃ mūtraṃ lavaṇānurasaṃ laghuḥ |
sodhanaṃ kaphavātaghnaṃ śṛṇu tasya viseṣaṇaṃ |
śūlagulmoda rānāhavirekāsthāpanādiṣu
mūtraprayogasādhye tu gavyam mūtraṃ payojayet |
ānāhasophagulmeṣu pāṇḍuro
ge tu
māhiṣaṃ |
śophaghnaṃ mājamaurabhraṃ kāsasvāsavisāpahaṃ |
āsvaṃ kaphaharaṃ mūtrakrimidardruṣu sasyate
|
tīkṣṇaṃ kṣā re kilāse ca nāgamūtram
prayojayet |
aśoghnaṃ kārabhaṃ mūtraṃ mānuṣan tu viṣāpahaṃ
|
dravadravyāṇi sarvāṇi kīrttitāni samāsataḥ |
deśakā lavibhāgajño nṛpateḥ karttum arhatīti ||
pha
ha 40 5 || 0 ||
athāto nnapānavidhiṃ vyā khyāsyāmaḥ ||
dhanvantarim abhivādya suśruta uvāca
|| bhagavāṃ prāg abhihitaprāṇinā mūlam āhāro valavarṇojasāṃ ca
saḥ ṣaṭsu raseṣv āyattaḥ rasāḥ punar dravyāśrayi ṇaḥ |
dravyarasavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyañ ca
vrahmāder api ca lokasyāhāraḥ sthity utpattihetur āhārād
evābhivṛddhi r valam ārogyavarṇṇendriyaprasādaś ca |
tathā rasavaiṣamyād asvāsthyaṃ tasyāśitapītalīḍhakhāditasya
nānādravyātma
kasyānekavidhavikalprabhāvasya pṛthak
pṛthak dravyarasavīryavipākarmecchāṃ jñātuṃ na hy anavavuddha
dravya | sva bhāvā bhiṣajaroganigrahaṇaṃ kartuṃ samarthā
ity āhārāyattāś ca prāṇino yasmāt tasmād
annapānna vidhim upadiśatu me bhagavān ity
uktaḥ | pro vāca bhagavān dhanvantariḥ | atha khalu
vatsa suśruta |
tatra
lohitaśālikalamakardamakapāṇḍukasugandhakaśakunā hṛtamāṇḍakapuṇḍarīkamahāśāliśītabhīrūkalodhrapuṣpakadīrghaśūkakāñcanakahāyanakadūṣīmahīprabhṛ tayaḥ śālayaḥ ||
madhurā vīryataḥ śītā |
vipākakaṭūkāḥ smṛtāḥ |
pittaghnālpānilakaphāḥ snigdhā
va ddhālpavarccasaḥ ||
teṣāṃ lohitakaśre ṣṭho doṣaghnaḥ
śukramūtralaḥ |
cakṣuṣyo varṇṇavalakṛt svaryo hṛdyas tṛṣāpahaḥ ||
tasmād alpāntaraguṇāḥ krama
śaḥ
śālayopare ||
ṣaṣṭikakāṅgukamukundakapītakapramodakakālakāsanapuṣpakamahāsvetakamahāvrīhicūrṇṇaka kuravakekedārakaprabhṛtayo vrīhayaḥ ||
rase pāke ca madhurāḥ pittānilaharāḥ smṛtāḥ |
śālīnāṃ guṇataś cāpi samānā vaddhavarccasaḥ |
ṣa ṣṭhikaḥ pravaras teṣāṃ
kaṣāyānuraso laghuḥ |
mṛduḥ snigdhas tridoṣaghnaḥ sthair yakṛdvalavarddhanaḥ |
rasato madhuragrāhī tu
lyo
lohitaśālibhiḥ |
śeṣātsv alpāntarīsmāt vrīhayaḥ kramaśo guṇaiḥ ||
kṛṣṇavrīhiśālāmukhalāvā kṣajatumukhanandīmukhatvaritakakuṭāṇḍakapārāvatakapāṭalo
prabhṛtayoḥ vrīhayaḥ ||
kaṣāyamadhurāḥ pāke madhurāḥ vīryato himāḥ |
alpābhiṣyantinas tulyāḥ ṣaṣṭhikair valavarddhanāḥ |
kṛṣṇavrīhivaras teṣāṃ kaṣāyānuraso laghuḥ |
tasmād alpāntara
guṇāḥ kramaśo vrīhayopare ||
gagdhāyāmavanau jātāḥ śālayo laghupākinaḥ |
kaṣāyā vaddhavinmūtrā | ḥ rūkṣāḥ śleṣmāpakarṣaṇāḥ |
sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ
|
kiñcit satiktamadhurāḥ pavanānalavarddhanāḥ |
kaidārā madhurā vṛṣyā valyāḥ
pittanivarhaṇāḥ |
īṣat kaṣāyālpavalāḥ guravaḥ kaphaśukralāḥ |
ropyādiropya
laghavaḥ
śīghrapākaguṇottarāḥ |
avidāhino vātaharā valyā mūtravivarddhanāḥ |
śālayaś chinnarūḍhā ye rūkṣāste
vaddhālpavarccasaḥ |
tiktāḥ kaṣāyāḥ pittaghnā laghupāko kaphāpahāḥ |
vistareṇāyam uddiṣṭaḥ śālivargo hitāhitaḥ ||
tad vat kudhānyamudgānām māṣādīnāñ ca vakṣyate ||
koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅguma
dhūlikānandīmukhīkurūvindakasakavastākatolaparṇṇīmukundakaveṇuyavaprabhṛtayaḥ
| kudhānyavi śeṣāḥ |
uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭupākinaḥ
śleṣmaghnā vātaniṣyandāḥ vātapittaprakopanāḥ |
kaṣāyamadhurāḥ śī tās teṣāṃ
pittasahāḥ smṛtāḥ |
sakoradūṣaśyāmākako nīvāraś ca śāntanuḥ |
kṛṣṇā raktāś ca pītāś ca śve
tāś
caiva priyaṅgavaḥ |
yathottaraṃ pradhānāḥ syu snigdhāḥ kaphakarāḥ
sāa rāḥ |
madhūlī madhurāḥ śītā ḥ snigdhā
nandīmukhī tathā |
viśoṣī tatra bhūyiṣṭhavarukaḥ samukundakaḥ
rūkṣā veṇu ye jñeyā vīryoṣṇā kaṭupākinaḥ |
vaddha mūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ ||
mudgavanamudgamasūramudgakuṣṭhakakalāyahareṇḍhakīsatī nā vaidalāḥ
kaṣāyo madhurāḥ śītāḥ kaṭupākānilāpahāḥ |
vaddhamūtrapurīṣāś ca pittaśleṣmaharās tathā |
nāty arthaṃ vātalās teṣāṃ mudgadṛṣṭiprasādanāḥ |
pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ |
vipāke madhuro proktā masūrā varddhavarcca saḥ |
makuṣṭhakāḥ krimihaḥ kalāyāḥ pracurānilāḥ |
hareṇavaḥ satīnāś ca vijñeyā bhinnavarcasaḥ |
ṛtemudgamasūrābhyām anye tvādhymānakārakāḥ |
māṣogurūr bhinnapurīṣamūtraḥ | snigdhoṣavṛṣyo
madhuronila ghnaḥ |
santarpaṇastanyakaro viśeṣād valapradaḥ śukrakaphāvahaś ca ||
kaṣāyo bhāvān na purīṣabhedī na mūtralo naiva
valāsa karttā |
svādur vipā ko madhurolasāndraḥ
santarpaṇastanyarucipradaś ca ||
māṣais samānaṃ phalam ātmaguptam uktañ ca
kākaṇḍapha
lan tathaiva |
āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣā kaṣāyā avidāhinaś ca ||
uṣṇakulattho rasataḥ
karṣa yaḥ kaṭur vipāke
kaphamārutaghnaḥ |
śukrāśmarīgulmaniṣūdanaś ca | saṃgrāhikaḥ pīnasakāsahantā ||
ānāhamedogudakīla hikkā | svāsāpahaḥ
śoṇitapittakṛc ca |
valāsa hantā nayanāmayaghno viśeṣato vanyakulattha ukta
ḥ |
īṣat kaṣāyoḥ madhuraḥ satiktaḥ | saṃgrāhikaḥ
pittakarastathoṣṇaḥ ||
tilo vipāke kaṭuko vali ṣṭhaḥ snigdho vraṇe
lepanapathya uktaḥ |
dantyognimedhājananolpamūtraḥ |
ryāṣakeśyonilahā guruś ca ||
tileṣu sarveṣ eva sita ḥ pradhāno madhyaḥ sito
hīnatarāstathānye ||
yavaḥ kaṣāyo madhuro himaś ca kaṭur vipāke
kapha
pittahantā ||
vraṇeṣu pathyastilavac ca nity apravaddhamūtro vahuvātavarccāḥ ||
sthairyāgnimedhāsvarava rṇṇakṛc ca
sapicchilo sthūlavilekhanaś ca |
medonilasraṇorūkṣyaḥ prasādanaḥ śoṇitapittayoś ca |
ebhir guṇai r hīnataraiś ca kiñcid
vidyādyavebhyopiyavānaśeṣāna ||
godhūma ukto madhuro guruś ca valyaḥ sthira
ḥ
śukravalapradaś ca |
snigdho 'tha śīto 'nilapittahantā
sandhānakṛccha śleṣmakaraḥ saraś ca ||
rūkṣaḥ ka ṣāyo viṣaśoṣaśukravalāsadṛṣṭikṣayakṛd vidāhī
||
kaṭur vipāke madhuras tu śimbaḥ |
prabhinnaviṭmārutapitta laś ca |
sitāsitāpītaḥ kuva rṇṇā bhavanti yenyekiśarāś
ca śimvāḥ ||
yathāditāste guṇa
taḥ pradhānā
jñeyās tathādrā rasapākayoś ca |
sahādvayaṃ mūlakapādikā ca kusiddhavallī prabhavās ca
śimvāḥ ||
jñeyā vipāke madhurā rase | ca valapradāḥ
pittanivarhaṇāś ca |
vidāhavantaś ca bhṛṣañ ca rukṣā viṣṭaṃbhya jīryanty
anilapradāś ca ||
rucipradāś caiva sudurjarāś ca sarvāḥ smṛtā
vaidalikāś ca śimvā ḥ |
kaṭur vipāke madhuro 'nilaghnavidāhibhāvād ahitaḥ kusumbhaḥ ||
uṣṇātasī svādurasānilaghnī pittolva ṇā
syāt kaṭukā vipāke |
pāke rase cāpi kaṭupradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī ||
snigdhoṣṇatīkṣṇaḥ kaphavātahantā tathāguṇaś
cāsitasarṣa pohi ||
anārttavaṃ vyādhihatam aparyātam eva ca | abhūmijan navam cāpi na
dhānyaṃ guṇavat smṛtaṃ ||
navaṃ dhānyam abhiṣyandi
laghu
saṃvatsarositaṃ |
vidāhi guru viṣṭambhi virūḍhaṃ vātakopanaṃ ||
śālyādaḥ sarṣapāntasya dvividhasyāsya bhāgataḥ
|
kālapramāṇasaskāro mātrā cāsmim parīkṣyate || ❈ ||
ata ūrddhva māṃsavargam upadekṣyāmaḥ ||
datra jaleśayā ānūpā grāmyāḥ | kravyabhuja ekaśa phā
jaṅgalāś ceti ṣaḍmāṃsavargā bhavanti | teṣām uttarottarāḥ
pradhānatamās te punar dvividhā ānūpā jāṅgalaś ca | tatra jā
ṅgalavargoṣṭavidhaḥ | tatra jāṅgalāviṣkirāḥ pratyudā
guhaśayāḥ prasahāḥ parṇṇamṛgāḥ vileśayā grāmyāś ceti | e ṣāṃ jāgalaviṣkirau pradhānatamau |
tatra jaṅgalā
eṇahariṇakuraṅgadaṣya śalakṛtamālaśarabhaśvadaṃṣṭīcāruṣkavṛṣata
mṛgāmātṛkāprabhṛtayaḥ kaṣāyā madhurā laghavo
vātapittaharās tīkṣṇyā vastiśodhanaḥ ||
kaṣāyo madhuro hṛdyaḥ pittasṛkkapharoga
hā |
sāṃgrāhī rocano valyas teṣām eṇo jvarāpahaḥ ||
madhuro madhuraḥ pāke doṣaghno laghudapinaḥ |.
śītalo vaddha viḍmūtraḥ sugandhir hariṇāḥ smṛtaḥ ||
eṇaḥ kṛṣṇa tayor jñeyo hariṇas tāmra ucyate
||
lāvattittirikapiñjalavarttīrakavarttakavā tīkacakorakalaviḍkamayūrakrakaropacakra
ta kurkkuṭaviṣkirā
laghavaḥ | śītalā madhurāḥ kaṣāyā do
ṣaśamanāś ca |
sāṃgrāhī dīpanaḥ śītaḥ kaṣāyamadhuras tathā |
lāvaḥ kaṭuvipākaś ca sannipāte ca pūji taḥ |
iṣad gurūṣṇamadhuro vṛṣyo medhāgnivarddhanaḥ |
tittiris sarvadoṣaghno grāhī varṇṇaprasādhanaḥ ||
raktapittaharaḥ śīto la ghuś cāpi
kapiṃjalaḥ |.
kaphottheṣu ca rogeṣu mandavāte ca śasyate ||
vātapittaharā vṛṣyā medhāgniva
lavardhanāḥ |
laghavaḥ krakarā hṛdyās tathā caivopacakrakāḥ
|
kaṣāya svādulavaṇaḥ tvaryaḥ keśyorucipra daḥ|
mayūra svaramedhāgnidṛkcchrotrandriyadārḍhyakṛt
|.
snigdhoṣṇonilahā vṛṣyaḥ svedaḥ svaravalāvahaḥ |
kapotapārāvatabhṛṅgarājaparabhṛtayaṣṭīmadhukuliṃgokṣvelaḍiṇḍimāṇaśa
tapatramātṛliṅgabhedāśīśukasārikāvaṅgu līlaṭvāladṛṣakasūgṛhākhaṃjarīṭakadātyūha
pra bhṛtayaḥ pratudāḥ |
kaṣāyamadhurā rūkṣā phalāhārānilāvahāḥ |
śleṣmapittaharāḥ śītāḥ vaddhamūtrālpavarcasaḥ
sarvadoṣakara s teṣāṃ bhedāśī
maladūṣaṇaḥ |
kaṣāyasvādulavaṇo guru kāṇakapotakaḥ ||
raktapittapraśamanaḥ ka ṣāyaviṣado
pi ca |
rasato madhuraś cāpi guruḥ pārāvataḥ smṛtaḥ ||
kuliṃgo madhurasnigdhaḥ
kaphaśukravivarddhana ḥ |
raktapittaharo veṣmakuliṅgastvatiśukralaḥ ||
siṃhavyāghratarakvṛkṣakadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo
guhaśayāḥ ||
ma dhurā guruva snigdhā valyā
mārutanāśanāḥ |
uṣṇavīryā hitanityaṃ netraguhye ca rogiṇāṃ ||
kākakaṅkakurarabhā
saśasaghātyūllūśyenaprabhṛtayaḥ prasahāḥ ||
ete siṃhādibhiḥ sarve samānā vāyasādayaḥ |
rasapāke ca vīryaṃ ca viśeṣācchoṣiṇe hitāḥ ||
madgumūṣikavṛkṣaśāyikavaku śapūtīghasavānaraprabhṛtayaḥ
parṇṇamṛgāḥ ||
madhurā guravo vṛṣyāś cakṣuṣyāḥ
śoṣiṇāṃ hitāḥ |
sṛṣṭamūtrapurīṣāś ca kāsaśvāsārśasāṃ tathā ||
śvāvi
ṭchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇṇakadalīmṛgapriyakājagarasarpaprabhṛtayo
vileśayāḥ ||
sāṃgrāhikā vaddhavi ṭmūtrās tathaite
vīryoṣṇāḥ pūrvvavat svadukāḥ smṛtāḥ |
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhā kāsaśvāsakārśyāpahāś
ca ||
kaṣāyamadhuras teṣāṃ śaśapi ttakaphāpahaḥ |
nātiśītagurusnigdho mandapittakaphaḥ smṛtaḥ |
chagalas tv anabhiṣyandi teṣāṃ pīnasa
nāśanaḥ |
vṛṃhaṇam māṃsam aurabhraṃ pittaśleṣmākaraṃ
guruḥ |.
medaḥ pucchodbhavaṃ vṛṣyam aurabhhasadṛśaṃ guṇaiḥ
soṣakāsapratiśyāyaviśamajvara nāśanaṃ
|.
gaṃvya śramātyagnihitaṃ pavitramanilāpahaṃ |
aurabhravatsalavaṇaṃ māṃsam ekaśaphodbhavaṃ |.
alpābhiṣyandi vargoya jāṅgalaḥ | samudāhṛtaḥ |
dūrejanāntanila yā dūre pānīyagocarāḥ
|.
ye mṛgāś ca vihaṅgāś ca telpābhiṣyandino matāḥ ||
atīvāsannanilayā samīpodakagocarā
|
ye mṛgāś ca vihaṃgāś ca mahābhiṣyandinas tu te ||
ānūpavargas tu pañcavidhas
tavo dyathā | kulacārāḥ plavāḥ kośasthāḥ
pā dino matsyāś ceti ||
tatra
gajagavayamahiṣarurucamararohitavarāhakhaḍgagokarṇṇakālapucchakodranyaṅku
kuraṅgaprabhṛtayaḥ kulacarāḥ pa śavaḥ |
vātapittaharā vṛṣyā madhurā rasapākayoḥ
śītā snigdhāś ca valyāś ca mūtralā kaphavarddhanāḥ ||
virūkṣaṇo
lekhanaś ca vīryoṣṇaḥ
pittadūṣaṇaḥ |
svādvamvlalavanas teṣāṃ gaja śleṣmānilāpahaḥ ||
snigdhoṣṇalavaṇaṃ vṛṣyaṃ mā hiṣaṃ
tarpaṇaṃ guruḥ |
nidrāpuṃstvavalasyandi varddhanaṃ
māṃsadārḍhyakṛt ||
svedanaṃ vṛhaṇaṃ vṛṣyaṃ rodhanaṃ tarpaṇaṃ
guruḥ
snigdhaṃ śramānilaharaṃ vārā haṃ valavarddhanaṃ ||
kaphaghnaṃ khaṅgapiśitaṃ kaṣāyamanilāpahaṃ |
pitryaṃ pavitramāyuṣya vaddhamūtraṃ virū kṣaṇaṃ
||
haṃsasārasakroñcacakravākakurarakāraṇḍavakādamvajīvaṃjīvavakavalākāpuṇḍarīkā
plavaśarārī madgūkrośakākākṣapuṣkaraśāyikākunālakāmvukurkuṭikāgharāvaśvetavālaprabhṛtayaḥ
plavāḥ saṃghātacāriṇaḥ ||
raktapittaharāḥ śītāḥ snigdhā
vṛṣyānilāpahāḥ |
sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ ||
gurūṣṇasnigdhamadhuraḥ svaravarṇṇavalapra
daḥ |
vṛṃhaṇaḥ śukralas teṣāṃ haṃso mārutanāśanaḥ ||
śaṃkhanakhaśuktiśamvūkavallūraprabhṛtayaḥ
kośasthāḥ
kurmaku mbhīrakarkaṭaprabhṛtayaḥ
pādinaḥ
śaṅkhakūrmādayaḥ svādurasapākānilāvahāḥ |
śītāḥ snigdhā hitā pitte
varccasyāśukra varddhanāḥ |
kṛ ṣṇakarkaṭakas teṣāṃ valyaḥ
koṣṇonilāpahaḥ |.
śukla saṃdhānakṛt sṛṣṭaviṭmūṭronilapittahāḥ ||
matsyās tu
dvividhā nādeyāḥ
sāmudrāś ca |
tatra nādeyāḥ
pāṭhīnarohipāṭalāvarmmigomatsyavākucamuralasaha
sudattaprabhṛtayaḥ ||
nādeyā guravo matsyā madhurā vātanāśanāḥ |
raktapittakarās tṛṣṇā vṛṣyā snigdhālpavarccasaḥ ||
kaṣāyā nurasas teṣāṃ
śaspaśaivālabhojanāḥ |
rohītamatsyo nātyarthaṃ raktapittaprakopinaḥ
|
saras taḍāgasaṃ
bhūtāḥ snigdhāḥ
svādurasāḥ smṛtāḥ |.
mahāhradeṣu valinaḥ svalpembhasya valā matāḥ ||
timitimiṃgilaku liśakākamatsyariralanaṃdīvaramakaragargaracandrakamahāmīnarājamatsya
prabhṛtayaḥ sāmudrāḥ |
sāmudrā gurava snigdhā madhu rā
nātipittalāḥ |
uṣṇā vātaharā vṛṣyā varccasyāḥ śleṣmavarddhanāḥ |
valāvahā viśeṣemāṇa māṃsā
śitvāt samudrajāḥ |
samudrajebhyo nādeyāḥ vṛhaṇatvād guṇottarāḥ |
tasmād atyanilaghnatvād
autsojñe yo guṇottarāḥ |
snigdhatvāt svādupākatvāt tayor vāpy ā guṇādhikāḥ |
nādeyā guravo medhyā yasmāt
pucchāṃ sya cāriṇaḥ |
sarasta ḍāgajānān tu viśeṣeṇa siro laghuḥ
adūragocarā yasmāt tasmād autsānapānajāḥ |
kiñcin muktvā
sirodeśam atyarthaṃ guravas tu te ||
adhastād guravo jñeyā matsyā sāgarasambhavāḥ |
urovicaraṇāt teṣāṃ pūrvvamaṅgaṃ laghusmṛtaṃ |
ity ānūpo mahāsyandī māṃsavargam udīritaḥ
|
tatra
śuṣkapūtividdhadigdhasarpāparāddhajīrṇṇakṛśavā lānām
asātmyacāriṇāṃ ca māṃsāny abhakṣyāṇi bhavanti | kasmād
vigatavyāpannāpariṇatālpā
saṃpūrṇṇa
yathārthakaratvād doṣakarāni bhavanti | ebhyo nyeṣām upādeyam
māṃsam iti |
striyaś catatuṣpa deṣu pumāṃso
vihaṃgeṣu mahāśarīreṣv alpaśarīrāḥ | alpaśarīreṣu mahāśarīrāḥ
pradhānatamā bhavanti || ekajātīyā nām api
mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamā bhavanti ||
tatra
sthānādikṛtandu māṃsasya gu rulāghavam upade kṣyāmaḥ ||
tad yathā raktādiṣu dhātuṣūttarottarās tathāntayakṛtkāleyaka
sakthyi kaṭipṛṣṭhaca raṇaśirāṃsi
uraskandhau
sakthinīcāpakvayoḥ |
guravaś ca yathāpūrvvaṃ dhātavaś ca yathottaraṃ |
pūvvabhāge | guruḥ puṃsāṃ madhyabhā gaś ca yoṣitā |
urogrīvā vihaṃgānāṃ viśeṣeṇa gurusmṛtaṃ |
pakṣotkṣepāt samo dṛṣṭo madhyabhāga
ś ca pakṣiṇāṃ |
atīva rūkṣam māṃmsaṃ tu vihaṃgānāṃ phalāśināṃ
|
vṛṃhanam māsam atyarthaṃ vihaṅgānām māṃsabho jināṃ
|
matsyā śināṃ pittaharaṃ
vātaghnaṃ dhānyacāriṇāṃ |
jalajānūpajā grāmyāḥ kravyād aikaśaphās tathā |
pravahā vilavāsāś ca tathā
jaṃgalasaṃjñitāḥ |
pratudā viṣkirāś caiva laghavaḥ syu yathottaraṃ |
alpābhiṣyandinaś caiva yathāpū
rvvam ato nyathā |
sarva śarīrebhyaḥ pradhānatamā varttinyām
ādadyāt | pradhānālābhe madhyamavayasas tu māṃsaṃ sadyaskam akliṣṭam upādeyam iti ||
caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā
liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmi pa rīkṣyate ||
|| ata ūrdhvaṃ la phalāny
upadekṣyāmas
tad yathā || dāḍimāmalakavadarakolakarkkanduka
pitthamātuluṃgāmrātakalakucakaramardnabhavyapiyālapārāvatavetraphalaprācīnām
amalakatinti ḍīkanīpakuśāmrāmlītakanāgara prabhṛtīni
|
etāny amlāny anilaṃ hanyuḥ oṣṇād vipāke
madhurāṇi ca ||
kaṣāyā nurasan teṣāṃ ḍāḍiman
nātipittalam |
dīpanīyaṃ rucikaraṃ hṛdyaṃ varcco nivandhanaṃ |
dvividhan tat tu vijñeyaṃ
madhuraṃ
cāmlam eva ca |
tridoṣaghnaṃ samadhuraṃ amvlam vātakaphāpahaṃ |
amvlaṃ samadhuraṃ tiktaṃ kaṣāyakaṭu kaṃ saraṃ |
cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyam āmalakaphalaṃ |
hanti vātaṃ tad amvlatvāt pittam
mādhūryaśaityataḥ |
kaphaṃ rūkṣakaṣāya tvāt phalebhyobhyadhikan tataḥ |
karkandhukolavadaram amvlam vātakaphāpahaṃ |
pakvaṃ pittānilaharaṃ snigdhaṃ
samadhuraṃ saraṃ |
purāṇaṃ tṛpra śamanaṃ
śramaghnaṃ laghu dīpanaṃ |
sauvīravadaraṃ snighnaṃ madhuraṃ vātta pittajit |
kaṣāyaṃ svādu saṃgrāhīśītaṃ siñcitikāphalaṃ
āmaṃ viṣaghnam asvaryaṃ kapitthaṃ grāhi vātalaṃ
kaphanīlaharaṃ pakvaṃ
mmadhurāmvlarasaṃ guruḥ |
śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaviśodhanaṃ |
laghv amvladīpanaṃ snigdhāṃ mātula
ṅgam udāhṛtaṃ |
tvak tiktā durjarās tasya vātakrimikaphāpahāḥ |
svādu śītaṃ gurusnigdhaṃ māṃsaṃ
mārutapi ttajit |
medhyaṃ śūlānilacchardikapharocakanāśanaṃ |
dīpanaṃ laghu saṃgrāhi gulmāṣoghnaṃ tu
kesaraṃ |
pittam ārudakṛd vālaṃ pi ttalaṃ
vaddhakeśaraṃ |
hṛdyam varṇṇakaraṃ vṛṣyaṃ rucyaṃ
māsavalapradaṃ |
kaṣāyānurasaṃ svādu vātaghnaṃ vṛṃhaṇaṃ guru ḥ ||
pittāvirodhi saṃpamāmlvaśukravivarddha |
vṛṃhanamadhuraṃ valyaṃ guru viṣṭabhyaryati |
amātrakapha laṃ vṛṣyaṃ sasnehaṃ
śleṣmavarddhanaṃ |
tridoṣaviṣṭambhakaraṃ lakucaṃ śukradūṣaṇaṃ |
amvlaṃ tṛṣāpahaṃ rucyaṃ pittaṃ kṛt
karamardakaṃ ||
vātapittaharaṃ vṛṣyaṃ pripālaṃ guru śītalaṃ |
hṛdyaṃ svādu kaṣāyāmlvaṃ bhavyam
āsyaviśodhanaṃ ||
pittaśleṣmaharaṃ grāhi
guru viṣṭambhi śītalaṃ |
pārāvataṃ samadhuraṃ rucyam aty agnivātanut |
garadoṣaharaṃ nīpaṃ prācīamalakan tathā |
vātāpahan tintiḍīkam āmaṃ pittavalāsakṛt ||
grāhy uṣṇaṃ dīpaṇaṃ rucyaṃ saṃpakvaṃ kaphavātanut |
amvlīkāyāḥ phalaṃ pakvaṃ tad vad bhedi tu
kevalaṃ ||
amvlaṃ samadhuraṃ hṛdyaṃ viṣaḍaṃ bhaktarocanaṃ
|
vātaghnaṃ durjaraṃ coktaṃ nāgaraṃ phalaṃ guruḥ ||
kṣī
ravṛkṣaphalajāmvugajādanatodanatindukevalakuladhavnvanāśmantakaphalgupharūṣakacāṅgerukapuṣkarava rttivilvaprabhṛtīny etāni śītāni kaphapittaharāṇi ca ||
sāṃgrāhikāni rukṣāṇi kaṣāyamadhurāṇi ca |
kṣīravṛkṣaphalan te ṣāṃ guru
viṣṭambhi śītalaṃ ||
kaṣāyamadhurasāmvlaṃ nātimārutakopanaṃ |
atyarthaṃ vātalaṃ grāhi jā
mvaṃ
kaphapittajit |
snigdhaṃ svādu kaṣāyañ ca rājādanaphalaṃ guruḥ |
kaṣāyamadhuraṃ proktaṃ todanaṃ kapha vātajit ||
amvloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivarddhanaṃ |
āmaṅ kaṣāyāṃ saṃgrāhi tindukaṃ vātakopanaṃ ||
vipāke guru saṃpakvaṃ madhuraṃ kaphapittacit |
madhurañ ca kaṣāyañ ca snigdhaṃ grāhi ca
vākulaṃ ||
sthirīkarañ ca dantānāṃ
viśadaṃ phalam ucyate |
sakaṣāyaṃ himaṃ svādu dhānvānaṃ kaphapittajit
||
tadvad bhāṅgerukaṃ viṃdyād aśmantakapha lāni ca |
viṣṭambhi madhuraṃ snigdhaṃ phalgujuḥ
saṃtarpaṇaṃ guruḥ ||
aty amvlam īṣan madhuraṃ kaṣāyānurasaṃ laghuḥ |
vātaghnaṃ pittajana ṃ āmaṃ vidyāt
pa kaṃ ||
tad eva pakvaṃ madhuraṃ vātapittanivarhaṇāṃ |
vipāke madhuraṃ śītaṃ raktapittapra
sādanaṃ ||
pauṣkaraṃ svādu viṣṭambhi valyaṅ kaphakaram phalaṃ |
kaphānilaharaṃ tīkṣṇaṃ snigdhāṃ sāṃgrāhi
dī panaṃ ||
kaṭutiktakaṣāyoṣṇaṃ vālaṃ vilvam udāhṛtaṃ |
tad eva vidyāt sampakvaṃ madhurānurasaguruḥ
||
vidāhi viṣṭa mbhakaraṃ doṣakṛt pūtimārutaṃ ||
tālanālikerapanasamocaprabhṛtīni ||
svādupākarasāny āhu r vātapittaharāṇi ca ||
valapradāni sgnigdhāni vṛṃhaṇāni himāni ca |
phalaṃ svādurasan teṣāṃ tālajaṃ gu ru pittajit ||
tad vījaṃ svādupākaṃ tu mūtralaṃ kaphapittajit ||
nālikeraṃ guru sgnidhaṃ pittaghnaṃ
svāduśītalaṃ ||
valamāṃsapradaṃ hṛdyaṃ vṛṃ haṇam vastiśodhana |
panasaṃ sakaṣāyan tu snigdhaṃ svādu himaṃ
guruḥ |
maucaṃ svādurasaṃ proktaṃ kaṣāyan nā
tiśītalaṃ |
raktapittaharaṃ vṛṣyaṃ śleṣmakaraṃ guruḥ ||
dākṣākāśmaryamadhūkapuṣpakharjuraprabhṛtīni
rakta pittaharāṇyāhuguruṇi ca |
teṣām drākṣā sarā svaryā madhurāḥ snigdhaśītalāḥ |
raktapittajvaraśvāsatṛṣṇādāhakṣayāpahāḥ |
hṛdyaṃ mūtravivaṃdhaghnaṃ pittāsṛgdāhanāśanaṃ |
keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalam
ucyate |
kṣatakṣayā
yāpahaṃ hṛdyaṃ vṛṃhaṇaṃ śītalaṃ guruḥ |
vṛṣyaṃ snigdhasamadhuraṃ kharjūraṃ
raktapittat |
vṛṃhaṇīyaṃ ahṛdyañ ca madhūka kusumaṃ guruḥ
vātapittopaśamanaṃ phalatasyopadiśyate ||
vātāmākṣoḍabhiṣukanicūlaprabhṛtīni |
pittaśleṣmaharāṇyā huḥ snigdhoṣṇāni
guruṇi ca |
vṛṃhaṇānyanilaghnāni valyāni madhurāṇi ca |
kaṣāyaṃ kaphapittaghnaṃ ki
ñcit tiktaṃ rucipradaṃ |
hṛdyaṃ sugandhimadhuraṃ lavalīphalam ucyate |
vasiraṃ śītapākan tu sāruḥ karanivandha naṃ |
viṣṭambhi śītaṃ rūkṣañ ca vātapittaprakopanaṃ |
vipāke madhurañ cāpi raktapittaprasādanaṃ ||
aivadatan dantaśaṭham amvlaṃ śoṇi tapittakṛt |
śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkamārutakṛd gutuḥ |
snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnami
ṅgudaṃ |
śamīphalaṃ guru svādu rukṣoṣṇaṃ keśanāśanaṃ |
guru śleṣmātakaohalaṃ kaphakṛn madhuraṃ himaṃ ||
karī rākṣikapīlūni tṛṇaśūnyaphalāni
ca |
svādutiktakaṭūṣṇāni kaphavātaharāṇi ca |
raktapittaharaṃ teṣāṃ rasaṃ kaṭuvipā ki ca |
tīkṣṇoṣṇaṃ kaṭukam pīlu sasnehaṃ kaphapittajit ||
aruṣkaraṃ tauravakaṃ kaṣāyaṃ laghupāki ca
uṣṇa krimiharo mehaśāphadurnāmanāśanaṃ |
kuṣṭhagulmodarār śoghnaṃ laghupāke tathaiva ca |
karañja kiṃśukāriṣṭaphalajantupramehanut |
rukṣṇoṣṇāṃ kaṭukaṃ pāke laghu vātakaphāpahaṃ
|
tiktam īṣad viṣahitaṃ viḍaṃgaṃ krimi nāśanaṃ |
vraṇyam uṣṇaṃ saraṃ medo doṣaghnaṃ
mehakuṣṭhanut |
kaṣāyan dīpanaṃ sāmvlaṃ cakṣuṣyañ ca harītakaṃ ||
bhedanaṃ kaṭu rukṣoṣṇaṃ
vaisvaryaṃ krimiśodhanaṃ |
cakṣuṣyaṃ laghupākakṣakaṣāyaṃ kaphapittajit ||
kaphapittaharaṃ rūkṣaṃ
vakrakledamālāpahaṃ |
kaṣāyam īṣan madhuraṃ kiñcit pūgaphalaṃ saraṃ ||
jātikoṣotha karppūraṃ jātīkaṭukayoḥ phalaṃ |
ka kkolakaṃ lavaṅgañ ca tiktaṃ kaṭu kaphāpahaṃ ||
laghu tṛṣāpahaṃ vakrakledaurgandhyanāśanāṃ
|
pipālamajjā
madhuro vṛṣyā
pittānilāpahā ||
vaibhītakī madakarī kaphamārutanāśanī |
kaṣāyamadhuro majjā kolānā m
pittanāśanī |
tṛṣṇācchardy anilaghnā ca tadvad āmalakasya ca |
vījapūrakaśamyākamajjā
kośāmra sambhavāḥ ||
svādupākogni valadāsnigdhā pittānilāpahā |
yasya yasya phalasyehaṃ vīryam bhavati
yādṛśaṃ ||
tasya tasyaiva vī
ryeṇa
majjānāmepi nirddiśet |
phaleṣu pakvaṃ yad guṇavat tad udāhṛtaṃ
||
vilvād anyatra vijñeyam āmam etad guṇo ttaraṃ |
vyādhitaṃ krimiduṣṭañ ca pākātītam adeśaja ||
varjanīyaṃ hitaṃ sarvvam aparyāgatam eva ca ||
vidārīkandaśabhāva rīviśamṛṇālaśṛṅgāṭalakaśerupiṇḍālumadhvāluhaluka prabhṛtīni ||
raktaṃ pittaharāṇyā
huḥ śītāni
madhurāṇi ca |
gurūṇi vahuśukrāṇi stanyavṛddhikarāṇi ca ||
madhuro vṛṃhaṇo vṛṣyaḥ śīta svaryoti mūtralaḥ | vidārikando valyaś ca vātapittaharaś ca saḥ
||
vātapittaharā vṛṣyā svādu śītā śatāvarī |
mahatī sau vahṛdyā tu medhāgnibalavarddhanī ||
grahaṇy aṣṭauvikāraghnī vṛṣyāśītārasāyanī |
kaphapittaha
rās tiktās tasyā evāṅkurāḥ smṛtāḥ ||
avidāhirasam proktaṃ raktapittaprasādanaṃ |
viṣṭambhi madhuraṃ rūkṣaṃ durjjaram vātakopanaṃ ||
guru viṣṭambhi śītau tu śṛṅgāṭakakaśerukau
|
piṇḍolukaṃ kaphakaraṃ guru vātaprakopanaṃ ||
surendrakandaśleṣmaghno vipāke kaṭupittakṛt ||
śalaśūraṇa māṇakaprabhṛtayaḥ kandāḥ ||
īṣat ka
ṣāyāḥ kaṭukāviṣṭambhino
guravaḥ |
kaphakṛdvātalāḥ pittaharāś ca ||
māṇakaṃ svādu pākan tu guru
cāpi prakīrtita |
śalakandas tu nātyuṣṇaḥ śūraṇo gudakīlahā ||
kumodotpalapadmānāṃ kandamārutakopa nāḥ |
kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ |
varāhakandaḥ śleṣmaghnaḥ kaṭurasa
pākataḥ ||
kuṣṭhamehakrimiharo vṛṣyoṣṇaḥ pittavarddhanaḥ ||
tālatātrakanālikerakharjjūrapra bhṛtīnāṃ mastakajātāni |
svādu pākarasānyāhuḥ pittaraktaharāṇi ca |
śukralāy anilaghnāni kaphavṛddhi karāṇi ca ||
vālaṃ hy anārttavañ jīrṇṇaṃ vyādhitaṃ krimibhakṣitaṃ |
kandam vivarjayet sarvvaṃ yo vā samyak
rohati || ❈ ||
atha śākavargam upadekṣyāmaḥ | tatra
puṣpaphalābukāliṅgaprabhṛtīni |
pittaghnā nyanilaṃ kuryus tathā
mandakaphāni ca |
śṛṣṭamūtrapurīṣāṇi svādupākarasāni ca ||
pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ
kaphā pahaṃ |
pakvaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanaṃ ||
sarvadoṣaharaṃ hṛdyaṃ pathyaṃ
cetovikāriṇāṃ
|
alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā |
trapuser
vārukeṅkkā rusīrṇṇavṛtta prabhṛtīni
||
svādutiktarasāny āhus tathāvātaharāṇi ca |
sṛṣṭamū trapurīṣāṇi kaphapittaharāṇi ca ||
bālaṃ sanīlaṃ trapusaṃ teṣāṃ pittakaraṃ
smṛtaṃ |
tatpāṇḍuḥ kaphakṛj jīrṇṇam amvlam vātakaphāpahaṃ ||
ervārukaṃ sakerkkā ruḥ
saṃpakvaṃ kaphavātakṛt |
sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalaṃ ||
pi
ppalīmaricasṛṅgaverahiṃgujīrakakustumburujambīrasumukhasurasasārjjakabhūstṛṇasugandhakarka lamākuṭherakakṣavakakharapusakāsamardamadhusigruphaṇijjña kaṣarsapa cetrakulatthagaṇḍīratilaparṇṇivarṣābhūcitra kamūlakarasolaplāpaṇḍuprabhṛtīḥ
kaṭūny uṣṇāni rucyāni vātaśleṣmaharāṇi ca |
kṛtānneṣūpa
yujyante saṃskārārtham anekadhā |
teṣu gurvī svādusītā pippalayārdrā kaphāvahā
|
śuśkā kaphānilaharī vṛṣyā pittavirodhinī |
svādupākārdramaricaṃ guru śleṣmapraśeki ca |
kaṭūṣṇaṃ laghu tacchuśkamavṛṣyaṃ kaphavātajit |
nā tyuṣṇaṃ nātirūkṣañ ca vīryato
maricaṃ sitaṃ |
guṇavanmaricebhyaś ca cakṣuṣyañ ca viseṣataḥ |
nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭuḥ
|
vṛṣyoṣṇa rocanaṃ hṛdyaṃ sasnehaṃ svādu dīpanaṃ |
kaphānilaha raṃ svaryaṃ
vibandhānāhaśūlanut |
kaṭūṣṇaṃ rocanam vṛṣyaṃ hṛdyaṃ caivārdrakaṃ smṛtaṃ |
laghūghūṣṇaṃ pācanaṃ hiṅgu dīpanaṃ
kaphavā tajit |
stigdhaṃ tīkṣṇaṃ kaṭu rasaṃ śūlājīrṇṇavibandhahit |
tīkṣṇoṣṇaṃ kaṭukaṃm pāke rucyaṃ
pittāgnivarddha naṃ |
kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayaṃ |
kāravī karavī tadvadvijñeyā sopakuṃcikā |
bhakṣyavya ñjanabhojyeṣu vividheṣv acāritā |
ārdrā kustumburī kuryāt
svaugandhyasvāduhṛdyatāṃ |
sā śuskā madhurāḥ pāke sni gdhā dāhatṛṣāpahā |
doṣaghnāḥ kaṭukā kiñcit tiktāḥ srotovisodhanī
||
jambīra pācanas tīkṣṇaḥ
krimivātakaphāpahaḥ |
sura dīpano hṛdyo mukhavaiṣadyakārakaḥ |
kaphānilaviṣaśvāsakāsadaurga ndhyanāsanaḥ |
pittakṛt pārśvaśūlaghnaḥ sura s samudāhṛtaḥ |
rūkṣā kāphaghnā laghavaḥ
surasārjakabhūstṛṇāḥ |
madhuraḥ kaphavātaghnaḥ pācanaḥ
kaṇṭha śodhanaḥ |
viśeṣato rucikaraḥ satiktaḥ kāsamardakaḥ |
kaṭuḥ sa kṣāramadhuraḥ sigrustikto tha
picchilaḥ |
madhuśigru saras tiktaḥ śophaghn o dīpanaḥ
kaṭuḥ |
vidāhi baddha viḍmūtraṃ rūkṣaṃ
tīkṣṇoṣṇam eva ca |
kaphaghnaṃ sārṣapaṃ śākaṃ māsūraṃ ca śākam eva ca |
citrakas tilaparṇṇī ca kaphaśophahare laghūḥ
|
varṣā bhau kaphavātaghnau hinau śophodarārśasāṃ |
kaṭutiktarasā hṛdyā rocanī vahnidīpanī |
sarvadoṣa
harā laghnī kaṇṭhyā mūlakapotikā |
mahat tad guru viṣṭambhī tīkṣṇam āman
tridoṣakṛt |
tad eva snigdhasi-
ddhan tu śleṣma kṛddhāta
pittajit |
śuskaṃ tu sophaśamanaṃ viṣadoṣaharaṃ laghuḥ |
viṣṭambhi vā talaṃ śākaṃ śuskam anyatra mūlakāt
|
|| puṣpañ ca patrañ ca phalan tathaiva |
yathottaraṃ te laghavaḥ pradiṣṭāḥ |
teṣāṃ tu puṣpaṃ kaphavātahantṛ phalan nihanyā
t
kaphamārutau tu ||
snigdhauṣṇatīkṣṇaḥ kaṭupicchilas ca guruḥ
saraḥ svāduraso tha balyaḥ |
vṛṣyaś ca medhāś va ravarṇṇaścakṣurbhagnāsthisandhānakaro rasonaḥ ||
hṛdrogajīrṇṇajvarakukṣiśūlavibandhagulmārucikāsaśopā n
|
durṇṇāmakuṣṭhā nalasādajantūṃ samīraṇaśvāsakaphāś ca
hanti ||
nātyuṣṇavīryo nilahā kaṭuś ca tīkṣṇo gurur
nātikaphāvaha
ś ca |
balāvahaḥ pittakaro tha kiñcit palāṇḍur agniñ ca vivarddhayet tu
||
snigdho ruciṣyaḥ sthiradhātukartrā
balyo tha medhākaphapuṣṭidaś ca |
svāduguruḥ soṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍu ruktaḥ ||
cuccūyūthikāvaruṇajīvantī naṃdībhallātakacchagalāntrīvṛkṣādanīphañjītaṇḍulīyakopātakāsubalavillīpāladkṛvāśtūkaprabhṛ
tīni |
sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca |
madhuro rasapākābhyāṃ raktapittakaphāpahaḥ ||
teṣāṃ śī tataro rūkṣas taṇḍulīyo viṣāpahaḥ |
svādupākarasā vṛṣyā vātapittamadāpahā ||
upotakā sarā snigdhā balyā śle ṣmakarī himā |
laghuvipāka krimihā medhāgnibalavarddhanaḥ ||
sakṣāraḥ sarvadoṣaghno vāstūko
rocanaḥ | saraḥ |
cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat
||
vātakṛdbaddhaviṇ mūtrā rūkṣāḥ -
pittakaphe hitāḥ ||
maṇḍūkaparṇṇīsaptalāsuniṣarṇṇakasuvarccalā ||
pippalīguḍūcīgojihvāprapu nāṭāvalguja satīnabṛhatīphalapaṭolavārtākukāravellakakaṭukikākevukauorubūkaparpaṭakirārtatikta
karkoṭakāriṣṭhakosātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni |
kaphapittaharāṇy ā huḥ
hṛdyāni sulaghūni ca |
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
kaṣāyā nu hitā pitte tiktāḥ śvādu rasā himāḥ |
laghn ī maṇḍ ūkaparṇṇī tu
teṣāṃ gojihvakā tathā ||
avidāhī tridoṣaghnaḥ saṃgrāhī suniṣaṇṇakaḥ |
avalbhu jaḥ kaṭu pākī tu tiktaḥ pittakaphāpahaḥ
||
īṣatiktaṃ tridoṣaghnaṃ śākaṃ kaṭu
satīnajaṃ |
nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyāś ca tadvidhaṃ ||
kaṇḍūkuṣṭhakrimighnāni kaphavātaharāṇi ca |
phalāni bṛ hatīnān tu kaṭutiktalaghūni ca ||
kaphapittaharaṃ vraṇyam uṣṇa tiktam avātalaṃ
paṭolaṃ kaṭukam pāke vṛ
ṣyaṃ rocanadīpanaṃ ||
kaphavātaharan tiktaṃ rocanaṅ kaṭukaṃ laghuḥ
|
vārttāktaṃ dīpanaṃ proktaṃ jīrṇṇaṃ sakṣārapi ttalaṃ ||
aṭarūṣakavetrograguḍūcīnimbaparpaṭāḥ |
kirātatiktasahitās tiktāḥ pittakaphāpahāḥ ||
kaphāpahaṃ śākam u ṣṇaṃ
varuṇaprapunāṭayoḥ ||
rūkṣaṃ laghu ca śītañ ca vātapittaprakopanaṃ |
dīpanaṃ kālaśākan tu gara
doṣaharaṃ
kaṭuḥ |
kausumbham madhuraṃ rūkṣaṃ muṣṇaṃ śleṣmakaraṃ laghuḥ |
vātaghnaṃ nālikāśākaṃ pittaghnaṃ madhu rañ ca tat ||
grahaṇyośaṃ vikāraghnī samvloḥ pittakaphe lāḥ |
uṣṇā kaṣāyamadhurā cāṅgerī cāpidīpinī |
triparṇṇiloṇi kāpīlu parṇṇīpattūrajīvakaḥ |
suvarccalājhu ṇaka kuṭumbakakuṭijarāḥ |
svādupākarasāḥ śī
tāḥ kaphaghnā
nātipittalāḥ |
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ |
svādutiktāḥ ku nalikā kaṣāyāḥ
sakurāṭikā |
saṃgrāhiī śītalaṃ cāpi laghu doṣā
virodhikaḥ |
rājakṣavakaśākan tu saṭīśākan tu ta dvidhaṃ |
svādupākarasaṃ śītaṃ durjjaraṃ
ha rimanthajaṃ |
bhedanaṃ rūkṣa madhuraṃ kālāyamativātalaṃ |
bhe
danaṃ kaṭukam pāke kaphagnam
anilāpahaṃ |
śophaghnam uṣṇavīryaṅ ca patram pūtikarañjajaṃ |
tāmbūlapa traṃ kaṭukaṃ tīkṣṇoṣṇaṃ
pittakopanaṃ |
tiktaṃ sugandhi viṣadaṃ svaryaṃ vātakaphāpahaṃ
|
sraṃsanaṃ kaṭukaṃ pāke kaṣāyam vahnidīpanaṃ
|
vaktrakaṇḍūmalakledadaur gandhyādivināśaānaṃ
||
kovidāraśaraṇaśālmalīpuṣpāṇi
madhurāṇi ma
dhuravipākāni raktapittaharāṇi ca |
vṛṣāgastikayoḥ puṣpāṇi tiktāni kaṭupākāni |
kṣayakāsāpahāni ca ||
madhuśigrukarīrāṇi kaṭūni śleṣmaharāṇi ceti
||
kṣavakakulevaravaṃsakarīraprabhṛtīni
kaphapi ttaharāṇi ṃṣṭamūtrapurīṣāṇi |
kṣavakaṃ krimilaṃ teṣu svādupākaṃ sapicchilaṃ
|
viṣyandivātalaṃ
nātiśleṣmakarañ ca tat |
veṇoḥ karīrāḥ śleṣmaghnāḥ madhurā rasapākataḥ
|
vidāhino vā takarāḥ sakāṣāyā virūkṣaṇāḥ ||
udbhidāni tu palālekṣukarīṣaveṇu jātāni | tatra palālajātam
madhuraṃ madhuravipākaṃ rūkṣaṃ do ṣakarañ ca | ikṣujam
madhuraṃ kaṣāyānurasaṃ kaṭupākaṃ śītalañ ca | tadvad evoṣṇaṃ
kārīṣaṃ veṇujātaṃ kaṣā
yaṃ vātakopanañ ca |
bhūmijaṃ guru nātivātalaṃ | abhūmijam cāsyānurasaḥ ||
piṇyākas tilakalkasthūni
kāśuṣkaśākāni | sarvadoṣaprakopanāni
viṣṭambhinaḥ smṛtāḥ | sarve vaṭakā
vātaprakopanāḥ |
piṇyākī vātalā sārdrā ruci ṣyānaladīpanī |
vibhedi gururūkṣañ ca prāyo
viṣṭambhiśītalaṃ |
sakaṣāyañ ca sarvaṃ hi svāduśākamu
dāhṛtaṃ ||
saindhavasāmudraviḍasauvarccalaromakodbhidaprabhṛtīni yathottaram
uṣṇāni vātaharāṇi kapha pittakarāṇi | kaṭupākāni
yathāpūrvaṃ snigdhāni svāduni sṛṣṭamūtrapurīṣāṇi ceti ||
cakṣuṣya saindhavaṃ hṛdyaṃ rucyaṃ
laghvagnidī panaṃ |
snigdhaṃ vṛṣyaṃ samadhuraṃ śītadoṣaghnam uttamaṃ |
sāmudraṃ madhuraṃ pāke nātyuṣṇam avidāhi ca ||
bhedanaṃ snigdham īṣac ca śītaghnaṃ nātipittalaṃ || || | ||
sakṣāraṃ dīpanaṃ sū kṣmaṃ
hṛdrogakaphanāśanaṃ |
rocanaṃ tīkṣṇam uṣṇañ ca viḍam vātānulomanaṃ |
laghusauvarccalaṃ pāke vīryoṣṇaṃ viṣadaṃ kaṭuḥ
|
gulmaśūlavivandhaghnaṃ hṛdyaṃ surabhir ocanaṃ ||
romakaṃ tīkṣṇam aty uṣṇaṃ vyavāyi kaṭudīpanaṃ
|
vātaghnaṃ laghu viṣyandi sūkṣmaṃ vi
ḍbhedimūtralaṃ
|
laghutīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanaṃ |
satiktakaṭukaṃ kṣāraṃ vidyāllavaṇam udbhidaṃ |
kaphavā takrimiharaṃ lekhanaṃ
pittakopanaṃ |
dīpanaṃ pācanaṃ bhedi lavaṇaṃ guḍikāhvayaṃ |
ūṣaprasūtaṃ vālākamalamūkākarodbhavaṃ |
lavaṇaṃ kaṭu kacchedi vihimaṃ laghu
cocyate |
yavakṣārasvarjjikāpācimaṭaṃgaṇakṣārāḥ |
gulmārśograhaṇaṃ rogaśarkka
rām parināśanāḥ |
kṣārās tu pācanā sarve agnidīptikarā sarāḥ |
jñeyau vahnisamau kṣārau svarjjikā yāvaśū kajau |
śukraśleṣmavivandhārśo gulmaplīhavināśanau |
uṣṇonilaghnaḥ
prakledadyu ṣākṣāro valanāśanaḥ |
medoghnaḥ picama kṣāra s teṣāṃ vastiviśodhanaḥ |
virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ
|
agnidīptitaras tī
kṣṇaṣṭaṅkaṇakṣāra ucyate ||
dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu
cānuktamihaṃ pramohāt |
āsvādato bhūta guṇair gṛhītvā tadādiśed
dravyamanalpavuddhiḥ ||
yaṣṭikā yavagodhūma lohitā ye ca śālayaḥ |
mudgāḍhakīmasūrāś ca dhānyeṣu pra varāḥ smṛtāḥ ||
eṇaḥ kuraṃgo hariṇas tittiri
lāva eva ca |
mayūravarmmikūrmāś ca śreṣṭhā māṃsa
gaṇeṣu vai ||
dāḍimāmalakaṃ drākṣā kharjūraṃ saparūṣakaṃ |
rājādanaṃ mātuluṅgaṃ phalavarge praśasyate ||
cuccu satīno vastūka
cillīmūlakapotikā |
maṇḍūkaparṇṇī jīvantī śākavarge praśasyate |
gavyaṃ kṣīraghṛtaṃ śastaṃ saindhavaṃ lavaṇeṣu
ca |
dhātrīdāḍimamamvleṣu pippalī nāgaraṃ kaṭau ||
tikte paṭolavārttāke madhure ghṛta ucyate |
kṣaudraṃ pū gaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakaṃ ||
śarkarekṣu vipākeṣu pānajātau surāsavau |
parisamvatsaraṃ dhānyaṃ māṃ saṃ vayasi madhyame |
phalaṃ paryāgataṃ śākam aśuṣkaṃ taruṇaṃ
navaṃ || ❈ ||
athaḥ
paraṃ pravakṣyāmi kṛtānnaguṇavistaraṃ |
lājamaṇḍau viśu ddhānāṃ pathya
pācanadīpanaḥ ||
vātānlomano hṛdyaḥ pippalīnāgarāyutaḥ ||
svedāgnijananī laghvī dīpa
nī
vastiśodhanī ||
kṣut tṛ maglāniharāpeyā vātānulomanī ||
vilepī tarpaṇī hṛdyā grāhiṇī valavarddhanī
|
pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā ||
hṛdyā santarpaṇī vṛṣyā vṛṃhaṇī valavarddhanī
|
śākamāṃsaphalayuktā vilepyo nyānyās ca
durjarā ||
viṣṭambhī pāyaso valyaḥ medaḥ kaphakaro guruḥ
|
kaphapittakarī valyā kṛśarānilanāśanī
||
dhautas tu vimalaḥ śuddho manojñaḥ surabhiḥ
samaḥ |
svinnaḥ suprasrutas tūṣṇo viśaḍas tv odano laghuḥ ||
a dhauto prasruto svinnaḥ śītaś
cāpodano guruḥ |
laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ ||
snehair māsaiḥ phalais kandair vedalai ś cāpi saṃ tāḥ |
guravo vṛṃhaṇā valyā ye ca kṣīropasādhitāḥ |
susvinno nistuṣo bhṛṣṭo māṣasūpo
laghur hitaḥ |
svinnaniḥpīḍitaṃ śākaᳵ hitaṃ hasaṃskṛtaṃ ||
asvinnaṃ sneharahitam apīḍitamano nyeṣā ||
snehagorasadhānyāmvlaphalā sukaṭukaiḥ saha |
siddhaṃ māṃsahitaṃ valyaṃ vṛhaṇarocanaṃ laghuḥ |
tad eva gorasādānasurabhidravyaṃ saṃskṛtāṃ |
vi dyāt pittakaphodreki valamāṃsāgnivarddhanaṃ |
pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṃ prīṇanaṃ
guruḥ ||
rocanaṃ valamedhāgni
māṃsojaḥ śukravarddhanaṃ |
tad evo pluptapiṣṭatvād ulluptam iti pācakāḥ
|
pariśuṣkaguṇair yuktaṃ vanheḥ pathyā tamaṃ guruḥ |
tad eva śūlikāproktam aṅgāraparipācitaṃ |
jñeyaṃ gurutaraṃ kiñcit prataptaṃ kandupākataḥ |
ulluptaṃ bharjitaṃ piṣṭaṃ prataptaṃ ka ndupācitaṃ |
pariśuṣkaṃ pradigdhañ ca śūlaṃ yac cānyad īdṛśa |
māṃsa yat tailasiddhan tu vīryoṣṇaṃ pittakṛd
guruḥ |
laghva
gnidīpanaṃ hṛdyan saṃskṛtaṃ tvat prasādanaṃ |
anuṣṇavīryaṃ pittaghnaṃ manojñaṃ
ghṛtasādhitaᳵ |
prīṇanaḥ prāṇajana ḥ śvāsakāsakṣayāpahaḥ |
raktapittapraśamano hṛdyo māṃsarasaḥ smṛtaḥ |
smṛtyojasvarahīnānāṃ jvarakṣīṇakṣatauruśāṃ |
bhagnavi śliṣṭasaṃdhīnāṃ kṛśānām
alparetasāṃ |
āpyāyanaḥ saṃhananaḥ śukrado valavarddhanaḥ |
sa dāḍimayuto vṛṣya
s saskṛto
doṣanāśanaḥ |
yan māṃsaṃniḥsṛtarasaṃ na tat
puṣṭivalāvahaṃ |
viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvahaᳵ ||
kaphaghno dīpano hṛdyaḥ śuddhānām vraṇinām
api |
jñeyaḥ pathyatamaś cāpi mudgayūṣan kṛtākṛtaḥ |
sa tu dāṣima mṛdvīkāyuktaḥ syād
rāgaṣāḍavaḥ |
ruciṣyo laghupākaś ca doṣāṇāṃ cāvirodhakṛt |
masūramudgagodhūma
kulatthalavaṇaikṛtaṃ |
kaphapittāvirodhī syāt vātavyādhau praśasyate |
mṛdvīkādāḍimayutaḥ sa cāpy ukto |
nilārdite |
rocano dīpano hṛdyo laghupāky upadiśyate |
paṭolanimvayūṣau tu kaphamedoviśoṣiṇau
|pittaghnau dīpanau hṛdyau krimikuṣṭhajvarāpahau ||
śvāsakāsapratiśyāyaprasekārocakajvarān |
hanti mūlakayūṣas tu kaphamedo
galagrahān |
kulatthayūṣo 'nilā śarkarāśmarināśanaḥ |
tūnīpratunikāsādagulmamedaḥ kaphāpaha ḥ |
dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ |
prāṇāgnijanano mūrcchāmedaghnaḥ pittavātajit
|
mudgāmalakayūṣas tu grā hī pittakaphopahāḥ ||
kolakulatthānāṃ yūṣaḥ kaṇṭhonilāpahaḥ |
sarvadhānyakṛtas tadvad vṛṃhaṇa
ḥ prāṇavarddhanaḥ ||
khalukavalikau hṛdyaur ca chardīvātakaphe
hitau |
valyaḥ kaphānilau hanti dāḍimam aṣṭau gnidīpanaḥ |
dhānyāmvlo dīpano hṛdyaḥ pittakṛd
vābhināśanaḥ |
dadhyamvlaḥ kaphakṛd valyaḥ pittalāvātatahā guruḥ ||
takrāmvlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ |
tilapiṇyākavikṛtaṃ śuṣkaśākam
virū ṇāṃ |
śāṇḍākī ca gu
ruṇi syuḥ
kaphapittakarāṇi ca |
a halavaṇaṃ sarvam akṛtaṃ kaṭukair
vinā ||
vijñeyaṃ kaṭukasnehalavaṇai ḥ saṃyu
kta taṃ kṛtaṃ |
yūṣāṃ vidyāt phalāmvlais tu
dhānyāmvlanāmvlitaś ca yat ||
yathottaraṃ guru tathā saṃskṛtāsaṃskṛtaṃ rasaṃ |
laghavo vṛhaṇā vṛ ṣyā hṛdyā
rocanadīpanā ||
bhramamūrcchātṛṣācchardiśramaghnā rāgaśāḍavāḥ |
rasālā rocanā valyā snigdhā
vṛṣyātho vṛṃhaṇīḥ ||
snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpahaṃ |
saktavaḥ sarpiṣābhyaktāḥ śītavāri pa riplutāḥ ||
nātyaccho nātisāndraś ca maṃtha ity abhidhīyate ||
manthaḥ sadyovalac
chardipipāsābhra manāśanaḥ ||
sāmvlaṃ snehaguḍo mūtrakṛ cchrodāvartanāśanaḥ |
śarkkarekṣerasadrākṣāyuktaḥ pittavikāranut ||
drākṣāmadhusamāyuktaḥ kapharogaharaharas smṛ
taḥ |
vargatrayeṇopahito maladoṣānulomanaḥ ||
gauḍam amvlam anamvlaṃ vā pānakaṃ guru mūtralaṃ ||
tad eva kha ṇḍamṛdvīkāśarkarāsahitaṃ punaḥ ||
sāmvlaṃ satīkṣṇaṃ sahimaṃ pānakasyānniraty ayaṃ |
mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaha
||
parūṣakā ṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakaṃ |
dravyaṃ saṃyogasaṃskāraṃ jñātvā mātrāñ ca
sarvataḥ ||
pānakānāṃ yathāyogaṃ gu
rulāghavam ādiśet || ❈ ||
vakṣyāmy ataḥ paraṃ kṛtsnān
rasavīryavipākataḥ |
bhakṣyāḥ kṣīrakṛtāvalyā vṛṣyā
hṛdyāḥ sugandhinaḥ |
avidāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ |
teṣām prāṇakarā hṛdyāḥ ghṛtapūrāḥ
kaphāpahāḥ |
vātapittaharā vṛṣyā guravo raktamāṃsalāḥ |
bṛṃhaṇā gaiḍikā bhakṣyā guraravo
'nilanāśanāḥ ||
avidā
hinaḥ
pittasahāḥ śukralāḥ kaphavarddhanāḥ |
madhuśīrṣakasaṃyāvāḥ pūvī yaue te
viśeṣataḥ ||
guravo bṛṃhaṇāś caiva mo dakās tu sudurjarāḥ |
rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ
||
gurur mṛṣṭatamaś caiva sadyakaḥ | prāṇavarddhanaḥ |
hṛdyaḥ sugandhi madhuraḥ snigdhaḥ śleṣmakaro guruḥ ||
pittapahas tṛptikaro balyo viṣyandi ucyate |
bṛṃhaṇā vātapittaghnā bhakṣyā balyā
s tu sammitāḥ ||
hṛdyāḥ pathyatamās teṣāṃ laghavaḥ phenakādayaḥ |
mudgādiveśavāraiś ca pūrṇṇā viṣṭambhino matāḥ
||
veśa vāraiḥ sapiśitaiḥ sampūrṇṇā gurubṛṃhaṇāḥ |
pālālāḥ śleṣmajananāḥ ṣaṣkulyaḥ kaphapittalāḥ
||
vīryoṣṇaḥ paiṣṭakāḥ bhakṣyāḥ kaphapittaprakopa ṇāḥ |
vidāhino nātibalā guravaś ca viśeṣataḥ ||
vaidalā guravo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ |
viṣṭambhinaḥ
śleṣmaharāḥ
pittaghnābhinnavarccasaḥ ||
kuñcitāvikṛtā bhakṣyā guravo 'nilapittalāḥ
|
vidāhakledajananā rūkṣā dṛṣṭi pradūṣaṇāḥ ||
hṛdyāḥ sugandhino bhakṣyāḥ laghavo ghṛtapācimāḥ |
vātapittaharā balyā varṇṇadṛṣṭiprasādanāḥ ||
vidāhinas tailakṛtā bhakṣyās tu gurupākinaḥ |
uṣṇā mārutadṛṣṭighnāḥ pittalāsṛkpradūṣaṇāḥ ||
phalamāṃseṣu vikṛtīs tilamāṣopasaṃskṛtāḥ |
bhakṣyā balyātha guravo bṛṅhaṇā hṛdayapriyāḥ ||
kapālāṃgārapakvāḥ syuḥ kiñcil laghutarās tu te |
sakilāṭādayo bhakṣyā guravaḥ
kaphavarddhanāḥ ||
kulmāṣā vātalā rūkṣā guravo bhinnavarccasaḥ |
udāvarttaharo vādyaḥ pratisyāmehanāśanaḥ ||
dhānālumbās tu la ghavaḥ kaphamedoviśoṣaṇāḥ |
saktavas tarpaṇā hṛdyās tṛṣṇāpittakaphāpahāḥ
||
pītāḥ sadyobalakarāḥ bhedinaḥ pavanā
pahāḥ |
gurvvī piṇḍī kharātyarthaṃ laghvī sā tu
viparyayā ||
saktūnām āsu jīryeta mṛdutvād avalehikā |
lājācchardyā tīsāraghnā dīpanāḥ kaphanāśanāḥ ||
balyāḥ kaṣāyamadhurāḥ laghavas tṛnmalāpahāḥ |
pṛthukāḥ guravaḥ snigdhāḥ bṛṃhaṇāḥ
kaphavarddhanāḥ ||
balyā sakṣīrabhāvatvād vātaghnā bhinnavarccasaḥ |
sandhānakṛtpiṣṭam āmaṃ tāṇḍulaṃ
kaphamedakṛt ||
sudurjaraḥ svāduraso
bṛṃhaṇas taṇḍulo navaḥ |
dravyaṃ saṃyogasaṃskāravikārāṃ samavekṣya
tu ||
bhiṣag yathāsvaṃ bhakṣyāṇām ādiśed
gurulāghavaṃ |
khalākhalayavāgvaś ca rāgaśāḍavaṣaṭṭakāḥ ||
pāṇakāni ca citrāṇi yūṣāś cānekayonayaḥ |
kaṭvamblasvādulavaṇā laghavo ye phalo dbhavāḥ ||
evīa m ādīni cānyāni kriyante
vaidyavākyataḥ |
yadā kāraṇam āsādya
bhorktṝ ṇāṃ cchandato pi vā ||
aneka
dravyayonitvāc chāstratas tān vinirddiśet || ❈
||
amblena kecid vihitā manu ṣyā mādhuryayoge praṇayī
bhavanti | tathāmbla eke madhureṇa tṛptās teṣāṃ yatheṣṭaṃ
pravadanti pathyaṃ ||
śītoṣṇatoyāsavamadyayūṣaphalāmba dhānyāmbla payorasānāṃ | yasyānupānan tu hitaṃ bhaveta tasmai pradeyaṃ tv
iha mātrayā tat ||
vyādhiñ ca kālañ ca vibhāvya dhīro
dravyāṇi
yojyāni ca tāni tāni |
saṃkṣepa eṣo bhihito nupāneṣv
a taḥ paraṃ vistarato 'bhidhāsye ||
uṣṇodakā nupānan tu snehānām atha
śasyate | ṛte bhallātaka snehāt tatra toyaṃ suśītalaṃ ||
anupānaṃ vadanty eke tailayūṣāmblakāñji kaṃ | śītodakaṃ mā
kṣikasya pi ṣṭānnasya ca sarvaśaḥ ||
dadhipāyasamadyārttiviṣarjuṣṭe tathaiva ca |
kecit piṣṭapayasy āhur anupānaṃ sukhoda
kaṃ ||
pra yāmāṃsaraso vāpi śālimudgādibhojinā ṃ |
māṣā dīnām anupānaṃ dhānyāmblaṃ dadhimas tu vā ||
madyaṃ madyo citānān tu sarvamāṃseṣu pūjitaṃ |
amadyapānām udakaṃ phalāmblam vā praśasyate
|| kṣīraṃ gharmādhū bhāṣyastrīklāntānāmu nmṛ topamaṃ |
surā kṛṣāṇāṃsthn ū lānām anuṣastamadhūdakaṃ || nirāmayānāṃ citra n tu bhaktamadhye
prakīrttitaṃ |
snigdhoṣṇaṃ mārute śastaṃ kaphe rūkṣo
ṣṇamiṣyate || anupānaṅhi tañ cāpi
pitte madhu
raśītalaṃ |
hitaṃ śoṇitapitte tu kṣīram ikṣurasan tathā
|| ❈
ataḥ paraṃ tu vargānā m
anupānaṃ pṛṭhak pṛthak | pravakṣyāmy anupūrvveṇa sarveṣām eva
tata śṛṇu ||
tatra pūrvvasasyajā tānāṃ badarāmblaṃ |
vaidalānā dhānyāmblaṃ | jaṃgālānāṃ mṛgānā ṃ dhanvajānāṃ pakṣiṇāṃ ca
pippalyāsavaḥ | viṣṭhi rāṇāṃ kolabadarāsavaḥ |
pratudānāṃ
kṣīravṛkṣāsavaḥ | guheśayānāṃ
kharjjūranāḍikesarāsavaḥ | sāmudrāṇāṃ mātuluṃgāsavaḥ | kuṣmāṇḍānāṃ
phalānāṃ gā rdvī kāsavaḥ | amblānāṃ phalānāṃ
padmotpalakandāsavaḥ | kaṣāyāṇāṃ dāḍimavetrāsavaḥ | madhurāṇāṃ
trikaṭukayuktaḥ khadirāsavaḥ | tālaphalādīnāṃ
dhānyāmblaṃ | kandānāṃ dūrvānalavetrāsavaḥ | pippalyādīnāṃ
svadraṣṭrā vasukāsavaḥ | cuccūprabhṛtīnāṃ
lodhrāsavaḥ | kusu
mbhaśākasya tad eva |
maṇḍūkaparṇyādīnāṃ mahāpañcaśū lyāsavaḥ | tālamastakādīnāṃmamblaphalāsavaḥ |
saindhavādīnāṃ su rāsavaṃ | āranālaṃ toyam vā ||
bhavati cātra ślokaḥ ||
sarveṣām anupānānāṃ mā hendratoyam uttamam | sātmyaṃ vāyasya
yatto yaṃ tattasmai hitam ucyate |
doṣavad guru vā bhuktam
atimātram athāpi vā |
yathokte nānupānena sukham
annaṃ prajīryate ||
rocanaṃ bṛṃhana ṃ
vṛṣyadoṣasaṃghātabhedanaṃ |
tarpaṇaṃ mārdavakaraṃ śramaklamaharaṃ sukhaṃ ||
dīpanaṃ doṣaśamanaṃ pipāsāc chedanaṃ paraṃ |
balyaṃ varṇṇakaraṃ cāpi anupānaṃ sa docyate || tadādau karṣayet pītaṃ sthāpaye madhyasevitaṃ |
paścāt pītaṃ bṛṃhayati tat samīkṣya
prayojayet || sthiratāṃ gatam aklinnam annam adravapāyi naḥ |
bhava ty āvādhajananam anupānam ataḥ pibet || na pibec
chvāsakāsārtto roge vāpy
ūrdvajantru keje |
kṣatoraska
prasekī ca yasya
copahatasvaraḥ || pītvāvabhāṣyadhyayanasvapnageyān na
śī layet |
pradūṣyāmāṣayaṃ tad dhi tasya
kaṇṭhorasi sthitaṃ || syandāgnisyādacchardyādīñ
jā nayed āmayāsba hūn |
gurulāghavacinteyaṃ svabhāvannātivarttate ||
tathā saṃskāramātrānnakālāṃ ś cāpy uttarottarāṃ |
mandakarmmānalārogyāḥ sukumārāḥ sukhe citāḥ ||
jantavo ye tu teṣāṃ hi cinteyampa rikīrttyate |
balinaḥ kharabhakṣyāś ca ye ca dīptāgnayo
narāḥ ||
karmmanity āś ca ye teṣān nāvaśyam paricintyate |
athā hārira vidhivistareṇākhilaṃ śṛṇu ||
āptāsthitam asaṃkīrṇṇaṃ
sucidkā yāya aṃ
mahānasaṃ |
yatrāptai guṇasampannam bhakṣyādiṣu
susaṃskṛtaṃ ||
sucau deśesu saṃguptaṃ samupāsthāpayed bhiṣak |
viṣaghnair agadaiḥ spṛṣṭam prokṣitaṃ
vyajanodakaiḥ ||
siddhair mmantrair hatavi
ṣaṃ siddham annan nivedayet
|| 0 ||
vakṣyāmy ataḥ para kṛṣṇām āhārasyopakalpanām
|
ghṛtaṃ kārṣṇāyase deyam peyā deye tu rājate ||
phalās ca sarvvabhakṣyāṃs ca pradeyā
vaidalīṣu tu |
pariśuṣkaṃ pradigdhāni sauvarṇṇeṣūpakalpayet ||
dravāni tu rasāś caiva rājate ṣūpakalpayet |
kaṭvarāṇi khalāś caiva sarvā cchaileṣu dāpayet ||
dadyāt tāmramaye pātre susītaṃ śuśrita
m payaḥ |
pānīyam pānakam madya mṛnmayeṣu pradāpayet ||
kācasphaṭikapātreṣu sītaleṣu śubheṣu ca |
vajravaiḍūryaci treṣu rāgasāḍavaṣaṭṭakān ||
purastād vimale pātre suvistīrṇṇe manorame |
sūdaḥ sūpodanan dadyāt pradehāṃś ca susaṃskṛtāṃ ||
phalāni sarva bhaksyā ś ca
parisuṣkāni yāni ca |
tāni dakṣiṇapārśve tu bhuṃjānasyopakalpayet |
pradavāni rasāṃś caiva pānīyam pāna
m payaḥ ||
khalān yūṣāṃś ca peyāṃś ca sarvo pārśve pradāpayet |
sarvāṃ guḍavikārāṃś ca rāgaṣāḍavaṣaṭṭakaṃ ||
purasthāt sthā payet prājño dvayor api ca madhayataḥ |
evam vijñāya matimāṃ bhojanasyopakalpanāṃ ||
bhojayed vijane ramye nissampāte śubhe śucau
|
sugandhapuṣparacite same deśe tha bhojayet ||
visiṣṭam iṣṭasaṃskārai pethyair hṛdyai rasādibhiḥ |
mano
jñaṃ śuci nānyuṣṇam pratyagram
aśanaṃ hitaṃ ||
pūrvam madhuram aśnīyāl lavaṇyamblau tataḥ paraṃ |
paścāc cheṣāṃ rasā vaidyo bhojane ṣv avacārayet ||
ādau phalāni yuñjīta dāḍimādīni buddhimān |
tataḥ peyāt tato bhojyañ citrām bhakṣyās tv
ataḥ paraṃ ||
ghanaṃ pūrvaṃ samaśnīyā d iti kecid vyavasthitāḥ |
ādāv ante ca madhye ca bhojane va prasyate ||
niratyayan doṣaharam phaleoṣv āmalakaṃ nṛ
ṇāṃ ||
mṛṇālavisasālūkakandekṣuprabhṛtīni tu ||
pūrvaṃ yojyāni bhiṣajā na tu bhakte kathañ canaḥ |
sukham upvais sā mānīnaṃ samadehonnatatparaḥ ||
kāle sātmyalaghu snigdhaṃm uṣṇaṃ kṣipran dravottaraṃ |
bubhukṣitonnam aśnīyāt mātrāvad viditāsanaḥ
||
kāle bhuktaṃ prīṇayati sātmyam annan na bādhate |
laghusīghraṃ vrajet pākaṃ snigdhoṣṇam
balavahnidaḥ ||
kṣipraṃ bhuṃktaṃ samam pākaṃ yā
ty aduṣṭaṃ dravottaraṃ
|
sukhañ jīryati mātrāvad dhātusātmyaṃ karoti
ca ||
atīvāyatamātrā syuḥ kṣapā yeṣv ṛtuṣu smṛtāḥ |
teṣu tat pratyanīkārtham bhuñjīta prātar eva
tu ||
yeṣu cāpi bhaveyus te divasā bhṛṣamāyatāḥ |
teṣu tatkālabhihitam aparāhṇe praśasya te ||
rajanyo divasāś caiva yeṣu cāpi samāḥ smṛtāḥ ||
kṛtvā samam ahorātran teṣu bhuñjīta bhojanaṃ
||
aprā
ptātītakālam vā nāśnīyāt tu yathā tathaṃ |
aprāptakālam bhuṃjānaḥ śarīre hy alaghu naraḥ
||
tāstām vyādhīnn avāpnoti mara ṇam vā niyacchati |
atītakālaṃ bhuktan tu vāyunopahate nale ||
kṛcchrād vipacyate bhaktaṃ dvitīyanna ca kāṃkṣati |
ālasyaṃ gauravāṭopam aruciṃ kuru te dhikaṃ ||
hīnamātram asantoṣaṃ karoti ca balakṣayaṃ |
tasmāt susaskṛtaṃ yuktyā d
auo ṣair ebhir vivarjjitaṃ ||
yatho
ktaguṇasampannam upaseveta bhojanaṃ |
vibhajya kāladoṣādīṅ kālayor ubhayor apiṃ ||
acaukṣa duṣṭam ucchiṣṭam pāṣāṇatṛ ṇaloṣṭavat |
dviṣṭaṃ vyuṣitam asvādu pūtim annaṃ
vivarjjayet ||
cirasiddhaṃ sthiraṃ śītam annam uṣṇīkṛtaṃ punaḥ ||
aśāntam upadagdhañ ca na tathā svādu na la kṣyate ||
yad yat svādutaran tat tad vidadhyād uttarottaraṃ |
prakṣālayed adbhir āsyaṃ bhuṃñjānasya muhur
muhuḥ ||
viśuddhe rasane hy asmai
rocate nnamapūrvavat |
svādunā tasya rasanaṃ pathamenātha tarpitaṃ ||
tathānnasvāduyed annan tasmāt prakṣālyam antarā |
saumanasyam ba laṃ tuṣṭim utsāhaṃ
harṣaṇaṃ sukhaṃ ||
svādu sañjanayaty annam asvādu tu vivarjayet |
bhuktvā punaḥ prārthayate bhūyas tat svādu
bhojanaṃ ||
dantāntaragatañ cānnaṃ sodhanenāharec channaiḥ |
kuryād anirhṛtan tad dhi mukhasyāniṣṭagandhitāṃ ||
jīrṇe nne varddhate vāyur vidagdhe pittam eva
tu |
bhuktamātre kaphaś cāpi tasmād bhuṃkter itaṅ phalaṃ ||
hared dhūmena hṛdyair vā kaṣāyakaṭutiktakaiḥ
|
pūgakakkolakarppūrala vaṃgasumanaḥ phalaiḥ
phalaiḥ
kaṭukasāhvair vā mukhavaisadyakārakaiḥ |
tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ ||
tataḥ padaṃ śataṃ gatvā vāma pārśvena samviset |
sabdaṃ rūpaṃ rasaṃ gandhaṃ seveta manasaḥ
yiyaṃ ||
bhuktamātraḥ śucau deśe nānnañ cet sādhu ti
ṣṭhati |
sabdaṃ rūpaṃ rasaṃ gandhaṃ sparśañ cāpi
jugupsitāṃ ||
aśuciy annan tathā bhuktām atimātrañ ca vāmayet ||
śayanām vāsanām vāpi necched vāpi ca tat
kṣaṇaṃ ||
na caikarasasevāyāṃ prasajeta kadācanaḥ |
śākāvāa rānnabhūyiṣṭhaṃ
vyamblañ ca na samācaret ||
ekaikaśaḥ samastām vā nāśnīyāc ca kadācanaḥ |
prāgbhukte py avivikte gnau dvirannan na samācaret ||
mātrrā trāgurum
parihared āhāran dravyato
pi ca |
piṣṭānnan naiva sevata mātrayā vā
kṣudhāturaḥ ||
peyalehyādibhakṣāṇāṃ gurūvi dyād yathottaraṃ |
gurūṇām ardhaśaunityaṃ laghūnāṃ vṛttir iṣyate
||
dravottaro dravaś cāpi na mātrā gurur iṣyate |
dravādyam aviśuṣkan tu samya kkhāny
upapadyate ||
viśuṣkam annam abhyastan na pākaṃ sādhu gacchati |
viśuṣkapiṇḍīkṛtam asaṃklinnam
vidāham upagacchati
||
śrotasy annavahe pittam paktau vā yasya tiṣṭhati |
vidāhi bhuktam anyad vā tathāpy annaṃ
vidahyate ||
śuṣkam bhuktam vi dagdhasyād
agner vyāpādakārakaṃ |
āmam vidadhaviṣṭabdhaṃ kaphapittaniles
tribhiḥ ||
ajīrṇṇaṃ kecid icchanti caturthaṃ rasaśeṣataḥ ||
atyambu pānād viṣam āsanāc ca
sandhāraṇāt svapnaviparyayād vā |
kāle pi sātmyaṃ laghu cāpi bhuktam annan na pākam bhajate nara
sya ||
mā dhūyam annaṃgatam
āṃsasaṃjñām vidagdhasaṃjñāgatam amblabhāvaḥ |
kiñcid vidagdhaṃ bhṛśatodaśūlam viṣṭabdhamānan tu niruddhavātaṃ
||
udgāraśuddhāv api bhaktakāṃkṣā na jāyate
hṛdgurutā ca yasya |
rasāvaśeṣeṇa tu saprasekaṃ caturtham etat pravadanty ajīrṇṇaṃ
||
mūrcchā pralāpo vamathuḥ prasekaḥ
jvaro tisāraḥ sadanaṃ bhramaś ca |
śirorujā pṛṣṭhakaṭigrahaś ca
tṛṣṇā vipāko tha vijṛmbhikā ca ||
upadravā bhavanty e
te maraṇam vāpy ajīrṇṇataḥ |
tatrāme laghanaṅ kāryam vidagdhe vamanaṃ hitaṃ
||
viṣṭabdhe svedanaṃ sastaṃ rasaseṣe śayīta ca |
vāmaye d āsu tat tasmād uṣṇena
lavaṇābunā ||
kāryam vānaśanan tāvad yāvan na prakṛtim vrajet |
laghukāyam ataś cainaṃ laghvannais samupācaret
||
yāvan na prakṛtisthaḥ syā d doṣataḥ prāṇatas tathā
|
hitāhitopasaṃyuktam anna saṃśamanaṃ
smṛtaṃ ||
bahu stokam akāle vā ta jñeyam viṣamāsanaṃ |
sājī
rṇṇe bhujyate yas tu tad
adhyasanam ucyate ||
tadvad enan nihanty āśu vahūn vyādhīn karoti ca ||
annam vidagdhaṃ hi narasya śīghraṃ śītāṃ bunā vai paripākam eti |
tad dhy asya śaityena nihanti pittam ākledibhāvāc ca nayaty
adhastāt ||
vidahyate yasya tu bhuktamātraṃ dahyanti
hṛtkoṣṭhagalāś ca ya sya |
drākṣāsitā mākṣikasaṃprayuktā līḍhvābhayām vai sa sukhaṃ labheta
||
bhaved ajīrṇṇaṃ prati yasya saṅkā śnigdhasya
jantor bali
nnakāle |
prātaḥ saguṇṭhīm abhayām asaṅkau bhuñjīta samprāsya hitaṃ
hitārthī ||
svalpaṃ yadā doṣavivandham āmaṃ līnan na tejaṃ
patham ā vṛṇoti |
bhavaty ajīrṇṇe pi tadā bubhukṣā sā mandabuddhim viṣavan nihanti
|| 0 ||
ata ūrdhvam pravakṣyāmi guṇānāṃ karmavistaraṃ
|
karmmabhis tv anumīyante nā nā dravyāśrayā guṇāḥ ||
daśādyāḥ karmataḥ proktās teṣāṃ
karmaviseṣaṇaiḥ |
daśaivādyām pravakṣyāmi dravādīns tāṃ
cchṛṇuṣva me ||
sītaḥ prahlādanastambhī mūrcchātṛṭsvedadāhajit
|1
1 |
uṣṇas tad viparītaḥ syāt pācanaś ca viseṣataḥ ||2
2
sneho mārdavakṛt snigdho
balavarṇṇakaras tathā |3
3 |
rūkṣas tad viparītaḥ syād viśeṣāt stambhanaḥ smṛtaḥ
||4
4 ||
picchilo jīvanaśleṣī sandhāno bṛṃha ṇas tathā |5
5 |
viṣado viparīto sya bhedī sodhanaropanaḥ ||6
6 ||
dāhapākakaras tīkṣṇaḥ srāvaṇo mṛdur anyathā
|| 7
7 ||
sāndropalepaḥ kaphakṛd guruḥ prīṇanabṛṃhaṇaḥ ||10
10 ||
laghus tad viparītaḥ syāl lekhano ropaṇas
tathā |10 1
11 |
dravaḥ prakledanaḥ sāndraḥ śuśkaḥ syād
dvandvakārakaḥ ||10 3
13 |
ślakṣṇaḥ picchilavaj jñeyaḥ karkaso viṣado
yathā ||10 4
14 ||
sukhānuvarttī sūkṣmaś ca sugandhīrocano mataḥ ||10
7
17 |
durgandho viparīto syā prakāśau cāpy ubhāv api |10 8
18 |
saṣenulomanoḥ pro
kto mando
yātrākara smṛtaḥ ||10
9
19 |
vyavāyī deham akhilaṃ vyāpya pākāya kalpate |20
20 |
guṇā viṅśatir i ty ete karmmataḥ
parikīrttitāḥ || 0 ||
ata ūddhaṃm pravakṣyāmi āhāragatiniścayaṃ |
pañcabhūtātmake dehe āhārapāñcabhautikaḥ ||
vipakvaḥ pañcadhā samyag guṇās tānn abhivardhayet |
avidagdhaṅ kapham pittaṃ vidagdhaḥ pavanaṃ
punaḥ |
samyag vipa
kṣo niḥsāraḥ āhāraḥ paribṛṅhayet |
viṭmūtram āhāramalaḥ sāraḥ prāgīrito rasaḥ ||
sa tu vyānena vikṣipta ḥ sarvān dhātūn visarppati |
kaphapittamalaḥ kheṣu svedaḥ syān nakharoma ca
||
netraviṭ tvakṣu ca steho dhātūnāṃ kramaśo malāḥ |
divā vibuddhahṛ daye jāgrataḥ
puṇḍarīkavat ||
anupaklinna dhātvaīnnam ajīrṇṇepi hitan
divā |
hṛdayaṃ līyate rātrau prasupta
sya
viseṣataḥ ||
samupaklinnadhātvannam ajīrṇṇe tv ahitan
niśi ||
iyam vidhiīṃ yo
'numahatam mahānumuner maharṣimu khyasya
paṭhet tu yatnataḥ |
sa bhūmipālāya vidhātum auṣadhaṃ | mahātmanāñ cārhati
vaidyasattamam iti || o ||
dravyajñānaṃ rasajñānaṃ vamanañ ca
virecanaṃ |
dravadravyaparijñānam annapānena ṣaṭ smṛtaḥ ||
sūtrasthāne purā proktaṃñ catvāriṅśat
ṣaḍuttara
ṃ |
adhyāyāḥ kāsirājena pūrṇan sarvaāṃ savistaraṃ || ❈
||
sūtrasthāna samāptaṃ || ❈ ||