The Nepalese Version of the Suśrutasaṃhitā, Sūtrasthāna 1-31, based on the
Nepalese MSSThe Suśruta ProjectSS.sū.2020-11
Copyright Notice
Copyright (C) Dominik Wujastyk
Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0
Unported License.
Under this licence, you are free to Share — to copy, distribute and transmit the workto Remix — to adapt the work
Under the following conditions:
Attribution — You must attribute the work in the manner specified
by the author or licensor (but not in any way that suggests that
they endorse you or your use of the work).Share Alike — If you alter, transform, or build upon this work,
you may distribute the resulting work only under the same or similar
license to this one.
More information and fuller details of this license are given on the Creative
Commons website.
SARIT assumes no responsibility for unauthorised use that infringes the
rights of any copyright owners, known or unknown.
University of AlbertaThe Suśruta Project2020-2024The University of AlbertaThe Suśruta ProjectNEThe Mādhavanidāna, MN
MādhavanidānaMS Kathmandu NAK 1-1146 1-1146
MS NAK 1-1146 A paper manuscript in Devanāgarī.
67 ff. Filmed as reel no A 224-9. Covers 1.8.3 - 1.44.24 of the Sūtrasthāna.
Began this file. added 1.41, based on MS NSeparated the file into two parts, 1-31
and 32-end, because of processing limits at SaktumivaAdded all remaining adhyāyas from K
(from H for 19 and 20) and stripped out transcription codes to make draft
provisional edition files.The numbering and text of SS.1.13 are
collated against the 1938 edition, not the 1931 edition.Finalized the edition of
SS.1.8Completed a major overhaul
("meta-edit") of the all Sūtrasthāna files. I checked all passages and made sure
that xml:id tags matched correctly across all files, unifying and separating
text-portions as needed. I separated words ad hoc. I corrected readings and checked
against the MSS in many cases, but again ad hoc. There is much remaining to be done,
but the Sūtrasthāna is now in a coherent format at the macro scale.
[Sūtrasthāna 1-31]
[Adhyāya 1]
athāto vedotpattim adhyāyaṃ vyākhyāsyāmaḥ |
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛttam āśramasthaṃ kāśirājaṃ
divodāsam aupadhenavavaitaraṇaurabhrapuṣkalāvatakaravīragopurarakṣitabhojasuśrutaprabhṛtaya
ūcuḥ |The scribe of the earliest MS, K, added the
name dhanvantari in the margin; the scribe of N
did not have the name; the scribe of H included it in the
text.
bhagavañ śārīramānasāgantubhir vyādhibhir vividhavedanābhighātopadrutān
sanāthān anāthavad viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi
naḥ pīḍābhavat |
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyurvedaṃ
icchāma upadiśyamānam | atrāyattam aihikam āmuṣmikañ ca śreyas tad
bhagavantam upasannāḥ smaḥ śiṣyatveneti |
tān uvāca bhagavān svāgatam vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto
vatsāḥ |
iha khalv āyurvedo nāma yad upāṅgam atharvavedasyoktam anutpādyaiva ca
prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān svayambhūr
alpāyuṣkālpamedhastvañ cālokya narāṇām bhūyo 'ṣṭadhā praṇītavān |
tad yathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam
agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti |
athāsya pratyekāṅgalakṣaṇasamāsaḥ |
tatra śalyan nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃsulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidhānair iti |
śālākyatantran nāmorddhvajatrugatānāṃ vikārāṇāṃ
śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vikārāṇām upaśamakaraṇārtham |
kāyacikītsā nāma sarvaśarīrāvasthitānāṃ vyādhīnām upaśamakaraṇārthaṃ
jvaraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca |
bhūtavidyā nāma
devagandharvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārthaṃ |
kaumārabhṛtyan nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ
duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārtham |
agadatantran nāma sarpakīṭadaṣṭaviṣavyañjanārthaṃ
vividhaviṣavegopaśamanārthañ ca |
rasāyanatantran nāma vayaḥsthāpanam āyurmedhākaraṇaṃ
vyādhyupaśamakaraṇārthañ ca |
vājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ
śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajananārthañ ca |
evam ayam āyurvedo 'ṣṭāṅga upadiśyate | atra kasmai kiṃ varṇyatām iti |
ta ūcur asmākaṃ sarvam eva śalyajñānam alaṅkṛtvopadiśatu bhagavān iti
|We follow the reading of MSS H and N, pace
Harimoto 2013, in spite of the fact that
alaṃkṛ[tvā] is a marginal addition in K. K is
badly damaged at this point, so it is not completely clear what
happend to the manuscript, although it does look as if the word was
not included in the text and was added by a different hand. But H is
usually a faithful witness to the same text as K, and in this case
even N concurs. The use of alaṅkṛtvā in the sense
"make accessible" is slightly unusual and probably explains the
later banalization to mūla.
sa uvācaivam astv iti |
ta ūcur bhūyo 'smākaṃ sarveṣām evaikamatīnāṃ matam abhisamīkṣya suśruto
bhagavantaṃ prakṣyati | asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
sa uvācaivam astv iti |
iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭasya vyādhiparimokṣaḥ
svastharakṣaṇañ ca | āyur asmin vidanty anena vāyur vidyata ity āyurvedaḥ |
tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam
upadhārayadhvam |
etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāg abhihitatvād vraṇasaṃrohaṇakaratvād
yajñaśiraḥpradhānasandhānāc ca | śrūyate hi yathā purā rudreṇa śiraś chinnam
aśvibhyāṃ punaḥ sandhitam iti |
aṣṭānām api cāyurvedatantrāṇām etad evādhikam āśu kriyākaraṇād
yantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca |
tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyam āyuṣyaṃ vṛttikarañ ca |
tad brahmā provāca tat prajāpatir adhijage tasmād aśvināv aśvibhyām indra
indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ |
bhavati cātra |
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ |
śalyam mahac chāstravaraṃ gṛhītvā prāpto 'smi gāṃ bhūya ihopadeṣṭuṃ | The Nepalese witnesses commonly use the
abbreviation "bha" for "bhavati
cātra", introducing the next verse.
tatrāsmiñ śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmiḥ
kriyā so 'dhiṣṭhānaṃ | kasmāl | lokadvaividhyāl | loko hi dvividhaḥ sthāvaro jaṅgamaś ca | dvividhātmaka evāgneyaḥ
saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvidho bhūtagrāmaḥ
saṃsvedajādrijajarāyujāṇḍajasaṃjñaḥ | tasmin puruṣaḥ pradhānas
tasyopakaraṇam anyat | tasmāt puruṣo 'dhiṣṭhānaṃ | The reading of
dvividhan might be a corruption of
dvividhas, which is a permitted
sandhi.
tad duḥkhasaṃyogā vyādhaya ity ucyante |
te caturvidhā āgantavaḥ śārīrā mānasā svābhāvikāś ceti |
teṣv āgantavo 'bhighātanimittāḥ ||
śārīrās tv annamūlā vātapittakaphaśoṇitavaiṣamyanimittāḥ | mānasās tu
krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥ
|
svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ |
ta ete manaḥśarīrādhiṣṭhānā bhavanti |
teṣāṃ lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ samyak prayuktā
nigrahahetavo bhavanti |
prāṇināṃ punar mūlam āhāro balavarṇaujasāñ ca | sa ṣaṭsu raseṣv āyattaḥ |
rasāḥ punar dravyāśrayinaḥ | dravyāṇi punar oṣadhyaḥ | tā dvividhā |
sthāvarā jaṅgamāś ca |
tāsāṃ sthāvarāś caturvidhā vanaspatayo vṛkṣā oṣadhyo vīrudha iti | tāsv
apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ | phalapākaniṣṭhās
tv oṣadhyaḥ | pratānavatyo vīrudha iti |
jaṅgamāḥ khalv api caturvidhāḥ | jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām
paśumanuṣyavyālādayo jarāyujāḥ | khagasarīsṛpasarpās tv aṇḍajāḥ |
kṛmikunthapipīlikāprabhṛtayaḥ saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ
| kuṭṭha is Prākṛta for
"skin disease, leprosy," but this sense does not fit this passage;
the word here must refer to an insect or similar creature. In our
MSS, kuṭṭha appears to be a transmitted form,
possibly Sanskritized to kuṣṭha by the scribe of
MS H. It is not obvious how it could be a scribal error for the
Vulgate's "kīṭa." We read with K.
tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ |
jaṅgamebhyaś carmaromanakharudhirādayaḥ |
pārthivas tu suvarṇarajatādayaḥ |
kālakṛtās tu pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ |
kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
svabhāvata eva doṣāṇāṃ sañcayaprakopopaśamapratīkārahetavo bhavanti |
prayojanavantaś ca | bhavanti cātra |
śārīrāṇāṃ vikārāṇām eṣa vargaś caturvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rogās te dvidhā nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānāṃ tu śārīravad upakramaḥ |
mānasānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla iti samāsena catuṣṭayaṃ
vyākhyātam bhavati | tatra puruṣagrahaṇāt tatsaṃbhavadravyasamūho bhūtādir
uktaḥ tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ |
vyādhigrahaṇād vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarva eva
vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipākānām
ādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmāṇy upadiṣṭāni bhavanti
| kālagrahaṇāt sarva eva kriyākālādeśaḥ |
bhavati cātra
bījañ cikitsitasyaitat samāsena prakītam |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti | tatra
ślokasthānanidānaśārīracikitsitakalpeṣv arthavaśād vibhajya uttare vakṣyāmaḥ
|
bhavati cātra |
svayambhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||
[Adhyāya 2]
athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtipratipattiyuktaṃ
tanujihvauṣṭhadantāgram ṛjuvaktrākṣināsaṃ
prasannacittavākceṣṭaṃ kleśasahañ ca śiṣyam upanayet | sa hi guṇavān tasmai
deyam ato|| viparītaguṇaṃ nopanayet | Emending anvaya against the Nepalese MSS is required to make
syntactic sense of the passage. Dr. P. Maas pointed out the parallel
with the mention of kula ``family'' as one of the
qualifiers for a student, in Carakasaṃhitā 3.8.8.
śūdram api guṇavantam anupanītam adhyāpayed ity eke | upanayanīyan tu
brāhmaṇam praśasteṣu tithikaraṇamuhūrttanakṣatreṣu praśastāyān diśi śucau
deśe gocarmamātraṃ sthaṇḍilam upalipya darbhasaṃstaraṇam ahitaṃ kṛtvā
puṣpair dhūpair janvair bhankais ca pūjayitvā palāśodumvarabilvānāṃ
samidbhir ghṛtam aktābhir dārvīhaumikenāgnim upasamādhāyājyañ juhuyāt |
pratidevatam ṛṣibhyaḥ śiṣyaṃ svāhākāraṃṅ kārayet |
brāhmaṇas trayāṇāṃ rājanyo dvayasyā vaiśyo vaisyasyaiva |
tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt |
kāmakrodhalobhamohamānāhaṃkārerṣyāmātsaryapārūṣyapaiśunyānṛtālasyāsyayaśasyāni hitvā kāṣāyavāsasā nīcanakharomṇā
trirātraṃ śucinā satyabrahmacaryābhivādanapareṇa bhavitavyaṃ |
mamānumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu
varttitavyam ato 'nyathā varttamānasyādharmmo bhavaty aphalā ca vidyā na ca
prākāśyaṃ prāpnuyāt |
aham vā tvayi samyag varttamāne yady ananyathādarśā syāt tadaiva
nāsaubhāgyavidyāphalabhāk ca bhaveyaṃ |
yasmād arogavatā dharmmārthakāmamokṣāḥ prāpyante |
tasmād dvijadaridrasādhvanāthābhyupagatapāśaṇḍasthitānām ātmabāndhavānām
ivātmabheṣajaiḥ | pratikartavyam evaṃ sādhu bhavati |
vyādhaśākunikapatitapāpakarttṝṇāñ ca na pratikarttavyam evaṃ vidyā prakāśate
| mitradharmakāmayaśāṃsi cāvāpnoti ||
bhavataś cātra ||
kṛṣṇāṣṭamī tannidhane 'hanī dve
śuklādaye 'py evam ahar dvisandhyaṃ |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu |
śmaśānayānādhvatanāhaveṣu
tathotsavotpātikadarśaneṣu |
nādhyeyam anyeṣu ca yeṣu viprāṇṇ
ādhīyate nāśucinā ca nityam || iti ||
[Adhyāya 3, collation based on MSS K (to 1.3.23) and H (to
1.3.24-end)]
athāto 'dhyayanasampradānīyaṃ vyākhyāsyāmaḥ ||
prāgabhihitaṃ saviṃśamadhyāyaśataṃ pañcasu sthāneṣu ceti || tatra
ślokasthāne adhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍaśanidānāni | daśa śārīrāṇi |
catvāriśac cikitsitāni | aṣṭau kalpāḥ || bhavanti cātra ||
vedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ |
prabhāṣaṇāgraharaṇaḥ | ṛtucaryātha yāntrikaḥ |
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanaṃ |
agnikarmajalaukākhyāvadhyāyau raktavarṇṇanaṃ |
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyatha āmapakvamālepo vraṇitāsanaṃ |
hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ |
kṛtyākṛtyavidhir vyādhisamuddeśīya eva ca |
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtir vraṇajñānaṃ dūtasvapnanidarśanaṃ |
paṃcendriyan tathā chāyā svabhāvādvaikṛtopi ca |
vāraṇo yuktasenīya āturakramamiśrakau |
bhūmibhāgo dravyagaṇāḥ saṃśuddhau śamane ca yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyageparaḥ |
rasajñānaṃ vamanārtham adhyāyo recanasya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ |
sūcanāt sūtraṇāc caiva sādhanāc cārthasantateḥ |
ṣaṭcatvārimśad adhyāyaṃ sūtrasthānam pracakṣate ||
vātavyādhikam arśāmśi sāśmariś ca bhagandaraḥ
kuṣṭhamehodarā mūḍha vidradhyaḥ parisarpaṇaṃ |
granthivṛddhikṣudraśūkabhagnāś ca mukharaugikaṃ |
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||
bhūtacintārajaḥśuddhir garbhāvakrāntir eva ca |
garbhasya ca vyākaraṇaṃ śarīrasya ca yat smṛtaṃ |
pratyekam armanirdeśaḥ sirāvarṇṇanam eva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā |
nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇāṃ |
vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi ||
dvivraṇīyo vraṇe sadyo bhagnānāṃ vātarogikaṃ |
mahāvātikamarśānsi sāśmariś ca bhagandaraḥ |
kuṣṭhānāṃ mahatāñ cāpi maihikampaiḍikan tathā |
madhumehicikitsā ca tathā codariṇāmapi |
mūḍhagarbhacikitsā ca vidrathīnām visarpiṇāṃ |
granthīnām vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ |
śūkadoṣacikitsā ca tathā ca mukharogiṇāṃ |
śophasyānāgatānāñ ca niṣedho miśrakan tathā |
vyājīkarañ ca yatkṣīṇe sarvābādhaśamo pi ca |
medhāyuṣkaraṇañ cāpi svabhāvāc ca nivāraṇaṃ |
nivṛttasantāpakaraṃ kīrtitañ ca rasāyanaṃ |
snehopayogikaḥ svedāḥ vamane savirecane |
tayor vyāpaccikitsā ca netrabastivibhāgikaḥ |
netrabastivibhāgikaṃ | netrabastivipatsiddhis tathā cottarabastikaṃ ||
nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ |
dhūmanastovidhiś cogryaś catvāriṃśad iti smṛtāḥ ||
prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca |
paryāyās tasya nirdeśāc cikitsāsthānam ucyate ||
annasya rakṣā vijñānaṃ sthāvarasyetarasya ca |
sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ ||
daundubhir mmūṣikāṇāñ ca kīṭānāṅ kalpa eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt ||
saviṃśamadhyāya śatam evam etad udīritaṃ |
ataḥ paraṃ svanāmnān tu tantram uttaram ucyate ||
adhikṛtya kṛtaṃ yasmāt tantram etad upadravān |
aupadravika ityeṣa tasyāgratvān nirucyate ||
sandhau vartmasu śukle ca kṛṣṇe sarvatra dṛṣṭiṣu |
saṃvijñānārtham adhyāyāḥ gadānāṃ tu prati prati ||
cikitsāpratibhāgīyo vātābhiṣyandavāraṇaḥ |
paittasya śleṣmalasyāpi raudhir asya tathaiva ca ||
lekharoganirodhaś ca chedyānāṃ vartmadṛṣṭiṣu |
kriyākalpobhighātaś ca tthās tac cikitsitaṃ ||
ghrāṇotthānāñ ca vijñānaṃ tad gadapratiṣedhanaṃ |
pratiśyāyaniṣedhaś ca śirogatavijānanaṃ ||
cikitsā tad gadānāñ ca śālākye tantra ucyate |
navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ ||
apasmāraśakunyoś ca revatyāś ca punaḥ pṛthak |
pūtanāyās tathāndhāyā maṇḍikā śītapūtanā ||
naigameṣacikitsā ca grahotpattiḥ sayonijāḥ |
kumāratantram ity etac chārīreṣu ca kīrttitaṃ ||
jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye ||
tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ śvāsakāsayoḥ |
svarabhedacikitsā ca krimyudāvartinoḥ pṛthak ||
vimūcikārācakayormmūtrāghātavikṛcchrayoḥ |
iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ||
amānuṣaniṣedhaś ca tathāpasmāriko paraḥ |
unmādapratiṣedhaś ca bhūtavidyā nirucyate ||
rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca yāḥ |
doṣabhedā iti jñeyā adhyāyās tatra bhūṣaṇāḥ ||
śreṣṭhatvād uttattaraṃ hy etat tantram āhur mmaharṣayaḥ |
bahvarthaṃ saṅgrahāc chreṣṭham uttaraṃ vāpi paścimaṃ ||
śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca yāḥ |
bhūtavidyeti catvāri tantre tūttarasaṃjñite ||
vyājīkarā cakitsā ca rasāyanavidhis tathā |
viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ ||
ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ |
vidhinādhītya yuñjānā bhavanti prāṇadā bhuvi ||
etad avasyam adhyeyaṃ adhītya ca karmmāpy avasyam upāsitavyaṃ ubhayajño hi
bhiṣagrājārho bhavati ||
bhavanti cātra||
yas tu kevalaśāstrajñaḥ karmmasvapariniṣṭhataḥ |
sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ ||
yastu karmmasu niṣṇāto dhāṣṭyāc chāstrabahiṣkṛtaḥ |
sa satsu pūjān nāpnoti vadhañ cārcchati rājataḥ ||
ubhāv etāv anipuṇāvasam arthau cikitsittaṃ |
ardhavedadharāvetāvekapakṣāv iva dvijau ||
oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ |
ajñenoupahitās tās yusmāt tam parivarjayet ||
snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu |
mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣataḥ ||
yas tūbhayajño matimān sa samartho'thasādhane |
āhave karmma nirvvoḍhuṃ dvicakra syandano yathā ||
vatsa yathā adhyeyaṃ tathopadhāraya svocyamānaṃ | atha śucaye kṛtaṃ
aṅgalāya kṛtottarāsaṅgāyopasthitāyādhyayanakāle śiṣyāya | yathāśaktito gurur
upadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca krame yaśa bhūyaḥ sandheyāḥ
| evam ekaikaśo ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam
ananunāsikaṃ nāvyaktātinipīḍitavarṇṇam akṣibhruvauṣṭhahasttair anataṃ
susaṃskṛtaṃ nātyuccair nnātinīcaiḥ sva paṭhet tayor adhīyānayor nna
cāntareṇa kaścid vrajed iti ||
śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt ||
vāksauṣṭhaverthavijñāne prāgalbhye karmmanaipuṇe |
tadabhyāse ca siddhau ca yatetādhyayanāntaga iti || 3 ||
[Adhyāya 4, collation]
athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
adhigatam apy adhyayanam ananubhāṣitam arthataḥ
kharasya candanabhāra iva kevalaṃ pariśramakaro bhavati ||
tasmāt saviṃśam adhyāyaśatam anupadapādaślokam avasyam anuvarṇitavyaṃ |
kasmāt sūkṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmmasirāsnāyusandhyasthivibhāgāḥ
| garbhasaṃbhavadravyasamūhavibhāgāś ca | tathā
pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ | sādhyayāpy
apratyākhyeyatā ca vikārāṇām evam ādayaś ca sahasraśo 'nye viśeṣāḥ | ye
cintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddhes
tasmād avaśyam anuvarṇayitavyaṃ ||
anyaśāstraviṣayopapannānām cārthānām ihopanītānām arthavaśāt
teṣān tad vidyebhya eva vyākhyānam anuśrotavyaṃ || na hy ekasmiñ cchāstre
sarvaśāstrāṇām avarodhaḥ karttuṃ śakya iti || 6 ||
śāstram ekam adhīyāno na vidyāc chāstraniścayaṃ |
tasmād bahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ |
śāstraṃ gurumukhodgīrṇṇam ādāyopāsya cāsakṛt |
yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ ||
opadhenavam aurabhraṃ sauśrutam pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirddiśed iti ||
[Adhyāya 5, collation]
athāto 'gropaharaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
trividhaṃ karmma pūrvakarma pradhānakamma paścātkarmeti | tadvyādhim
pratyupadekṣyāmaḥ |
asya tu śāstrasya śastrakarmaprādhānyātpūrvaṃ śastrasambhārāne
vopadekṣyāmaḥ |
tac ca śastrakarmāṣṭavidham bhavati | tad yathā | chedyaṃ bhedyaṃ lekhyaṃ
vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam iti
yato 'nyatkarmacikīrṣuṇā pūrvam evopakalpayitavyāni bhavanti | tad yathā
yantraśastrakṣārāgniśalākāpicuplotapatrasūtraghṛtamadhupayastailatarpaṇakaṣāyālepanakalkaśītodakavyajanakaṭāhādīni
parikarmiṇaś ca snigdhā sthirā balavantaḥ |
tataḥ praśasteṣu tithikaraṇamuhūrttanakṣatreṣu dadhyakṣatānnapānaratnair
viprāṃś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ
prāṅmukham upaveśya yantrayitvā marmasirāsnāyusandhyasthidhamanīḥ pariharan
nanu lomaṃ śastrannidadhyād āpūyadarśanāt sakṛdevopaharec chastram āśu ca |
mahatsv api ca pākeṣu dvyaṅgulatryaṅgulāntaram vā śastrapadam uktaṃ ||
tatrāyato viśālaḥ samaḥ suvibhakta iti vraṇāḥ ||
ekena vā vraṇena na viśuddhyati tatoparāṃ buddhyāpekṣāntaraṃ vraṇāṅkuryāt
||
bha
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
prāptakālakṛtaś caiva vraṇāḥ karmaṇi śasyate ||
śauryam āśukriyātīkṣṇaṃ śastram asvedavepathuḥ |
asammohaś ca vaidyasya śastrakarmaṇi pūjyate ||
yato yato gatiṃ vidyād utsaṅgo yatra yatra ca |
tatra tatra varṇaṃ kuryād yathā doṣo na tiṣṭhati ||
tatra bhrūgaṇḍalalāṭākṣipuṭakakṣāvaṃkṣṇeṣu tiryakcheda uktaḥ |
anyathā tu sirāsnāyukṣaṇanād atimātraṃ | vedanācirācca vraṇasaṃroho
māṃsakandīprādurbhāvaś ca bhavati |mūḍhagarbhodarāśmarībhagandaramukharāgeṣvabhuktavatāṃ
kurvītaḥ
tataḥ śastram avacārya śītābhir adbhi pariṣicyar āturam āśvāsya ca samantāt
paripīḍyāṃgulyā vraṇam abhimṛjya prakṣālya kaṣāyeṇa plotenodakam ādāya
tilakalkamadhugāḍhāṃ varttim praṇidhāya patreṇācchādya kavalikān datvā
bandhanopapādayet | vedanaārakṣoghnair dhūpayitvāguggulvagarusarjjarasavacāgaurasarpalavaṇanimbapatrājyaśeṣeṇa cāsya prāṇāṃ samālabheta |
udakumbhāc cāpo gṛhītvā prokṣayan rakṣākarmma kuryāt ||
kṛtyānām parirakṣārtha tathā rakṣobhayasya ca
rakṣākarmma kariṣyāmi brahmā tad anumanyatāṃ |
nāgā piśācā gandharvā yakṣarakṣaṃsyathagrahāḥ |
abhidravanti ye ye tvā brahmādyāḥ ghnantu tāṃ sadā |
pṛthivyāmantarikṣe ca ye caranti niśācarāḥ |
dikṣu vāstuni ye cānye pāntu tvā te namaskṛtāḥ |
pāntu tvāmṛṣayo brahmavidyā rājarṣayas tathā |
parvatāś caiva nadyaś ca sarvāḥ sarve ca sāgarāḥ |
agnī rakṣatu te jihvāṃ prāṇaṃ vāyus tathaiva ca |
somo vyānam apānante parjanyaḥ parirakṣatu |
udānam vidyutaḥ pāntu samānaṃ stanayitnavaḥ |
balamindro balapatir matim vācaspatis tathā |
kāmānte pāntu gandharvāssatvamindrobhirakṣatu |
prajñānte varuṇo rājā samudro nābhimaṇḍalaṃ |
cakṣuḥ sūryo diśaḥ śrotraṃ candramā pātu te manaḥ |
nakṣatrāṇi sadā rūpaṃ chāyām pātu niśā tava |
retastvāpy āyayaṃtvāpo romāṇy auṣadhayas tathā |
ākāśaṅkhāni te pātu dehan tava vasundharā |
vaiśvānaraḥ śiraḥ pātu viṣṇus tava parākramaṃ |
pauruṣam puruṣaśreṣṭho brahmātmānaṃ bhruvau dhruvaḥ |
etā dehe viśeṣeṇa tava nityā hi devatāḥ |
etās tāḥ satataṃ pāntu diśantu ca nirāmayaṃ |
etair vedātmakair mantraiḥ | kṛtyavyādhivināśanaiḥ |
mayaivaṃ kṛtarakṣastvandīrghamāyuravāpnuhi ||
tataḥ kṛtarakṣakarmamāturamagāram praveśyācārikam upadiśet
tatastṛtīyehani vimucyaivameva badhnīyānna cainaṃ
tvaramāṇoparedyurmokṣayet
dvitīyadivasamokṣaṇād vigrathito vraṇaḥ cirād upasaṃrohatyugrarukta bhavati
||
ata urdhvaṃ doṣakālabalādīn avekṣya kaṣāyālepanabandhāhārād vidadhyān
na cainaṃ tvaramāraṇaḥ sāntardoṣaṃ rohayet | sa hy
alpenāpyapacāreṇābhyantaramutsaṅgaṅkṛtvā bhūyo vikaroti |
tasmāt suśuddhaṃ bahirabhyantarataś ca vraṇaṃ saṃrohayet |
rūḍhe py ajīrṇṇavyāyāmavyavāyādīn vivarjjayet ||
bhavanti cātra||
hemante ca vasante ca śiśire cāpi mokṣayet |
tryahā dvyahāc charadgrīṣmavarṣāsv api ca buddhimāṃ |
atipātiṣu rogeṣu nekṣetainaṃ vidhiṃ bhiṣak |
pradīptād gāravacchīghraṃ tatra kuryātpratikriyāṃ |
yā vedanāśastranipātajātā tīvrā śarīre pratanoti jantoḥ |
ghṛtena sā śāntim upaiti neti ||hya ||
[Adhyāya 6]
athāto ṛtucaryāṃ vyākhyāsyāmaḥ ||
kālo hi bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattayo
jīvitamaraṇe ca manuṣyāṇām āyatte sa sūkṣmām api kalān na līyata iti kālaḥ |
saṅkalayati kalayati vā bhūtānīti kālaḥ |
tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ
karoti |
tatra laghvakṣinipātamātro nimeṣaḥ | pañcadaśanimeṣā kāṣṭhā triṅśatkāṣṭhā
kalā | viṅśatikalā muhūrttaḥ kalāyāḥ daśabhāgaś ca | triṃśatmuhūrttam
ahorātraṃ | pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau
māsaḥ |
tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ | dvimāsikam ṛtuṅ kṛtvā ṣaḍṛtavo
bhavanti || te ca śiśiravasantagrīṣmavarṣāśaraddhemantāḥ | teṣaṃ
tapastapasyau śiśiraḥ | madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ
nabhonabhasyau varṣā | iṣorjau śarat | sahassahasyau hemanta iti |
ta ete śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ kālavibhāgakaratvād ayane
dve bhavataḥ | dakṣiṇam uttarañ ca | tayor dakṣiṇam varṣāśaraddhemantāḥ teṣu
bhagavān āpyāyate somaḥ | amlalavaṇamadhurāś ca rasā balavanto bhavanti |
uttarottarañ ca sarvaprāṇināṃ balam abhivarddhate | uttaraṃ
śiśiravasantagrīṣmāḥ | teṣu bhagavān āpyāyate rkaḥ | kaṭutiktakaṣāyāś ca
rasā balavattarā bhavanti | uttarottaraś ca prāṇinām balam parihīyate ||
bhavati cātra ||
somaḥ kledayate bhūmiṃ sūryaḥ śoṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
atha khalv ayane yugapat saṃvatsaro bhavati | te dve ayane varṣasaṃvatsaraḥ
parivatsaraḥ iḍāvatsaraḥ vatsara ity evaṃ pañca pañca varṣāṇi || te pañca
yugam iti saṃjñāṃ labhante sa eṣa nimeṣādir yugaparyantaḥ kālaś cakravat
parivarttamānaḥ kālacakra ity ucyate |
evaṃ dakṣiṇāyane rātrir vyākhyātā ||
iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti |
doṣopacayaprakopapraśamanimittaṃ | te tu bhādrapadādyair dvimāsike naivaṃ
vyākhyātāḥ | tadyathā | bhadrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat
| pauṣamāghau hemantaḥ | phālgunacaitrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ
| āṣāḍhaśrāvaṇau prāvṛḍ iti ||
tatra varṣāsv auṣadhyas taruṇyo 'lpavīryā āhāratvam upagatā vidahyante |
āpaś cāpraśāntāḥ kṣitimalaprāyās tās tūpayujyamānā nabhasi meghāvatate
jalapraklinnāyāṃ bhūmau klinnadehānāṃ dehināṃ śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante | sa vidāhāt
pittasañcayam āpādayanti | sa sañcayaḥ śaradi praviralameghe viyaty
upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikāṃ
vyādhīṃ janayati | tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo
hemante bhavanti | āpaś ca praśāntāḥ snigdhā atyarthaṃ gurvyas tā
upayujyamānāḥ mandakiraṇatvād bhānos satuṣāraupaṣṭambhitadehānāṃ dehinām avidagdhāḥ snehād gauravād
upalepitvāc ca śleṣmaṇas sañcayam āpādayanti | sa saṃcayo vasante
'rkakiraṇapravilāyitaḥ śleṣmikāṃ vyādhīṃ janayati |
tā evauṣadhyau grīṣmaniḥsārā rūkṣā atimātralaghvyo bhavaty āpaś ca tā
upayujyamānāḥ | tatra śaraddhemantayor madhyasamam ahorātraṃ yugapac
cādhimāsakau bhavataḥ | viṃśatikāṣṭhāś caikanimeṣārdhaś ca dinaparivṛddhir
uttarāyaṇe | sūryapratāpopaśoṣitadehānāṃ dehināṃ
raukṣyāl laghavāc ca vāyoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi
cātyarthaṃñ jalopaklinnāyāṃ bhūmau cātiklinnadehānāṃ dehināṃ
śītavātavarṣerito vātikān vyādhīn janayati | evam eṣāṃ doṣāṇāṃ
sañcayaprakopahetur uktaḥ | A later hand has inserted coarse
parentheses around the sentence tatra ...
uttarāyaṇe.tatra varṣāhemantagrīṣmeṣu sañcitānān doṣāṇāṃ
śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ |In the 1931 ed. of the vulgate, the text
numbering skips from 1.61.11 to 1.6.13, omitting 1.6.12. In the 1938
ed. the vulgate tatra varṣāhemanta ... nirharaṇaṃ
kartavyam is numbered 1.6.12 (not 1.6.13) and the
numbers are one more than the 1931 ed. from there to the end of the
adhyāya.
tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ | śleṣmikāṇāṃ nidāghe
vātikānāṃ śaradi | svabhāvatas tv ete sañcayaprakopaśamā vyākhyātāḥ ||
tatra divasapūrvāhṇe vasantaliṅgaṃ | madhyāhne grīṣmasya | aparāhṇe
prāvṛḍliṅgaṃ | pradoṣe vārṣikaṃ | śāradam ardharātre | pratyuṣasi haimanam
upalakṣayet | evam ahorātram api varṣam iva
śītoṣṇavarṣadoṣopacayaprakopopaśamair jānīyāt
tatrāvyāpanneṣv ṛtuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tās
tūpayayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti |
tāsām punar vyāpado 'dṛṣṭakāritāni śītoṣṇavātavarṣāṇi | khalu viparītāny
auṣadhīr vyāpādayanty āpaś ca |
tāsām upayogād vividharogaprādurbhāvo marako vā bhavati |
kadācid avyāpanneṣv api kṛtyābhiśāparakṣaḥkrodhād adharmair uṣasyante
janapadāḥ | viṣauṣadhipuṣpagandhena vā vāyunopanītena |
kāsaśvāsapratiśyāyaśirorogajvarair upatapyante prajāḥ grahanakṣatracaritair
vā | śayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇaprādurbhāvair vā
jāto 'tra | parityāgaśāntiprāyaścittabalimaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparair bhavitavyam evaṃ sādhu bhavati ||
bhavati cātra
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣāḥ kupyanty ṛtuṣu dehinām iti || ||
[Adhyāya 10, collation]
athāto viśikhānupraveśanīyaṃ vyākhyāsyāmaḥ ||
adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena
śāstrārthannigadatā rājānujñātena vaidyena viśikhācaritavyā | nīcanakharomṇā
śucinā śucivastraparihitena chatravatā sopānatkenānuddhataveṣeṇa sumanasā
kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ sahāyavatā |
tato dūtanimittaśakunamaṅgalānulomyenāturagṛham
āgamyopaviśyāturam abhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyaiḥ
| dīrgham āyuṣo 'lpāyuṣo veditavyāḥ |MS K seems to have
veditavyāḥ although the final visarga isn't
clear and the manuscript is damaged at this point. It was read as a
visarga by Ācārya (1939: 77, note 2).The vulgate here adds a passage that is
taken to be a reference to the doctrines of the
Carakasaṃhitā. See HIML 1A, 351-352. The
commentary Bhānumatī by Cakrapāṇidatta does not
support this added passage (ayaṃ pāṭhaś
cakrāsaṃmataḥ: Ācārya 1939: 77, note 2).
tatra dṛṣṭvā yau varṇṇavaikṛticchāyāṃ cāturasya bhiṣagjānīyāt | spṛṣṭvā
śītoṣṇādīṃ sparśaviśeṣā viparītāviparītāṃ jvaraśophādīṃ | pṛṣṭvā deśaṃ kālaṃ
jātisāmyamātaṅkamutpatti vedanāsamucchrāyo balābalamagniṃ
vātamūtrapurīṣāṇāmapravṛttipravṛttiṃ ceti ||
bhavati cātra ||
mithyādṛṣṭyā vikārā hi durākhyātās tathaiva ca |
tathā duṣparispṛṣṭāś ca mohayeyuś cikitsakaṃ ||
tasmāt parīkṣyaḥ satataṃ bhiṣajā siddhimicchatā |
yuktito vyādhayaḥ sarve pramāṇairdarśanādibhiḥ ||
evam abhisamīkṣya sādhyāṃ sādhayed yāpyāṃ yāpayed asādhyānnopakrāmet |
parivatsaroṣitāṃś ca vikārām prāyaśaḥ parivarjjayet |
tatra sādhyā api vyādhayaḥ prāyaśo duścikitsā bhavanti |
śrotriyanṛpatistrībālavṛddhabhīrudurbalavaidyavidagdhavyādhiguhakadaridrakṛpaṇakrodhanānātmavatāt ||
bhavanti cātra ||
strībhiḥ sahāsyaṃ saṃvāsa parihāsañ ca varjayet |
dattaṃ tābhir na gṛhṇīyād annād anyad bhiṣa deti ||
vedotpattiśiṣyadīkṣādānam adhyayanasya ca |
prabhāṣaṇañ cāgraharaṃ ṛtucaryā tathaiva ca |
yantraṃ śastrāvacārañ ca yogyāsūtrīyam eva ca |
viśikhānupraveśañ ca proktaṃ vai prathamo daśa ||
[Adhyāya 11, collation]
athātaḥ kṣārapākavidhimadhyāyaṃ ||
anuśastrebhyaḥ kṣāraḥ pradhānatamo bhavati |
cchedyabhedyalekhyakaraṇādviśeṣakriyāvacāraṇāc ca |
tatra kṣaraṇātkṣaṇaṇādvā kṣāraḥ |
nānauṣadhisamavāyāttridoṣaghnaḥ | śuklatvāt saumyas tasya saumyasyāpi sato
dahanapacanadāraṇaśaktiraviruddhā | sakhalvāgneyauṣadhibhūya kaḥ |
uṣṇastīkṣṇaḥ pācano vilāyanaḥ | śodhano ropaṇaḥ
stambhanollekhanakrimyāmakaphaviṣamedasām upahantā puṃstvasya cātisevitaḥ
|
sa dvividhaḥ pratisāraṇīyaḥ | pānīyaś ca
tatra pratisāraṇīyaḥ | kuṣṭhakiṭibhadardrumaṇḍalakilāsabhagandarārśorbudaduṣṭavraṇanāḍīcarmakīlatilakālakanacchavyaṅgabāhyakrimiviṣādiṣu copadiśyate | saptasu ca
mukharogeṣūpajihvopakuśadantavaidarbhamedajoṣṭhaprakopeṣu triṣu ca rohiṇīṣu
eteṣv evānuśastrapātanam uktaṃ ||Ḍalhaṇa reported that some people read
evānuśastrapātanam as here, as opposed to the
vulgate's anuśastrapraṇidhānam.
pānīyas tu gulmādarāgnisaṃgājīrṇṇānāhaśarkarāśmaryabhyantarakrimiviṣāśassu
copayujyate ||
tasya vistāro 'nyatra
athetaraṃ cikīrṣuḥ | śaradi śucir upavasan praśastadeśajātam anupahataṃ
madhyamavayasaṃ kālamuṣkakam adhivāsyāparedyuḥ pātayitvā kaṇḍasaḥ prakalpya
nivātadeśe citiṅ kṛtvā tilanālair ādīpayet | athopaśānte 'gnau tad bhasma
pṛthag gṛhṇīyāt bhasmaśarkarāś ca || athānenaiva kalpena
kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyāpāmārganaktamālavṛṣakadalīcitrakendrayavṛkṣāsphotāśvamārakasaptacchadāgnimanthāḥ
| catasraḥ kośātakyaḥ samūlaphalaśākhāpatrān dahet tataḥ kṣāradroṇam
udakadroṇaiḥ ṣaḍbhir āloḍya mūtraiś ca yathoktair mahati kaṭāhe śanaiś
śanair davyāvaghaṭṭayan vipacet sa yadā bhavaty acchoraktas tīkṣṇaḥ
picchilaś ca tam ādāyetaraṃ saṃsṛjya punar api pākāyādhiśrayet tata eva ca
kṣārodakakuḍavamadhyardha kṛtvāpanayet tataḥ kaṭaśarkarābhasmaśarkarāś ca |
kṣīrapakaśaṃkhanābhīr agnivarṇṇāḥ kṛtvāyase pātre tasmiṃ kṣārodake niṣicya |
piṣṭvā tathaiva ca
pratīvāpo yathālābhaṃ
dantīcitrakalāṅgalīpūtīkapravāḍatālapatrīviḍasauvarcikākanakakṣīrīhiṃguvacātiviṣāśuktīḥ
ślakṣṇacūrṇṇaṅ kṛtvā nidadhyāt |
satatam apramattaś ca darvyāvaghaṭāyaṃ vipacet | sa yathā nātisāndro
nātidravaś ca bhavati tathā prayateta | athainam āgatapākam avatāryānuguptam
āyase kumbhe nidadhyāt |
kṣīṇabale ca kṣārodakam āvaped balakaraṇārthaṃ ||
bhavati cātra ||
naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ |
atyuṣṇam atipaicchilyam atitaikṣṇyavisarpitā |
atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndram eva ca |
hīnauṣadhyavipakvatvaṃ kṣāradoṣā na ca smṛtāḥ ||
tatra kṣārasādhyavyādhiṃ vyādhitam upaveśya nivātāsambādhe deśe
agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamam avaghṛṣyāvalikhya
pracchayitvā vā śalākayā kṣāraṃ pratisārya vākchatamātram upaikṣeta |
tasmiṃ nipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ |
tatrāmlavargaḥ samanaḥ sarpirmadhusamāyutaḥ |
atha ca sthiramūlatvātkṣāradagdhanna dīryate |
idamālepanantatra śīghra samavacārayet |
amlakāñjikabījānāṃ tilām madhukameva ca |
prapiṣya samabhāgāni tenaivamanulepayet |
tilakalkaḥ samadhuko ghṛtākto vraṇalepanaḥ ||
rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca |
āgneyenanāgni sadṛśaḥ kathaṃ kṣāra praśāmyati |
evaṃ cen manyase vatsa procyamānaṃ śṛṇuṣva me |
amlavarjyā rasāṃ kṣāre sarvān eva vibhāvayet |
kaṭuka thā |
amlena saha saṃyuktaḥ sutīkṣṇo lavaṇo rasaḥ |
mādhūryam āśu vrajati tīkṣṇabhāvañ ca muñcati |
mādhūryayogānna dahedagniragnirivāplutaḥ ||
tatra samyagdagdhe vikāropaśamo lāghavamanāsrāvaś ca | hīne
todakaṇḍūjāḍyāni vyādhivṛddhiś ca | atidagdhe dāhapākaśramāṅgamadaklamāḥ |
pipāsāmaraṇāñ ceti |
kṣāradagdhavraṇañ ca yathādoṣaṃ yathāvyādhiṃ copakrameta |
athā kṣārakṛtyā bhavanti |
durbalabālasthivirabhīrusarvāṅgaśūnodarīgarbhiṇīṛtumatīpravṛddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā
uddhṛtodvṛttaphalayonyaśca
tathā marmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarasepasrotaḥ
svalpamāṃsapradeśeṣv akṣṇoś ca na dadyād anyatra varmarogāt |
tatra kṣārasādhyeṣv api vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṃ
hṛdayasandhipīḍopadrutañ ca kṣāro na sādhayati ||
bhavati cātra ||
viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhavaty alpamatiprayuktaḥ |
satvapramattena sadā prayukto rogān nihanyād acireṇa ghorān iti ||
[Adhyāya 12, collation]
athāgnikarmavidhiṃ ||
kṣārād agnir garīyāṃ kriyāsu vyākhyātas taddagdhānāṃ rogāṇām apunarbhavāt |
svedaśastrakṣārair asakyānāṃ tatsādhanāc ca |
athaimāni dahanopakaraṇāni bhavanti |
pippalyajāśakṛdgodantaśaraśalākājamvvoṣṭhetaralohakṣaudraguḍasnehādīni |
tatra pippalyajāśakṛdgodantaśaraśalākāḥ stvaggatānāṃ | jamvvoṣṭhetaralohāḥ
māṃsagatānāṃ | kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānā |
tatrāgnikarma sarvartuṣu kuryād anyatra śaradgrīṣmābhyāṃ |
tatrāpyātyayikegnisādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā
sarvavyādhiṣvṛtuṣu ca picchilam annambhuktavataḥ |
tatra dvividham agnidagdham āhur eke | tvagdagdhaṃ māṃsadagdhañ ca | iha tu
sirāsnāyuṣu sandhyasthiṣv api na pratiṣiddhogniḥ |
tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe |
kapotavarṇṇatālpaśvayathuvedanatā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe |
kṛṣṇonnatavraṇatā srāvasannirodhaśca sirāsnāyudagdhe
rūkṣatāruṇatākarkaśasthiravraṇatā ca sandhyasthidagdhe ||
tatra śirorogādhimanthayorbhrūlalāṭaśaṅkhadeśeṣu
dahedvartmarogeṣvārdranaktakapraticchannāndṛṣṭiṃ kṛtvā vartmaromakūpāṃ |
tvaṅmāṃsasirāsnāyusandhyasthigatamugrarujau vāyau |
duṣṭavraṇamucchitakaṭhinamāṃsagagranthyarbudāpacīgalagaṇḍagṛddhrasīmasakagulmodara
bhagandarārśasandhiślīpadacarmakīlatilakālakasirācchedanāḍīśoṇitātipravṛttiṣu
cāgnikarma kuryāt |
tatra valayabindurerekhāpratisāraṇāñ ceti dahaṇaviśeṣāḥ ||
bhavati cātra ||
rogasya saṃsthānam avekṣya dhīmāṃ narasya marmāṇi balābalañ ca |
vyādhin tathartuñ ca samīkṣya samyak tato vyavasyed bhiṣag agnikarma ||
tatra samyagdagdheṣu madhusarpirabhyaṅgaḥ ||
athemāni pariharetpittaprakṛtimantaḥ śoṇitaṃ | bhinnakoṣṭhamanuddhṛtaśalyaṃ
bālavṛddhabhīrudurbalamanekavyādhipīḍitamasvedyāṃś ca ||
ata ūrddham itarathā dagdhaṃ vakṣyāmaḥ tatra snigdhaṃ rūkṣañ
cāśrityadravyam agnir dahati | atisantapto hi snehaḥ sūkṣmamārgānusāritvāt
tvagādīnanupraviśyāśu dahati | tasmātsnehadagdhedhikā rujā bhavati |
tatra pluṣṭaṃ durdagdhaṃ samyagdagdham atidagdham iti caturvidham
agnidagdham bhavati | tatra yad vivaṇṇamuṣyateti mātraṃ tat pluṣṭaṃ |
yatrotptisphoṭanā tīvradāhadoṣavedanā cirāc copaśāmyati tad durdagdhaṃ |
samyagdagdham anavagāḍhaṃ pakvatālavarṇṇaṃ susaṃsthitaṃ
pūrvalakṣaṇasaṃyuktaṃ ca | atidagdhe tu māṃsāvalaṃbanaṃ gātraviśleṣaḥ
sandhivaiguṇyaṃ sirāsnāyusandhyasthivyāpādanaṃ jvaradāhapipāsāmūrcchāś
copadravā bhavanti | sakrimiś cet vraṇaś cāsya cireṇoparohaty uparūḍhaś ca
vivarṇṇo bhavati | tad etac caturvidham agnidagdhalakṣaṇam ānupūrvyoktaṃ
pūrvakarmaprasādhakaṃ bhavati ||
bhavati cātra ||
agninā kopitaṃ pittaṃ bhṛśañjantoḥ pradhāvati |
tatas tenaiva vegena raktañ cāpy upadīryate |
tulyavirye 'py ubhe hy ete rasato dravyatas tathā |
tenāsya vedanās tīvrā prakṛtyā ca vidahyate |
sphoṭāḥ śīghraṃ prajāyante jvaras tṛṣṇā ca bādhate ||
dagdhasyopaśamārthāya cikitsā sampravakṣyate |
pluṣṭasyāgnipratapanaṃ kāryam uṣṇan tathauṣadhaṃ |
śarīre svinnabhūyiṣṭhe svinaṃ bhavati śoṇitaṃ |
prakṛtyā hy udakaṃ śītaṃ skandayaty atha śoṇitaṃ |
tasmāt sukhayati hyuṣṇa na tu śītaṃ kathañ canaḥ |
śītām uṣṇāñ ca ca durdagdhe kriyāṃ kuryāt tataḥ punaḥ |
ghṛtālepanasekāṃs tu śītānevāsya kārayet ||
samyagdagdhe tu kākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sarpiṣā yuktair ālepaṃ kārayed bhiṣak ||
grāmyānūpaiḥ sajalajaiḥ piṣṭair māṃsaiś ca lepayet |
pittavidradhivac cainaṃ praśāntyoṣmāṇam ācaret |
atidagdhe tu śīrṇṇāni māṃsāny uddhṛtya śītalāṃ
kriyāṅ kuryāc cūrṇṇakāle śālitaṇḍulakaṇḍanaiḥ |
tindukyās tv akkaṣāyair vā mṛdubhṛṣṭair upācaret |
vraṇaṅ guḍūcīpatrair vā cchādayed atha codakaiḥ |
kriyāṅ kuryāc ca nikhilāṃ bhiṣak pittavisarpavat ||
athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ |
śvasity ādhmāti cātyarthaṃ kāsatekṣavate bhṛśaṃ |
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate |
sadhūmakaṃ niśvasiti ghreyam anyan na veti ca |
tathaiva ca rasāṃ sarvāṃ smṛtiś cāsopahanyate |
tṛṣṇādāhajvaraś cetaḥ sīda
[Adhyāya 13]
[NB: Based on H alone up to v. 22 and collated against the 1938 edition,
not the 1931 one.]
athāto jalāyukādhyāyaṃ vyākhyāsyāmaḥ ||
nṛpāḍhyasukumārabālasthavirabhīrunārīṇām
anugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ ||
tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir
avasecayet | sarvvāṇi sarvvair vā visrāvyaṃ ||The 1931 and 1938 editions of the vulgate
report an insertion at this point, although they report it
differently. Ḍalhaṇa reported variant readings at this point in the
text.
bhavanti cātra ||
snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ prakīrttitaṃ |
tasmād vātopasṛṣṭe tu hitan tad avasecane ||
arddhacandrākṛti mahattanu saptāṅgulāyataṃ |
pracchite dāpayet pūrvvam āsyenācūṣayed balī || The 1938 edition of the vulgate (p. 55,
note 4) reports the insertion of this verse after 1.13.5 at this
point. Ḍalhaṇa also reported this reading.
śītādhivāsā madhurā jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitās tā avasecane ||
kaṭurūkṣañ ca tīkṣṇañ ca alābu parikīrttitaṃ |
tasmāc chleṣmopasṛṣṭe tu hitan tad avasecane || The hiatus between ca
and alābu is required for correct metre.
tatra pracchite tanubastipaṭalāvanaddhena śṛṅgeṇa
śoṇitam avasecayet | ācūṣaṇād antarddīptenālābunā |
jalam āsām āyur ity ato jalāyukāḥ || oko nivāso jalam āsām oka ity ato
jalaukasaḥ ||
tā dvādaśa | saviṣāḥ ṣaṭ | tāvantya eva nirvviṣāḥ |
kṛṣṇā karburā alagardā indrāyudhā sāmudrikā govandanā ceti | tāsv
añjanavarṇṇā pṛthuśīrṣā kṛṣṇā nāma | varmimatsyavad āyatā cchinnonnatakukṣiḥ
karburā nāma | romaśā mahāpārśvā kṛṣṇamukhā alagardā nāma | indrāyudhavad
ūrddhvarājī citrā indrāyudhā nāma | īṣadasitapītikā vicitrapuṣpākṛticitā
sāmudrikā nāma | govṛṣaṇavad adhobhāge dvidhābhūtākṛtir aṇumukhī govandanā
nāma | tābhir daṣṭe daṃśe śvayathur atimātraṃ kaṇḍūmūrcchā jvaro dāhaś
charddir iti liṅgāni bhavanti || tatra mahāgadaḥ pānālepanādiṣūpayojyaḥ |
indrāyudhādaṣṭam asādhyam ity etāḥ saviṣāḥ sacikitsitā vyākhyātāḥ ||
atha nirvviṣāḥ | kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā
ceti | tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇṇā
kapilā nāma | kiñcidraktā vṛttakāyā piṅgalyāśugā piṅgalā nāma | yakṛdvarṇṇā
śīghrapāyinī dīrghamukhī śaṅkumukhī nāma | mūṣikākṛtivarṇṇāniṣṭagandhā
mūṣikā nāma | mudgavarṇṇā puṇḍarīkatulyavaktrā puṇḍarīkā nāma |
padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikā nāma | sā paśvarthe tv aviṣā
vyākhyātāḥ ||
tāsāṃ yavanapāṇḍyasahyapotanādīni kṣetrāṇi bhavanti | tāsāṃ
mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti |
tatra saviṣakīṭadardduramūtrapurīṣakothajātāḥ kaluṣeṣv ambhaḥsu ca saviṣāḥ
| padmotpalakumudasaugandhikaśaivālakothajātā vimaleṣv ambhaḥsu ca nirvviṣāḥ ||
bhavati cātra ||
kṣetreṣu vicaranty etāḥ salilāḍhyasugandhiṣu |
na ca saṅkīrṇṇacāriṇyo na ca paṅkeśayāḥ smṛtāḥ ||
tāsāṃ grahaṇam ārdracarmaṇānyair vā prayogair gṛhṇīyāt |The transmitted Nepalese reading
gṛhītvā is hard to construe unless taken over
to the start of the next paragraph. However, then it would sit
uneasily before atha, which seems to demarcate
the start of different procedural stages.
athaitā nave mahati ghaṭe sarastaḍākodakapaṅkān āvāpya nidadhyāt |
bhakṣārthañ cāsām upaharet | śevālaṃ vallūram odakāṃś ca kandānś cūrṇīkṛtya
śayyārthe tṛṇam odakāni patrāṇi tryahāt tryahāc cāsāṃ jalabhaktan dadyāt |
saptarātrāt saptarātrād ghaṭam anyaṃ saṅkrāmayet ||
bhavati cātra |
sthūlamadhyāḥ parikliṣṭās tanvyaś cākṣetrajāś ca yāḥ |
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na poṣayet ||The vulgate edition notes "other
readings" that correspond to those in the the Nepalese witnesses for
tanvyaś cākṣetrajāś ca yāḥ and
poṣayet.
atha jalaukāvasekasādhyavyādhiṃ vyādhitam upaveśya saṃveśya vā virūkṣya tam
avakāśaṃ mṛdgomayacūrṇṇair yad yat sarujaṃ syād | atha jalaukasaḥ
sarṣaparajanīpradigdhagātryaḥ
salilasarakamadhyasañcāriṇī vigatamalāḥ kṛtvā rogaṅ grāhayet | atha na gṛhṇatyāḥ kṣīrabinduṃ śoṇitabinduṃ vā
nidadhyāt | śastrapadāni vā kurvīta | athaivam api na gṛhṇīyāt anyāṅ
grāhayet |Note the irregular sandhi of f. pl.
-sañcāriṇī.
yadā niviśate 'śvakhuravad ānanaṅ kṛtvonnāmya ca skandhaṃ evañ jānīyād
gṛhṇātīti | athainām ārdraplotāvacchannāṅ kṛtvā dhārayet ||
atha daṃśe todakaṇḍūprādurbhāvāj jānīyāc
chuddham ādadātīti | tām apanayet | atha śoṇitagandhena na muñcet mukham
asyāḥ saindhavacūrṇenāvakiret |
athaināṃ śālitaṇḍulakāṇḍanapraliptān
tailalavaṇābhyaktamukhīṃ vāmahastagṛhītapucchān
dakṣiṇahastāṅguṣṭhāṅgulībhyāṃ śanaiḥ śanair anulomamārjjayann ā mukhād
vāmayec ca yāvat samyagvānteti | samyagvāntā salilasarake nyastā bhoktukāmā
satī cared | yā sīdati na ceṣṭate sā durvvāntā punaḥ samyag vāmayet |
durvāntāyās tu indrapado nāma vyādhir asādhyo bhavati |
aprahṛṣṭaśiraḥ pāti kāyenodveṣṭate sakṛt |
yā coṣṇaṃ kurute toyaṃ tasyām indrapadaḥ smṛtaḥ ||
athaināṃ pūrvvavat sannidadhyāt | The vulgate, third edition, reports the
reading of this verse in a Nepalese witness, probably H:
aprahṛṣṭaśiraḥpādakāyenodveṣṭate sakṛt | yā coṣṇaṃ
kurute tāpaṃ tasyām indramadaḥ smṛtaḥ (Ācārya 1938:
58, n. 4).A version of the third pāda of this verse appears as the last
sentence of 1.13.22 in the vulgate edition (Ācārya 1938: 58).
śoṇitasya ca yogāyogam avekṣya jalaukāmukhaṃ madhunāvaghaṭṭayet | badhnīta
vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti ||
bhavati cātra ||
pītamātre jalaukābhir ghṛtena pariṣecayet |
śoṇitasthāpanīyaiś ca śoṇitaṃ pariṣecayet
kṣetrāṇi grahaṇañ cāpi poṣaṇaṃ sāvacāraṇam |
jānīyād yo jalaukānāṃ sa rājñaḥ karttum arhati ||
[Adhyāya 15, collation]
athāto doṣadhātumalakṣayavṛddhiṃ vyākhyāsyāmaḥ ||
doṣadhātumalamūlaṃ hi śarīraṃ | tasmātphalalakṣaṇameteṣām upadhārayaś ca
|
tatra spandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ
śarīrantantrayati |
rāgaḥ paktistejaūṣmakṛtpittaṃ |
sandhisaṃśleṣaṇasnehanaropaṇabṛṃhaṇaḥ śleṣmā |
rasaḥ prīṇayati | raktañjīvayati | māṃsaṃ lepayati medaḥ snehayati | asthi
dhārayati | majjā pūrayati | bījārthaharṣakṛc chukraṃ kledayati |
bastikledakṛn mūtraṃ | prāṇavāyvagnidhāraṇāvaṣṭambhakṛt purīśaṃ | svedaḥ
kledayati |
garbhalakṣaṇamārttavaṃ | stanyaṃ stanāpīnajananajīvanam iti |
tatra vidhivat parirakṣaṇaṃ kurvīta ||
ataḥ sarveṣāṃ kṣayalakṣaṇaṃ vyākhyāsyāmaḥ | tatra vātakṣaye mandaceṣṭatā
alpavāktvamalpapraharṣo mūḍhasañjñatā ca | pittakṣaye
mandoṣmāgnitāniṣprabhatā ca | śleṣmakṣaye
rūkṣatāntardāhaāmāśayetarāśayaśūnyatāśirasaś ca |
tatra svayonivardhanāny eva pratīkāraḥ ||
rasakṣaye hṛdayapīḍākampaḥ śoṣaḥ śūnyatā tṛṣṇā ca | śoṇitakṣaye
tvakpāruṣyam amlaśītaprārthanā sirāśaithilyañ ca || māṃsakṣaye
sphiggaṇṇḍauṣṭhopasthoruvakṣaḥkakṣaśuṣkatā dhamanīnāñ ca
śaithilyaṃ | medakṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ
meduramāṃsaprārthanā ca | asthikṣaye asthiśūlo dantanakhabhaṃgāraukṣyañ ca |
majjākṣaye lpaśukratā parvabhedo sthitodaḥ śūnyatā | śukrakṣaye
meḍhravṛṣaṇavedanāśaktir maithune cirād vā prasekaḥ praseke
cālpaśukraraktadarśanaṃ |
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūdhvagamanaṃ kukṣau
sañcaraṇaṃ ca mūtrakṣaye bastitodo lpamūtratā ca || atrāpi
svayonivardhanadravyopayogaḥ || svedakṣaye stabdharomakūpatā sparśavaiguṇyaś
ca tatrābhyaṅga svedopayogaś ca ||
ārttavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca | tatra
saṃśodhanamāgneyānāñ ca dravyānām upayogaḥ || stanyakṣaye stanayo mlānatā
stanyāsambhavaś ca | tatra śleṣmavardhanadravyopayogaḥ || garbhakṣaye
garbhāspandanamanunnatakukṣitā ca | tatra prāptabastikālāyāḥ
kṣīrabastiprayogo medhyān na prayogaś ca ||
ata ūrdhvamatipravṛddhānāṃ doṣadhātūnāṃ lakṣaṇam upadekṣyāmaḥ tatra
vātavṛddhau kārśyaṃ kārṣṇyaṃ gātrasphuraṇatā uṣṇakāmatā nidrānāśolpabalatvaṃ
gāḍhavarcasvatā ca || pittavṛddhau pītāvabhāsatā
santāpaḥśītakāmitvamalpanidratā mūrcchā balahāniḥ pītaviṇmūtratvañ ca ||
śleṣmavṛddhau śauklyaṃ śaithyaṃ sthairyaṃ gauravam agnisādas tandrā nidrā
sandhyati śliṣṭatā ca ||
rasotipravṛddho hṛdaye kledaṃ prasekañ cāpādayati | raktaṃ raktāṅgākṣitāṃ
|| māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāñ ca |
medaḥ snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāso daurgandhyañ ca ||
asthyadhyasthīny adhidantāṃś ca || majjā sarvāṅganetragauravaṃ || śukraṃ
śukrāśmariti prādurbhāvaṃ ||
purīśamāṭopaḥ kukṣau śūlañ ca || mūtraṃ muhurmuhuḥ pravṛttiṃ todañ ca ||
svedaḥ kaṇḍū daurgandhyañ ca ||
stanyaṃ stanayor atipīnatvaṃ muhurmuhuḥ pravṛttim atitodañ ca ||
ārttavamaṅgamardo daurbalyañca
teṣāṃ kṣapaṇam aviruddhaiḥ kriyāviśeṣaiḥ kurvīta |
ata ūrdhvam anuvyākhyāsyāmaḥ || rasādīnāṃ śukrāntānāṃ dhātūnāṃ yat paran
tejas tat khalv ojas tad eva balam ity ucyate | śāstrasiddhāntāt
tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ
svaravarṇṇaprasādo bāhyābhyantarāṇāṃ ca karaṇānām ātmakāryapratipattir
bhavati ||
bhavati cātra ||
ojaḥ somātmakaṃ snigdhaṃ śītaṃ ślakṣṇaṃ sthiraṃ saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam uttamaṃ ||
dehaḥ sāvayavas tena vyāpto bhavati dehinām |
abhighātāt kṣayāt kopāddhyānācchokācchramāt kṣudhaḥ |
ojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥsṛtaṃ ||
tatra visraṃso vyāpatkṣaya iti liṅgāni bhavanti | sandhiviśleṣo gātrāṇāṃ
sadanaṃ doṣacyavanakriyāsannirodhaś ca visraṃse | stabdhatā gurugātra tā
śopho varṇṇabhedo glānis tandrā nidrā vyāpanne | māṃsakṣayo mohaḥ pralāpo
maraṇam iti ca kṣīṇo |
tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair balam adhyāyayet
mūḍhasaṃjñam itarañ ca varjjayet |
yasya dhātukṣayādvāyuḥ sañjñākarmma vināśayet
prakṣīṇañ ca balaṃ yasya tau na śaktau cikitsituṃ ||
rasanimittam eva sthaulyaṅ kārśyañ ca | tatra
śleṣmalāhārasevitodhyaśanaśīlasyāvyāyāmino divāsvapnaratasya āma evānnaraso
madhurataraś ca śarīram anukramamāṇotisnehān medo janayati | medaso
tipravṛddhatvād vāṭharyam āpādayati | tam ativaṭharaṃ
kṣudrasvāsapipāsākṣutsvapnasvedadaurgandhyakrathanagātrasādagagadatvāni
kṣipram evāviśanti | saukumāryātmedasaḥ sarvakriyāsvasamarthatvaṃ bhavati |
kaphaphamedo niruddhamārgatvāc cālpavyavāyo bhavati | āvṛtamārgatvād eva ca
śeṣā dhātavo nāpyāyante 'tyartham ato lpaprāṇo bhavati |
pramehapiḍakājvarabhagandaravidradhivātavikāṇārām anyatamaṃ prāpya maraṇam
upayāti | sarva eva cāsya rogā balavanto bhavanti | kasmād āvṛtamārgatvāt
srotasāmatas tasyotpattihetuṃ parihared utpanne tu
śilājatuguggulamūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ
virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivad upayogo
vyāyāmalekhanabastyupayogaś ceti ||
tatra punar
vātalāhārasevinotivyavāyavyāyāmādhyayanacintābhayaśokarātrijāgaraṇapipāsākṣutkṣayālpāsanaprabhṛtibhir
upaśoṣito rasadhātuḥ śarīram anukramamāṇaulpatvān na prīṇāyati tasmād
atikārśyaṃ bhavati | sotikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv
asahiṣṇurvātarogaprāyolpaprāṇaḥ kriyāsu ca bhavati | kā
plīhodarāgnisādagulmaraktapittānām anyatamaṃ prāpya maraṇam upayāti sarva
eva cāsya rogā balavanto bhavanti | kasmād alpaprāṇatvād atas
tasyotpattihetum pariharet | utpanne tu
payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsāṃ
cauṣadhīnāṃ vidhivadupayogaḥ | kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ
ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇabastyupayogaś ceti |
yaḥ punar ubhayasādhāraṇāny upasevate tasyānnarasaḥ śarīram anukramamāṇaḥ
samāndhātūnupacinoti samadhātutvān madhyaśarīro bhavati | sarvakriyāsu ca
samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho balavāṃś ca bhavati saḥ |
satatamanupālayitavya iti ||
bhavati cātra ||
dvāv apy etau vigahitau sadā sthūlakṛśau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ sthūlā tu pūjitaḥ |
doṣaḥ prakupito dhātūṃ kṣapayaty āmatejasā |
iddhaḥ svatejasā vahnir ukhāgatam ivodakaṃ ||
vailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva ca |
doṣadhātumalānāṃ tu parimāṇān na vidyate |
eṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate |
na tat svāsthyād ṛte śakyaṃ vaktum anyena hetunā |
doṣādīnān tu samatām anumānena lakṣayet |
kṣapayed bṛṃhayec cāpi doṣadhātumalāṃ bhiṣak |
tāvad yāvad arogaḥ syād etat sāmyasya lakṣaṇaṃ |
samadoṣaḥ samāgniś ca samadhātumalakriyaḥ |
prasannātmendriyamanāḥ svastha ity abhidhīyate ||
[Adhyāya 16]
athātaḥ karṇṇavyadhavidhiṃ vyākhyāsyāmaḥ ||1||
rakṣābhūṣaṇanimittam bālasya karṇṇau vyadhayet | tau ṣaṣṭhe māse saptame vā
śuklapakṣe praśasteṣu tithikaraṇamuhūrttanakṣatreṣu
kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāram
upaveśyābhisāntvayamāno bhiṣag vāmahastenākṛṣya karṇṇan daivakṛte chidre
dakṣiṇahastena ṛju vidhyet | pūrvvan dakṣiṇaṃ kumārasya vāmaṅ kanyāyāḥ |
pratanuṃ sūcyā bahalam ārayā ||2||The compound
kṛtamaṅgalasvastivācanaṃ is an emendation
based on the similar text at Su.śā.3.2.25. Ḍalhaṇa recorded the alternative reading
bhakṣyaviśeṣair vā before
bālakrīḍanakaiḥ pralobhya in the
vulgate.
śoṇitabahutve 'tivedanāyāṃ cānyadeśaviddham iti jānīyāt |
nirupadravatā taddeśaviddhaliṅgam ||3||At this point, witness K is missing a
folio, so the rest of this chapter is constructed on the basis of
witnesses N and H.
tatra yadṛcchāviddhāyāṃ sirāyām ajñena jvaradāhaśvayathuvedanāgranthimanyāstambhāpatānakaśirograhakarṇṇaśūlāni bhavanti ||4||
doṣasamudayād apraśastavyadhād vā tatra varttim apahṛtya yavamadhukamañjiṣṭhāgandharvvahastamūlair mmadhughṛtapragāḍhair ālepayet | surūḍhañ
cainam punar vvidhyet ||5||Ḍalhaṇa (1.16.6) stated that some do not
read surūḍhañ cainam punar vidhyet.
samyagviddham āmatailapariṣekeṇopacaret | tryahāt tryahād varttiṃ
sthūlatarīṃ kurvvīta pariṣekañ ca tam eva
||6||The unusual form
sthūlatarīṃ is supported by both manuscripts
and we have retained it in spite of only meagre evidence for the
form in epic Sanskrit.
atha vyapagatadoṣopadrave karṇṇe 'laṃpravarddhanārthaṃ laghupravarddhanakam
āmuñcet ||7||
evaṃ samvarddhitaḥ karṇṇaś chidyate tu dvidhā nṛṇām |
doṣato vābhighātād vā sandhānān tasya me śṛṇu ||8||
tatra samāsena pañcadaśasandhānākṛtayo bhavanti | tad yathā | nemīsandhānakaḥ | utpalabhedyakaḥ | vallūrakaḥ | āsaṅgimaḥ |
gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ | vyāyojimaḥ | kapāṭasandhikaḥ |
arddhakapāṭasandhikaḥ | saṅkṣiptaḥ | hīnakarṇṇaḥ | vallīkarṇṇaḥ |
yaṣṭīkarṇṇaḥ | kākauṣṭhaḥ | iti | teṣu tatra pṛthulāyatasamobhayapālir
nemīsandhānakaḥ | vṛttāyatasamobhayapālir utpalabhedyakaḥ |
hrasvavṛttasamobhayapālir vallūrakarṇṇakaḥ | abhyantaradīrghaikapālir
āsaṅgimaḥ | bāhyadīrghaikapālir ggaṇḍakarṇṇakaḥ | apālir ubhayato
'py āhāryaḥ | pīṭhopamapālir nirvvedhimaḥ | aṇusthūlasamaviṣamapālir
vyāyojimaḥ | abhyantaradīrghaikapālir itarālpapāliḥ kapāṭasandhikaḥ |
bāhyadīrghaikapālir itarālpapāliś cārddhakapāṭasandhikaḥ | tatraite
daśakarṇṇasandhivikalpā bandhyā bhavanti | teṣān nāmabhir evākṛtayaḥ prāyeṇa
vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulir itarālpapāliḥ
saṃkṣiptaḥ | anadhiṣṭhānapāliḥ paryantayoś ca kṣīṇamāṃso hīnakarṇṇaḥ |
tanuviṣamapālir vallīkarṇṇaḥ | granthitamāṃsaḥ stabdhasirātatasūkṣmapālir
yaṣṭīkarṇṇaḥ | nirmmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddheṣv
api dāhapākasrāvaśophayuktā na
siddhim upayānti ||9|| Cakrapāṇi (1.16.9–13) and Ḍalhaṇa
(1.16.10) pointed out that others read
pañcadaśakarṇakṛtayaḥ (instead of
pañcadaśasandhānākṛtayaḥ). Ḍalhaṇa (1.16.10)
also mentioned that some read
samunnatasamobhayapāliḥ (instead of
vṛttāyatasamobhayapālir) and others do not
read saṃkṣiptādayaḥ pañcāsādhyāḥ.The additional verses in A (from
bhavanti cātra to śāstravit) were probably
also absent in the version of the Suśrutasaṃhitā
commented on by Cakrapāṇi, who cited them in his commentary as being
"read by some" in regard to the joins (sandhāna)
they describe.
ato 'nyatamasya bandhañ cikīrṣuḥ agropaharaṇīyoktopasambhṛtasambhāraḥ
viśeṣataś cātropaharet surāmaṇḍakṣīram udakaṃ
dhānyāmlakapālacūrṇṇañ ceti | tato 'ṅganāṃ puruṣam vā grathitakeśāntaṃ
laghubhuktavantam āptaiḥ suparigṛhītaṃ kṛtvā ca bandhān upadhārya
chedyabhedyalekhyavyadhanair upapādya karṇṇaśoṇitam avekṣyaitad duṣṭam
aduṣṭam veti tato vātaduṣṭe dhānyāmlodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ
śleṣmaduṣṭe surāmaṇḍodakābhyāṃ prakṣālya karṇṇam punar avalikhet | anunnatam
ahīnam aviṣamañ ca karṇṇasandhin niveśya sthitaraktaṃ sandarśya
madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya nātigāḍhan nātiśithilaṃ
sūtreṇāvabadhya kapālacūrṇṇenāvakīryācārikam upadiśet | dvivraṇīyoktena cānnenopacaret ||10|| The MSS reading viśeṣataś
cāgropaharaṇīyāt has been emended to
viśeṣataś cātropaharet to make sense of the
list of ingredients, which is in the accusative case. Also, the
repetition of agropaharaṇīyāt in the MSS suggests
that its second occurrence, which does not make good sense here, is
a dittographic error.Aṣṭāṅgahṛdayasaṃhitā
1.18.52--53: atha grathitvā keśāntaṃ kṛtvā chedanalekhanam
| niveśya sandhiṃ suṣamaṃ na nimnaṃ na samunnatam || 52 ||
abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam |
sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇair avākiret || 53 ||
vighaṭṭanan divāsvapnaṃ vyāyāmam atibhojanam |
vyavāyam agnisantāpam vākśramañ ca vivarjjayet ||11||
nātiśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ vā sandadhyāt | sa hi
vātaduṣṭe raktabaddho 'rūḍho paripuṭanavān bhavati | pittaduṣṭe
gāḍhapākarāgavān | śleṣmaduṣṭe stabdhakarṇṇaḥ kaṇḍūmān atipravṛttasrāvaḥ
śophavān kṣīṇālpamāṃso na vṛddhim upaiti ||12||
sa yadā rūḍho nirupadravaḥ karṇṇo bhavati tadainaṃ śanaiḥ śanair
abhivarddhayet | anyathā saṃrambhadāhapākavedanāvān bhavati | punar api
chidyeta ||13||
athāpraduṣṭasyābhivarddhanārtham abhyaṅgaḥ |
godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ gaurasarṣapajañ ca
yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāvidārīmadhukajalaśūkaprativāpan
tailam pācayitvā svanuguptan nidadhyāt ||14||Ḍalhaṇa (1.16.18) noted that some read
rājasarṣapajaṃ in the place of
gaurasarṣapajaṃ. This reading appears to have
been accepted by Cakrapāṇi (1.16.18–20), who glossed
rājasarṣapaja as
śvetasarṣapa. Cakrapāṇi also said that some
read sarpis in the place of payas. In the
compound beginning with arka, Ḍalhaṇa noted that
some read arkapuṣpī.
svedito marditaṅ karṇṇam anena mrakṣayed budhaḥ |
tato 'nupadravaḥ samyag balavāṃś ca vivarddhate ||15||N has a kākapāda after
ane, but the missing letter (one would expect
'na') has not been supplied in a margin or
elsewhere.
ye tu karṇṇā na varddhante snehasvedopapāditāḥ |
teṣām apāṅge tv abahiḥ kuryāt prachānam eva ca ||16||Ḍalhaṇa (1.16.23) noted that some read
teṣām apāṅgacchedyaṃ hi kāryam ābhyantaraṃ
bhavet.
amitāḥ karṇṇabandhās tu vijñeyāḥ kuśalair iha |
yo yathā suniviṣṭaḥ syāt tat tathā yojayed bhiṣak ||17||Ḍalhaṇa (1.16.26) stated that some read
suniviṣṭaḥ (the reading of the Nepalese
version) instead of suviśiṣṭaḥ.
jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ sthiraḥ |
surūḍho 'vedano yas tu taṃ karṇṇaṃ varddhayec chanaiḥ ||18||
viśleṣitāyām atha nāsikāyāṃ
vakṣyāmi sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ
patraṃ gṛhītvā tv avalambi tasya ||19||Cakrapāṇidatta said that others read
nāsāsandhānavidhim here. Ḍalhaṇa (1.16.27–31)
stated that some read, chinnāṃ tu nāsikāṃ dṛṣṭvā
vayaḥsthasya śarīriṇaḥ | nāsānurūpaṃ saṃcchidya patraṃ gaṇḍe
niveśayet ||
tena pramāṇena hi gaṇḍapārśvād
utkṛtya vadhraṃ tv atha nāsikāgram |
vilikhya cāśu pratisandadhīta
taṃ sādhubaddham bhiṣag apramattaḥ ||20||
susīvitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya nahyet |
unnāmayitvā tv avacūrṇṇayīta
pattāṅgayaṣṭīmadhukāñjanaiś ca ||21||
saṃchādya samyak picunā vraṇan tu
tailena siñced asakṛt tilānām |
ghṛtañ ca pāyyaḥ sa naraḥ sujīrṇṇe
snigdho virecyaḥ svayathopadeśam ||22||
rūḍhañ ca sandhānam upāgataṃ vai
tad vadhraśeṣaṃ tu punar nikṛntet |
hīnam punar varddhayituṃ yateta
samañ ca kuryād ativṛddhamāṃsam ||23||
iti || om ||
[Adhyāya 17, collation]
athāta āmapakvaiṣaṇīyam vyākhyāsyāmaḥ ||
atha śophasamutthānā granthividradhyalajīprabhṛtayaḥ | prāyeṇa vyādhayo
'bhihitā anekākṛtayaḥ | tair vvilakṣaṇaḥ pṛthur grathitaḥ samo viṣamo vā
tvagmāṃsasthāyī saṃghātaḥ śarīraikadeśotthitaḥ śopha ity ucyate |
vātapittakaphaśoṇitasannipātāgantukani raruṇaḥ kṛṣṇo vā paruṣo mṛdur
anavasthitastodādayaś cātra vedanāviśeṣo bhavanti | pittaśvayathuḥ pītaḥ
sarakto vā śīghrānusārīmṛdur dāhādayaś cātra vedanāviśeṣo bhavanti |
śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā kaṭhinaḥ snigdho mandānusārī kaṇḍvādayaś
cātra vedanāviśeṣo bhavanti | sannipātaśvayathuḥ sarvadoṣaliṅgaviśeṣopetaḥ |
pittavac choṇitajotikṛṣṇaś ca | pittaraktalakṣaṇaś cāgantur lohitāvabhāsaś
ca |
sa yadā bāhyābhyantaraiḥ kriyāviśeṣairna śakyate praśamayituṃ
kriyāviparyayād bahutvād vā doṣāṇāṃ pākayābhimukho bhavati tasyāmasya
pacyamānasya pakvasya ca lakṣaṇam ucyamānam upadhārayaś ca | tatra
mandoṣmatā tvaksāvarṇyan sthairyaṃm alparujatālpaśophatā cāmalakṣaṇam
uddiṣṭaṃ || sūcībhir iva nistudyate daśyata iva ca pipīlikābhiś chidyate
bhidyata iva ca śastreṇa tāḍyata iva ca daṇḍenabhiḥ pīḍyata iva ca pāṇinā
ghaṭyata iva cāṃgulyā dahyate pacyata iva cāgnikṣārābhyāṃ mūṣā coṣaparidāhāś
ca bhavanti | vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti |
ādhmātabastir ivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaro
dāhaḥ pipāsā bhaktā ruciś ca pacyamānaliṅgaṃ ||
vedanopaśāntirnirlohitālpaśophatā ca balīprādurbhāvaḥ tvakparipoṭanaṃ
nimnadarśanam aṅgulyāvapīḍite bastāvivacodakasañcaraṇaṃ pūyasya prapīḍayaty
ekam antam ante cāvapīḍite muhur muhus todaḥ kaṇḍūranunnatatā vyādher
upadravaśāntir bhaktābhikāṅkṣā ca paripakvaliṅgaṃ ||
kaphajeṣu khalu rogeṣu gambhīrānugatatvād abhighātajeṣu ca keṣucid
asamastam pakvalakṣaṇaṃ dṛṣṭvā pakvam apakvam iti manyamāno bhiṣaṅ moham
upaiti | tatra hi tvaksavarṇṇatā śītaśophatālparujatāśmavac ca ghanatā na
tatra moham upeyāt |
bhavati cātra ||
āmam vidahyamānañ ca samyak pakvañ ca yo bhiṣak |
jānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ ||
vātād ṛte nāsti rujā na pākaḥ pittād ṛte nāsti kaphāc ca pūyaḥ |
tasmāt samastāḥ paripākakāle pacanti śophaṃ traya eva doṣāḥ ||
narte rujā vātam ṛte ca pittaṃ
pākaḥ kaphaś cāpivinā na pūyaḥ |
tasmād vipākaṃ paripākakāle
prayānti śophās tribhir eva doṣaiḥ ||
kālāntareṇābhyuditan tu pittaṃ kṛtvā vaśe vātakaphau prasahya |
pacaty ataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ dvitīyaḥ ||
dravyāṇāñ candanādīnāṃ dagdhānāṃ śvetatā yathā |
tadvat pittoṣmaṇā dagdhaṃ rakta pūyam ihocyate ||
tatrāmacchede sirāsnāyuvyāpādanaṃ śoṇitātipravṛttiḥ
vedanāprādurbhāvovadaraṇam anekopadravadarśanaṃ kṣatavidradhir vā bhavati |
sa yadā tu bhayamohābhyāṃ pakvam apakvam iti manyamānaḥ ciram upekṣate
vyādhiṃ vaidyaḥ | sa gambhīrānugato dvāram alabhamānaḥ pūyaḥ svamāśayam
avadāyotsaṅgaṅ kṛtvā nāḍīñ janayitvā bhavaty asādhyaḥ ||
bhavati cātra ||
yaś chinatyāmamajñānādyaś ca pakvam upekṣate |
śvapacāv iva sasyaś cettāvaniścitakāriṇau ||
prākchastrakarmaṇaś ceṣṭaṃ bhojayed āturaṃ bhiṣak |
pāneyaṃ pāyayet madyaṃ tīkṣṇaṃ yo 'vedanāsahaṃ ||
na mūrchaty annasaṃyogān mattaḥ śastraṃ na budhyate |
tasmād avaśyam bhoktavyaṃ rogeṣūkteṣu karmaṇi ||
prāṇo hy ābhyantaro nṛṇām bāhyaprāṇaguṇānvitaḥ |
dhārayaty avirodhena ucchrayam pāñcabhautikaṃ ||
yo hy utthitolpo yadi vā mahāṃbhyāt kriyāṃ vinā pākam upaiti śophaḥ |
viśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ ||
ālepavisrāvaṇaśodhanais tu samyakprayuktair yadi nopaśāmyet |
śīghraṃ vipacyet samam alpamūlaḥ sampiṇḍitaś coparicālpadoṣaḥ
kakṣaṃ samāsādya yathā ca vahnir vāyv īritaḥ sandahati prasahya |
tathaiva pūyopyaviniḥsṛto hi mānsaṃ sirāsnāyu ca khādatīha ||
ādau vimlāpanaṃ kuryāt dvitīyam avasecanaṃ |
tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyāṃ |
pañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ ropaṇam iṣyate |
ete kramā vraṇasyoktās saptamaṃ vaikṛtāpaham iti || ṇḍāṇya ||
[Adhyāya 18, collation]
athāta ālepavraṇabandhavidhi vyākhyāsyāmaḥ ||
ālepana ādya upakrama eṣa sarvaśophānāṃ sāmānyataḥ pradhānatamaś ca
tamprati pratirogam vakṣyāmaḥ |
tatra pratilomam ālimpen nānuloma | pratilome hi samyag auṣadham
avatiṣṭhate | praviśati ca romakūpais tasya pramāṇaṃ māhiṣārdracarmāt sedham
upadiśanti |
na ca śuṣkam upekṣitavyam anyatra pīḍayitavyāt | śuṣkam apārthakaṃ
rujākaraś ca bhavati |
ālepapradehayor antaram ālepaḥ śītas tanur aviśoṣī viśoṣī vā | pradehas
tūṣṇaḥ śīto vā bahalobahuviśoṣī ca | tatra raktapittaprasādakṛdālepaḥ |
śodhano ropaṇaḥ śophavedanāpagamaś ca tasyopayogaḥ kṣatākṣateṣu yastu
kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate | nirudhyālepanasaṃjñaḥ
tenāsrāvam anirodho mṛdupūtimāṃsāpakarṣaṇam antardoṣatā śurvraṇaśuddhiś ca
bhavati |
na cālepanaṃ rātrau prayuñjīta śaityāt tu śleṣmaṇaḥ
ūrdhvavivṛtaromakūpatvādūṣmānir eti ||
avidagdheṣu śopheṣu hitam ālepamanam bhavet |
yathā svadoṣaśamanaṃ dāhakaṇḍūrujāpahaṃ ||
marmadeśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ |
saṃśodhanāya teṣān tu kuryād ālepanaṃ bhiṣak ||
ata ūrdhvavraṇabandhanadravyāṇy upadekṣyāmaḥ |
kṣaumakārpāsikāvikadukūlakauśeyapatrorṇṇacīnapaṭṭacarmāntarbalkalalatāvidalarajjābālatūlasantānikālāhādīny
athāvyādhiṃ kālaś cāvekṣyopayogaḥ | pramāṇataś ceṣām ādeśaḥ |
kośadāma śākhāsu grīvāmeḍhramūtolīmaṇḍalasthavikāyamalakakhaṭvācīnavivandha
vitānagophaṇāḥ pañcāṅgī ceti caturdaśabandhaviśeṣāḥ | teṣān nāmabhir
evākṛtayaḥ prāyeṇa vyākhyātāḥ |
tatra kośañ jaṅghāṅguliparvvasu vidadhyāt | dāmam asaṃbādhe 'ṅge
sāndhikūrccakastanāntarakarṇṇeṣu svastikam anuvellitaṃ śākhāsu
grīvāmeḍhrayon mūtolīṃ vṛtteṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthavikā |
yamalavraṇābhyāṃ yamalakaṃ | hanugaṇḍaśaṃkheṣu
khaṭvām apāṅgayoś cīnaṃ | pṛṣṭhodaroraḥsu vibandhaṃ mūrddhni vitāmaṃ |
cipukanāmauṣṭhāṃsabastiṣu goṣphaṇā jatruṇipañcāṅgīm iti | yo vā yasmin
pradeśe suniviṣṭo bhavati tattasmin nidadhyāt |
yantranam ūrddhamadhastiryak ca bhavati |
tatra ghanāṅ kāvalikān datvā cāmaparikṣepam ṛjum anāviddham asaṅkucitaṃ
mṛdu paṭṭan niveśya badhnīyāt | na ca vraṇasyopari kuryāt | granthim ābādhaṅ
karoti |
athāsya na ca vikeśikauṣadhetisnigdhetirūkṣe viṣame vā kurvvīta | kasmād
atisnehāt kledayati | raukṣyāc chinatti durnyāstavraṇacarmmāvagharṣaṇaṃ
karoti | yukta snehatyādāśu rohati |
tatra vraṇāyatanaviśeṣād bandhas trividho bhavati | gāḍhas samaḥ śithila
iti |
tatra sphikkukṣivaṃkṣaṇaśiraḥ sugāḍhaḥ |
śākhāvadanakarṇṇakaṇṭhameḍhramuṣkapārśvodarorasmu samaḥ | akṣṇoḥ sandhiṣu ca
śithilaḥ |
tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt | samasthāne śithilaṃ |
śithilasthāne naiva śoṇitaduṣṭañ ca || ślaiṣmikaṃ śithilasthāne samaṃ |
samasthāne gāḍhaṃ | gāḍhasthāne gāḍhataraṃ | vātaduṣṭañ ca ||
tatra paittikaṃ grīṣme dvirahne badhnīyāt | raktopadrutam apy evaṃ |
ślaiṣmikaṃ hemante tṛtīye 'hni | vātopadrutam apy evaṃ | evaṃ mūhya
baṃdhamviparyayañ ca kurvvīta |
samaśithilasthāneṣu gāḍha baṃdhe vikesikauṣadhanair arthakyaṃ
śophavedanāprādurbhbhāvaś ca | gāḍhasamasthāneṣu sithila bandhe
vikesikauṣadhapala
ñtanam paṭṭasañcārād vraṇavagharṣaṇañ ca |
aviparītabandhe vedanāśāntir asṛkprasādo mārddavañ ca |
abadhyamāne śītavātātaparajovarṣadaṃśamasakamakṣikāprabhṛtibhir abhighātaviśeṣair hanyate vraṇaḥ |
vividhavedanopadrutaś ca duṣṭatām upaiti | ālepanādīni cāsya viśopam
upayānti ||
cūrṇṇitam mathitam bhagnaṃ viśliṣṭam atipāditaṃ |
asthisnāyusirācchinnam āśu bandhena rohati ||
sukhañ ca vraṇitaḥ śete sukhaṅ gacchati tiṣṭhati |
sukha śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ ||
abandhyā pittaraktābhighātanimittā yadātodadāhavedanābhibhūtāḥ
kṣārāgnidagdhāḥ pākāt prakuthitaprasīrṇṇamāṃsāś ca bhavanti ||
kuṣṭhinām agnidagdhānāṃ piṭakā madhumehināṃ |
karṇṇikāś conduruviṣe viṣajuṣṭavraṇāś ca ye ||
māṃsapāke na badhyante gudapāke ca dāruṇe |
svabuddhyār vapi vibhajet kṛtyākṛtyeṣu buddhimān ||
doṣan dehañ ca vijñāya vraṇan ś ca vraṇakovidaḥ |
ṛtūñ ca parisaṃkhyāya tato bandhīn niveśayed iti
|| ḍoḍa ||
[Adhyāya 19, collation]
|| athāto vraṇitopāsanīyam vyākhyāsyāmaḥ ||
atha vraṇitasya prathamam evāgāram anvicchet || praśastavāstusuniviṣṭaṃ
śucyavātātapañca |
apraśastavāstunigṛhe sambādhe 'śucinyātape
cātivāte ca rogāḥ syuściraṃ śārīramānasāḥ |
tasmiñ chayanam asambādhaṃ svāstīrṇaaṇaṃ manojñam prākchīrṣan saśastraṅ
kurvvīta |
sukhaceṣṭāpracāraḥ syāt | svāstīrṇṇe śayane vraṇī
prācyādiśi sthito devās tat pūjanārthan tataḥśiras
tasmin suhṛdbhir anukūlaiḥ priyamvadair upāsyamāno yatheṣṭamāśīteti ||
bhavanti cātra||
suhṛdo vikṣipanty āśu kathābhir vvraṇavedanāḥ |
āśvāsayanto bahuśaḥ svanukūlāḥ priyamvadāḥ ||
na ca divānidrāvaśagaḥ syād
utthāsamvesanaparimārjjanādiṣu cātmaceṣṭāsvapramatto vraṇaṃ rakṣet ||
bhavanti cātra||
sthānāsanañcaṅkramaṇaṃ divāsvapnan tathaiva ca |
vraṇito na viniṣeveta śaktimān api mānavaḥ ||
gamyānāñ ca strīṇāṃ sandarśanasambhāṣaṇasaṃsparśanāni dūrata eva pariharet
|| bhavanti cātra||
strīṇāṃ sandarśanāc chukraṅ kadācid balitaṃ sravet |
grāmyadharmmakṛtān doṣān so 'saṃsargge 'pyavāpnuyāt ||navadhānyamāṣatilakaśāyakulatthaniṣpāvakaharitaśokāmlalavaṇaguḍapiṣṭavikṛtaśuṣkaśākājāvimāṃsaśīto
dakadadhidugdhatakraprabhṛtīni pariharet || bhavanti cātra||
takrānto navadhānyādiryoyamvargga udāhṛtaḥ |
doṣasañjanano hyeṣa vijñeyaḥ pūyavarddhanaḥ ||
madyapañyamaireyāriṣṭāsavamadhusurāvihārām pariharet ||
madyamamlañ ca rūkṣañ ca tīkṣṇamuṣṇañ ca vīryataḥ |
āśukāri ca tatpītaṃ kṣipram vyāpādayed vraṇaṃ ||vātātaparajodhūmātibhojanāniṣṭaśravaṇadarśanāmarṣaśokaviṣamaśayanāsanarātrijāgaraṇātmakṣikādibhiś
cābādhām pariharet ||
vraṇitasyopataptasya kāraṇair eva mādibhiḥ |
kṣīṇaśoṇitamāṃsasya bhuktaṃ samyag na jīryati ||
ajīrṇaaṇāt pavanādīnāṃ vibhramobalavān bhavet |
tataḥ śopharujāśrāvadāhapākānavāpnuyāt ||
sadā ca
nīcanakharomṇāśucināśucivāsasāśāntimaṅgaladevatābrāhmaṇagurupareṇabhavitavyaṃ
|| tat kasya hetoḥ hiṃsāvihārāṇi tu rakṣānsipaśupatikuberakumārānucarāṇi
mānsaśoṇitapratvāt kṣatajanimittam vraṇitam upa sarppanti satkārārthañ
jighāṃsūni vā kadācid bhavanti ||
teṣāṃ satkārakāmānām prayatetāntarātmanā |
dhūpamālyopahārām̐ś ca bhakṣām̐ś caivopahārayet ||
te tu santarppitā ātmavanna hiṃsyus tasmāt satatam atandritajanaparivṛto
nityadīpodakaśastrasragdāmālaṅkṛta veśmani sampan maṅgalamano 'nukūlāḥ
kathāḥ śṛṇvannāsīta ||
sampatmaṅgalayuktābhiḥ kathābhiḥ prītamānasaḥ |
āsāvān vyādhimokṣāya kṣipraṃ sukham avāpnuyāt ||
ṛksāmayajurbhir mmantrairaparaiś cāśīrvvādair upādhyāyabhiṣajāś ca
sandhyayo rakṣāṅkuryuḥ ||
sarṣapāriṣṭapatrābhyāṃ sarppiṣālavaṇena ca |
dvirahnaḥ kārayed rūpaṃ saptarātramatandritaḥ ||
chattrāticchattralāṅgulīñ jaṭilāṃ brahmacāriṇīṃ |
lakṣmīguhāmatiguhāvacāmativiṣāntathā || śatavīryāṃ saha sravīryāṃ
siddhārthām̐ś cāpi dhārayet || bhavanti cātra||
anena vidhānā yuktam ārād eva niśācarāḥ |
vanaṃ kesariṇākrāntaṃ varjjayanti mṛgā iva ||
bālośīrair vraṇambījair nna ca nam parighaṭūyet |
na tuden na ca kaṇḍūyāc chayānaḥ paripālayet ||
jīrṇaśālyodanaṃ snigdhamalyamuṣkan dravottaraṃ |
bhuñjāno jāṅgalair mmāsaiḥ śīghraṃ vraṇam apohati ||
taṇḍulīyakajīvantī suniṣarṇṇakavāstukaiḥ |
bālamūlakavārttākī paṭolaiḥ kāravallakaiḥ ||
sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥḥ |
anyair eva ṅguṇair vvāpi mudgādīnāṃ rasena vā ||
divā na nidrā vaśago nivātagṛhagocaraḥ |
vraṇī vaidyavase tiṣṭhac chīghraṃ vraṇam apohati ||tau ca ruk ca divāsvāpāt tāś ca mṛtyuś ca maithunāt
||
evaṃ vṛttasamācāro vraṇī sampadyate sukhī |
āyuś ca dīrgham āpnoti dhanvantarivaco yathā ||