KathmanduNepalKaiser Library5-333HSuśrutaSuśrutasaṃhitāSanskrit in Nepalese
script. The sequential order of the
text of SS.1.8.10 and SS.1.8.11 occur after SS.1.8.8.
Furthermore, the missing verses are as under: SS.1.8.2
SS.1.8.12 SS.1.8.14 SS.1.8.19ab SS.1.8.20ab
SS.1.8.20cd Verses missing from SS 1.15: SS 1.15.2 SS 1.15.4.2
SS 1.15.5 SS 1.15.12 SS 1.15.20ab SS 1.15.20cd SS
1.15.24 cd SS 1.15.25 cd SS 1.15.28 SS 1.15.28ab SS
1.15.28cd SS 1.15.28ef SS 1.15.29ab SS 1.15.29cd SS
1.15.30ab SS 1.15.30cd SS 1.15.32ab SS 1.15.32cd SS
1.15.33ab SS 1.1533cd SS 1.15.42cd SS 1.15.43ab Verses missing from SS 1.18: SS.1.18.2 SS.1.18.8ab
SS.1.18.8cd SS.1.18.10ab SS.1.18.10cd SS.1.18.11
SS.1.18.12 SS.1.18.13ab SS.1.18.13cd SS.1.18.14ab
SS.1.18.14cd SS.1.18.15ab SS.1.18.15cd SS.1.18.23ab
SS.1.18.23cd SS.1.18.36ab SS.1.18.36cd SS.1.18.37ab
SS.1.18.37cd SS.1.18.38ab SS.1.18.38cd SS.1.18.39ab
SS.1.18.39cd SS.1.18.40ab SS.1.18.40cd SS.1.18.41ab
SS.1.18.41cd SS.1.18.42ab SS.1.18.42cd SS.1.18.43ab
SS.1.18.43cd SS.1.18.44ab SS.1.18.44cd SS.1.18.45ab
SS.1.18.45cdba and va
not distinguished.Nepala Saṃvat 663
(1465 CE). Started the file. Transcription of 1.2 Added 1.3Added 1.4Added 1.5Added 1.6Added 1.7 Added 1.21corrected the lb tag and
made the candrabindus m̐added 1.21 of KL699 and
NAK5-33, some corrections in the vulgate Added 1.8 Added 1.9 Added 1.10added 1.22 of KL699 and
NAK5-33, some corrections in the vulgateadded 1.23 of KL699 and
NAK5-33, some corrections in the vulgateadded 1.24 of KL699 and
NAK5-33, some corrections in the vulgateadded 1.25 of KL699 and
NAK5-33, some corrections in the vulgate Added 1.11 Added 1.12added 1.26 of KL699 and
NAK5-33, some corrections in the vulgateAdded 1.27 of K and H and
some corrections in the vulgate (#43) Added 1.13Added 1.28 of K and H and
some corrections in the vulgate (#44) Added 1.14Added 1.29 of K and H and
some corrections in the vulgate (#44)Added 1.30 of K and H and
some corrections in the vulgate Added 1.15Added 1. 31 of K and H and
some corrections in the vulgateAdded 1. 32 of K and H and
some corrections in the vulgate Added the transcription of
1.17 Added the transcription of
1.18some corrections in
1.1.12minor corrections in
1.27minor corrections in
1.28minor corrections in
1.29minor modifications in
1.30Added 1.19Added 1.20Added 1.43Added 1.36Added 1.39Added 1.40Added 1.42Added transcription of
1.34Added transcription of
1.38Added 1.33Added 1.37 Added Su.1.35Added 1.41 Added Su.1.45, verses
61-80 Added Su.1.44Added 1.45, verses
81-100Added 1.45, verses
121--140 Added 1.45, verses
101-120Added Su.46.1-20Added 1.45, verses
141-180Added 1.45, verses 181--229
(end)Added 1.45.1.
verses47-60 Added 1.46, verses
21-40 Added 1.46, verses
121-140 Added 1.46, verses
141-160Added 1.46 verses
101-120Added 1.46, verses
61-80Added 1.46, verses
81--100Added Su.45.1-40Added Su.46.41-20Added 1.46, verses
281--320 Added 1.46, verses
161-200Added 1.46, verses
361--400Added 1.46, verses
141-180 Added 1.46, verses
431-460Changed xml:ids in 1:43:3,
1.43.10 and replaced ¦ with Separated the file into two
parts, 1-31 and 32-end, because of processing limits at SaktumivaCorrections in 1.8Added image links and image
names with facs attributeAdded zenodo linksRemoved the empty passage
tags so that these passages do not show up in the edition as being present
but empty.
[Sūtrasthāna 32-end]
oṃ namo
dhanvantaraye ||athāto vedotpattiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ
||atha khalu bhagavantam amaravaram
ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim
aupadhenavavairaṇorabhrapuṣkalāvatakaravīragopurarakṣitabhojasuśrutaprabhṛtaya ūcur bhagavac chārīramānasāgantubhir vvyādhibhir
vvividhavedanābhighātopadrutāṃ sanāthān anāthavad
viceṣṭamānān vikrośataś ca mānavānām abhisamīkṣya manasi naḥ
pīḍābhavat | teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārtham āyurvvedam icchāma upadiśyamānam
attrāya uttam auhikam āmuṣmikañ ca śreyas tad bhagavantam upasannā
smaḥ śiṣyatveneti ||tān uvāca bhagavān svāgatam vaḥ sarvva
evāmīmāṃsyā adhyāpyāś ca bhagavanto vatsāḥ | iha khalv āyurvvedo nāma yad upāṅgam
atharvvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram
adhyāyasahasrañ ca kṛtavān svayambhūr
alpāyuṣkālpamedhastvañ ca alokya narāṇām bhūyo 'ṣṭadhā praṇītavān
| tad yathā śalyaṃ
śālākyaṅ
kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantra rasāyanatantraṃ
vājīkaraṇatantram iti |athāsya pratyekāṅgalakṣaṇasamāsas tatra śalyan nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃśuloṣṭāsthibālanakhapūyāśrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidhānair
iti |śālākyatantran nāmordhvajātrugatānāṃ vikārāṇāṃ
śravaṇanayana vadana
vadanaghrāṇādisaṃśritānāṃ vikārāṇām
upaśamakaraṇārthaṃ |kāyacikītsā nāma sarvvaśarīrāvasthitānāṃ
vyādhīnām upaśamakaraṇārthaṃ
jvaraśophagulmaraktapittonmādāpasmārapramehātīsārādīnāñ ca |bhūtavidyā nāma
devadānavagandharvvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārthaṃ |kaumārabhṛtyan nāma
kumārābharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ
duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārthaṃ
| agadatantran nāma sarppakīṭalūtādaṣṭasarīsṛpaviṣavyañjanārtham vividhaviṣavegopaśamanārthañ ca
|| rasāyanatantran nāma vayaḥsthāpanam
āyurmedhākaraṇaṃ vyādhyupaśamakaraṇārthañ ca | vājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ
śukrāpyāyatanaprasādopacayajanananimittaṃ praharṣajananārthañ ca
| evam ayam āyurvvedo ṣṭāṅga upadiśyate atra
kasmai kim varṇyatām iti ta ūcur asmākaṃ sarvvam eva
śalyajñānam alaṃkṛtvopadiśatu bhagavān iti sa uvācaivam astv itita ūcur bhūyo 'smākaṃ sarvveṣām
evaikamatīnāṃ matam abhisamīkṣya suśruto
bhagavantam pratyakṣasyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |sa uvācaivam astv iti | iha khalv āyurvvede prayojanaṃ
vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svastharakṣaṇañ ca āyur asmin
vidanty anena cāyurvvedas tasyāṅgavaram
āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam etad dhy aṅgam prathamam pradhānam prāg
abhihitatvād vraṇasaṃrohaṇakaratvād
yajñaśiraḥpradhānasandhānāc ca śrūyate hi yathā purā rudreṇa yajñaśiraś chinnam aśvibhyām punaḥ sandhitam ity aṣṭānām api cāyurvvedatantrāṇām etad evādhikam
āśu kriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt
sarvvatantrasāmānyāc ca | tad idaṃ śāśvatam puṇyaṃ svargyāṃ yaṃ yaśasyam āyuṣyaṃ vṛttikarañ ca | tad brahmovāca tat prajāpatir adhijage tasmād aśvināv aśvibhyām indra indrād aḥaṃ
mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ ||bhavati cātra ||
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo 'marāṇāṃ |
śalyam mahac chāstravaraṃ gṛhītvā prāpto 'smi gam
bhūya ihopadeṣṭuṃ || tatrāsmiñ śāstre
pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so
'dhiṣṭhānaṃ kasmāl lokadvaividhyāl loko hi dvividhan
sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca
tadbhūyastvāt pañcātmako vā | tatra caturvvidho bhūtagrāmaḥ
saṃsvedajo hridajarāyujāṇḍajasaṃjñās tasmin puruṣaḥ
pradhānas tasyopakaraṇam anyat tasmāt puruṣo 'dhiṣṭhānaṃ tadduḥkhasaṃyogā vyādhaya ity ucyante te caturvvidhā āgantavaḥ śārīrā mānasā
svābhāvikāś ceti | teṣv āgantavo 'bhighātanimittāḥ śārīrās tv annamūlā
vātapittakaphaśoṇitavaiṣamyanimittāḥ mānasās tu
krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥ svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ ta ete manaḥśarīrādhiṣṭhānā bhavanti | teṣāṃ
lekhanabṛmhanasaṃśodhanasaṃśamanāhārācārāḥ samyak
prayuktā nigrahahetavo bhavanti prāṇināṃ punar mmūlam āhāro balavarṇṇaujasāñ ca
sa ṣaṭsu raseṣv āyattarasāḥ punar ddravyāśrayiṇaḥ | dravyāṇi punar
auṣadhyaḥ | tā dvividhāḥ | sthāvarā jaṅgamāś ca | tāsāṃ sthāvarāś caturvvidhāḥ | vanaspatayo
vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ |
puṣpaphalo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ
| pratānavatyo vīrudha iti || jaṅgamāḥ khalv api catuvidhāḥ |
jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo
jarāyujāḥ | khagasarīsṛpasarppās tv aṇḍajāḥ |
krimikuṣṭhapipīlikāprabhṛtayaḥ saṃsvedajāḥ |
indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ | tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ | jaṅgamebhyaś carmmaromanakharudhirādayaḥ
|| pārthivas tu suvarṇṇarajatādayaḥ || kālakṛtās tu
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu
samplavāḥ | kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ
| svabhāvata eva doṣāṇāṃ
sañcayaprakopopaśamapratīkārahetavo bhavanti |
prayojanavantaś ca || bhavanti cātra ||
śārīrāṇām vikārāṇām eṣa vargaś caturvvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ || āgantavas tu ye rogās te dvidhā
nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā || śarīrapatitānān tu śārīravad upakramaḥ |
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhāvahaḥ
||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla
iti samāsena catuṣṭayaṃ vyākhyātam bhavati || tatra puruṣagrahaṇāt
tatsambhavadravyasamūho bhūtādir uktaḥ | tadaṅgapratyaṅgā
vikalpāś ca | tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ
vyādhigrahaṇād vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ
sarvva eva vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād
dravyarasaguṇavīryavipāko nāmādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva
kriyākālakāladeśaḥ || bhavati cātrabhavati cātra
bījañ cikitsitasyaitat samāsena prakīrtitaṃ |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati || tac ca viṃśam adhyāyaśatam pañcasu sthāneṣu
ceti || atra ślokasthānanidānaśārīracikitsitakalpeṣv arthavasād vibhajya
uttare vakṣyāmaḥ || bhavati cātra |
svayaṃbhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitaṃ |
sa puṇyakarmmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||1||
athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ
|| brāhmaṇakṣatriyavaiśyānām anyatamam anvayaḥ| vayasauryaśaucācāravinayaśaktibalamedhādhṛtismṛtipratipattiyuktaṃ tanujihvauṣṭhadantāgram ṛjuvaktrākṣināsaṃ
prasannacittavākceṣṭaṃ kleśasahañ ca śiṣyam upanayet|
sa hi guṇavān tasmai deyam ato viparītaguṇam
nopanayet || śūdram api guṇavantam anupanītam adhyāpayed ity
eke| upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrttanakṣatreṣū praśastāyān diśi
śucau deśe go ca sma
mātraṃ sthaṇḍilam upalipya darbhasaṃstarahitaṃ kṛtvā puṣpair ś ca pūjayitvā palāśodumbarabilvānāṃ samidbhir ghṛtam aktābhir ddārvīhaumikenāgnim
upasamādhāyājyaṃ juhuyāt | pratidaivatam ṛṣībhyaḥ śiṣyaṃ
svāhākāraṃ kārayet || brāhmaṇas trayāṇāṃ rājanyo dvayasya vaiśyo
vaiśyasyaiva tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt|
kāmakrodhalobhamohamānāhaṃkārerṣyāmātsaryapāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā kaṣāyavāsasā nīcanakharomnāṃ
trivāraṃ śucinā satyabrahmacaryābhivādanapareṇa
bhavitavyaṃ mamānumate sthānagamanaśayanāśanabhojanādhyayanapareṇa bhūtvā
matpriyahiteṣu varttitavyaṃ ato nyathā
varttamānasyādharmmo bhavati aphalā ca vidyā na ca prākāsyaṃ
prāpnuyāt | ahaṃ vā tvayi samyakvarttamāne yady
ananyathādarśā syāt tadaiva na saubhāgyavidyāphalabhāk ca bhaveyaṃ
| yasmād rogavatā
dharmmārthakāmamokṣāḥ prāthyante | tasmā dvijadaridrasādhvanāthābhyupagatapāṣaṇḍsthitānām
ātmabāndhavānām iva ātmabheṣajaiḥ | pratikartavyam evaṃ sādhur
bhavati | vyādhasākunikapatitayāpakarttṝṇāñ ca na pratikarttavyaṃ evaṃ vidyāṃ prakāśate |
mittradharmmakāmayaśansi cāvāprāpnoti ||
bhavati cātra ||
kṛṣttaṣūmīn tannidhane hanī dve
śukle daye py evam
ahar dvisayāndhyaṃ |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu || śmaśānayānādyatanāhaveṣu
tathotsavotyātikadarśaneṣu |
nādhyoyam anyeṣu ca yeṣu viprā
nādhīyate nāśucinā ca nityam
iti || 2 || ||
athāto 'dhyayanasaṃpradānīyaṃ vyākhyāsyāmaḥ || prāgabhihitaṃ saviṃśam adhyāyaśataṃ pañcasu
sthāneṣu ceti || tatra sthāne
dhyāyāḥ ṣaṭcatvāriṃśat |
ṣoḍśa nidānāni | daśa śārīrāṇi | catvāriṃśac cikitsitāni |
aṣṭau kalpāḥ || bhavanti cātra
ślokāḥ || vedotpattiḥ śiṣyanayas
tathādhyayanadānikaḥ |
prabhāṣaṇāgraharaṇaḥ caryātha
yāntrikaḥ || śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanam |
agnikarmmajalaukākhyāvadhyāyo raktavarṇṇanam || doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyadha āmapakvamālayo vraṇitāsanaḥ || hitāhitau vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ
|
kṛtyākṛtyavidhirvvyādhisamuddeśīya
eva ca || viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtirvvraṇajñānaṃ dūtasvapnanidarśanam || pañcendriyaṃ tathā cachāyā svabhāvādvaikṛto' pi
cavāraṇo
yuktasenīya āturākramamiśrakau || sūmibhāgāgyo dravyagaṇaḥ saṃśuddhau samane ca
yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyagoparaḥ || rasajñānaṃ vamanārthamadhyāye recanasya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ || sūcanāt sūtraṇāccaiva savanāccārthasantateḥ |
ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣyate || vātavyādhikamarśānsi sāśmariś ca bhagandaraḥ |
kuṣṭhamehodarā mūḍha vidradhāḥ parisarpaṇam || granthivṛddhikṣudraśūkabhagnāś ca mukharogikam |
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa || bhūtacintā
rajaḥśuddhirgnarbhāvakrāntireva ca ||
garbhasya ca vyākaraṇaṃ śarīrasya ca yatsmṛtam
|| pratyekamarmmanirddeśaḥ sirāvarṇṇanameva
ca |
sirāvyadho dhamanīnāṃ garbhiṇyā
vyākṛtis tathā || nirddiṣṭāni daśautāni śārīrāṇi maharṣiṇā |
vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi || dvivraṇīyo vraṇa sadyo bhagnānāṃ vātarogikam |
mahāvātikamarśāṃsi sāśmariś ca bhagandaraḥ || kuṣṭhānāṃ mahatāñ cāpi maihikaṃ
paidikan tathā |
madhumehacikitsā ca tathā
codariṇāmapi || mūḍhagarbhacikitsā ca vidradhīnāṃ visarppiṇāṃ |
granthīnāṃ vṛddhyudaṃśānāṃ tathā ca
kṣudrarogikaṃ || śūkadoṣacikitsā ca tathā ca mukharogiṇām |
śophasyānāgatānāñ ca niṣedho miśrakan tathā || vyājīkarañ ca yat kṣīṇe
sarvvābādhaśamo pi ca |
medhāyuṣkaraṇañ cāpi svabhāvāc ca
nivāraṇam || nivṛttasantāpakaraṃ kīrttitañ ca rasāyanaṃ |
mnehopayogikaḥ svedā vamane sa virecane || bhra tayor vyāpaccikitsā ca netrabastivibhāgikaḥ |
netrabastivibhāgikaṃ |
netrabastivipatsiddhis tathā
cottarabastikaṃ || nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ |
dhūmanastovidhiś cogryaś catvāriṃśad iti smṛtāḥ || prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca
|
paryāyāḥstasya nirdeśāccikitsāsthānamucyate || annasya rakṣā vijñānaṃ sthāvarasyetarasya ca |
sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ || daundubhir mmūṣikāṇāñ ca
kīṭānāṅ kalpa eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt || saviṃśamadhyāya śatam evam etad
udīritaṃ |
ataḥ paraṃ svanāmnāntu tantramuttaramucyate || adhikṛtya kṛtaṃ yasmāt tantram etad upadravān |
aupadravika ityeṣa tasyāgratvān nirucyate || sandhau vartmasu śukle ca
kṛṣṇe sarvatra dṛṣṭiṣu |
saṃvijñānārtham adhyāyāḥ gadānāṃ tu prati
prati || cikitsāpratibhāgīyo
vātābhiṣyandavāraṇaḥ |
paittasya śleṣmalasyāpi raudhir asya tathaiva ca || lekharoganirodhaś ca
chedyānāṃ vartmadṛṣṭiṣu |
kriyākalpobhighātaś catthās tac cikitsitaṃ || ghrāṇotthānāñ ca vijñānaṃ tad
gada pratiṣedhanaṃ |
pratiśyāyaniṣedhaś ca śirogatavijānanaṃ || cikitsā tad gadānāñ ca śālākye tantra ucyate |
navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ || apasmāraśakunyoś ca revatyāś ca
punaḥ pṛthak |
pūtanāyās tathāndhāyā maṇḍikā śītapūtanā || naigameṣacikitsā ca grahotpattiḥ sayonijāḥ |
kumāratantram ity etac chārīreṣu ca kīrttitaṃ || jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye || tṛṣṇāyāś charddihikkānāṃ
niṣedhaḥ śvāsakāsayoḥ |
svarabhedacikitsā ca
krimyudāvartinoḥ pṛthak ||
vimūcikārācakayormmūtrāghātavikṛcchrayoḥ |
iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ|| amānuṣaniṣedhaś ca tathāpasmārikoparaḥ |
unmādapratiṣedhaś ca bhūtavidyā
nirucyate || rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca
yāḥ |
doṣabhedā iti jñeyā adhyāyās tatra bhūṣaṇāḥ || śreṣṭhatvāduttattaraṃ hy etat
tantram āhurmmaharṣayaḥ |
bahvarthaṃ saṅgrahāc chreṣṭham uttaraṃ vāpi
paścimaṃ || śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca
yāḥ |
bhūtavidyeti catvāri tantre tūttarasaṃjñite || vyājīkarā cakitsā ca rasāyanavidhis tathā |
viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ || ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ |
ñ vidhinādhītya
yuñjānā
bhavanti prāṇadā bhuvi || etad avasyamadhyeyaṃ adhītya
ca karmmāpy avasyam upāsitavyaṃ ubhayajño hi
bhiṣagrājārho bhavati ||
bhavati cātra || yas tu kevalaśāstrajñaḥ
karmmasvapariniṣṭhataḥ |
sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ || yastu karmmasu niṣṇāto dhāṣṭyācchāstrabahiṣkṛtaḥ |
sa satsu pūjān nāpnoti vadhañ cārcchati
rājataḥ ||
ubhāvetāvanipuṇāvasam
arthau cikitsittaṃ |
ardhavedadharāvetāvekapakṣāv iva dvijau || oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ |
ajñenopahitāstāsyusmāttamparivarjayet || snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu |
mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣataḥ || yas tūbhayajño matimān sa samartho'thasādhane |
āhave karmma nirvvoḍhuṃ dvicakra syandano yathā || vatsa yathā adhyeyaṃ tathopadhāraya
svocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya
kṛtottarāsaṅgāyopasthitāyādhyayanakāle śiṣyāya |
yathāśaktito gururupadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca
krame yaśa bhūyaḥ sandheyāḥ | evam ekaikaśo ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam
ananunāsikaṃ nāvyaktātinipīḍitavarṇṇam
akṣibhruvauṣṭhahasttair anataṃ susaṃskṛtaṃ nātyuccair nnātinīcaiḥ
sva paṭhet tayor adhīyānayor nna cāntareṇa kaś cid
vrajed iti || śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt || vāksauṣṭhaverthavijñāne
prāgalbhye karmmanaipuṇe |
tadabhyāse ca siddhau ca
yatetādhyayanāntaga iti || 3 ||
athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ || adhigatam apy adhyayanam ananubhāṣitam arthataḥ kharasya candanabhāra iva
kevalaṃ pariśramakaro bhavati || tasmāt saviṃśam adhyāyaśatam anupadapādaślokam
avasyam anuvarṇṇitavyaṃ | kasmāt sūkṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmmasirāsnāyusandhyasthivibhāgāḥ
| garbhasaṃbhavadravyasamūhavibhāgāś ca | tathā
pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ |
sādhyayāpy apratyākhyeyatā ca vikārāṇām
evam ādayaś ca
sahasraśo 'nye viśeṣāḥ | ye cintyamānā
vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar
alpabuddhes tasmād avasyam anuvarṇṇayitavyaṃ || anyaśāstraviṣayopapannānāñ cārthānām ihopanītānām arthavaśāt
teṣān tad vidyaibhya eva vyākhyānam anuśrotavyaṃ || na
hy ekasmiñ chāstre
msarvvaśāstrāṇām
avarodhaḥ karttuṃ śakya iti || 0 || śāstram ekam adhīyāno na
vidyāc chāstraniścayaṃ |
tasmād bahuśrutaḥ śāstraṃ
vijānīyāc cikitsakaḥ || śāstraṃ gurumukhodgīrṇṇam
ādāyopāsya cāsakṛt |
yaḥ karmma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ || opadhenavam aurabhraṃ
mausauśrutaṃ
pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirddiśed
iti ||
|| 4 ||
athāto 'gropaharaṇīyam adhyāyaṃ vyākhyāsyāmaḥ || trividhaṃ karmma pūrvvakarmma
pradhānakarmma paścātkarmma
iti | tad vyādhīṃ pratyupadekṣyāmaḥ || asya tu
śāstrasya śastrakarmmaprādhānyāt |
pūrvvaśastrasaṃbhārānevopadekṣyāmaḥ || tacca śastrakarmmāṣṭavidhaṃ
bhavati | tadyathā || chedyaṃ bhedyaṃ lekhyaṃ
vedhyaṃmeṣyaṃ āhāryaṃ viśrāvyaṃ sīvyamiti
|| ato'nyat karmma cikīrṣuṇā
pūrvvamevopakalpayitavyāni bhavanti || tadyathā
yantraśastrakṣārāgniśalākāpicuplotapatrasūtraghṛtamadhupayastailatarppaṇakaṣāyālapanakalkaśītodakavyajanakaṭāhādīni
parikarmmiṇaś ca snigdhāsthirā balavantaḥ | tataḥ praśasteṣu
tithikaraṇamuhūrttanakṣatreṣu
dadhyakṣatānnapānaratnair vviprān ś cārccayitvā
kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ
prāgmukhamupaveśya yantrayitvā
marmmamisirāsnāyumasandhyasthidhamanīḥ
pariharann anulomaṃ śastran
nidadhyādāpūyadarśanāt
sakṛdevopaharecchastramāśu ca | mahatsvapi ca
pākeṣu dvyaṅgulantryaṅguṅgulāntaraṃ
vā śastrapadamuktaṃ || tatrāyato viṣāla
smamassuvibhakta iti
vraṇāḥ ekena vā vraṇena na viśudhyati
tato'parāṃbudvyāpekṣāntaraṃ vraṇaṅkuryāt || bhavati cātra ||
āyataś ca
viśālaś ca sūvibhakto nirāśrayaḥ
|
prāptakālakṛtaś caiva vraṇaḥ karmmaṇi saśyate || sauryamāśukriyātīkṣṇaṃ
śastramasvedavepathuḥ |
amasaṃmohaś ca vaidyasya
śastrakarmmaṇi pūjyate || yato yato gatiṃ
vidyādutsaṅgo yatra yatra ca |
tatra tatra vraṇaṅ kuryādyathā doṣo na tiṣṭhati || tatra
bhrūgaṇulalāṭākṣikūṭakakṣāvaṃkṣaṇeṣu
tiryak cheda uktaḥ | ḍeanyathā
tu sirāsnāyukṣaṇanād atimātraṃ | vedanā cirācca
vraṇasaṃroho
mānsakandīprādurbhāvaś
ca bhavati ||
mūḍhagarbhaudarāśmarībhagandaramukharāgeṣvabhuktavatāṃ
kurvvīta || tataḥ śastram
avacārya śītābhir adbhiḥ pariṣiṃcya cāturam
āśvāsya ca
masamantāt
paripīḍyāṃgulyā vraṇam
abhimṛsṛjya prakṣālya kaṣāyeṇa
plotenodakam ādāya tilakalkamadhusarppiḥ pragāḍhāṃ
varttiṃ praṇidhāya patreṇācchādya kavalikān datvā
bandhanopapādayet || vedanārakṣoghnair ddhūpaitvā || guggulvagurumasarjjarasavacāgaurasarṣapalavaṇanimbapatrājyamiśrai
rājyaśeṣeṇa cāsya prāṇān samālabheta || udakumbhāccāpo gṛhītvāprokṣayan rakṣākarmma
kuryāt || kṛtyānāṃ parirakṣārthan tathā rakṣobhayasya ca
|
rakṣākarmma kariṣyāmi brahmā tad
anumanyatāṃ || nāgā piśācā gandharvvā yakṣārkṣāṃsyathagrahāḥ |
abhidravanti ye ye tvā brahmādyā ghnantu tān madā || pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ |
dikṣu vāstuni ye cānye pāntu tvā te
namaskṛtāḥ || pāntu tvāmṛṣayo brāhamā vidyā rājarṣayastathā |
parvvatāś caiva nadyaś ca sarvvāḥ sarvve ca sāgarāḥ || agnī rakṣatu te jihvāṃ prāṇaṃ vāyustathaiva ca
|
somo vyānamapāna nte parjjanyaḥ parirakṣatu || udānaṃ vidyutaḥ pāntu samānaṃ
mstanayintnavaḥ
|
balamindro balapatirmmatiṃ vācaspatistathā || kāmānte pāntu gandharvvāḥ
satvamindro'bhirakṣatu |
prajñān te varuṇo rājā samudro nābhimaṇḍalaṃ || cakṣuḥ sūryo diśaḥ śrotrañ candramāḥ pātu
te manaḥ |
nakṣatrāṇi sadā rūpaṃ cchāyāṃ pātu niśā tava || retastvāpyāyayantvāpo romāṇyauṣadhayas tathā |
ākāśaṃ khāni te pātu dehan tava vasundharā || vaiśvānaraḥ śiraḥ pātu
viṣṇustava parākramaṃ |
pauruśaṃ puruṣaśreṣṭho brahmātmānaṃ bhuvau
dhruvaḥ || etā dehe viśeṣeṇa tava nityā hi
devatāḥ |
etāstāḥ satataṃ pāntu
dīśantu ca nirāmayaṃ || etair vvedātmakair mmantraiḥ
kṛtyāvyādhivināśanaiḥ |
mayaivaṅ kṛtarakṣastvan dīrghamāyuravāpnuhi || tataḥ kṛtarakṣākarmmamāturamagāraṃ praveśyācārikamupadiśet tatastṛtīye'hani vimucyaivameva
badhnīyān na cainaṃ tvaramāṇai
rparedyurmmokṣayet dvitīyadivasamokṣaṇādvigrathito vraṇaḥ | cirādupasaṃrohatyugraruk bhavati | ata ūrddhandeśakālabalādīnyavekṣya
kaṣāyālepanabandhāhārādvidadhyān || na cainaṃ tvaramāraṇaḥ sāntadoṣaṃ rohayet | sa hyalpeonāpyapacāreṇābhyantaramutsaṅgaṅ
kṛtvā bhūyo vikaroti | tasmātsuśuddhaṃ bahirabhyantarataś ca
vraṇaṃ saṃrohayet|
rūḍhepyajīrṇṇavyāyāmavyavāyādīn vivarjjayet ||
|| bhavati cātra ||
hemante ca vasante ca śiśire cāpi mokṣayet |
tryahādvyahāccharadgrīṣmavarṣāsvapi ca buddhimān || atiyātiṣu rogeṣu nekṣatainaṃ vidhiṃ bhiṣak |
pradīptāṅgāravacchīghran tatra kuryāt
pratikriyāṃ || yāvedanā śastranipātajātā tīvrā śarīre pratanoti jantoḥ |
ghṛtena māsā śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvite
neti || hya||
||
athāto ṛtucaryāṃ
vyākhyāmsyāmaḥ || kālo hi bhagavān svayaṃbhūr anādimadhyanidhano
'tra ramasavyāpatsampattayo jīvitamaraṇe ca
manuṣyāṇām āyante mmassa mūkṣmām api kalān na līyata
iti kālaḥ || saṅkālayati kalayati vā bhūtānīti kālaḥ || tasya saṃvatsarātmano bhagavān ādityo
gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsarttcayanasaṃvatsarayugapratibhāgaṅ karoti || tatra laghvakṣinipātamātro nimeṣaḥ |
pañcadaśanimeṣāḥ kāṣṭhā | triṃśatkāṣṭhā kalā | viṃśatikalā
muhūrttaḥ kalāyā
daśabhāgaś ca | triṃśatmuhūrttam ahorātraṃ |
pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau
māsaḥ || tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ |
dvimāsikam ṛtuṅ kṛtva ṣaḍṛtavo bhavanti | te ca
śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣan tapastapsyau śiśiraḥ | madhumādhavau vasantaḥ |
śuciśukrau grīṣmaḥ | nabhonabhasyau varṣāḥ | iṣorjau
śarat | sahaḥsahasyau hemantaḥiti || ta ete śītoṣṇavarṣavātalakṣaṇāḥ |
candrādityayoḥ kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam
uttarañ ca | tayor ddakṣiṇaṃ varṣāśaraddhemantāḥ |
teṣu bhagavān āpyāyyate somaḥ |
amlalavaṇamadhurāś ca rasā balavanto bhavanti | uttarottarañ ca
sarvvaprāṇināṃ balam abhivardhate | uttaraṃ śiśiravasantagrīṣmāḥ
| teṣu bhagavān āpyāyyate 'rkkaḥ | kaṭutiktakaṣāyāyaś ca rasā balavattarā bhavanti | uttarottarañ ca prāṇināṃ
balaṃ parihīyate ||
bhabhavati cātra ||
somaḥ kledayate bhūmīṃ
sūryaḥ śoṣayate
punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ
|| atha khalv ayane yugapat saṃvatsaro bhavati
| te dve ayane varṣaḥ saṃvatsaraḥ parivatsaraḥ | iḍā vatsaraḥ |
iḍvatsaḍoraḥ
| vatsara ity evaṃ pañca pañca varṣāṇi | te pañca yugam iti saṃjñā
labhante sa eṣa nimeṣādir yugaparyantaḥ kālaś cakravat
parivarttamānaḥ kālacakra ity ucyate || evan dakṣiṇāyaene
rātrir vvyākhyātā || iha tu
varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti |
doṣopacayaprakopapraśamanimittaṃ | te tu
bhādrapadādyair dvimāsike naivaṃ vyākhyātāḥ || tadyathā bhadrapadāśvayujau
varṣāḥ | kārttikamārggaśīrṣau śarat | pauṣamāghau hemantaḥ |
phālgunacaitrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ |
āṣāḍhaśrāvaṇau prāvṛḍ iti || tatra varṣāsv auṣadhyas taruṇyo 'lpavīryā
āhāratvam upagatā vidahyante | āpaś cāprasannāḥ kṣitimalaprāyās
tās tūpayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānān dehināṃ śītavātavarṣaviṣṭambhitāgnīnāṃ
vidahyante | sa vidāhāt pittasañcayam
āpādayanti | sa sañcayaḥ śaraidi praviralameṇa vilayaty upaśuṣyati paṅkārkakiraṇapravilāyitaḥ paittikān vyādhīn
janayati | tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā
balavatyo hemaṃte bhavanti |
āpaś ca praśāntāḥ | snigdhā atyarthaṅ gurvvyas tā upayujyamānāḥ |
mandakiraṇatvād bhānoḥ satuṣāropaṣṭaṃbhitadehānān dehinām
avidagdhāḥ snehād gauravād upalepitvāc ca śleṣmaṇaḥ sañcayam āpādayanti | sa sañcayo vasante
'rkkakiraṇapravilāpitaḥ śleṣmikān
vyādhīn janayati | tā evauṣadhyo grīṣmaniḥsārā rūkṣā
atimātralaghvyo bhavaty āpaś ca tā upayujyamānāḥ |
sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāl lāghavāc ca
vāyoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthañ jalopaklinnāyāṃ bhūmau yāti
klinnadehānān dehināṃ śītavātavarṣerito vātikān vyādhīn janayati |
evam eṣan doṣāṇāṃ sañcayaprakopahetur uktāḥ || tatra varśāhemantagrīṣmeṣu
sañcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca
prakupitānāṃ nirharaṇaṃ | tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ
| ślaiṣmikānāṃ nidāghe vātikānāṃ
śaradi | svabhāvatas tv eḍote
sañcayaprakopopaśamākhyātāḥ || tatra divasa pūrvvāhṇe vasantasya liṅgaṃ |
madhyāhne grīṣmasya | aparāhṇe prāvṛḍliṇgaṃ | pradoṣe vārṣikāṃ |
śāradam ardharātre | pratyuṣadvimisi
hemantam upalakṣayet | evam ahorātram api varṣam iva
śītoṣṇavarṣadoṣopacayaprakopopaśamair jjānīyāt || tatra vyāpanneṣv ṛtuṣv avyāpannā oṣadhayo
bhavanty āpaś ca | tāṃ tūpayujyamānāḥ
prāṇāyurbbalavīryaujaskaryo bhavanti | tāmāsāṃ punar vyāpado
dṛṣṭakāritāni ṣītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr
vyāpādayanty āpaś ca || tāmāsām upayogād
vividharogaprādurbhāvo marako vā
bhavati || kadācid avyāpanneṣv api
kṛtyābhiśāparakṣaḥkrodhād adharmair uṣasyante janapadāḥ | viṣauṣadhipuṣpagandhena vā vāyunopanītena |
kāsaśvāsapratisyāyaśirorogajvarair upatapyante prajāḥ |
grahanakṣatracaritair vvā |
śayanāmasanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇaprādurbhāvair
vvā jāto 'tra | parityāgaśāntiprāyaścittabalimaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparair bhavitavyam e aṃ sādhur bhavati
||
bhavati cātra ||
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti||
bhra||