KathmanduNepalKaiser Library5-333HSuśrutaSuśrutasaṃhitāSanskrit in Nepalese script. The sequential order of the text of
SS.1.8.10 and SS.1.8.11 occur after SS.1.8.8. Furthermore, the
missing verses are as under: SS.1.8.2 SS.1.8.12 SS.1.8.14
SS.1.8.19ab SS.1.8.20ab SS.1.8.20cd Verses missing from SS 1.15: SS 1.15.2 SS 1.15.4.2 SS 1.15.5
SS 1.15.12 SS 1.15.20ab SS 1.15.20cd SS 1.15.24 cd SS 1.15.25 cd
SS 1.15.28 SS 1.15.28ab SS 1.15.28cd SS 1.15.28ef SS 1.15.29ab
SS 1.15.29cd SS 1.15.30ab SS 1.15.30cd SS 1.15.32ab SS 1.15.32cd
SS 1.15.33ab SS 1.1533cd SS 1.15.42cd SS 1.15.43ab Verses missing from SS 1.18: SS.1.18.2 SS.1.18.8ab
SS.1.18.8cd SS.1.18.10ab SS.1.18.10cd SS.1.18.11 SS.1.18.12
SS.1.18.13ab SS.1.18.13cd SS.1.18.14ab SS.1.18.14cd SS.1.18.15ab
SS.1.18.15cd SS.1.18.23ab SS.1.18.23cd SS.1.18.36ab SS.1.18.36cd
SS.1.18.37ab SS.1.18.37cd SS.1.18.38ab SS.1.18.38cd SS.1.18.39ab
SS.1.18.39cd SS.1.18.40ab SS.1.18.40cd SS.1.18.41ab SS.1.18.41cd
SS.1.18.42ab SS.1.18.42cd SS.1.18.43ab SS.1.18.43cd SS.1.18.44ab
SS.1.18.44cd SS.1.18.45ab SS.1.18.45cdba
and va not
distinguished.Nepala Saṃvat 663 (1465
CE). Started the file. Transcription of 1.2 Added 1.3Added 1.4Added 1.5Added 1.6Added 1.7 Added 1.21corrected the lb tag and made the
candrabindus m̐added 1.21 of KL699 and NAK5-33, some
corrections in the vulgate Added 1.8 Added 1.9 Added 1.10added 1.22 of KL699 and NAK5-33, some
corrections in the vulgateadded 1.23 of KL699 and NAK5-33, some
corrections in the vulgateadded 1.24 of KL699 and NAK5-33, some
corrections in the vulgateadded 1.25 of KL699 and NAK5-33, some
corrections in the vulgate Added 1.11 Added 1.12added 1.26 of KL699 and NAK5-33, some
corrections in the vulgateAdded 1.27 of K and H and some
corrections in the vulgate (#43) Added 1.13Added 1.28 of K and H and some
corrections in the vulgate (#44) Added 1.14Added 1.29 of K and H and some
corrections in the vulgate (#44)Added 1.30 of K and H and some
corrections in the vulgate Added 1.15Added 1. 31 of K and H and some
corrections in the vulgateAdded 1. 32 of K and H and some
corrections in the vulgate Added the transcription of 1.17 Added the transcription of 1.18some corrections in 1.1.12minor corrections in 1.27minor corrections in 1.28minor corrections in 1.29minor modifications in 1.30Added 1.19Added 1.20Added 1.43Added 1.36Added 1.39Added 1.40Added 1.42Added transcription of 1.34Added transcription of 1.38Added 1.33Added 1.37 Added Su.1.35Added 1.41 Added Su.1.45, verses 61-80 Added Su.1.44Added 1.45, verses 81-100Added 1.45, verses 121--140 Added 1.45, verses 101-120Added Su.46.1-20Added 1.45, verses 141-180Added 1.45, verses 181--229 (end)Added 1.45.1. verses47-60 Added 1.46, verses 21-40 Added 1.46, verses 121-140 Added 1.46, verses 141-160Added 1.46 verses 101-120Added 1.46, verses 61-80Added 1.46, verses 81--100Added Su.45.1-40Added Su.46.41-20Added 1.46, verses 281--320 Added 1.46, verses 161-200Added 1.46, verses 361--400Added 1.46, verses 141-180 Added 1.46, verses 431-460Changed xml:ids in 1:43:3, 1.43.10
and replaced ¦ with Separated the file into two parts, 1-31
and 32-end, because of processing limits at SaktumivaCorrections in 1.8Added image links and image names
with facs attributeAdded zenodo linksRemoved the empty passage tags so that
these passages do not show up in the edition as being present but empty.
[Sūtrasthāna 32-end]
oṃ namo
dhanvantaraye ||athāto vedotpattiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ ||atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam
āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavairaṇorabhrapuṣkalāvatakaravīragopurarakṣitabhojasuśrutaprabhṛtaya ūcur bhagavac chārīramānasāgantubhir vvyādhibhir
vvividhavedanābhighātopadrutāṃ sanāthān anāthavad viceṣṭamānān
vikrośataś ca mānavānām abhisamīkṣya manasi naḥ pīḍābhavat | teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārtham āyurvvedam icchāma upadiśyamānam attrāya uttam
auhikam āmuṣmikañ ca śreyas tad bhagavantam upasannā smaḥ śiṣyatveneti
||tān uvāca bhagavān svāgatam vaḥ sarvva evāmīmāṃsyā adhyāpyāś ca bhagavanto vatsāḥ | iha khalv āyurvvedo nāma yad upāṅgam atharvvavedasyoktam
anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān
svayambhūr alpāyuṣkālpamedhastvañ ca alokya narāṇām bhūyo
'ṣṭadhā praṇītavān | tad yathā śalyaṃ
śālākyaṅ kāyacikitsā
bhūtavidyā kaumārabhṛtyam agadatantra rasāyanatantraṃ vājīkaraṇatantram iti |athāsya pratyekāṅgalakṣaṇasamāsas tatra śalyan nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃśuloṣṭāsthibālanakhapūyāśrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca
ṣaṣṭyābhidhānair iti |śālākyatantran nāmordhvajātrugatānāṃ vikārāṇāṃ
śravaṇanayana vadana
vadanaghrāṇādisaṃśritānāṃ vikārāṇām upaśamakaraṇārthaṃ |kāyacikītsā nāma sarvvaśarīrāvasthitānāṃ vyādhīnām
upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātīsārādīnāñ ca |bhūtavidyā nāma
devadānavagandharvvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārthaṃ |kaumārabhṛtyan nāma
kumārābharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca
vyādhīnām upaśamakaraṇārthaṃ | agadatantran nāma sarppakīṭalūtādaṣṭasarīsṛpaviṣavyañjanārtham vividhaviṣavegopaśamanārthañ ca || rasāyanatantran nāma vayaḥsthāpanam āyurmedhākaraṇaṃ
vyādhyupaśamakaraṇārthañ ca | vājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ
śukrāpyāyatanaprasādopacayajanananimittaṃ praharṣajananārthañ ca | evam ayam āyurvvedo ṣṭāṅga upadiśyate atra kasmai kim
varṇyatām iti ta ūcur asmākaṃ sarvvam eva śalyajñānam
alaṃkṛtvopadiśatu bhagavān iti sa uvācaivam astv itita ūcur bhūyo 'smākaṃ sarvveṣām
evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantam
pratyakṣasyopadiśyamānaṃ vayam apy
upadhārayiṣyāmaḥ |sa uvācaivam astv iti | iha khalv āyurvvede prayojanaṃ vyādhyupasṛṣṭasya
vyādhiparimokṣaḥ svastharakṣaṇañ ca āyur asmin vidanty anena
cāyurvvedas tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam
upadhārayadhvam etad dhy aṅgam prathamam pradhānam prāg abhihitatvād
vraṇasaṃrohaṇakaratvād yajñaśiraḥpradhānasandhānāc ca śrūyate
hi yathā purā rudreṇa yajñaśiraś chinnam aśvibhyām punaḥ sandhitam ity aṣṭānām api cāyurvvedatantrāṇām etad evādhikam āśu
kriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt
sarvvatantrasāmānyāc ca | tad idaṃ śāśvatam puṇyaṃ svargyāṃ yaṃ yaśasyam āyuṣyaṃ vṛttikarañ ca | tad brahmovāca tat prajāpatir adhijage tasmād aśvināv aśvibhyām indra indrād
aḥaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ ||bhavati cātra ||
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo 'marāṇāṃ |
śalyam mahac chāstravaraṃ gṛhītvā prāpto 'smi gam bhūya
ihopadeṣṭuṃ || tatrāsmiñ śāstre
pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so
'dhiṣṭhānaṃ kasmāl lokadvaividhyāl loko hi dvividhan sthāvaro
jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā |
tatra caturvvidho bhūtagrāmaḥ saṃsvedajo hridajarāyujāṇḍajasaṃjñās tasmin puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo
'dhiṣṭhānaṃ tadduḥkhasaṃyogā vyādhaya ity ucyante te caturvvidhā āgantavaḥ śārīrā mānasā svābhāvikāś ceti
| teṣv āgantavo 'bhighātanimittāḥ śārīrās tv annamūlā
vātapittakaphaśoṇitavaiṣamyanimittāḥ mānasās tu
krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya
icchādveṣanimittāḥ svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ ta ete manaḥśarīrādhiṣṭhānā bhavanti | teṣāṃ lekhanabṛmhanasaṃśodhanasaṃśamanāhārācārāḥ samyak prayuktā
nigrahahetavo bhavanti prāṇināṃ punar mmūlam āhāro balavarṇṇaujasāñ ca sa ṣaṭsu
raseṣv āyattarasāḥ punar ddravyāśrayiṇaḥ | dravyāṇi punar auṣadhyaḥ | tā
dvividhāḥ | sthāvarā jaṅgamāś ca | tāsāṃ sthāvarāś caturvvidhāḥ | vanaspatayo vṛkṣā oṣadhyo
vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ
| phalapākaniṣṭhās tv oṣadhyaḥ | pratānavatyo vīrudha iti || jaṅgamāḥ khalv api catuvidhāḥ |
jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ |
khagasarīsṛpasarppās tv aṇḍajāḥ | krimikuṣṭhapipīlikāprabhṛtayaḥ
saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ | tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ
prayojanavantaḥ | jaṅgamebhyaś carmmaromanakharudhirādayaḥ || pārthivas tu suvarṇṇarajatādayaḥ || kālakṛtās tu
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ |
kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ | svabhāvata eva doṣāṇāṃ
sañcayaprakopopaśamapratīkārahetavo bhavanti | prayojanavantaś ca || bhavanti cātra || śārīrāṇām
vikārāṇām eṣa vargaś caturvvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ || āgantavas tu ye rogās te dvidhā nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā || śarīrapatitānān tu śārīravad upakramaḥ |
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhāvahaḥ
||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla iti samāsena
catuṣṭayaṃ vyākhyātam bhavati || tatra puruṣagrahaṇāt
tatsambhavadravyasamūho bhūtādir uktaḥ | tadaṅgapratyaṅgā vikalpāś ca |
tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād
vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarvva eva vyādhayo
vyākhyātā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipāko
nāmādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākālakāladeśaḥ || bhavati cātrabhavati cātra
bījañ cikitsitasyaitat samāsena prakīrtitaṃ |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati || tac ca viṃśam adhyāyaśatam pañcasu sthāneṣu ceti || atra
ślokasthānanidānaśārīracikitsitakalpeṣv arthavasād vibhajya uttare vakṣyāmaḥ
|| bhavati cātra |
svayaṃbhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitaṃ |
sa puṇyakarmmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||1||
athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ || brāhmaṇakṣatriyavaiśyānām anyatamam anvayaḥ| vayasauryaśaucācāravinayaśaktibalamedhādhṛtismṛtipratipattiyuktaṃ tanujihvauṣṭhadantāgram ṛjuvaktrākṣināsaṃ
prasannacittavākceṣṭaṃ kleśasahañ ca śiṣyam upanayet| sa hi
guṇavān tasmai deyam ato viparītaguṇam nopanayet || śūdram api guṇavantam anupanītam adhyāpayed ity eke|
upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrttanakṣatreṣū praśastāyān diśi
śucau deśe go ca sma mātraṃ
sthaṇḍilam upalipya darbhasaṃstarahitaṃ
kṛtvā puṣpair ś ca pūjayitvā palāśodumbarabilvānāṃ samidbhir
ghṛtam aktābhir ddārvīhaumikenāgnim
upasamādhāyājyaṃ juhuyāt | pratidaivatam ṛṣībhyaḥ śiṣyaṃ svāhākāraṃ kārayet
|| brāhmaṇas trayāṇāṃ rājanyo dvayasya vaiśyo vaiśyasyaiva tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt|
kāmakrodhalobhamohamānāhaṃkārerṣyāmātsaryapāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā kaṣāyavāsasā nīcanakharomnāṃ trivāraṃ śucinā
satyabrahmacaryābhivādanapareṇa bhavitavyaṃ
mamānumate sthānagamanaśayanāśanabhojanādhyayanapareṇa
bhūtvā matpriyahiteṣu varttitavyaṃ
ato nyathā varttamānasyādharmmo bhavati aphalā ca vidyā na ca prākāsyaṃ
prāpnuyāt | ahaṃ vā tvayi samyakvarttamāne yady
ananyathādarśā syāt tadaiva na saubhāgyavidyāphalabhāk ca bhaveyaṃ | yasmād rogavatā dharmmārthakāmamokṣāḥ
prāthyante | tasmā dvijadaridrasādhvanāthābhyupagatapāṣaṇḍsthitānām ātmabāndhavānām iva
ātmabheṣajaiḥ | pratikartavyam evaṃ sādhur bhavati |
vyādhasākunikapatitayāpakarttṝṇāñ ca na pratikarttavyaṃ evaṃ
vidyāṃ prakāśate | mittradharmmakāmayaśansi cāvāprāpnoti ||
bhavati cātra || kṛṣttaṣūmīn
tannidhane hanī dve
śukle daye py evam ahar
dvisayāndhyaṃ |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu || śmaśānayānādyatanāhaveṣu
tathotsavotyātikadarśaneṣu |
nādhyoyam anyeṣu ca yeṣu viprā
nādhīyate nāśucinā ca nityam
iti || 2 || ||
athāto 'dhyayanasaṃpradānīyaṃ vyākhyāsyāmaḥ || prāgabhihitaṃ saviṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti
|| tatra sthāne dhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍśa nidānāni | daśa
śārīrāṇi | catvāriṃśac cikitsitāni | aṣṭau kalpāḥ || bhavanti cātra ślokāḥ || vedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ |
prabhāṣaṇāgraharaṇaḥ caryātha yāntrikaḥ || śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanam |
agnikarmmajalaukākhyāvadhyāyo raktavarṇṇanam || doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyadha āmapakvamālayo vraṇitāsanaḥ || hitāhitau vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ |
kṛtyākṛtyavidhirvvyādhisamuddeśīya eva ca || viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtirvvraṇajñānaṃ dūtasvapnanidarśanam || pañcendriyaṃ tathā cachāyā svabhāvādvaikṛto' pi cavāraṇo yuktasenīya
āturākramamiśrakau || sūmibhāgāgyo dravyagaṇaḥ saṃśuddhau samane ca yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyagoparaḥ || rasajñānaṃ vamanārthamadhyāye recanasya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ || sūcanāt sūtraṇāccaiva
savanāccārthasantateḥ |
ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣyate || vātavyādhikamarśānsi
sāśmariś ca bhagandaraḥ |
kuṣṭhamehodarā mūḍha vidradhāḥ parisarpaṇam || granthivṛddhikṣudraśūkabhagnāś ca mukharogikam |
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa || bhūtacintā
rajaḥśuddhirgnarbhāvakrāntireva ca ||
garbhasya ca vyākaraṇaṃ śarīrasya ca yatsmṛtam || pratyekamarmmanirddeśaḥ sirāvarṇṇanameva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis
tathā || nirddiṣṭāni daśautāni
śārīrāṇi maharṣiṇā |
vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi || dvivraṇīyo vraṇa sadyo bhagnānāṃ vātarogikam |
mahāvātikamarśāṃsi sāśmariś ca bhagandaraḥ || kuṣṭhānāṃ mahatāñ cāpi maihikaṃ
paidikan tathā |
madhumehacikitsā ca tathā codariṇāmapi || mūḍhagarbhacikitsā ca vidradhīnāṃ visarppiṇāṃ |
granthīnāṃ vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ || śūkadoṣacikitsā ca
tathā ca mukharogiṇām |
śophasyānāgatānāñ ca niṣedho miśrakan tathā || vyājīkarañ ca yat kṣīṇe
sarvvābādhaśamo pi ca |
medhāyuṣkaraṇañ cāpi svabhāvāc ca nivāraṇam || nivṛttasantāpakaraṃ kīrttitañ ca rasāyanaṃ |
mnehopayogikaḥ svedā vamane sa virecane || bhra tayor vyāpaccikitsā ca
netrabastivibhāgikaḥ |
netrabastivibhāgikaṃ |
netrabastivipatsiddhis tathā cottarabastikaṃ || nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ |
dhūmanastovidhiś cogryaś catvāriṃśad iti smṛtāḥ || prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca |
paryāyāḥstasya nirdeśāccikitsāsthānamucyate || annasya rakṣā vijñānaṃ sthāvarasyetarasya ca |
sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ || daundubhir mmūṣikāṇāñ ca kīṭānāṅ kalpa
eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt || saviṃśamadhyāya śatam evam etad udīritaṃ |
ataḥ paraṃ svanāmnāntu tantramuttaramucyate || adhikṛtya kṛtaṃ yasmāt tantram etad upadravān |
aupadravika ityeṣa tasyāgratvān nirucyate || sandhau vartmasu śukle ca kṛṣṇe sarvatra dṛṣṭiṣu |
saṃvijñānārtham adhyāyāḥ gadānāṃ tu prati prati || cikitsāpratibhāgīyo
vātābhiṣyandavāraṇaḥ |
paittasya śleṣmalasyāpi raudhir asya tathaiva ca || lekharoganirodhaś ca chedyānāṃ
vartmadṛṣṭiṣu |
kriyākalpobhighātaś catthās tac cikitsitaṃ || ghrāṇotthānāñ ca vijñānaṃ tad gada
pratiṣedhanaṃ |
pratiśyāyaniṣedhaś ca śirogatavijānanaṃ || cikitsā tad gadānāñ ca śālākye tantra ucyate |
navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ || apasmāraśakunyoś ca revatyāś ca punaḥ pṛthak |
pūtanāyās tathāndhāyā maṇḍikā śītapūtanā || naigameṣacikitsā ca grahotpattiḥ sayonijāḥ |
kumāratantram ity etac chārīreṣu ca kīrttitaṃ || jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye || tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ
śvāsakāsayoḥ |
svarabhedacikitsā ca
krimyudāvartinoḥ pṛthak ||
vimūcikārācakayormmūtrāghātavikṛcchrayoḥ |
iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ|| amānuṣaniṣedhaś ca
tathāpasmārikoparaḥ |
unmādapratiṣedhaś ca bhūtavidyā nirucyate
|| rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca yāḥ |
doṣabhedā iti jñeyā adhyāyās tatra bhūṣaṇāḥ || śreṣṭhatvāduttattaraṃ hy etat tantram
āhurmmaharṣayaḥ |
bahvarthaṃ saṅgrahāc chreṣṭham uttaraṃ vāpi paścimaṃ || śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca
yāḥ |
bhūtavidyeti catvāri tantre tūttarasaṃjñite || vyājīkarā cakitsā ca rasāyanavidhis tathā |
viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ || ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ | ñ
vidhinādhītya yuñjānā
bhavanti prāṇadā bhuvi || etad avasyamadhyeyaṃ adhītya ca
karmmāpy avasyam upāsitavyaṃ ubhayajño hi bhiṣagrājārho
bhavati || bhavati cātra || yas tu kevalaśāstrajñaḥ karmmasvapariniṣṭhataḥ
|
sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ || yastu karmmasu niṣṇāto
dhāṣṭyācchāstrabahiṣkṛtaḥ |
sa satsu pūjān nāpnoti vadhañ cārcchati
rājataḥ ||
ubhāvetāvanipuṇāvasam arthau
cikitsittaṃ |
ardhavedadharāvetāvekapakṣāv iva dvijau || oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ |
ajñenopahitāstāsyusmāttamparivarjayet || snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu |
mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣataḥ || yas tūbhayajño matimān
sa samartho'thasādhane |
āhave karmma nirvvoḍhuṃ dvicakra syandano yathā || vatsa yathā adhyeyaṃ tathopadhāraya
svocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya kṛtottarāsaṅgāyopasthitāyādhyayanakāle śiṣyāya |
yathāśaktito gururupadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca krame
yaśa bhūyaḥ sandheyāḥ | evam ekaikaśo
ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam ananunāsikaṃ
nāvyaktātinipīḍitavarṇṇam
akṣibhruvauṣṭhahasttair anataṃ susaṃskṛtaṃ nātyuccair nnātinīcaiḥ sva paṭhet tayor adhīyānayor nna cāntareṇa kaś cid vrajed iti || śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt || vāksauṣṭhaverthavijñāne prāgalbhye
karmmanaipuṇe |
tadabhyāse ca siddhau ca
yatetādhyayanāntaga iti || 3 ||
athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ || adhigatam apy adhyayanam ananubhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ
pariśramakaro bhavati || tasmāt saviṃśam adhyāyaśatam anupadapādaślokam avasyam
anuvarṇṇitavyaṃ | kasmāt sūkṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmmasirāsnāyusandhyasthivibhāgāḥ
| garbhasaṃbhavadravyasamūhavibhāgāś ca | tathā
pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ | sādhyayāpy
apratyākhyeyatā ca vikārāṇām evam
ādayaś ca sahasraśo 'nye viśeṣāḥ | ye
cintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar
alpabuddhes tasmād avasyam anuvarṇṇayitavyaṃ || anyaśāstraviṣayopapannānāñ cārthānām ihopanītānām arthavaśāt teṣān tad
vidyaibhya eva vyākhyānam anuśrotavyaṃ || na hy ekasmiñ
chāstre
msarvvaśāstrāṇām
avarodhaḥ karttuṃ śakya iti || 0 || śāstram ekam adhīyāno na vidyāc
chāstraniścayaṃ |
tasmād bahuśrutaḥ śāstraṃ vijānīyāc
cikitsakaḥ || śāstraṃ gurumukhodgīrṇṇam
ādāyopāsya cāsakṛt |
yaḥ karmma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ || opadhenavam aurabhraṃ
mausauśrutaṃ pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirddiśed iti ||
|| 4
||
athāto 'gropaharaṇīyam adhyāyaṃ vyākhyāsyāmaḥ || trividhaṃ karmma
pūrvvakarmma pradhānakarmma paścātkarmma iti | tad vyādhīṃ
pratyupadekṣyāmaḥ || asya tu śāstrasya
śastrakarmmaprādhānyāt | pūrvvaśastrasaṃbhārānevopadekṣyāmaḥ || tacca śastrakarmmāṣṭavidhaṃ bhavati |
tadyathā || chedyaṃ bhedyaṃ lekhyaṃ vedhyaṃmeṣyaṃ
āhāryaṃ viśrāvyaṃ sīvyamiti || ato'nyat karmma cikīrṣuṇā pūrvvamevopakalpayitavyāni bhavanti || tadyathā
yantraśastrakṣārāgniśalākāpicuplotapatrasūtraghṛtamadhupayastailatarppaṇakaṣāyālapanakalkaśītodakavyajanakaṭāhādīni
parikarmmiṇaś ca snigdhāsthirā balavantaḥ | tataḥ praśasteṣu tithikaraṇamuhūrttanakṣatreṣu
dadhyakṣatānnapānaratnair vviprān ś cārccayitvā
kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ
prāgmukhamupaveśya yantrayitvā
marmmamisirāsnāyumasandhyasthidhamanīḥ
pariharann anulomaṃ śastran nidadhyādāpūyadarśanāt
sakṛdevopaharecchastramāśu ca | mahatsvapi ca pākeṣu
dvyaṅgulantryaṅguṅgulāntaraṃ vā
śastrapadamuktaṃ || tatrāyato viṣāla
smamassuvibhakta iti vraṇāḥ ekena vā vraṇena na viśudhyati
tato'parāṃbudvyāpekṣāntaraṃ vraṇaṅkuryāt || bhavati cātra ||
āyataś ca viśālaś
ca sūvibhakto nirāśrayaḥ |
prāptakālakṛtaś caiva vraṇaḥ karmmaṇi saśyate || sauryamāśukriyātīkṣṇaṃ
śastramasvedavepathuḥ |
amasaṃmohaś ca vaidyasya
śastrakarmmaṇi pūjyate || yato yato gatiṃ vidyādutsaṅgo yatra
yatra ca |
tatra tatra vraṇaṅ kuryādyathā doṣo na tiṣṭhati || tatra
bhrūgaṇulalāṭākṣikūṭakakṣāvaṃkṣaṇeṣu
tiryak cheda uktaḥ | ḍeanyathā
tu sirāsnāyukṣaṇanād atimātraṃ | vedanā cirācca
vraṇasaṃroho
mānsakandīprādurbhāvaś ca bhavati ||
mūḍhagarbhaudarāśmarībhagandaramukharāgeṣvabhuktavatāṃ
kurvvīta || tataḥ śastram avacārya
śītābhir adbhiḥ pariṣiṃcya cāturam
āśvāsya ca masamantāt
paripīḍyāṃgulyā vraṇam
abhimṛsṛjya prakṣālya kaṣāyeṇa plotenodakam ādāya
tilakalkamadhusarppiḥ pragāḍhāṃ varttiṃ praṇidhāya patreṇācchādya kavalikān datvā
bandhanopapādayet || vedanārakṣoghnair ddhūpaitvā || guggulvagurumasarjjarasavacāgaurasarṣapalavaṇanimbapatrājyamiśrai rājyaśeṣeṇa
cāsya prāṇān samālabheta || udakumbhāccāpo gṛhītvāprokṣayan rakṣākarmma kuryāt || kṛtyānāṃ parirakṣārthan tathā rakṣobhayasya ca |
rakṣākarmma kariṣyāmi brahmā tad anumanyatāṃ || nāgā piśācā gandharvvā yakṣārkṣāṃsyathagrahāḥ |
abhidravanti ye ye tvā brahmādyā ghnantu tān madā || pṛthivyāmantarīkṣe ca
ye caranti niśācarāḥ |
dikṣu vāstuni ye cānye pāntu tvā te
namaskṛtāḥ || pāntu tvāmṛṣayo brāhamā vidyā rājarṣayastathā |
parvvatāś caiva nadyaś ca sarvvāḥ sarvve ca sāgarāḥ || agnī rakṣatu te jihvāṃ prāṇaṃ vāyustathaiva ca |
somo vyānamapāna nte parjjanyaḥ parirakṣatu || udānaṃ vidyutaḥ pāntu samānaṃ
mstanayintnavaḥ
|
balamindro balapatirmmatiṃ vācaspatistathā || kāmānte pāntu gandharvvāḥ satvamindro'bhirakṣatu |
prajñān te varuṇo rājā samudro nābhimaṇḍalaṃ || cakṣuḥ sūryo diśaḥ śrotrañ candramāḥ pātu te manaḥ |
nakṣatrāṇi sadā rūpaṃ cchāyāṃ pātu niśā tava || retastvāpyāyayantvāpo romāṇyauṣadhayas tathā |
ākāśaṃ khāni te pātu dehan tava vasundharā || vaiśvānaraḥ śiraḥ pātu viṣṇustava
parākramaṃ |
pauruśaṃ puruṣaśreṣṭho brahmātmānaṃ bhuvau dhruvaḥ || etā dehe viśeṣeṇa tava nityā hi devatāḥ |
etāstāḥ satataṃ pāntu dīśantu ca
nirāmayaṃ || etair vvedātmakair mmantraiḥ kṛtyāvyādhivināśanaiḥ |
mayaivaṅ kṛtarakṣastvan dīrghamāyuravāpnuhi || tataḥ kṛtarakṣākarmmamāturamagāraṃ praveśyācārikamupadiśet tatastṛtīye'hani vimucyaivameva
badhnīyān na cainaṃ tvaramāṇai
rparedyurmmokṣayet dvitīyadivasamokṣaṇādvigrathito vraṇaḥ |
cirādupasaṃrohatyugraruk bhavati | ata ūrddhandeśakālabalādīnyavekṣya
kaṣāyālepanabandhāhārādvidadhyān || na cainaṃ tvaramāraṇaḥ
sāntadoṣaṃ rohayet | sa hyalpeonāpyapacāreṇābhyantaramutsaṅgaṅ
kṛtvā bhūyo vikaroti | tasmātsuśuddhaṃ bahirabhyantarataś ca vraṇaṃ saṃrohayet|
rūḍhepyajīrṇṇavyāyāmavyavāyādīn vivarjjayet || || bhavati cātra ||
hemante ca vasante ca śiśire cāpi mokṣayet |
tryahādvyahāccharadgrīṣmavarṣāsvapi ca buddhimān || atiyātiṣu rogeṣu nekṣatainaṃ vidhiṃ bhiṣak |
pradīptāṅgāravacchīghran tatra kuryāt pratikriyāṃ || yāvedanā śastranipātajātā tīvrā śarīre pratanoti jantoḥ |
ghṛtena māsā śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvite neti ||
hya||
||
athāto ṛtucaryāṃ
vyākhyāmsyāmaḥ || kālo hi bhagavān svayaṃbhūr anādimadhyanidhano 'tra
ramasavyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām
āyante mmassa mūkṣmām api kalān na
līyata iti kālaḥ || saṅkālayati kalayati vā bhūtānīti kālaḥ || tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsarttcayanasaṃvatsarayugapratibhāgaṅ karoti || tatra laghvakṣinipātamātro nimeṣaḥ | pañcadaśanimeṣāḥ
kāṣṭhā | triṃśatkāṣṭhā kalā | viṃśatikalā muhūrttaḥ kalāyā daśabhāgaś ca | triṃśatmuhūrttam ahorātraṃ |
pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ || tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ | dvimāsikam ṛtuṅ kṛtva ṣaḍṛtavo bhavanti | te ca śiśiravasantagrīṣmavarṣāśaraddhemantāḥ
teṣan tapastapsyau śiśiraḥ | madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ |
nabhonabhasyau varṣāḥ | iṣorjau śarat | sahaḥsahasyau hemantaḥiti || ta ete śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ
kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam uttarañ ca |
tayor ddakṣiṇaṃ varṣāśaraddhemantāḥ | teṣu bhagavān
āpyāyyate somaḥ | amlalavaṇamadhurāś ca rasā balavanto
bhavanti | uttarottarañ ca sarvvaprāṇināṃ balam abhivardhate | uttaraṃ
śiśiravasantagrīṣmāḥ
| teṣu bhagavān āpyāyyate 'rkkaḥ | kaṭutiktakaṣāyāyaś ca rasā balavattarā bhavanti | uttarottarañ ca prāṇināṃ balaṃ
parihīyate ||
bhabhavati cātra ||
somaḥ kledayate bhūmīṃ sūryaḥ śoṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ || atha khalv ayane yugapat saṃvatsaro bhavati | te dve
ayane varṣaḥ saṃvatsaraḥ parivatsaraḥ | iḍā vatsaraḥ |
iḍvatsaḍoraḥ | vatsara ity
evaṃ pañca pañca varṣāṇi | te pañca yugam iti saṃjñā labhante sa eṣa
nimeṣādir yugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ity ucyate
|| evan dakṣiṇāyaene rātrir
vvyākhyātā || iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti |
doṣopacayaprakopapraśamanimittaṃ | te tu
bhādrapadādyair dvimāsike naivaṃ vyākhyātāḥ || tadyathā bhadrapadāśvayujau varṣāḥ |
kārttikamārggaśīrṣau śarat | pauṣamāghau hemantaḥ | phālgunacaitrau
vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ | āṣāḍhaśrāvaṇau prāvṛḍ iti
|| tatra varṣāsv auṣadhyas taruṇyo 'lpavīryā āhāratvam
upagatā vidahyante | āpaś cāprasannāḥ kṣitimalaprāyās tās tūpayujyamānā
nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānān dehināṃ
śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante
| sa vidāhāt pittasañcayam āpādayanti | sa sañcayaḥ
śaraidi
praviralameṇa vilayaty
upaśuṣyati paṅkārkakiraṇapravilāyitaḥ paittikān
vyādhīn janayati | tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā
balavatyo hemaṃte bhavanti | āpaś ca
praśāntāḥ | snigdhā atyarthaṅ gurvvyas tā upayujyamānāḥ |
mandakiraṇatvād bhānoḥ satuṣāropaṣṭaṃbhitadehānān
dehinām avidagdhāḥ snehād gauravād upalepitvāc
ca śleṣmaṇaḥ sañcayam āpādayanti | sa sañcayo vasante 'rkkakiraṇapravilāpitaḥ śleṣmikān vyādhīn janayati | tā
evauṣadhyo grīṣmaniḥsārā rūkṣā atimātralaghvyo bhavaty āpaś ca tā
upayujyamānāḥ | sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāl lāghavāc
ca vāyoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthañ
jalopaklinnāyāṃ bhūmau yāti klinnadehānān dehināṃ
śītavātavarṣerito vātikān vyādhīn janayati | evam eṣan doṣāṇāṃ
sañcayaprakopahetur uktāḥ || tatra varśāhemantagrīṣmeṣu sañcitānāṃ doṣāṇāṃ
śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ | tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ |
ślaiṣmikānāṃ nidāghe vātikānāṃ śaradi |
svabhāvatas tv eḍote
sañcayaprakopopaśamākhyātāḥ || tatra divasa pūrvvāhṇe vasantasya liṅgaṃ | madhyāhne
grīṣmasya | aparāhṇe prāvṛḍliṇgaṃ | pradoṣe vārṣikāṃ | śāradam ardharātre |
pratyuṣadvimisi
hemantam upalakṣayet | evam ahorātram api varṣam iva
śītoṣṇavarṣadoṣopacayaprakopopaśamair jjānīyāt || tatra vyāpanneṣv ṛtuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tāṃ tūpayujyamānāḥ prāṇāyurbbalavīryaujaskaryo bhavanti
| tāmāsāṃ punar vyāpado dṛṣṭakāritāni
ṣītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr vyāpādayanty āpaś
ca || tāmāsām upayogād
vividharogaprādurbhāvo marako vā bhavati || kadācid avyāpanneṣv api kṛtyābhiśāparakṣaḥkrodhād
adharmair uṣasyante janapadāḥ | viṣauṣadhipuṣpagandhena vā
vāyunopanītena | kāsaśvāsapratisyāyaśirorogajvarair upatapyante prajāḥ |
grahanakṣatracaritair vvā |
śayanāmasanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇaprādurbhāvair vvā jāto 'tra | parityāgaśāntiprāyaścittabalimaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparair
bhavitavyam e aṃ sādhur bhavati ||
bhavati cātra ||
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti|| bhra||