namaḥ sarvvabuddha bodhisatvebhyaḥ || namo
nāgārjuna pādāya ||
athāto vedotpattim ādhyāyaṃ vyākhyāsyāmaḥ |
atha khalu bhagavantam amaravara ṛṣigaṇaparivṛtam
āśramasthaṃ kāśirājaṃ divodāsam aupadhenava vaistaraṇaurabhra pauṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtavya ūcuḥ ||
bhagavañ charīramānasāgantubhir vyādhibhi
vividhavedanā
bhighātopadrutān āsanāthān anāthavad
viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi naḥ
pīḍābhavat ||
teṣāṃ sukhaiṣiṇāṃ rogopagamārtham ātmanaś ca
prāṇayātārtham āyurvedaṃ icchāmaḥ | upadiśyamānam atrāyattam
aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannā sma |
śiṣyatveneti
tān uvāca bhagavān svāgatam vaḥ sava evāmīmāṃsyā
a
dhyāpyāś ca bhavanto vatsāḥ ||
iha khalv āyurvedo nāma yad upāgam
atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram
adhyāyasahasrañ ca kṛtavān svayambhūr alpāyuṣkālpamedhastvañ
cālokya narāṇāṃ bhūyo ṣṭadhā praṇītavān
tad yathā | śalyaṃ śālākyaṃ kāyacikitsā
bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ
vājīkaraṇatantram iti|
athāsya pra
tye kāṅgalakṣaṇasamāsas
tatra śaṃlyan nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃsulohaloṣṭā sthibālanapūyāsrāvadu ṇā n rgarbhaśalyoddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidhānair
iti |
śālākyatantran nāmordhvajatrugatānāṃ vikārāṇā
śravaṇanayanavadanaghrāṇādisaṃśritānā vikārāṇām upaśamakaraṇārtham
kā
yacikītsā nāma
sarvaśarīrāvasthitānāñ ca vyādhīnām upaśamakaraṇārthaṃ
jvaraśophagulmaraktapittonmādāpasmārapramehātīsārādīnāñ ca |
bhūtavidyā nāma
devadīnavagandharvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārtham |
kaumārabhṛtyan nāma
kumārabharaṇadhātrīkṣīrado
ṣasaṃśodhanārtham
duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārthaḥ
|
agadatantran nāma
sarpakīṭalūtādaṣṭasarīsṛpaviṣavyañjanārtha
vividhaviṣavegopaśamanārthañ ca ||
rasāyanatantran nāma vayasthāpanam
āyurmedhākaraṇaṃ vyādhyupaśamakaraṇārthañ ca |
vājīkaraṇatantran nāma
svalpaduṣṭakṣīṇaviśuṣkaretasāṃ śukrāpyāya
naprasādopacayajanananimittaṃ praharṣajananārthañ ca |
evam ayam āyurvedo ṣṭāṅga upadiśyate | atra
kasmai kim varṇyatām iti |
ta ūcuḥ | asmākaṃ sarveṣām eva nanam eva śalyajñānam
alaṅkṛtvopadiśatu bha gavān
iti |
sa uvāca evaṃm astv iti
ta ūcuḥ | bhūyo 'smāka sarveṣāṃm
evaikamatīnānām matam abhisamīkṣya suśruto bhagavantaṃ pra tyakṣasyopadiśyamānaṃ vayam apy
upadhārayiṣyāmaḥ |
sa uvācaivam astv iti |
iha khalv āyuvedaprayojanaṃ
vyādhyupasṛṣṭasya vyādhiparimokṣaḥ | svastharakṣaṇañ cāyur asmin
vidanty anena vāyu vidyata ity āyurvedas tasyāṅgavaram
āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam
etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāg
abhidhānatvād vraṇasaṃrohaṇakaratvād yajña
śirapradhānasandhānāc ca śrūyate hi yathā purā rudreṇa yajñasya
śiraś chinnam aśvibhyā ṃ punaḥ
sandhitam iti
aṣṭānām api cāyurvedatantrāṇām etad evādhikam
āśu kriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt
sarvatantrasāmānyāc ca |
tad ida śāśvata puṇyaṃ svargyaṃ yaśasyam
āyuṣyaṃ vṛttikarañ ca |
ta brahmā provāca | tat prajāpatir
adhijace | tasmād aśvināv aśvibhyām
indra
indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ
prajāhitahetoḥ ||
bhavati cātra |
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ ||
śalyam mahac chastravaraṃ gṛhītvā prāpto mi gāṃ bhūya ihopadeṣṭuṃ
|
tatrāsmiñ chāstre
pañcamahābhūtaśarīrisamav āyaḥ puruṣa ity ucyate | tasmiṃ kriyā so
dhiṣṭhānaṃ kasmāl laukikavidhyāl loko hi dvividha sthāvara
jaṅgamaś ca dvividhātmaka e
vāgneyaḥ | saumyaś ca tad
bhūyastvāt pañcātako vā | tatra caturvidho bhūtagrāmaḥ |
saṃsvedajādridajajarāyujāṇḍajasaṃ s tasmiṃ puruṣaḥ
pradhānas tasyopakaraṇam anyaṃ tasmāt puruṣo dhiṣṭhānaṃ
tadduḥkhasaṃyogā vyādhaya ity ucyante |
te caturvidhā āgantavaḥ śārīrā mānasā
svābhāvikāś ceti |
teṣv āgantavo bhighātanimittā |
śārīrās tv annamūlā vātapittakapha
śoṇitavaiṣamyanimittāḥ
mānasās tu
krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya
icchādveṣanimittāḥ|
svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ
ete manaḥśarīrādhiṣṭhānā bhavanti ||
teṣāṃ lekhanabṛmha na
saṃśodhanasaṃśamanāhārācārāḥ samyak prayuktā nigrahahetavo
bhavanti |
prāṇināṃ puna mūlam ā
hāro
balavarṇṇaujasāñ ca sa ṣaṭsu raseṣv āyattarasāḥ punar davyāśrayinā
dravyāṇi punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca |
tāsāṃ sthāvarāś caturvidhā | vanaspatayo vṛkṣā
auṣadhyo vīrudha iti | tāsv apuṣpā lavantyo vanaspatayaḥ | puṣpaphalo
yye tā vṛkṣāḥ | phalapākaniṣṭhās tv auṣadhyaḥ | pratānavantyo
virudha iti ||
jaṅgamā khalv api caturvvidhā |
jarāyujāṇḍajasasvedajodbhidāḥ iti | teṣām paśumanuṣyavyālādayo
jarāyujāḥ | khagasarīsṛpasarpās tv aṇḍajāḥ | kṛmi kuṭṭha pipīlikā prabhṛtayaḥ
saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasā
prayojanavantaḥ
jaṅgamebhyaś carmaromanakharudhirādayaḥ ||
pārthivas tu suvarṇṇarajatādayaḥ |
kālakṛtās tu
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu sasamplavāḥ |
kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ
|
svabhāvata eva doṣāṇāṃ
sañcayaprakopaśamapratīkārahetavo bhavanti |
prayojanavantaś ca ||
bhavanti cātra
śārīrāṇāṃ vikārāṇām eṣa vargeś caturvvidhaḥ |
prakope praśame caiva hetur ukta cikitsakaiḥ |
āgantavas tu ye rogās te dvidhā nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānān tu śārīravad upakramaḥ |
mānasānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puru
ṣo vyādhir auṣadhaṃ
kriyā kāla iti samāsena catuṣṭayaṃ vyākhyātam bhavati || tatra
puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktaḥ |
tadagadgapratyaṅgavikalpāś ca |
tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ | vyādhigrāhaṇād
vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ | sarvva eva
vyādhayo vyākhyā
tā bhavasvanti | oṣadhagrahaṇād
dravyarasaguṇavīryavipākānām ādeśaḥ | kriyāgrahaṇāt | snehādīni
cchedyādīni ca karmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarvva
eva kriyākālanirdeśaḥ ||
bhavati cātra
bījaṃ cikitsitasyaitat samāsena prakīrttitaṃ |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca viṃśam adhyā
yaśataṃ pañcasu
sthāneṣu ceti || tatra ślokasthānanidānaśārīracikitsitakalpeṣv
arthavaśād vibhajyottare vakṣyāmaḥ ||
bhavati cātra |
svayambhuvā proktam idaṃ sanātanam
paṭhe t tu yaḥ kāśipatiprakāśitaṃ |
sa puṇyakarmā bhu vi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||
athātaḥ śiṣyopanaya
nīyam adhyāyaṃ
vyā
vyākhyāsyāmaḥ ||
vrāhmaṇakṣatriyavaiśyānām anyatamam anvayaḥ|
vayaḥ śaurya śaucācāra vi naya śakti vala medhā dhṛti smṛti pratipattiyuktan tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ
prasannacitta vākceṣṭaṃ kleśa sahañ ca
śiṣyam upanayet| sa hi guṇavān tasmai deyam ato|| ||
viparītaguṇan nopanayet
śūdram api guṇavantam anupanītam adhyāpayed ity
eke | upanayanīyan tu vrāhmaṇam praśasteṣu
ti thikaraṇamūhūrttanakṣatreṣū praśastāyān diśi śucau deśe go
carma mātraṃ sthaṇḍilam upalipya
darbhasaṃstaraṇam ahitaṃ kṛtvā puṣpai dhūpair
janvair bhankais ca
pūjayitvā palāśodumvarabilvānāṃ samidbhi ghṛtam aktābhi
r
dārvīhaumikenāgnim upasamādhāyājyañ juhuyāt | pratidevatam
ṛṣibhyaḥ śiṣyaṃ svāhākāraṃṅ kā rayet |
brāhmaṇaṃ trayāṇāṃ rājanyo dvayasyā vaiśyo
vaisyasyaiva
tato gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ
vrū yāt|
kā makrodhalobhamohamānāhaṃkārerṣyāmātsarya rūṣa paiśunyānṛtālasyāsyayaśasyāni
hitvā kā
ṣāyavāsasā nīcanakharomṇā trirātraṃ śucinā
satyabrahmacaryābhivādanapareṇa bhavitavyaṃ | mamānuma tasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā
matpriyahiteṣu varttitavyam ato nyathā varttamānasyādharmmo
bhava ty aphalā ca vidyā na ca prākāśyaṃ prāpnuyāt |
aham vā tvayi samyagvarttamāne yady
ananyathādarśā syāt tad eva
nāsaubhāgyavidyāphalabhāk ca bhaveyaṃ |
yasmād arogavatā
dharmmāsau rthakāmamokṣāḥ prāpyante |
tasmād
dvi jadaridrasādhvanāthābhyupagatapāśaṇḍasthitānām
ātmavāndhavānām ivātmabheṣajaiḥ | pratikartavyam evaṃ sādhu
bhavati | vyādhaśākunikapatitapāpakarttṝṇāñ ca na
pratikarttavyam evaṃ vidyā prakāśate | mitra dharma kāma ya
śāṃsi cā vāpnoti ||
bha vataś cātra || kṛṣṇāṣṭamī ttannidhane
'hanī dve
śuklādaye'py evam ahar dvisandhyaṃ |
akālavidyutsta nayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu |
śmaśānayānādhvatanāhaveṣu
tathautsavaotpātikadarśaneṣu |
nādhyeya m anyeṣu ca yeṣu viprāṇ
ṇādhīyate nāśucinā ca nityam ||
iti||
athāto'dhyayanasampradānī
yaṃ
vyā khyāsyāmaḥ ||
prāg abhihitaṃ saviṃśam adhyāyaśataṃ pañcasu
sthāneṣu ceti || tatra ślokasthane hy adhyāyā ṣaṭca tvāriṃśat
| ṣoḍaśa nidānāni | daśa śārīrāṇi | catvāriṃśa cikitsitāni | aṣṭau
kalpāḥ || bhavanti cātra ||
vedo tpattiḥ śiṣyanayas
tathādhyayanadānikaḥ |
prabhāṣaṇāgraha|| ||ṇaḥ ṛtucaryātha
yāntri
kaḥ ||
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanaṃ |
agnikarmmajalaukākhyānadhyāyo
raktavarṇṇa kam ||
doṣadhātumalādyānā vijñānādhyāya eva ca |
karṇṇavyadha āmapakvamālayo vraṇitāsanam ||
hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ
smṛtaḥ |
kṛtyākṛtyavidhir vyādhisamuddeśīya evra ca |
viniśca
yaḥ śastravidhau
pranaṣṭajñānikas tathā |
śalyoddhṛtir vraṇajñānaṃ dūtasvapnanidarśanaṃ
|
pañcendriyan ta thā cchāyā svābhāvākṛd
vaikṛto' pi ca |
vāraṇo yuktasenīya āturākramamiśrakau |
bhūmibhāgo dravyagaṇaḥ saṃśuddhau śamane
ca yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyagoparaḥ
||
rasajñānaṃ vamanārtha
m adhyāyo recanasya ca |
dravadravyavidhis tadvad annapānavidhiḥ
śubhaḥ |
sūcanā sūtraṇāc caiva sādhanāc
cā rthasantateḥ |
ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānm pracakṣate
||
vātavyādhikam arsānsi sāśmariś ca bhagandaraḥ
|
kuṣṭhamehodarā mūḍhavidradhyaḥ
parisarpaṇaṃ ||
granthivṛddhikṣudraśūkabhagnāś ca
mukharogikaṃ |
hetulakṣaṇanirdeśān nidā
nānīti
ṣoḍaśa ||
bhūtacintā rājaśuddhir garbhāvakrāntir eva ca
||
garbhasya ca vyākaraṇaṃ śarīrasya ca yat
smṛtam ||
pratyekamarmmanirdeśaḥ śirāvarṇṇanam eva ca |
śirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis
tathā ||
nirddiṣṭā ni daśaitāni śārīrāṇi maharṣiṇā
|
vijñānārthaṃ śarīrasya bhiṣajāṃ yoginām api
||
dvivraṇīyo vraṇe
sadyo bhagnānāṃ
vātarogikam |
mahāvātikam arśāṃsi sāśmariś ca bhagandaraḥ |
kuṣṭhānāṃ mahatāṃ cāpi maihi kam paihikan
tathā |
madhumehicikitsā ca tathā codariṇām api ||
mūḍhagarbhacikitsā ca vidradhīvisarpiṇāṃ |
granthī¦ nāṃ vṛddhyapadaṃśānāṃ tathā ca
kṣudrarogikaṃ ||
śūkadoṣacikitsā ca tathā ca mukharoginām |
śophasyā
nāgatānāñ ca niṣedho
miśrakan tathā |
vyājīkarañ ca yat kṣīṇe sarvvādhasamo pi ca |
medhāyuṣkaraṇa¦ ñ cāpi svabhāvāc ca
nivāraṇaṃ ||
nivṛttasantāpakaraṃ kīrttitañ ca rasāyanaṃ |
snehopayogikaḥ svedāḥ vamane sa vireca ne
|
ye yor vyāpaccikitsā ca netrabastivibhāgikaṃ
|
netrabastivipatsiddhis tathā cottarabasti
kaṃ ||
nirūhakramasaṃjñam ca tathaivāturasaṃjñitaṃ |
dhūmanastovidhiś cāgryaś catvāriṃśad iti
smṛtāḥ
prāyaścittaṃ prasamanaṃ cikitsā śāntikarmma
ca |
paryāyās tasya nirdeśāc cikitsāsthānam ucyate
|
annasya rakṣā vijñānam sthāvarasyetarasya
ca |
sarppadaṣṭaṃ viṣajñānaṃ tasyaiva ca
cikitsitaṃ |
daundubhir mūṣikāṇāñ ca kaṭā
nāṅ
kalpa eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpānāt
||
saviṃśam adhyāyaśatam evam e tad udīritaṃ
|
ataḥ paraṃ svanāmnān tu tantram uttaram
ucyate ||
adhikṛtya kṛtaṃ yasmāt tantram etad upadravān
|
aupadravika ity eṣa tasyāgratvān
nirucyate |
sandhau vartmasu śukle ca kṛṣṇe sarvatra
dṛṣṭiṣu |
samvijñānārtham adhyāyāḥ ga
dānān
tu prati prati ||
cikitsāpratibhāgīyo vātābhiṣyandavāriṇaḥ |
paittasya śleṣmalasy⦠pi rodhirasya
tathaiva ca ||
lekhyaroganiṣedhaś ca cchedyānāṃ
vartmadṛṣṭiṣu |
kriyākalpo bhighātaś ca karṇṇotthās
tacciki tsitaṃ ||
ghrāṇotthānāñ ca vijñānaṃ tadgadaṃ
pratiṣedhanaṃ |
pratisyāyaniṣedhaśirogatavijānanaṃ
cikitsā tad gadānāñ
ca śālākyatantra ucyate ||
navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ
||
apasmāraśakunyo ś ca revatyāś ca punaḥ
pṛthak |
pūtanāyās tathāndhāyā maṇḍikā śītapūtanā ||
naigameṣacikitsā ca grahotpattiḥ
sayoni jāḥ |
kumāratantram ity etac chārīreṣu ca kīrttitaṃ
||
jvarātisāraśoṣāṇāṃ gulmahṛdarogiṇām api |
pāṇḍūnān raktapittasya mūrcchāyāḥ pānajāś ca
ye |
tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ
śvāsakāsayoḥ |
svarabhedacikitsā ca krimyudāvartinoḥ pṛthak
||
viṣūcikārocakayo mūrttāghātavikṛcchrayoḥ |
iti kāyacikitsāyā ḥ śeṣam atra
prakīrttitaṃ
amānuṣaniṣedhaś ca tathāpasmāriko paraḥ |
unmādapratiṣedhaś ca bhūtavidyā niru
cyate ||
rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś
ca yāḥ |
doṣabhedā iti jñeyā adhyāyās tantrabhūṣaṇāḥ
||
sreṣṭhatvād uttaraṃ hy etat tantram āhur
maharṣayaḥ |
bahvarthasraṃgrahāc chreṣṭham uttaraṃ vāpi
paścimaṃ ||
śālākyatantrkaumāracikitskāyi kī ca yā |
bhūtavidyeti catvāri tantre tūttarasaṃjñite
vājīkarāś cakitsā ca rasāyanavidhis tathā |
viṣatantraṃ pu
naḥ kalpaḥ
śalyajñānaṃ samantataḥ ||
ity aṣṭāṅgam idan tantram ādidevaprakāśitaṃ |
vidhinādhītya yuñjānā bhava nti prāṇadā
bhuvi ||
etad dhy avaśyam adhyeyaṃ adhītya ca karmmāpy
avaśyam upāyāsitavyam ubhayajño hi bhiṣag rājārho bhavati || bha
||
yas tu kevalaśāstrajñaḥ karmasvapariniṣṭhataḥ
|
sa muhyaty āturam prāpya prāpya bhīrur
ivāhavaṃ ||
yas tu karmmasu ni
ṣṇāto
dhāṣṭyā c chāstrabahiṣkṛtaḥ |
sa satsu pūjān nāpnoti vadhañ cārcchati
rājataḥ ||
ubhāv etāv anipuṇāv asamartho
cikitsittuṃ |
ardhavedadharāv etāv ekapakṣāv iva dvijo ||
auṣadhyo 'mṛtakalpās tu śastrāśaniviṣopamāḥ |
ajñanopahitās tā syus tasmāt tam
prarivarjayet ||
snehādiṣv anabhijñās tu chedyādiṣu ca karmasu
|
mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣa
taḥ ||
yas tūbhayajño matimāṃ sa samartho
rthasādhane |
āhave karmma nirvvoḍhuṃ dvicakrasyandano
yathā ||
vatsa yath⦠dhyeyaṃ
tathopadhyāyasvocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya
kṛtottarāsaṅgāyopasthitāyādhyayanakāle śiṣyāya | yathā
śaktito gurur upadiśet padam pam pādam pādaṃ ślokam vā te ca
krameṇa bhūyaḥ sandheyāḥ | evam ekaikasoś ghaṭayed ā
tmānaṃ cātra paṭhed adrutam avilambitam ananunāsikaṃ
nāvyaktātiniṣpīḍitavarṇṇam akṣibhruvaṣṭhahaster a nanunītaṃ
susaṃskṛtaṃ nātyuccair nnātinīcaiś ca sva paṭhe tayor adhīyānayo
na cāntareṇa kaścid vrajed iti ||
bhava ||
śucir gu ruparo dakṣās tandī
nidrāvivarjjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam
āpnuyāt
||
vāksauṣṭhave rthavi
jñāne prāmlailbhe karmanaipurau |
tadabhyāse ca siddhau ca yatetādhyayanāntaga
iti 3 ||
athātaḥ pravacīnī yam adhyāyaṃ
vyākhyā syāmaḥ ||
adhigatam apy adhyayanam ananubhāṣitam arthataḥ
kharasya candanabhāra iva kevalaṃ pariśramakaro
bhavati ||
tasmāt saviṃśam adhyāyaśatam anupadapādaślokam
avaśyam anuvarṇṇitavyam | kasma sūkṣmā hi dravyarasaguṇavīrya
vipākadoṣadhātumalāsrayamarmasirāsnāyusandhyasthivibhāgāḥ |
garbhasambhavadravyasamūhavibhāgāś ca | tathā
pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ | sādhyayāpy
apratyākhyeyatā ca vikārāṇām evam ādayaś ca sahasraso nye
viśeṣāḥ | ye cintyamānā vimalavipulabuddher api buddhim
ākulīkuryuḥ | kim punar alpabuddhes tasmād ava
śyam
anuvarṇṇayitavyaṃ ||
anyaśāstra viṣayopapannānāñ cārthānām
ihopanītānām arthavaśāt teṣāṃ tad vi dyebhya eva vyākhyānam
anusrātavyaṃ | na hy ekasmiṃ cchāstre sarvvaśāstrāṇām avarodhaḥ
kartuṃ śakya iti ||
bhava nti cātra ||
śāstram ekam adhīyāno na vidyā śāstraniścayaṃ |
tasmād bahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ ||
śāstraṃ gurumukhodgīrṇam ādāyopā
sya
cāsakṛt |
yaḥ karma kurute vaidyaḥ sa vedyo nye tu taskarāḥ ||
aupadhenavam aurabhraṃ sauśrutaṃ pauṣkalāvatam |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdised iti || || 4 ||
athāto gropaharaṇīyam adhyāyaṃ
vyā khyāsyāmaḥ ||
trividhaṃ karma pūrva karma pradhānakamma
paścātkarmeti | tadvyādhim pratyupadekṣyāmaḥ |
asya tu śastrakarmaprādhyānyāt | pūrvvaṃ
śastrasa
mbhārāne vopadekṣyāmaḥ |
tac ca śastrakarmāṣṭavidham bhavati | tad yathā |
chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ vi srāvyaṃ
sīvyamity
ato nyat karma cikīrṣuṇā pūrvam
evopakalpayitavyāni bhavanti | tad yathā
yantraśastrakṣārāgniśalākāpicuplo tapatrasūtaghṛtamadhupayastailatarpaṇakaṣāyālepanakalkaśītodakavyajanakaṭāhādīni
parikarmiṇaś ca
snigdhā sthirā balavantaḥ |
tataḥ praśasteṣu ti thikaraṇamuhūrttanakṣatre
dadhyakṣatānnapānaratnair viprāṃś cārccayitvā
kṛtabalimaṅgalasvastivācanaṃ bhuktavantam āturaṃ prāṅmukham
upaveśya yantrayitvā mamasirāsnāyusandhyasthidhamanīḥ pariharann
anu lomaśastraṃ nidadhyād
āpūyadarśanā sakṛd evopaharec chastram āśu ca | mahatsv api pākeṣu
dvyaṅgulatryaṃgulāntaram vā¦
pa śastrapadam uktaṃ ||
tatrāyato viśālas samas suvibhakta iti vraṇāḥ
||
ekena vā vraṇena na viśuddhyati tato parāṃ
buddhyāpekṣyāntaraṃ vra ṇāṅ kuryāt ||
bha
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ
|
prāptakālakṛtaś caiva vraṇaḥ karmaṇi
śasyate ||
śauryam āśukriyātīkṣṇaṃ śastram asvedavepathuḥ
|
asaṃmohaś ca vaidyasya śastraka
rmaṇi pūjyate ||
yato yato gatiṃ vidyād utsaṃgo yatra ya ca
|
tatra tatra varṇaṃ kuryād yathā doṣo na
tiṣṭhati ||
tatra
bhrū gaṇḍalalāṭokṣiku ṭakakṣāvaṃkṣaṇeṣu
tiryak che da uktaḥ |
anyathā tu sirāsnāyukṣaṇanād atimātraṃ |
vedanācirāc ca vraṇasaṃro ho māṃsakandīprādurbhāvaś ca bhavati
|
mūḍhagarbhodarāśmabhagandaṃramukharāgeṣv
abhuktavatāṃ kurvītaḥ
tataḥ śastra
m avacārya śītābhir adbhi
pariṣicya cāturam āśvāsya ca samantāt paripīḍyāṃgulyā vraṇam
abhimṛjya prakṣālya kaṣāyeṇa plotenodakam ādāya
tilakalkamadhusarppipragāḍhaṃ varttim praṇidhāya patreṇācchādya
kavali kāndatvā bandhenopapādayet | vedanārakṣaghnai
dhūpayitvā
guggulva garu sajjarasa vāa cā gaurasarṣapa lavaṇa nimba patrājya miśrair
ājyaśeṣe
ṇa cāsya prāṇāṃ samālabheta |
udakumbhāc cāpo gṛhītvā prokṣayan rakṣākarma
kuryāt ||
kṛtyānāṃ parirakṣārtha tathā rakṣobhayasya
ca |
rakṣākarmma kariṣyāmi brahmā tad anumanyatāṃ |
nāgā piśācā gandharvā yakṣā rakṣāṃsy atha grahāḥ |
abhidrava nti ye ye tvā brahmādyāḥ ghnantu tāṃn sadā ||
pṛthivyām antarikṣe ca ye caranti niśācarāḥ |
dikṣu vāstuni ye cā
nye pāṃtu tvā te namaskṛtāḥ |
pāṃtv āmṛṣayo brahmā vidyā rājārṣayas tathā |
parvatāś caiva nadyaś ca sarvāḥ¦ sarve ca sāgarāḥ |
agnī rakṣatu te jihvāṃ prāṇam vāyus tathaiva ca
|
somo vyānam apānan te pajjanyaḥ parirakṣatu |
udānaṃ vidyu taḥ pāṃtu samānaṃ stanayinnavaḥ
|
balam indro balapatir matim vācaspatis tathā |
kāmānte gandharvāsatvam indro
bhirakṣatu |
prajñānte varuṇo rājā samudro nābhimaṇḍalaṃ |
cakṣuḥ sūryo diśaḥ śrotraṃ camamā pātu te
mana ḥ |
nakṣatrāṇi sadā rūpaṃ cchāyām pātu niśā ta va |
retas tvāpy āyayaṃtv āpo romāṇy oṣadhayas tathā
|
ākāśaṃ khāni te pā tu dehan tava vasundharā |
vaiśvānaraḥ śiraḥ pātu viṣṇus tava parākramaṃ |
pauruṣam puruṣaśreṣṭho brahmātmānaṃ
bhruvau dhruvaḥ
|
etā dehe viśeṣeṇa tava nityā hi devatāḥ |
etās tāḥ satataṃ pāntu diśantu ca nirāma yaṃ ||
etair vedātmakair mantraiḥ kṛtyavyādhivināśanaiḥ
|
mayaivaṃ kṛtarakṣas tvan dīrgham āyur avāpnuhi ||
tataḥ kṛtarakṣākarmam ā turam agāram
praveśyācārikam upadiśet
tatas tṛtīye hani vimucyaivameva badhnīyān na
cainaṃ tvaramāṇo
paredyur mokṣayed
dvitīyadivasamokṣaṇād vigranthito vraṇaḥ cirād
upasaṃrohaty ugrarukṣa bhavati ||
ata urdhva deṣakālabalādīny avekṣya
kaṣāyālepanabandhāhārād vidadhyān
na cainaṃ tvaramāraṇaḥ sāntardoṣaroha yet |
sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṅ kṛtvā bhūyo vikaroti
|
tasmāt suśuddhaṃ bahir abhya
ntarataś ca vraṇaṃ sa rohayet |
rūḍhe py ajīrṇṇavyāyāme vyavāyādīn vivarjjayet ||
bha vati cātra ||
hemante ca vasante ca śi śire cāpi mokṣayet |
tryahā dvyahāc charagrīṣmavarṣāsv api ca
buddhimāṃ |
atipātiṣu rogeṣu nekṣetainaṃ vidhiṃ bhiṣak
||
pradīptad gāraṃvac chīghraṃ tata kuryāt
pratikriyāṃ
yā vedanāśastranipātajātā | tīvrā ccharīre
pratanoti
ghṛtena sā śāntim upaiti siktā koṣṇena
yaṣṭīmadhukānviteneyi || hya5
||
athāto ṛtucaryāṃ vyākhyāsyāmaḥ ||
kālo hi bhagavān svayaṃbhur anādimadhyanidhano 'tra
rasavyāpas tasya tu yo jīvitamaraṇe ca manuṣyāṇām
āyanta sma sṛ kṣmam api
kalān na līyata iti kālaḥ | saṅkālayati kalayati vā
bhūtānīti kālaḥ ||
tasya samvatsarātmano bhagavān ādi
tyo
gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsa rtvayanasaṃvara yugapravibhā gaṃ karoti ||
tatra laghvakṣinipātamātro nimeṣaḥ
pañcadaśanimeṣāmātrā kāṣṭhā triṃśatkāṣṭhā kalā | viṃśatikalā
muhūrttaḥ kalāyā daśabhāgaś ca | triṃṣan muhūrttam ahorātraṃ
| pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau
māsaḥ ||
tatra māghādayo dvādaśa māsāḥ samvatsaraḥ ||
dvimāsikām ṛtuṃ kṛtva ṣaḍṛtavo bhavanti || te ca
śiśiravasa ntagrīṣmavarṣāsaraddhemantāḥ teṣan tapastapsyau
śiśiraḥ madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ |
nabhonabhasyau varṣā || iṣojai
śarat sahaḥsahasyau hemanta iti ||
tu ete
śītoṣṇavarṣāvātalakṣ aṇāḥ | candrādityayoḥ
kālavibhāgakaratvā
d vaya ne dve
bhavataḥ | dakṣiṇam uttaraṇ ca | tayor dakṣiṇaṃ
varṣāśaraddhemantāḥ | teṣu bhagavānn āpyāyyate somaḥ |
āmblalavaṇamadhurāś ca rasā balavanto bhavanti | uttarottaraṃ ca
sarvvaprāṇināṃ balam abhivardhate | uttara śiśiravasantagrīṣmāḥ |
teṣu bhagavānn āpyāyyate 'rkkaḥ | kaṭutiktakāṣāyāś ca rasā
balavanto bhavanti | uttarottaras ca prāṇināṃ
balaṃ parihī
yate ||
bha
bhavati cātra ||
somaṃ kledayate bhūmi sūryaḥ śoṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati
pajaḥ ||
atha khalv ayane yugapat samvaro bhavati | te
dve ayane varṣasamvaraḥ parivatsaraḥ | ito vatsaraḥ
ita vatsaraḥ vatsa ra ity evaṃ pañca
va ñca varṣāṇi | te pañca yugam iti saṃjñāṃ
labhante | sa eṣa nimeṣādiyugaparyantaḥ kālaś cakrava
t
parivarttamānaḥ | kālacakra ity ucyate |
evaṃ dakṣiṇāyane rātri vyākhyātā | ||
iha tu
varṣāsaraddhema ntavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti |
doṣopacayaprakopaprasamanimittaṃ te tu
bhadrapadākṣmi dvimāsikenaivaṃ
vyākhyātāḥ | tad yathā ru drapadās ca
ṣu je varṣāḥ |
kārttikamārgaśīrṣau śarat | pauṣamāghau hemantaḥ phālgu ṇacaitrau vaiśākhajeṣṭav
auṣadhyas
taruṇyo lpavīryā' āhāratvam upagatā vidahyante| āpaś cāpraśāntāḥ
kṣitimala prāyās tās tūpayujyamānā nabhasi meghāvatate
jalapraklinnāyāṃ bhūmau klinnadehānāṃ dehināṃ śīta vāta varṣa vistaṃ bhitāgnī| nāṃ vidahyante | sa
vidāhāt | pittasañcayam āpādayanti | sa sañcayaḥ śaradi
praviralameghadipa
ty upaśuśyati paṅke 'rka kiraṇa pravilāpitaḥ pittaikāṃ vyādhīṃ janayati | tā evauṣadhayaḥ
kālapariṇāmā t pariṇatavīryā balavatyo hemante
bhavati | āpaś ca prasāntāḥ snigdhā atyarthaṃ guruvyas tā
upayujyamānāḥ mandakiraṇatvād bhāno s satuṣāropa ṣṭambhita dehānāṃ dehināṃm avidagdhāḥ sehād
gauravād upalepitvāc ca śleṣmaṇas sañcayam āpā
dayanti |
sa sañcayo vasante rka kiraṇa pralāpitaḥ
śleṣmikān vyādhīṃ janayati | tā evauṣadhyo grīṣmani ḥsārā
rūkṣā atimātralaghvyo bhavanty āpaś ca upayujyamānāḥ |
sūryapratāpoyaśoṣitadehānāṃ dehinā rokṣyā
lāghavāc ca yoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi
cātyartha jalopaklinnāyāṃ bhūmau cāti
klinnadehānāṃ dehināṃ sītavātavarṣerito vātikāṃ vyādhīṇ janayati
| evam eṣāṃ doṣāṇāṃ sañcayapra kopahetur uktaḥ ||
tatra varśāhemantagrīṣmeṣu sañcitānāṃ doṣāṇāṃ
śaraddhemantaprāvṛṭsu ca prakupitānā nirharaṇaṃ ||
ta tra paitikānāṃ vyādhīnāṃ hemante
vyuṣesamaḥ ślaiṣmikānāṃ nidāghe vātikānāṃ
śaradi | svabhāva
ta srve te
sañcayaprakopopaśamā vyākhyātāḥ ||
tatra divasapūrvāhṇe vasantaliṅgaṃ | madhyāhne
grīṣmasya | aparāhṇe prāvṛḍliṃga |
mahau ṣe vārṣikāṃ | sāradam ardharātre |
pratyā ṣasi hemanam upalakṣayet | evam
ahorātram api varṣa m iva
śītoṣṇa varṣadoṣopacayaprakopopaśamair
ja nīyāt ||
tatrāvyāpannesv ṛtuṣv avyāpannā oṣadha
yo bhavanty āpaś ca | tā u payujyamānāḥ
prāṇāyubalavīryaujaskaryo bhavanti ||
teṣāṃ punar vyāpado dṛṣtakāritāni
ṣītoṣṇavātavarṣāṇi khalu viparītāny auṣadhī vyāpādayanty āpaś ca
||
tāsām upayogād vividha|roga prādurbhāvo
marako vā bhavati ||
kadācid avyāpannāneṣv api
kṛtyābhiśāparakṣaḥkrodhād adharmair uṣaṃsyante
janapadāḥ ||
viṣoṣadhi puṣpagandhena
vā vāyunopanītena | kāsasvāsapratisyāyaśirorogakṣa |rair
upatapyante prajaḥ | grahanakṣatracaritair vā
śayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇadyādūbhī
varcā
jano 'tra || parityāga śānti prāyascitta vali maṅgala japa ho mopahārejyāñjali namaskāra tapo niyama da yā dāna dīkṣābhyupagama devatā brāhmaṇa guru parai
bhavitavyam evaṃ sādhur bhavati |
svaguṇair api
bhūta vi parīteṣu vā punaḥ ||
viṣaṃmeṣv api vā doṣā kupyanty ṛtuṣu dehinām iti|| || ❈
athāto yantravidhimadhyāyaṃ vyākhyāsyāmaḥ
||
nvahmātsamanvisrotraḥ
śnādvaschikoṣṭhagataśalyodvaraṇāvvamra padiśyate
|
ṭānuśatam ekā
yantram eva pradhānatamaṃ yantrāṇām avagaccha tad
adhīnatvād yantrakarmaṇāṃ ||
tatra manaḥśarīrābādhakarāṇi śalyā ni
teṣāmāharaṇopāyo yantrāṇi ||
tāni ṣaṭprakārāṇi bhavanti | tadyathā
svastikayantrāṇi | sandaṃśayantrāṇi |
tāta yantrāṇi | nāḍīyantrāṇi |
śalākayantrāṇi | upayantrāṇi ceti ||
tatra caturviṃśati svastikayantrāṇi | dve
sandaśa ya
ntre | dve eva tātaya yantre | viṃsati
nāḍya ḥ | aṣṭāviṃśati śalākāḥ |
pañcaviṃśatir upayantrānī ti ||
tā ni prāyaso lohāni bhavanti |
tanpra tirū pakāṇi vā |
tadā lābhe tatra nānāprakārāṇāṃ
vyāḍā nāṃ mṛgapakṣiṇāṃ mukhair
musyā ni yantrāni ṇāṃ prāyasaḥ sadṛśāni bhavanti | tasmāt sārūpyād
āgamād upadeśād anyatradarśanātara yuktita
s ca kārayet
||
samāhitāni yantrāṇi | kharaślamukhāni ca |
sudṛḍhāni surūpāṇi | sugrahāṇi ca kāra yet ||
svastikayantrāṇy
aṣṭādaśāgulāni śinhavyāghratarakvṛkṣaka dvīṣimārjaraśṛgālamṛger
vārukākakaṃkāktararacāsabhā saśamaghātyulū vīrillasyenagṛdhro
krośabhṛṅgarāja ñjalikakaṇlā vabhañjananadīmukhamukhāni
masṛ
rākṛtibhiḥ | kīlair
abaddhāni mṛla ṅkuśavaḍhavṛttavāraṅgāni |
asthividaṣṭaśalyodvara ṇārtham upadiśyante
||
sa nigrahānugraho
sandatsau ṣoḍaśāgulau | tvad
māṃ sasi rāsnāyugataśalyodvaraṇārtham
upadiśyete ||
tāta yantre dvādaśāṅgulamatsye nālakavad ekanāladvinālake
varṇla nāsāsrotrogataśalyodvaraṇyar tha
|
nā ḍīyantrānyanekaprakā
rāṇy
anekaprayojanānyaikatomukhobhayatomukhāni |
srotogatagalaśalyodvaraṇār thakriyāsaukaryārtha māvṛṣa nārtharogadarśanārthañ ca |
tāni srotradvāpa riṇāhāni | yathāyogapradīrghāṇi bhavanti || tatra
bhagandarārso rbudavraṇa bastyuttarabastimṛ rttavṛdvidakodaradhṛ manir
udva prakaśasa nnirudvagudayantraṇy
alāvṛ sṛṅgayantrāṇi copa
riṣṭād
vakvṛ maḥ ||
śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni
yathāyogapariṇāhapra dīrghāṇi bhavanti | teṣaṃ
gaṇḍu padasarapukhāra |
sarpahanubaḍiśamukhe dve dve |
eṣaṇavyā hanacālanāharaṇārthamu padiśyante | masṛ radalamātramukhe dve |
kiñcidānatāgre srotogataśalyodvaraṇārthaṃ || ṣaṭ karpyāsakṛtoṣṇīṣāṇi |
pramārja nakriyāsu kṣārauṣadhapraṇidhānārtha
trīṇi drarvyā kṛtīṇi khalla mukhāni |
javkaṃ kuśavadanāny agnikarmāṇi trīṇī trīṇī
| nāsārbbudaharaṇārtham ekaṃ kolāsthidalamātraṃ khalv atīkṣṇoṣṭha
añjanā rtham ekakalāyaparimaṇḍalam ubhuyato
mukulāgraṃ |
mṛ tramoja viśuddhyartham ekaṃ
mālatīpuṣpa vṛttāgrapra
māṇaparimaṇḍalam iti ||
upayantrāṇyapi
rajju veṇikācarmāntanva lkalālatāvastrāṣṭhīlāṣmantakamudga rapāṇipādatalāṃgulijihvādantana khamukhabālāśmaśākhāṣṭhīvanapravāhaṇaharṣāmaskārttagatāni
kho rāgnibheṣajā ni ceti
||
etāni dehe sarvasmiṃ dehasyāvayave tathā |
sandho koṣṭhadhamanyo ca
yathāyogam prayojayet ||
yantrakarmāṇi tu
duṣṭapraṇabandhanavyajanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvanamārgaso dhanavikarṣaṇāharaṇāñcha nonnāmanaviramanabhañjanonmathanavṛ ṣaṇaiṣaṇadāraṇahjṛ karaṇaprakṣālaṇapradhamanapramārjja nāni catuviṃsati bhavanti ||
svabuddhyā vibhajed yuktā
yantrakarmāṇi buddhimān |
asaṃkhyeyavikalpatvā
cchalyānām iti
niscayaḥ ||
tatrātisthṛ lamasāram
atidīrgham atihrasvam agrāhi vaktraṃ śithilam
atyunnataṃ mṛdu kīlaṃ mṛdupo śaṃ
mṛdumukham iti dvādaśa yantradoṣāḥ ||
etai doṣair vimuktaṃ tu
yantramaṣṭādaśā gulam |
prasastaṃ bhiṣajā
jñe yaṃ tadvi karma su yojayot ||
dṛśyaṃ siṃhamukhādyais tu
gṛ ḍhaṃ kadka mukhādibhiḥ
|
śalyasvastikayantrais tu niraharaitta
dbhi ṣak chanaiḥ
vivarttanasādhvavagāhate ca |
gṛhodva rate ca yasmāt ||
tasmāt smṛtaṅkāṅkā mukhaṃ
pradhānaṃ | sthāneṣu sarveṣva vikāri yac ceti ||
sū.8.1
athātaḥ śastrāvicāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ekaviṃśati śastrāṇi bha vanti
|| tadyathā | maṇḍalāgrārdhamaṇḍalāgra karapatra| vṛddhipatra| nakhaśastra| mudrikotpalapatrakādhyardhadhā
ra| sūcī kuśapatrāṭāmukha śarārīmukhāntarmukha| trikurcaka| kuṭhārikā| vrīhimukhārā vetrasapatra| baḍiśadanta| śaṅkve ṣaṇya iti ||
tatra maṇḍalāgram ardhamaṇḍalāgrakarapatrāṇi
cchedane lekhane copadiśyante | vṛddhipatra| nakhaśa stra| mudikotpalapatrādhyardhadhā ṇarāṇi bhedane cchedane
copayujyante | sūcī kuṭhārikā vrīhimukhārā veta
sapratrāṇi vedhane
| eṣaṇy eṣaṇe | anulomāḥ karīrāḥ śastravṛttāś ca | sūcī
baḍiśadanta śaṃkuś cāha raṇe |
kuśapatrāṭāṣṭāmukhaśarārimukhāntarmukhatrikurcakāni
vi śrāvaṇe | sūcī
sīvyana ity avidhaḥ śastrāṇāṃ karmaṇy u payogo
vyākhyātaḥ ||
teṣāṃ yathāyogaṃ grahaṇaṃ | karmasv eṣa
śastragrahaṇasamāsaḥ | vṛddhipatran
tu vṛ ntaphalasāraṇe bhāge gṛhṇīyāt || bhedanāny
eva sarvvāṇi | vṛddhipapatravad ardhamaṇḍalāgraṃ kiṃcid
attānapāṇinā lekhane bahuśo vacārya vṛntāgreṇa
viśrāvaṇāni | viseṣeṇa tu
bālavṛddhasukumārabhīruṇārī ṇāṃ
rājñāṃ rājamātrāṇāṃ vā
tri kurcakena viśrāvayet ||
talapracchādita vṛntāgram
aṃguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastagṛ
hī tapucchāṃ
dakṣiṇahastāṃguṣṭhāvaskandhayā madhyamayāṃgulyā nihanyāt || tatra
karapatrārāvetasapatrabaḍiṣa danta sakveṣaṇīr mūle pradeśinīprayuktaṃ ||
mudrikāsadṛśaṃ nakhākāraśastramukhaṃ
caturvedhanaṃ sūkṣma ḍorāvabaddhaṃ mudrikāśastraṃ te ṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
tatra nakhavardhanaiṣaṇyāv aṣṭāṅgulyau sūcye
vakṣyante || śeṣāṇi tu
ṣaḍaṅgulāni tāni sugrahāṇi sudhārāṇi surūpāṇi sulohāni
sudhautāni samāñcitamukhāni ceti sa strasaṃpat ||
sū.8.10
tatra dhārā bhedanānāṃ māsūrī || lekhanānām ardhamāsūrī ||
vedhyānāṃ viśrāvaṇānāṃ ca keśikī || cchedanānām ardhake śikī ||
baḍiśadantaśaṃku cānatāgre ||
tīkṣṇakaṇṭakaprathamayavapratramukhī yavapratrā eṣaṇī gaṇḍūpadākāra
mukhī ceti ||
tatra vakraṃ | kuṇḍa khaṃṇḍa kharadhārātisthūlam atyalpam atidīrgham atihraṣvam ity
aṣṭau śastradoṣāḥ ṣāḥ ato
viparītaguṇam ādadyād anyatra karapratrāt || tad dhi khuradhāram
asthicchedanārthaṃ ||
teṣān nisānī ślakṣṇaśilikā dhārā sampādanārthaṃ śālmalīphalakaṃ ceti ||
bhavanti cātra ||
yadā suniṣitaṃ śastraṃ romavāhi susaṃsthitaṃ |
sugṛhītam pramāṇe
nena tadā śastraṃ nidhārayet ||
anuśastrāṇi tvakkṣāra sphaṭika kāca kuravinda jalaukāgni nakhapatrā śiśūnāṃ śastrabhīruṇām anuśastrāṇi yojayet ||
tvakkṣārādicatuvargam bhedye cchedye ca buddhimān ||
āhāra cchedye bhedye ca nakhaṃ śakyeṣu
yoja yet |
vidhi pravakṣyate paścād agnikṣārajalaukasāṃ ||
ye sumukhagatāṃ rogā netravarmagatāś ca ye ||
gojī sehāli
kā śākapatrai viśrāvayet
tu tāṃ ||
śastrāṇy etāni matimāṃ śuddhaśaikyāyasāni tuṃ
||
kārayet kaṇaprāptaḥ || karmāra karmakovida
iti ||
athāto yogyāsūtrīyam adhyāyaṃ vyākhyāsyāmaḥ ||
adhigatasarvvaśāstram api śiṣyaṃ yogyāṃ kā rayet || chedyādiṣu snehādīṣu ca karmapatham upadiśet
|| bahuśruto 'pyakṛtayogyaḥ karmaśca yogyo
bhavati ||
tatra
puṣpaha lālāvūtrapumevārukaprabhṛtiṣu
chedyaviṣau ṣāndarśayet ||
utka rttanāyakarttanāni copadi śet ||
dṛtivastiprasevakapūrṇṇeṣu bhedyayogyāṃ ||
sarosti carmatate lekhyasya
mṛtapaśumahiṣāśva śivāsūtya lanāleṣu vedhyasya ||
ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālāvūmukheṣṭheṣyasya
panasavi ṃbīpha lamujjāmṛbhapa
paśudante ṣṭhahārya sya
|
sūkṣmama navastrānṭha mṛducarmāntayoḥ
mī vyasya
mṛducapramāṃsapesyutpala nāleṣu ca ka rṇṇasacci vanva nayogyāṃ |
pustamayaṣuruṣāṃgapratpadg eṣu
bandhanayogyāṃ || ghaṭhā lāvumukheṣu
bastipīḍanayogyāṃ netra praṇidhānabastipīḍanayoriti ||
bha vati cātra ||
evam ādiṣu mo dhāvī yojū karmaṇy aseyataḥ |
dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu
||
yas tu yas tu
vhra
sādharmya tatra yogyāvakārayet || ḍe
||
athāto viśikhānupraveśinīyaṃ vyākhyāsyāmaḥ ||
adhigata ntrenopāsitatantrārthiṣu
dṛṣṭakarmaṇakṛtayogyena
śāstrārthanigada tārājātu jñātena
vedyena śikhācaritavyā || nīcanakharo ṣṇāśucināśucivastraparihitena cha travatā
sopānatke nānuddhataveṣeṇa sumaṇaśā
kalyāṇābhivyāhāre
ṇākuhake bandhu bhūtena bhūtānāṃ sahāyavatā |
tato
dūtanimittaśakunamaṅga lānulomyenā tura gṛham āga myāturam abhipasyet | spṛset pṛcchec ca tribhir etair
vijñānopāyaiḥ | dīrgham āyuṣyo lpāyuṣo veditavyā |
tatra dṛṣṭvā śarīropa cayāpacayo
varṇavaikṛticchāyāṃ cāturasya bhiṣag jānīyāt ||
spṛṣṭāśītoṣṇādīsparśaviśeṣo viparī
tāviparītāṃsohādīṃ
pṛṣṭvā deśaṃ kālaṃ
jātimārmyā mātaṅkāmutpattivedanāsamucchāyo
balābala m
agniṃ vātamūtrapurīṣāṇāṃm
apravṛttipravṛttiṃ ceti ||
bha vati cātra ||
mithyādṛṣṭyā vikārā hi dva rākṛtā tathaiva ca
||
tathā duṣpari pṛṣṭyāvai ś ca mohayeyus cikitsakaṃ ||
tasmāt ca rīkṣāḥ satataṃ
bhiṣajā siddhim icchatā ||
yuktinā vyāpa
yaḥ
sarvvai pramāṇair darśanādibhiḥ |
evam abhis amikṣya
sādhyāsādhayadyāpyāṃ pāyayed
asādhyānnā pakrā met ||
parivatasaroṣitāṃ svavikārāṃ prāyasaḥ parivarjayet ||
tatra sādhyātc aṣi vyādhayaḥ
| prāyaso duścikitsā bhava| nti |
srotriyanṛpatistrībālavṛddhabhīru durbbala vaidyaviṃdagdha vyādhigūhaka daridra kṛpaṇa krodhanātma vatāṃ
bhavanti cātra ||
strībhiḥ sahāsyāṃ samvāsaṃ parihāsañ ca
varjayet ||
dattaṃ tābhir na mṛhṇī yād
anyād anyad bhi ṣag bhyu deti || ḍo
||
vedotpattiśiṣyādīkṣādānam adhyayanasya ca |
prabhāṣaṇaś cāgraharaṃ ṛtucaryā tathaiva ca
|
yaṃtraṃ śastrā vacārañ ca
yogyāsūtrīyam eva ca ||
viśikṣānupraveśaś ca proktaṃ vai prathamo
daśa ||
athātaḥ svāra pākavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
anuśastrebhyakṣāraṃ
pradhānatamo bhavati || chedyabhedyalekhyakaraṇāt || vi śeṣakriyāvacaṇ ṇāccaṃ ||
tatra kṣaraṇāt kṣaṇanād vā kṣāraḥ ||
nānauṣadhisamavāyāntridoṣaghnaḥ | śuklatvāt
saumyastasya sau myasyāpi
satvo dahanapacanadāraṇaśaktiriru ruddhā
|| sa khalvārme yauṣadhibhūyastvāt
kaṭhra kaṃ uṣṇastīkṣṇaḥ
pācano vilāyanaḥ |
sodhano roṣaṇaḥ
stambhanoṃlekhanakrim yāmakahaviṣamedasām
upahantā pustvasya cātisevitaḥ ||
sa dvividhaḥ pratisāraṇīyaḥ | pānīyas ca
tatra pratisāraṇīyaḥ | kuṣṭa kiṭibha dadru maṇḍala kilāsa bha gandarā rsorbuda duṣṭa vraṇa nāḍī karmakīlatilakālakanacha vyaṅga bāhu kṛmi viṣādiṣu
copadiśyate
saptasu ca
mukharogesū pajihvopakuśadantavaidarbhamedajeṣṭa prakopeṣu
tisṛsuṣa ca rohaṇīṣu e teṣv evānuśastra pātanam
uktaṃ ||
pānīyas tu
gulmodarāgni saṃśā jīrṇ ṇānāhasarkkarāsmargyīryabhada ntarakrimiviṣārsassu
copayujyate ||
tasya vistaro nyatārthetaracikīrṣuḥ ||
śarada śucir upavasan praśastadeśajātam anu
pahataṃ madhyamavayasaṃ
kālamuska kamadhivāsyāparedyuḥ pāṭayitvā
kāṇḍaśaḥ prakalpyānivātado śe citiṃ kṛtvā tilanālair
ādīpayet || yathopaśāntarmau tad bhasmapṛthag
gṛhṇīyāt || bhasmaśarkkarās ca | athānenaiva
karṣke nku ṭajapālāśāś ca
karṇṇapāribhadrakavinītakāragvadhatiṇva kārkasnuhāyā mārja naktamālāvṛṣa
kadalīcitrakendravṛkṣāsphotāsvamā rakasaptacchadāgnimanthaḥ
|| catasrakośātakṛḥ samūlaphalaśāpa trāndehantataḥ kṣāradroṇamudakadroṇṇaiḥ | ṣaḍbhir
ā loḍya mūtrais ca yathoktair mahatikāṭāhe śanais
sanair davyāvaghaṭṭayan vipace tsacci pacet sa yadā bhavaty acchoraktas
tīkṣṇaḥ picchilasca tamādāyetaraṃ saṃsṛkṛ punar
api pākāyā
dhiśrayettata eva ca kṣārodaṃ
kuḍavamadhyardhakṛtvā panayet tataḥ || kaṭaśarkkarābhasmaśarkarāś
ca | kṣī raṣakaśaṃkhanābhīraktavallīḥ | kṛtvāyase pātre
tasmiṃ kṣārodake niṣicya | piṣṭvā tathaiva ca
pratīvāpo yathā lābhaṃ van tī
citrakalāṅgalīpūtikapratu tālapatrīviḍasauvarccikākanakakṣīrīhiṃguvacāti viṣāśuktī|| ślakṣṇacūrṇṇaṃ kṛtvā nidadhyāt ||
satatam apramattaś ca dapyāvaghattayaṃ
vipacet || sa yathā nāti sāndro nātidravas ca bhavati tathā payateta || athenam āgatayā
karmavatārpā nuguptam āyase kumbhe
nidadhyāt ||
kṣīṇabale ca kṣāro dakam āvayed
balakaraṇārthaṃ ||
bhavati cātra || naivātitīkṣṇo na mṛduḥ
śuklaḥkṣṇoti picchilaḥ ||
avi
ṣyandī śivaḥ śīghraḥ
kṣārohya ṣṭaguṇaḥ smṛtaḥ ||
atyuṣṇam atipaicchilyam
atitīkṣṇyavi sarppitā ||
a tyarthaṃ mārdravaṃ śai tyaṃ
atyarthaśāndram eva ca ||
ḥinauṣadhyavipakvatvaṃttā ra doṣā nava smṛtāḥ
||
tatra kṣārasādhyavyādhiṃ vyādhitam upavesya
nivātāsambādhe dese
agro paharaṇīyoktepa saṃbhārasaṃbhṛtatanoḥ
| anyatamam avaghṛvyāvali
khya pracchayivvā
salākayā kṣāraṃ pratisāyavākchata mātram
upekṣeta ||
tasmiṃ nipatite vyādhau
kṣa ṇatā dagdhalakṣaṇam |
tatrāmblavargaḥ samanaḥ
sarppimadhusamāyu taḥ ||
atha ce sthiramūlatvāt
kṣāradagdhan na dīyate ||
idam ālepanaṃ tatra sīghraṃ
samavacārayet
aṃblakaṃñjikabījānaṃ tilāṃ madhukam eva ca
||
prasiṣya samabhāgāni tenaivama
nulepayet ||
tilakalkaḥ samadhuko ghṛtāktevraṇalepaṇaḥ ||
rasenāmblena tīkṣṇena vīyāṣṇena tathaiva ca
||
āgneyenāgnisadṛśaḥ kathaṃ kṣāraprasāmyati ||
evaṃ cet manyase vatsa
procyamānaṃ sṛṇuṣva me ||
aṃblavarjyā rasāṃtlā re
sar vān eva vibhā vayet ||
kaṭukas tatra bhūyiṣṭho lavaṇena rasas tathā
||
aṃblena saha saṃyuktaḥ sutīkṣṇalavaṇo rasaḥ
||
mādhūyamā
stakre jati tīkṣṇabhāvañ ca muñcati |
mādhūyayogān na dahed
agniradbhi rivāplutaḥ ||
tatra samyagdaś
cai vikāro pasamo lāghavamanāsrāvas ca |
hīnetodakaṇḍu jārḍyā ni
vyādhivṛddhis ca || atidagdhe dāhapākasramāṅgamarddaklamāḥ
pipāsāma raṇaṃ ceti ||
kṣāradagdhavraṇañ ca tu yathādoṣaṃ
yathāvyādhiññ cāpakramet ||
atha kṣārakṣaḍyā bhavantiṃ |
durbala
bālacha virabhīrusarvāṅgasūnodarīgarbhiṇīdanta matīpravṛddhajvarīpramehīrū kṣakṣetakṣīṇatṛṣṇāmū rcchopadrutaklībādradvṛ todvṛttephalayonyas
casta thā ||
marmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarase pasrotaḥ
svalpamānsapradeseṣv akṣāṃs ca na dadyād anyatra
carmarogāt ||
tatra kṣārasādhyeṣv api vyādhiṣu sūnagātram
asthi
sūlinam annadvesinaṃ hṛdayasandhipīḍopadrutañ
ca kṣā ro na sādhayati ||
bha vati cātra || viṣāgniśastrāsanimṛ tyutu lyaḥ kṣāro bhavaty
alpamatiprayuktaḥ |
sandha pramatte na sadā
prayukte | rogāni hanyād acireṇa ghorān iti ||
ḍoṃ ||
athātaḥ agnikarmavidhim adhyāyāṃ vyākhyāsyāmaḥ
||
kṣārād agnir garīyāṃ kriyāsu vyākhyātās
tudṛgcā nāṃ rogāṇām apunarbhāvāt
sveda sastrakṣārair asakṣānāṃ
tatsā dhanāc ca ||
athaimāni dahanopakaraṇāni bhavnti
|
pippalyajāsakṣatse dantasarasalākājāṃvo ṣṭhautaralohakṣau draguḍasnehādīni
| tatra
pippalyajāsakṣadse dantaśarasalākā ḥstvaggatānāṃ |
jastvoṣṭhe taralohāḥ māṃsagatānāṃ |
kṣaudraguḍasnehāḥ sirāsnāyu sandhyasthigatānām ||
tatrāgnikarma sarvartuṣu ku yād
anyatra saradgrī ṣmābhyām | tatrāpyātyayike
'gnisādhye | vyādhau tatpratya nīkamvidhiṃ kṣatvā
sarvavyādhiṣvṛtuṣu ca picchilamannam
bhuktavataḥ |
tatra dvividhamagnidagdhamādbhareke |
tvagdagdhaṃ mānsadagdhaṃ ca | iha tu
śirāsnāyusandhyasthiṣv api na pratiṣiddhogniḥ
tatra śabdaprādurbhāvo durgandhatā
tvaksaṃ kocas camtvagda |
gdhe |
kapotavarṇṇa tālpasvayathuvedanatāsuṣkasaṃkucitavraṇā tā
ca mānsadagdhe |
kṣa ṣṇonnatavraṇā tā
srā vasannirodhas ca sirāsnāyudagdhe rūkṣāruṇatā
karkasasthiravraṇatā ca sandhyasthidagdhe ||
tatra sirorogāthi manthayor
bhrūlalāṭā ¦ saṅkhadeśe ṣu dahed
carmarogeṣvārdranaktakapraticchannādṛ ṣṭiṃ
kṣa tvā varmaromakūpāṃ |
tvaṅma ṃsasirāsnā
yusandhyasthigatamugrū rojauvāyau |
duṣṭavraṇamucchritakaṭhinamāṃsagranthyā rbudāpacīgalagaṇḍagṛddhre
sa | masakagulmodarabhagakṣarārsamanvislīpadacarmakīlaḍilakālakasirācchedanāḍīso ṇitātipravṛttiṣu
cāgnikarma ku yāt |
tatra valayabiṃdu rekhāpratisāraṇaṃ
ceti dahanaviseṣā ||
bha vati cātra ||
rogasya saṃsthānamavekṣya dhīmāṃ
narasya marmāṇi balābalañ ca |
vyādhintathartuṃ ca samīkṣya samyak
tatodhyavasyet bhiṣagagnikarma
tatra saṃmyagdagdhe
madhusarpirabhyaṅgaḥ ||
athemāni pariharet
pittaprakṛ timantaḥ soṇitaṃ |
bhinnakoṣṭhamanuddhṛtasalyaṃ bālavṛddhabhī rudurbalam
anekavyādhipīḍitamasvedyāṃs ca ||
atadu rddhaṃmitarathādagdhaṃ
vakṣyā maḥ | tatra snigdhaṃsrūnyāro
kṣa ñcāsritya dravyam
agnir dahati | ati santapto hi snehaḥ
sūkṣmamārgānusāritvāt tvagādīnanu pravisyā
sudadati | tasmāt snehadagdhedhikā rujā bhavati |
tatra pluṣṭandudagdhaṃ samyagdagdham
iti dagdham iti |
caturvi dam agnidagdhaṃ bhavati | tatra yad
vi¦ varṇṇam uṣyateti mātraṃ pluṣṭaṃ |
yatrotya nti sphoṭānāṃ
strī vradāhacoṣavedanācirācopasāmyati
tad u da
gdhaṃ |
samyagdagdham u navagāḍhaṃ
pakvatālavarṇṇasusaṃsthitaṃ pūrvalakṣaṇasaṃyuktaṃ ca atidagdhe
tu māṃsāvalavanaṃ gā travisleṣaḥ
sandhir vaiguṇyaṃ
marmaśi rāsnāyusandhyasthivyāpādanaṃ
jvaradāhapipāsāmūrcchācopadravā bhavanti |
satkri mis cet | vraṇa s cāsya
cireṇo paharohaty uparūḍhas ca vivarṇṇo
bhavati | tad re ta c caturvidam
agnidagdhalakṣaṇe m ānupū
ttraṃ pūrvakarmaprasādhakaṃ bhavati ||
bha vati cātra ||
agninā kopitaṃ pittaṃ bhṛśaṃ jantoḥ
pradhāvati |
tatas tenaiva vegena raktañ cā py
apadīryate ||
tulyavīrye pyubhe hy ete rasato dravyatas
tathā |
tenāsya vedanāstrī vrā
prakṛtyā ca vidahyate |
sphoṭāḥ śīghraṃ prajāyante jvaratṛ ṣṇā ca bādhate ||
dagdhasyau pasamārthāya
cikitsā saṃpravakṣyate ||
pluṣṭasyāgnipratapanaṃ kāyam uṣṇaṃ
tathauṣadham ||
sarīre sviṃnabhūyiṣṭe svinna
bhavati soṇitam |
prakṛtyā hdu dakaṃ
śī taṃ skandayas tatha śoṇitam ||
tasmāt sukha yati
hdu ṣṇaṃ na tu sītaṃ kathañ canaḥ |
sītāmuṣṇāñ ca durddagdhe
kriyā kuyāṃ tataḥ punaḥ ||
ghṛtālepanase kāṃs tu
sītānevāsya kārayet |
saṃmya gdagdhe tugā kṣīrīplakṣacandanagairikaiḥ ||
sāmṛtaiḥ sarppiṣā yuktair ālepaṃ kārayed
bhiṣak |
grāmyānū paiḥ
sajalajaiḥ piṣvai r mānsais ca lepayet ||
pittavidradhivaccainaṃ
prasāntoṣmāṇā m ācaret |
atidagdhe tu śī rṇṇāni māṃsānyuddhṛtya śītalāṃ ||
kriyāṃ kuyā cūrṇṇakāle sālitaṇḍulakāṇḍanaiḥ
|
tindukṣāṅtva kkaśāyair vā
mṛdubhṛṣṭair upācaret ||
vraṇā ṃ gu ḍūcīpatrair vā
chādayed athacoḍakaiḥ
kriyāṃ kuyāc ca nikhilāṃ
bhiṣakpitta visarpavat ||
athedānī ṃ dhū
m
opahatavidhānasvakṣya maḥ |
svasity āsno ti
cātyabba ṃkāsatekṣavate bhṛṣaṃ ||
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate |
sadhūmakaṃ nisvasiti ghreyamatyan na vetti
ca ||
tathaiva ca rasāṃ sarvāṃ
smṛticāsyo pahanyate |
tṛṣṇādāhajvarayutaḥ sīdatyatha
ca mūrcchati ||
dhūmopahata ity eṣa sṛṇā
tasya cikitsitam ||
sarpirikṣa raso
drākṣā payo vā
śarkarāmbu vā |
madhurāṃblāṃ rasāṃs cāpi vamanārthāya
dāpayet ||
vamataḥ sudhyate koṣṭhaṃ dhūmagandhas ca
nasya ti |
anena vidhinā tasya kāsasvāsau
praśa syataḥ ||
ātmānañ ca jvaraś caiva tṛṣṇādāha tathaiva
ca |
madhurair lavaṇā mblaiś ca
kaṭukaiḥ kava ḍagrahaiḥ ||
vāntasya kaṇṭhaśuddhir syāt dhūmagandhaś ca
nasyati |
saṃmyag gṛhṇāti viṣayāt sanaś cātra
prasīdati ||
sirodhirecanañ cāsmai dadyād
yośa nasāstravit |
tenāsya śudhyate dṛṣṭiḥ siraś caivāsya
dehinaḥ |
a vidāhilaghu snigdham āhāraṃ cāsya kalpayet |
uṣṇavātātapair dagdhaśītaḥ kāyovidhiḥ sadā
||
śītavarṣānilahate uṣṇaḥ sni gdhaś
ca sasyate ||
tathātitejasādaśce siddhinaikāntikī bhaved iti
||
athāto jalāyu
kādhyāyam vyākhyāsyāmaḥ ||
nṛpāḍhya sukumāra bāla sthavira bhīru ṇārīṇāṃ
anugrahārtham paramasu¦ kumāro 'yaṃ śoṇitāvasecanopāyābhihito
jalaukasaḥ ||
tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsakhyaṃ
sṛṅgajalaukālābu bhir avasecayet | sarvāṇi sarvair
vā viśeṣas tu visrāvyaṃ ||
bhavanti cātra | snigdhaṃ slakṣṇaṃ
samadhurāṅ ga vāṅga
gaṃ prakīrttitam
|
tasmād vātopasṛṣṭe tu hitan tad avasecane ||
ardhacandrākṛti mahattanu saptāṃgulāyataṃ |
pra cchite dāpayet pūrvam āsyenācūṣayan valī ||
śītādhivāsā madhurā jalaukā vārisaṃbhavā
tasmāt pittopasṛṣṭe tu hitās tā avaseca ne ||
kaṭurūkṣatīkṣṇaś ca alābuḥ parikīrttitam |
tasmāc chleṣmopasṛṣṭe tu hitaṃ tad avasecane ||
tatra pracchi
te tanu basthi paṭalāva naddhena
śṛṅgeṇa śoṇitam ava secayet acūṣaṇād
antardīptenālābunā ||
jalam ā sām
āyur ity ato jalāyukāḥ | o ko nivāso jalam āsām
oka ity ato jalaukasaḥ |
tāḥ dvādaśaḥ saviṣāḥ ṣaṭ | tāvantya eva
ni va nirviṣāḥ ||
kṛṣṇā karburā alagardā indrāyudhā sāmudrikā
govadanā ceti || tāsv añjanavarṇṇā pṛthuśī
rṣā kṛṣṇā nāma |
varmivatsya vad āyatā chinnonnatakukṣiḥ
karburā nāma | romaśā mahāpārśvā kṛṣṇamu khā
a lagardā nāma |
indrāyudhādha vad
ūrdhvarājī citrā indrayudhā | īṣadaṣitapītikā vicitrapuṣpākṛticitā
sāmudrikā nāma | govṛṣaṇavad adhobhāge
dvidhābhūtākṛtir aṇamukhī govandanā nāma | tābhir daṣṭe daṃśe
svayathur a¦
timātraṃ kaṇḍūmūrcchā jvaro dāhaccharddir
iti liṅgā ni bhavanti | tatra mahāgadaḥ |
pānālepanādiṣūpa¦ yojyaḥ | indrāyudhādaṣṭam asādhyam
ity etāḥ saviṣās sacikitsitā vyākhyātāḥ ||
atha nirviṣā kapilā piṃgalā saṅkumukhī mūpikā puṃḍarīkamukhī sāvarikā ceti | tatra
manaḥśilārañjitābhyām iva pā rśvābhyāṃ pṛṣṭe snigdha
varṇṇā kapilā nāma |
kiñcidraktā vṛttakāyā piṅgalyāśugā piṅgalā
| yakṛdvarṇṇā śīghrapāyinī dīrghamu
khī śaṃkumukhī | vi dūṣikākṛtivarṇṇāniṣṭagandhā mūṣikā
nāma | mudga varṇṇā
puṇḍarīkatulyavaktrā puṇḍarīkā nāma |
padma patravarṇṇāṣṭā daśāṃdagulapramāṇā
śāvarikā nāma | sā paśvarthe tv a viṣā vyākhyātā
||
tāsāṃ
yavanapāṇḍya sahya pota
nādīni kṣetrāṇi bhavanti | tāsām mahāśarīrā balavatyaḥ |
śīghrapāyinyo mahāśanā nirviṣāś ca vi śeṣeṇa bhavanti |
1.13.14
tatra saviṣa kīṭā darddura mūtra purīṣa kotha jātāḥ
kaluṣveṣv ambhaḥsu ca saviṣāḥ || padmopala kumuda saugandhi ka śaivāla kotha jātā vimaleṣv ambhaḥsu
ca nirviṣāḥ ||
1.13.15
bhabhavati cātra || kṣetreṣu
vicaranty etās salilāḍhyasugandhiṣu |
na ca saṅkīrṇṇacāriṇyo na ca paṃkośayāḥ smṛtā ||
tāsāṃ grahaṇam ārdracarmaṇānyair vā prayogair
gṛhītvā |
athaitā nave mahati
ghaṭosa rastaḍākodakapaṃkān āvāpya nidadyāt
| bhakṣā rthañ cāsām upaharet | śevālam vallūram
odakāś ca kandāṃ cūrṇṇīkṛtya | śayyārthe tṛṇam odakāni
patrāṇi tryahā tryahāc cāsāṃ jala bhaktaṃ
dadyāt | saptarātrāt saptarātrā
d ghaṭaṃ anyaṃ saṃkrāmayet |
bhavati cātra | sthūlamadhyā parikliṣṭā
tanvyaś cākṣetrajāś ca yāḥ ||
agrāhiṇyo lpapāyinyaḥ saviṣāś ca na poṣayet ||
atha jalaukāvasekasādhyavyādhiṃ vyādhitam
upaveśya saṃveṣya vā virūkṣya tam avakāśaṃ
mṛdgo mayacūrṇṇair yad yat
sarujaṃ syād atha jalaukasaḥ sarṣaparajanī pradigdha gātryaḥ |
salilasarakamadhyasaṃcāri
ṇī vigatamalāḥ kṛtvā roga
grāhayet | atha na gṛhṇatyāḥ kṣīrabinduṃ śoṇitabidum vā nidadhyāt
| śas trapadāni vā kurvīta | athevam api na gṛhṇīyāt
anyāṃ grāhayed
yadā niviśate śvakhuravad ānanaṃ kṛtvonāmya ca
skandam evañ jānīyād gṛ¦ hṇātīti | athainām
ārdraplotāvacchanna kṛtvā dhārayet |
atha daṃśe toda kaṇḍū prādur bhāvo
jānīyāc chu ddham āda
dātīti | tām
apanayet | atha śoṇitagandhena na muñcet mukham asyāḥ
saindhavacūrṇṇenāvakiret ||
athainā śā li taṇḍula kāṇḍana praliptān
tau la lavaṇābhyaktamukhīṃ
vāmahastagṛhītapucchāṃ dakṣiṇahastāṃguṣṭhāṃgulībhyāṃ śanaiḥ śanair
anu¦ lomamārjayann ā mukhād vā maye vat samyagvānteti
| samyagvāntā salilasarake nyastā
bhoktu kāmā satī care¦
d yā śīti
na ceṣṭate sā durtvāntā punaḥ samyaka vāmayet | durvāntāyās tu
indrāpado nāma vyādhir as⦠dhyo bhavati ||
aprahṛṣṭaśiraḥ pāti kāyenodveṣṭate sakṛt |
yā coṣṇaṃ kurute toṣṭayan tasyān idrama daḥ
smṛtaḥ |
athaināṃ pūrvavat sa nnidadhyāt |
śo ṇitasya ca yogāyogam avekṣya jalaukāmukhaṃ
madhunāvaghaṭṭayet |
badhnīta vā kaśāyama
dhurasnigdhaśītai ś ca pradehaiḥ pradihyād
iti ||
bhavati cātra | pītamātre jalaukābhir ghṛtena
pariṣecayet |
śoṇitasthāpanīyaiś ca śoṇitam pariṣecayet ||
kṣetrāṇi grahaṇañ cāpi poṣaṇaṃ sāvacāraṇaṃ |
jānīyād yo jalaukānāṃ sa
rājña ḥ kartu m arhati ||
10 3
athāta śoṇitavarṇṇanīyam adhyamāyāāyām vyākhyāsyāmaḥ ||
pāñca
bhautikasya caturvidhasyāhārasya ṣaḍrasopetasya
dvividhavīryasyāṣṭavidhavīryasya vā
anekaguṇo payuktasyāhārasya samyakṣariṇatasya yas
tejoguṇabhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate | tasya
hṛdayaṃ sthānaṃ | sa hṛdayā c caturviṃśatir dhamanīr
anupraviśyordhvagā daśa daśa cādhogāminyaś catasras tiryaggāḥ
kṛtsnaṃ śarīram aha
r ahas
tarpayati jīvayati yāpayati vardhayati cādṛṣṭahetukena karmaṇā |
tasya śarīram anusarato numānad g atir
upalakṣayitvā kṣayavṛddhīhetukī || tasmiṃ
śarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā | kim
ayaṃ saumyas taijasa iti | sa khalu dravatvād anusaraṇe
snehanajīvanatarpaṇadhāraṇādibhir vi
śeṣaiḥ | saumya ity avagamyate |
sa khalv āpyo raso yakṛtplīhānau prāpya rāgam
upaiti ||
bha vati cātra || rañjitās te jasā tv
āpaḥ śarīrasthena dehināṃ |
avyāpannāḥ prasannena raktam ity eva tad viduḥ ||
rasād eva striyo raktam ṛtusaṃjñaṃ
pravartate dvādaśād vardha te varṣād yāti pañcāśataḥ
kṣayaṃ |
ārttavaṃ śoṇitaṃ tv āgneyam āhuḥ |
agnīṣomīyatvād garbhasya
pāñcabhautika
tvam apare jīvaṃ raktam
ācāryāḥ
|| bha vati cātra ||
visratā dravatā rāgaḥ spandanan tanutā tathā |
pṛthivyādiguṇās tv ete dṛ śyante śoṇite yataḥ |
rasād raktaṃ tato māṃsaṃ māṃsān meda
pravarttate medaso 'sthi tato majjā majjā śukraṃ tataḥ
prajāḥ ||
tatraiṣān dhātūnāmm annapā narasaḥ
prīṇāyitā bhavati || bha vati cātra ||
rajasaṃ puruṣaṃ vidyā rasaṃ rakṣeta yatnataḥ |
annapānaprayogena āhā¦
reṇa suyaṃtritaḥ
tatra rasa gato dhātur aharahar gacchatīti
rasaḥ |
pañcavinśati kalāmatāni | caturaśīti ś ca
nava ca kāṣṭhā ekaikasmin dhātāv ātāv āvatiṣṭhante | evam māsena
rasaḥ śukrībhavati strīṇāñ cārttavam iti ||
bha vati cātra ||
aṣṭādaśasahasrāṇi saṃkhyā hy asmiṃ samuccaye | kalānāṃ
navatiś cāpi svatantraparatantrataḥ
rase gativiśeṣo 'yaṃ mandāgner avasāni
kaḥ |
anayaivoditāgneś ca vijñeyaḥ kālasaṃkhyayā ||
sa sabdācci jala santānavad aṇunā
viśeṣeṇānusara ty evaṃ sarīraṃ kevalaṃ
vyājīkaraṇyas tv auṣadhyaḥ svaguṇabalātkarṣād
virecanad upayuktaḥ śukraṃ virecayanti ||
yathā hi puṣpamukulastho gandho śa kyam
ihāstīti vaktuṃ | naiva nāstīti | atha cāsti satām bhāvānām
utpattir iti kṛtvā kevalaṃ tu saukṣmyaṃ nābhivyajyate
sa eva vivṛtkesare puṣpa kālāntareṇābhivyakto bhavati | evam
bālānām api vayaḥpariṇāmāc chukra prādurbhāvo bhavati |
romarājy ārttavādiś ca viśeṣo nārīṇāṃ |
sa evānnaraso 'bhivṛddhānām paripakvaśarīratvād
aprīṇāno bhavati |
ta ete śarīradhāriṇād dhātava ity ucyante |
teṣāṃ kṣayavṛddhī śoṇitanimitte | tasmāt tad
adhikṛtya
vakṣyāmaḥ || tatra saphenilam aruṇaṃ kṛṣṇam
paruṣan tanu śīghram askandi ca vātaduṣṭaṃ | nīlam pītaṃ haritaṃ
śyā mam viśram aniṣṭam pipīlikāmakṣikāṇāñ ca pittena |
gairikodakaprakāśaṃ sigdhaṃ śītam vahala picchilaṃ viśrāvi
māṃsapeśīsamaprabhañ ca śleṣmaṇā | sarvalakṣaṇayuktaṃ
sannipātena | pittavad raktenātikṛṣṇañ ca | dvidoṣaliṅgasaṃsṛṣṭaṃ
dvidoṣaṃ |
i
ndragopakaprakāśam asaṃhatam
avivarṇṇañ ca prakṛtistham iti jānīyāt ||
visrāvyān anyatra vakṣyāmi aḥ ||
athā visrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya
cāmvlabhojananimittaḥ | pāṇḍurogyarśasyudariśoṣigarbhiṇīnāñ ca
svayathavaḥ |
tatra ṛjv asaṃkī rṇṇaṃ sūkṣmaṃ samam
anavagāḍham antrattānam āśu śastrañ ca pātayet |
hṛdaya basti guda nābhi kakṣyavaṅkṣaṇākṣi kūṭa
pāṇi pādatalāṃś ca varjayet |
pūyagarbhāṃ punar yathoktair evopacaret |
tatra durviddhe śītavātayor asvinne bhukte
ca skannatvāc choṇitan na sravati | alpaṃ vā sravati ||
bhava ||
vāta viḍ mūtrasaṃgeṣu madamūrcchāśrameṣu ca |
nidrābhibhūte śīte vā nṛṇān nāsṛk sraved iti ||
tad duṣṭaśoṇitam anirhriyamāṇaṃ vyādhivṛddhiṃ
karoti |
atyuṣṇātisvinnātivi
ddheṣv
ajñasrāvitam atipravarttate | tad atipravṛtta śirobhitāpam
āndhyatimiraprādurbhāvan dhātukṣayākṣepa kasya pakṣāghātam
ekāṅgavikāraṃ hikkā kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ vāśu karoti
|
tan nātiśīte nātyuṣṇe nāsvinne nātitāpi te
yavāgūṃ pratipītasya śauṇitaṃ mokṣaye bhiṣak ||
samyag gatvā yadā raktaṃ svayam evāvatiṣṭhate
śuddha
m evam vijānīyāt
samyag visrāvitañ ca tat |
lāghavaṃ vedanāśāntir vyādhivegaparikṣayaḥ |
samyag vi srāvite liṅgaṃ prasādo manasas tathā ||
tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāś ca
tye | raktamokṣaṇaśīlānān na bhavanti kadācana ||
atha khalv apravarttamāne |
elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍiṅgacitrata
kaṭukāgāradhūmaharidrārkkāṅkuranaktamālaphalair yathālābhan
tribhiś caturbhiḥ | samastair vā lavanapragāḍhair vra ṇamukham
avagharṣayed evaṃ sādhu vada ti ||
athātipravṛtte
lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṅkhaśuktiyavamāṣa godhūmasarjarasacūrṇṇair
anārdrair vraṇamukham avacūrṇṇāṅgulyagreṇāvapīḍayet ||
sālasarjarjunāri
medagranthidhavadhanvanatvagbhir vā cūrṇṇīkṛtābhiḥ
kṣaumeṇāvadhyāsitena samudraphenena lākṣācūrṇṇair vā
ya thoktair bandhanadravyair gāḍhaṃ badhnīyāt | vyadhānantaraṃ
punar vyadhayet | śītācchādanabhojanāgārapariṣekaiḥ śītair ālepaiḥ
pradehai r vāpacaret | agninā vā dahed yathoktaṅ
kākolyādikvātham vā śarkarāmadhumadhura pāyayet | eṇaha
riṇorabhramahiṣaśaśavarāhānāṃ vā rudhiraṃ kṣīrayūṣarasaiś
cāśnīyāt | upadravāṃś ca yathoktā n upacaret ||
bhava ||
dhātukṣayāt srute rakte mandaḥ sañjāyate nalaḥ | pavanaś ca paraṃ
kopaṃ yāti tasmāt prayatnataḥ |
tan nātiśī laghu bhiḥ snigdhaiḥ
śoṇitavardhanaiḥ | īṣad ablair anablair vā bhojanais samupācaret
||
caturvidhaṃ yad eta
d dhi rudhirasya
ni
vāraṇaṃ | sandhānaṃ skandanañ caiva pācanaṃ
dahanan tathā ||
vraṇa kaṣāyaḥ sandhatte raktaṃ skandayate
himaṃ | tathā sampācayed bhasma dāhaḥ saṅkocayet sirāṃ ||
askandamāne rudhire sandhānāni prayojayet |
sandhā nair bhraśyamāne tu pācanaiḥ samupācaret ||
kalpair ebhis tribhir vaidyaḥ prayateta
yathāvidhiḥ |
asiddhima
ṣu
dāha parama iṣyate |
saśeṣadoṣe rudhire na vyādhir ativarttate |
saśeṣaṃ sthāpayet tasmā n na ca kuryād atikriyāṃ |
dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate |
tasmād rakṣed dhi rudhiraṃ rudhiraṃ jīva ucyate ||
cyutaraktasya se kādyaiḥ śītaiḥ prakupite
'nile śophaṃ satoda koṣṇena sarpiṣā parisecayed iti || 14 ||
athā
to doṣadhātumalakṣaya vṛddhim adhyāyaṃ vyākhyāsyāmaḥ
||
doṣadhā tumalamūlaṃ hi
śarīraṃ | tasmāt phalalakṣa ṇam eteṣām upadhārayasva |
tatra
spandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ | pañcadhā
pravibhaktaḥ śarīraṃ tantrayati |
rāgaḥ paktis teja ūṣmākṛt pittaṃ |
sandhisaṃśleṣaṇasnehanaropanabṛṃhaṇaḥ
śleṣmā
rasaḥ
prīṇayati | raktaṃ
jīvayati | māṃsaṃ
le payati | medaḥ snehayati |
asthi dhārayati | majjā pūrayati | bījārthaharṣakṛc
chu kram kleda yati ||
bastikledakṛn mūtraṃ |
prāṇavāyvagnidhāraṇāvaṣṭambhakṛt purīṣaṃ | svedaḥ kledayati |
garbhalakṣaṇam ārttavam | stanyaṃ
stanāpīnaja nanajīvanam iti |
tatra vidhivat parīkṣaṇaṃ kurvītaḥ ||
ataḥ sarveṣāṃ kṣayalakṣaṇaṃ vyākhyāsyāmaḥ |
tatra vāta
alpapraharṣo mūḍhasaṃjñatā ca | pittakṣaye
mandoṣmāgnitā niṣprabhatā ca | śleṣmakṣaye rūkṣāntardāha
āmāśayetarāsayaśūnyatā śirasaś ca |
tatra svayonivardhanāny eva pratīkāraḥ ||
rasakṣaye hṛdayapīḍā kampaḥ |
śoṣa ḥ śūnyatā tṛṣṇā ca | śoṇitakṣaye tvakpāruṣyam
amlaśītaprārthanā śirāśaithilyañ ca | māmsakṣaye
higgaṇḍauṣṭhopaṣṭho
dhamanīnā ñ ca śaithilyaṃ | medakṣaye
plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ medura māmsaprārthanā
ca | asthikṣaye asthiśūlo dantanakhabhaṅgo raukṣyaṃ ca |
majjakṣaye alpaśukratā parvabhedo sthitodaḥ śūnyatā | śukrakṣaye
meḍhravṛṣaṇavedanāśaktir maithune pracārād vā prasekaḥ |
praseke cālpaśukraraktadarśanaṃ |
purīṣakṣaye
hṛdayapārśva pīḍā saśabdasya
ca vāyor ūrdhvagamanaṃ kukṣau
sañcaraṇañ ca | mūtrakṣaye bastitodo lpamūtratā ca | ato pi
svayonivardhanadravyoprayogaḥ | svedakṣaye
stabdha romakūpatā sparśavaiguṇyañ ca
tatrābhyaṅga svedopayogaś ca ||
ārttavakṣaye ya thocitakālādarśanam alpatā
vā yonivedanā ca | tatra saṃśodhanam āgneyānāṃ ca dravyānām
upayogaḥ | sta kṣa
ye stanayor mlānatā
stany dravyopayogaḥ | garbhakṣaye garbhāspandanam
anunnatakukṣi ca | tatra prāptabastikālāyāḥ
kṣīrabastiprayogo medhyānnaprayogaś ca ||
ata ūrdhvam atipravṛddhānān doṣadhātūṇāṃ
lakṣaṇam upa dekṣyāmaḥ | tatra vātavṛddhau
kārśyakārṣṇyagātrasphuraṇatā uṣṇakāmatā nidrānāśo ’lpabalatvaṃ
gāḍhavarccaskatā
ca | pittavṛddhau pītāvabhāsatā santāpaḥ
śītakāmitvam alpanidratā mūrcchā balahāniḥ pītaviṅmūtratvañ ca ||
śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravam agnisādas
tandrā nidrā sandhyatiśliṣṭatā ca ||
raso tipravṛddho hṛdaye kledaṃ prasekañ
cāpādayati || raktaṃ raktāṅgākṣitāṃ | māṃsaṃ
sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhigurugātratāñ ca | medaḥ
snigdhāṅgatām uda
rapārśva vṛddhiṅ
kāsaśvāsau daurgandhyañ ca | asthi adhyasthīny adhidantāṃś ca |
majjā sarvāṅgānetragauravaṃ | śukraṃ
śukrā śmaryatiprādurbhāvam ||
purīṣam āṭopaḥ kukṣau śūlañ ca | mūtraṃ
muhurmuhuḥ pravṛtti todañ ca | svedaḥ kaṇḍū daurgandhyañ ca ||
stanyaṃ stanayor ati pīnatvam muhurmuhuḥ |
pravṛttim atitodañ ca | ārttavam aṅgamardaṃ daurbalyañ ca | garbho
jaṭharābhivṛddhiṅ karoti |
teṣāṃ
kṣapaṇam aviruddhaiḥ
kriyāviśeṣaiḥ kurvīta ||
balakṣayam | ata ūrdhvam anuvyākhyāsyāmaḥ |
rasādīnāṃ śukrā ntānān dhātūnāṃ yat paraṃ tejas tat khalv ojas
tad eva balam ity ucyate |
śāstrasiddhā ntāt tatra balena
sthiropacitamāṃsatā sarvaceṣṭāsv apratīghātaḥ |
svaravarṇṇaprasādo bāhyābhyantarāṇāñ ca
karaṇānātmakāryapratipattir bhavati ||
॰ ||
ojaḥ somātmakaṃ snigdhaṃ
śītaṃ
ślakṣṇaṃ sthiraṃ saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam uttamam ||
dehaḥ sāvayavas tena vyāpto bhavati
dehinā m |
abhighātāt kṣayāt kopād dhyānāc chokāc
chramāt kṣudhaḥ |
ojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥsṛtam ||
tatra visraṃso vyāpat kṣaya iti li ṅgāni
bhavanti | sandhiviśleṣo gātrāṇāṃ sadanan doṣacyavanaṃ
kriyāsannirodhaś ca visraṃse | stabdhatā gurugātratā
śopho varṇṇabhedo glānis tandrā nidrā vyāpanne |
māmsakṣayo mohaḥ pralāpo maraṇam iti ca kṣīṇe ||
tatra visraṃ se vyāpanne ca kriyāviśeṣair
aviruddhair balam adhyāyayen mūḍhasaṃjñam itarañ ca varjjayet
|
yasya dhātukṣayād vāyus saṃjñākarmma vināśayet
prakṣīṇa ñ ca balaṃ yasya tau na śakyaś cikitsitum ||
rasanimittam eva sthaulyaṅ kārśyañ ca | tatra
śleṣmalāhārasevino dhyaśana
śīlasyāvyāyāmino divāsvapnaratasya āma evānnaraso madhurataraś
ca śarīram anukramamāṇo tisnehā n medo janayati | medaso
tipravṛddhatvād vāṭharyam āpādayati | tam atipaṭharaṃ
kṣudraśvāsapipāsākṣutsvapnasvedadaurgandhyagrathagātrasā dagadgadatvāni
kṣipram evāviśanti | saukumāryān medasaḥ sarvakriyāsv
asamarthatvam bhavati | kaphamedo niru
ddhamārgatvāc
cālpavyavāyo bhavati | āvṛtamārgatvād eva ca śeṣā dhātavo
nāpyāyante ’tyartham ato lpaprāṇo bhavati |
pramehapiṭakājvarabhagandaravidradhivātavirūpaṇānām anyatamam
prāpya maraṇam upayāti | sarva eva cāsya rogā balavanto bhavati |
kasmād āvṛtamārgatvāt srotasām atas tasyotpattihetum parihared
utpanne tu śilājatuguggulumūtratripha
lāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ
virūkṣaṇacchedanīyānāṃ dravyānāṃ vidhivad upayo go
vyāyāmalekhanabastyupayogaś ceti |
tatra punar vātalāhārasevino
tivyavāyavyāyāmādhyayanacintābhayaśokarātrijāgaraṇa pipāsākṣutkṣayālpāśanaprabhṛtibhir
upaśoṣito rasadhātuḥ śarīra
ti tasmād
atikārśyam bhavati | so tikṛśaḥ
kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv asahiṣṇur vātaroga prāyo
lpaprāṇaḥ kriyāsu ca bhavati |
kāsaśvāsaplīhodarāgnisādagulmarakta pittānām anyatamaṃ prāpya maraṇam
upa yāti | sarva eva cāsya rogā balavanto bhavaṃti | kasmād
alpaprāṇatvād atas tasyotpattihetuṃ pariharet | utpa
nne
tu
payasyāśva gandhādividārīvidārigandhaśatāvarīnāgabalānām
madhurāṇām anyāsāṃ cauṣadhīnām vidhi vad upayogaḥ |
kṣīradadhighṛtamānsaśāliṣaṣṭiyavagodhūmānāñ ca
divāsvapnabrahmacaryāvyāyāmabṛṃhaṇabastyupayogaś ceti || |
yaḥ punar ubhayasādhāraṇāny upasevate
tasyānnarasaḥ śarīram anukramamāṇaḥ samān dhātūn upacinoti sa
dhātutvān
madhyaśa rīro bhavati | sarvakriyāsu ca samarthaḥ
kṣutpipāsāśītoṣṇavātavarṣātapasaho bala vāṃś ca bhavati saḥ |
satatam anupālayitavya iti ||
bhavati cātra ||
dvāv apy etau vigarhitau sadā sthūlakṛśau
narau |
śreṣṭho madhyaśarī ras tu kṛśaḥ sthūlāt
tu pūjitaḥ |
doṣaḥ prakupito dhātūṃ kṣapayatity ātmatejasā
|
iddhaḥ svatejasā vahni
r ukhāgatam
ivodakaṃ ||
vailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva
ca |
doṣadhātumalānān tu parimāṇan na
vidyate |
eṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate
|
na tat svāsthyād ṛte śakyaṃ vaktum anyena
hetunā |
doṣādīnān tu samatām
anu mānena lakṣayet |
prasannāmendriyaṃ jñātvā puruṣan tatra
buddhimāṃ |
kṣapayed bṛṃhayec cāpi doṣadhātumalāṃ bhi
ṣak |
tāvad yāvad arogaḥ syād etat sāmyasya
lakṣaṇaṃ |
samadoṣas samāgniś ca samadhātumalakriyaḥ
|
prasannātmendriya manāḥ svastha ity
abhidhīyate || ṇṭa ḥṛ
|| ॰ ||
[...]
athātaḥ karṇavyadha vidhim
vyākhyāsyāmaḥ ||
rakṣābhūṣaṇanimittam vālasya karṇau vyadhayet
tau ṣaṣṭhe mā se vā śuklapakṣe praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalaṃ svastivācanan
dh ātryaṅke kumārakam
upaveśyābh i
sāṃtvayamānaḥ |
bhiṣag vāmahastenākṛṣya karṇṇan daivakṛte chidre dakṣiṇahastena
ṛjum vidhyet | pūrvan dakṣiṇaṃ kumā rasya vāmaṅ kanyāyāḥ |
pratanū sūcyā vahalam ārayā
śoṇita bahutve tivedanāyāñ
cānyadeśaviddham iti jānīyāt | nirupadravatā
ta ddeśaviddhaliṅgam
tatra yadṛcchāviddhāyāṃ sirāyām ajñena
jvara dāha śvayathu r vedanā granthi manyāstambhāpatā nakaśirograhakarṇṇaśūlāni bhavanti |
doṣasamudayād apraśastavyadhād vā tatra varttim
apahṛtya yavamadhukamañji ṣṭhāgandarvahastamūlai
madhughṛtapragāḍhair ālepayet | surūḍhaṃ cainaṃ punar vidhyet |
samyagviddham āmatailapariṣekeṇopacaret |
tryahāt tryahād varttiṃ sthūlatarīṃ kurvvīta | pariṣekañ ca tam
eva |
atha vyapagatadoṣopadrave karṇṇe
laṃpravardhanārthaṃ
la
pravardhanakāmo muñcet |
evaṃ samvarddhitaḥ karṇṇaḥ chidyate tu dvidhā
nṛṇā|
doṣaṭo vābhighātād vā sandhānān ta sya me śṛṇu||
tatra samāsena pañcadaśasandhākṛtayo bhavanti
|| tad yathā| nemīsandhānakaḥ | utpalabhedyakaḥ | vallūrakaḥ |
āsaṅgima ḥ | gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ |
vyāyojimaḥ | kapāṭasandhikaḥ | saṃkṣiptaḥ hīnakarṇṇaḥ | vallīka
rṇṇaḥ | yaṣṭīkarṇṇaḥ| kākauṣṭhaḥ iti |teṣu tatra
pṛthulātasamo nemīsandhānakaḥ | vṛttāyatasamobhayapālir
utpalabhedyaḥ | hrasvavṛttasamobha yapālir
valūrakarṇṇakaḥ | abhyantaradīrghaikapālir āsaṅgimaḥ |
bāhyaika dīrghaikapālir gaṇḍaka rṇṇakaḥ | apālir
ubhayato py āhāryaḥ | pīṭhopamapālir nirvvedhimaḥ |
aṇusthūlasamaviṣamapālir vyāyoji
maḥ |
abhyantaradīrghaikapālir itarālpapāliḥ | kapāṭasandhikaḥ |
vāhyadīrghaikapālir itarālpapāli ś cārddhakavāpasandhikaḥ |
tatraite daśakarṇṇasandhivikalpā vandhyā
bhavanti| teṣān nāmabhir evākṛtayaḥ | prāyeṇa vyākhyātāḥ |
saṃkṣiptā dayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulir
itarālpapāliḥ | saṃkṣiptaḥ | anadhiṣṭhānapāliḥ kṣī
ṇamāṃso hīnakarṇṇaḥ | tanuviṣamapālir vallīkarṇṇaḥ |
granthitamānsaḥ | stabdhasirātatasūkṣmapāliḥ yaṣṭīka rṇṇaḥ |
nimāsasaṃkṣiptāgrālpaśoṇitapāliḥ | kākauṣṭha iti baddheṣv api
dāha pāka srāva sopha yuktā na siddhim upayānti|
tato nya tamasya vandhaṃ cikīrṣuḥ |
agropasaṃharaṇīyoktopasambhṛtasambhāraḥ | viśeṣataś
cāgropaharaṇīyāt |
surāmaṇḍakṣīram udakaṃ
dhānyāmlakapālacūrṇṇañ ceti| tato ṅganāṃ puruṣañ vā
grathitakeśāntaṃ laghubhuktava ntam āptaiḥ suparigṛhītaṃ
vandhān upadhārya cchedyabhedyalekhyavyadhanair upapādya
karṇṇaśoṇitata avekṣyetad duṣṭam aduṣṭaś ceti | tato
vā taduṣṭe dhānyāvlodakābhyāṃ pittaduṣṭe śītodakopayobhyāṃ
|śleṣmaduṣṭe surāmaṇḍodakābhyāṃ prakṣālya karṇam pu
nar
avalikheta | anunnatam ahīnam aviṣamañ ca karṇṇasandhiṃ niveśya
sthitaraktaṃ sandarśya madhughṛtenābhyajya
picuplotayor anyatareṇāvaguṇṭhya nātigāḍhaṃ nātiśithilaṃ
sūtreṇāvabaddha kapālacūrṇenāvakīryācārikam upadiśet
dvivaṇīyoktena upapocaret
|| bha vati cātra ||
vighaṭṭanaṃ divāsvapnaṃ vyāyāmam atibhojanaṃ |
vyavāyam āgnisantā pa vākśramañ ca varjayet ||
nātisuddharaktam atipravṛttaṃ raktaṃ
kṣīṇaraktaṃ vā saṃdadhyāt | sa hi vātaduṣṭe raktava ddho ruḍho
paripuṭavām bhavati | pittaduṣṭai gāḍhapākarāgavān | śleṣaduṣṭe
stabdhavarṇṇaḥ kaṇḍūmān | atipravṛttasrāvaḥ śopha vān | kṣīṇo
lpamāṃso na vṛddhim upaiti |
sa yadā ruḍho nirupadravaḥ karṇo bhavati
tadainaṃ śanaiḥ śanair abhi
varddhayet | anyathā
saṃrambhadāhapākarāgavedanāvān bhavati | punar api chidyeta |
athāpraduṣṭasyāvi vardhanārtham abhyaṅgaḥ |
godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ sarṣapajañ ca
yathālābhaṃ
sambhṛtyārkālakavalāti balānantāvidārīmadhukajalaśūkaprativāpaṃ
tailaṃ pācayitvā svanuguptaṃ nidadyāt ||
|| bha vati cātra ||
svadito ma
rditaṃ karṇṇam
ane✗ mrakṣayed
budhaḥ |
tato nupadravam samyag balavāṃś ca vivardhate |
ye tu karṇā na vardhante
snehasvedopa pāditāḥ |
teṣām apāṅge tv avarhi kuyāt prachānam eva ca
amitāḥ karṇavandhās tu vijñeyāḥ kuśalair iha
|
yo yathā suniviṣṭaḥ syāt tat ta thā yojaye bhiṣak ||
jātaromā suparmā ca śliṣṭasandhim samaḥ
sthiraḥ |
surūḍho vedano yas tu tat karṇaṃ vardhayec chanaiḥ ||
viśleṣitāyām atha nāsikāyā
vakṣyāmi sandhānavidhiṃ yathāvat |
nāsāpramāṇa pṛthivīruhāṇam
patra gṛhītvā tv avalamvi tasya ||
tena pramāṇena hi gaṇḍapārśvād
utkṛtya vadhraṃ tv atha nāsikāgram |
vilikhya cāśu pratisandadhīta
taṃ sādhuvaddha bhiṣag apramattaḥ ||
susīvita samyag ato yathāvan
nāḍīdvayenābhisamīkṣya nahyet |
unnāmayitvā
tv avacūrṇayīta
pattaṅgayaṣṭīmadhukāñjanaiś ca ||
sañchādya samyak picunā vraṇa tun
tailena siṃced asakṛt tilānā m ||
ghṛtañ ca pāyyas sa naraḥ sujīrṇe
snigdho virecya sva yathopadeśaḥ ||
rūḍhañ ca sandhām upāgatam vai
tad vadhraseṣan tu punar nikṛntet |
hīnaṃ punar vardhayituṃ yatetaḥ
samañ ca kuryād ativṛddhamānsam iti ||
athāta āmapakve sa
ṣa nīyam adhyāyaṃ vyākhyāsyāmaḥ ||
atha
sau phasamutthānā
granthi vidradhya lajī prabhṛtayaḥ | prāyeṇa
vyādhayo bhihitā | anekākṛtayaḥ |
tairvi lakṣa ṇaḥ pṛthur
grathitaḥ samo visamo vā tvadmātsa sthāyī
saṅvmā taḥ śarīraikadeśosthitaḥ sopha ity
u cyate ||
sa ṣaṭvi dhau bhavati |
vātapittakaphasoṇitasannipātā gaṃtukanimittaḥ
tatra vātas ca yathuraruṇa
ḥ kṛṣṇo vā paruṣo
mṛduranavasthitāsto dāyas cātra vedanāviseṣā
bhavanti | pittas ca yathu
pītaḥ sara kto vā śīghrānusārī mṛdudārhādayaś cātra
vedanāviseṣā bhavanti | sleṣmaś ca yathuḥ pāṇḍuḥ śuklo vā kaṭhinaḥ
śitaḥ snigdho mandā nusārī
kaṇḍ vādayas cātra vedanāviśeṣā bhavanti |
sannipātaś ca yathuḥ sarvadoṣaliṅgaviseṣopetaḥ
pitta vaccho ṇitajo tikṛtsa ś cāpittaraktalakṣaṇaś
cāgantulohitāvabhāsa ś ca ||
sa yadā bāhyā bhya ntaraiḥ
kriyāviseṣair nnasakṛte
prabhe mayituṃ kriyāviparyayādbahutvād vā
doṣāṇāṃ pākāyābhimukho bhavati | tasyāmsya
pa cyamānasya pakvasya ca lakṣaṇamucyamānam
upadhārayas ca | tatra mandos matā
tvansā vallī sthairya ryamalparujatāśpa
śophatā cāmalakṣaṇamuddiṣṭaṃ || sūcibhir iva
nistū dyate iva ca pipīlikābhis chidyate
bhidyate iva ca daṇḍena niḥpīḍyata iva ca pāṇinā
ghaṭya ta iva cāgulyā dahyate pacyata iva
cāgnikṣārābhyāmūṣā coṣaparidāhāś ca bhavanti |
vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti |
ādhmātabastirivātatas ca
śopho bhavati |
tvagai
varṇṇyaṃ
śophātivṛddhijvarodāhaḥ pipāsā bhaktāruciś ca pacyamānaliṅgaṃ |
vedanopaśāntinirlau hitā ālpaśophatā ca valīprādurbhāvaḥ | tvakparipoṭa nan
nimnadarśanamaṃgulyāvapīḍi te
bastā viva codakasañcaraṇapūyasya prapī ḍayaty ekamatta mante cāvapīḍite
muhurmuhustā daḥ
kaṇḍūraṇu nnanatāvyādherupadravaśāntibhaktābhikāṃkṣā
ca
paripakvaliṅgaṃ |
kaphajeṣu khalu rogeṣu gambhīrānugatatvād
abhighātatvād abhighātajeṣu ca keśu ca dasamastam
pakvalakṣaṇaṃ dṛṣṭvā pakvam apakvam iti manyamāno
bhiṣac moham upaiti | tatra hi
tvaksa varṇṇatā śītasophatālparujatā śmavac ca pana tā na tatra
mohamupaiyā t ||
bhavanti cātra |
āmaṣvi dahya mānasam
yakpa kvañ ca yo bhiṣak |
jānīyāt sa
bhaved vaidyaḥ
śeṣāstas karavṛtta yaḥ ||
vātādṛte nāsti ru jā na
pākaḥ | pittādṛte na sti kaphā ca pūyaḥ |
tasma smāt samastāḥ paripākakāle | pacanti
śophaṃ traya eva doṣāḥ ||
nartte rujāvātaṣṛte ca
pittam | pākaḥ kaphañ cātmavinā na pū yaḥ ||
tasmād vipākaparipākakāle prayānti śophās
tribhir eva doṣaiḥ ||
kālāntanābhyu ditaṃ tu
pittaṃ
kṛtvā vase vātakaphau prasahyaḥ |
pacaty ataḥ śoṇitam eva pāko matopareṣām
viduṣāṃ dvitīyaḥ ||
dravyāṇāṃ candanādīn āndagdhānāṃ svetatāṃ yathā |
tadvat pittoṣmanā dagdhaṃ raktaṃ pūyam
ihocyate ||
tatrāmacchede
sirāśnāyu vyāpā danaṃ
śoṇitātipravṛttiḥ | vedanāprādurbhāvo vadaraṇaman eko
padravadarśa naṃ
kvana vidradhirvā bhava
ti | sa yadā
tu bhayamohābhyāṃ pakvam apakvam iti manyamānaḥ ciram
upekṣa te vyādhivaidyaḥ | sagambhī rānu gato dvāram alabhamānaḥ pūyaḥ svamāśayam avadāryotasaṅgaṃ kṛtvā
nāḍīñjanayitvā bhavaty asādhyaḥ ||
bhavanti cātra |
yas china tyāmam ajñānād yaś ca
pakvam upe kṣate |
śvapacāv iva
sanya syettā viniścitakāri ṇau ||
prāccha strakarma ṇa
ce ṣṭaṃ bhojayed āturaṃ bhiṣak |
pānapaṃ pāyayen madyaṃntīkṣṇaṃ yo
ve danāsahaṃ ||
na mūrcchaty annasaṃyogān
ma ttaśastraṃ na budhyate |
tasmād avaśyabhoktavyaṃ
rogeṣūkte ṣu karmaṇi ||
prāṇo hy ābhyantare nṝṇāṃ
bāhyaprāṇaguṇānvitaḥ |
dhārayaty avi rodhena
dracchrā yaṃ pāñcabhautikam |
yohykta śchi tolpo yadi vā
mahāṃ syāt kriyāṃ vinā pākam upaiti śophaḥ
||
viśālamūlo viṣamam vidagdhaḥ sa kṛcchratā
yātyavagāḍhadoṣaḥ |
ālepaviśrāvaṇasaudhanais tu sa myak yukair yadi
nopaśāmyet ||
śīghraṃ vipasya t samam
alpamūlaḥ | sa piṇḍitaśco paricālpadoṣaḥ ||
kakṣaṃ samāsādya yathā ca vahniḥ
| bāṣpī ritaḥ sandahati
prasa hyaḥ ||
tathaiva pūyo pi
vinigmṛ to hi mānsasirāśnāyu ca khā
datīha |
ādau vis lāpanaṃ kuryā
dvitīyam avasecanaṃ |
tṛtīyam upanāhaṃ tu caturthīṃ pāṭhanakriyāṃ
||
pañcama sodhanaṃ
svi dyāt | ṣaṣṭhaṃ ropaṇamiṣyate |
ete kramākramā vraṇasyoktāḥ saptamaṃ
vaikṛtāpaham iti ||
athāta ātmaṣa vraṇabandhavidhim adhyāyaṃ vyākhyāsyāmaḥ
||
ālepana ādya upakrama eṣa sarvaśophānāṃ sāmā
nyataḥ pradhānatamac ca || taṃ prati pratirogaṃ
vakṣyāmaḥ |
tatra
pratilomamāliṣpe nnānulomaṃ || pratilo me hi samyagauṣa dhamavatiṣṭhate | praviśati
ca romakūpais tasya pramāṇaṃ
māhiṣārdracarmot sedham upadiśanti ||
na ca śuṣkam upe kṣitavyam
anyatra pīḍayitavyāt |
śuṣkamaṣa rthaka
rujā karañ ca bhavati ||
ālepapradehayor antaram ālepaḥ
śītas tatu ravisoṣī viśoṣī ca | pradehas tūṣṇaḥ
śīto vahalobahva viśoṣī ca | tatra
pittaraktaprasāda kṛdālepaḥ | sodhano ropaṇaḥ
śophavedanāpagamaś ca tasyopayogaḥ | kṣatākṣatāṣu yas tu
kṣateṣūpayujyate sa bhūyaḥ kal ka iti
saṃjñā labhate |
nirudhyālepanasaṃjñāntenāsrāvasannirodho
mṛdupūtimāṃsāpakarṣaṇam ananta
rdo ṣatāśuvraṇaśuddhiś ca bhavati |
na cālepanaśaṃtrau
prayuñjīta śaityāṃ śleṣmaṇaḥ | ūrdhvavivṛtaroma kūpatvād
ūṣmānireti ||
avidagdheṣu śophe ṣu hitam
ālepanaṃ bhavet | yathāś ca
dośamanandāhakaṇḍū rujāpaham ||
marmade śeṣu ye rogā guhyeṣv api
sa dā nṛṇāṃ |
saṃśodhanāya teṣāṃ tu kuryād ālepanaṃ bhiṣak
||
sū.18.16
ata ūrdhvaṃ vraṇa
bandhanadravyāny upadekṣyāmaḥ ||
kṣaumakārpāsikāvikadukūlakauseyapattaurṇṇācī napaṭṭacarmāntarvalkala latādidalarajjuvālatūlasantānikālohādīnyeṣaṃ
vyādhikālaṃ cāvekṣyopayogaḥ | pramāṇataśce ṣām
ādeśaḥ || kośa dāmasca stikātu vellitaṃ
śākhā sugrīvāmeḍhramūto līmaṇḍalasthavikā yamalakakhaṭvā cīnavibandhavitānagoṣpha ṇāḥ
pañcāṅgī
ceti | caturdaśa bandhaviśeṣāḥ | teṣāṃ nāmabhir
evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
tatra kośaṃ jaṃghāṅguliparvasu vidadhyāt |
dā mamasandhordhe ṅge
sandhikūrcakastanāntarakarṇṇeṣu svastikam anuvelitaṃ
śā khāsu grīvāmeḍhrā yor
mūtolīvṛtte
ṅge maṇḍalaṃ aṣṭāṅgulimeḍhrāgreṣu
susthavikā | yamalavraṇābhyāṃ yamalakā |
hava gaṇḍaśaṅkheṣu khaṭvām apā ṅgayoś
cīnaṃ |
pṛṣṭhodarorassu vibandhamūdhni vitānaṃ
cipu kanāsauṣṭhāṃ sabastiṣu
śo ṣphaṇajatruṇi pañcāṅgīm iti | yo vā
yasmin prade seṣa viniviṣṭo bhavati |
tat tasminni dadhyāt ||
yantraṇamūrdhamadhastiryak ca bhavati |
tatra ghanāṅkavalikān datvā vā
maparikṣepamṛjum anāviddham asaṃkucitam mṛdupaṭṭaṃ niveśya
badhnīyāt | na ca vraṇasyopari kuryāt || granthim
ābādhaṃ karoti |
athāsya na ca
vikeśikauṣadhetirū kṣe viṣame vā kurvīta |
kasmād atisne hāt kle dayati |
raukṣya cchiṃnatti
dunyasca vraṇavarmāvagharṣaṇaṅkaroti |
yuktasnehatvād āśu rohati |
tatra vraṇāyatanaviseṣād bandhastrividho
bhava
ti | gāḍhassamaḥ śithila iti ||
tatra
sphikkukṣicaṅkṣa ṇaśirassu
gāḍhaḥ | śākhāvadanakarṇṇakaṇṭhameḍhrasu ṣko pārsvodaroraḥsusamaḥ | akṣṇoḥ sandhisu ca śithilaḥ ||
tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt ||
samasthāne śithilaṃ || śithila sthānenaiva |
śoṇitaduṣṭañ ca | śle ṣmikaṃ śithilasthāne samaṃ
|| samasthāne gāḍhaṃ | gāḍhasthāne gāḍhataraṃ || vāta
duṣṭañ ca |
tatra paittikadvirahno
badhnīyāt |
rakto padru tamapyevaṃ |
sleṣmikaṃ hemante tṛtī yehani | vātopadrutamapye vaṃ |
evamūhya bandhaṃ viparyayañ ca ku rvītaḥ ||
samaśithilasthāneṣu gāḍhabandhe
vike śikauṣadhanairarthakyai śophavedanāprādurbhāvaś
ca gāḍhasamasthāneṣu
śithilavardhe vikeśikauṣadhapatanaṃ
paṭṭasañcārādvraṇavaktra gharṣaṇañ ca |
aviparī
tabandhavedanāśāntir asṛk |
prasādo mārdavañ ca ||
sū.18.29
avadhyamāne śītavātātaparajovarṣadaṃśamaśakamakṣikāpra bhṛtibhir atighātaviśeṣair hanyate vraṇaḥ |
vividhavedanopadrutas ca duṣṭatām upaiti | ālepanādīni cāsya
viśoṣam upayānti |
cūrṇṇitam mathitaṃ bhagnavisliṣṭam atipātitaṃ |
asthiśnāyucchirācchinnam āśu bandhena rohati
|
sukhañ ca vraṇita
ḥ śete sukhaṃ
gacchati tiṣṭhati |
sukhasayyāsanasthasya kṣipraṃ saṃrohati
vraṇaḥ ||
avandhyā pittaraktākhyābhighāta nimittā yadā todadāhavedanābhibhṛtāḥ | kṣārāgnidagdhāḥ
pākātprakuthitaprasīrṇṇamāṃsāś ca bhavanti ||
bhavanti cātra ||
kuṣṭinām agnidagdhānāṃ
piṭa kāmadhumehināṃ
|
karṇṇikāś co nduruviṣair
viṣaja ṣṭavraṇāś ca ye ||
mānsāpākena badhyante gudapāke ca dāruṇe |
svabuddhyā cāpi vibhajot kṛtyākṛtyeṣu
buddhimān ||
doṣañ de hañ ca vijñāya
vraṇāsu vraṇakovidaḥ |
ṛtuñ ca parisaṃkhyāya tato bandhā niveśayet ||
athāto vraṇitopāsanīyam adhyāyaṃ vyākhyāsyāmaḥ
||
atha vraṇitasya prathamevā gāram
anvicchet |
prasastavāśtu suviniṣṭaṃśucyavār tapañ
ca |
apraśastavāstu ni gṛhe sambādhe śucinyā
tape cātivāte ca
ro gāḥ syuś ciraśārīramānasāḥ |
tasmiṃcchayanamasambādhanvā tīrṇṇaṃ manojñaṃ
prākchīṃ rṣasa sastr aṃ kurvīta |
sukhaceṣṭāpracāraḥ syāt svāstīrṇṇe śayane vraṇī
prācyādiśi sthitā devās tatpūjanārthaṃ tataḥ
śiras
tasmin suhṛdbhir anukū laiḥ
priyamvadair upāsyamāno yatheṣṭamāśīteḍi ||
bhavanti cātra ||
suhṛdo vikṣipaṃty āsuḥ
kathābhir vraṇavedanāḥ
āśvāsayanto bahuṣaḥ svanukūlāpriyamvadāḥ ||
na ca nidrāvasagaḥ syād
utthā rāsaṃvesanaparimārjjanādi ṣu cātmaceṣṭāsvapramatto vraṇaṃ rakṣet || bhavanti cātra ||
sthānāśanañ
cakramanandivāsva pnan tathaiva ca |
vraṇito na niseveta śaktimān api mānava ḥ ||
gamyānāñ ca strīṇā
sandarśanasam bhāṣaṇasaṃsparśanāni dūrata
eva pariharet || bhavati cātra ||
strīṇaṃ sandarśanā
cchukraṃ
kadāciccalitaṃ śravet |
grāmyadharmakṛtādoṣāṃsosaṃsarge pyavāpnuyāt ||
navadhānyamāṣatilaka ṣāyakulatthaniṣpāvaharitaśākāvlalavaṇaguḍapiṣṭavikṛtaśuṣkaśākājāvimāṃsasītodakadadhidugdhatakraprabhṛtīni
pari haret || bhavati cātra ||
takrānto navadhānyādiryo
yavarga udāhṛtaḥ |
doṣasañjanano hyeṣa vijñeya pūyavarddhanaḥ ||
madyapaś ca
mairiyāriṣṭāśavasa dhurtha rāvihārāṃ
pariharet ||
madyamavlañ ca śma kṣañ ca
tīkṣṇamuṣṇañ ca vīryata ḥ |
āśukāri ca tatpī taṃ kṣipra vyāpādayed vraṇam
||
vātātaparajodhūmātibhojanāniṣṭaśravaṇadarśanāmapa śokaviṣama śayanāsanarātrijāgaraṇātmakṣikādiṣṭhāvādhaṃ pariharet |
vraṇitasyopataptasya kāraṇair evam ā
dibhiḥ |
kṣīṇaśoṇitamānsasya bhuktaṃ saṃmyagna
jīgya ti ||
ajīrṇṇāt pavanādīnāṃ vibhramo balavān bhavet |
tataḥ śopharujāśrāvadāhapākā navāpnuyāt ||
sadācanīcanakharo ṣṇā śucinā
śucivāsasā śāntimaṅgaladevatābrāhma ṇagurupareṇa
bhavitavyam || tat kasya hetoḥ | hinsāvihārāṇi tu rakṣāṃsi
paśupatikuverakumārānu
carāṇi māṃsaśoṇitapriyatvāt
kṣatajanimittaṃ vraṇitam upasar panti
satkārārthañ jighāṃsūni vā kadācid bhavanti ||
teṣāṃ satkārakāmānāṃ prayatetāntarātmanā ||
dhūpamālyopahārāṃś ca bhakṣā ṃ caivopahārayet
||
te tu santarpi tā ātmavantan na hi
syu tasmāt satatam atandrita janaparivṛ to
nityadīpodakaśa strasragdāmānaṅkṛ ta veśmani
sāṃpanmaṅgalamanonukūlāḥ kathāḥ śṛṇvannāsīt |
sampadādbhā layuktābhiḥ
prītamānasaḥ |
āṣāṃvāvyādhimokṣāya kṣipraṃ sukhamavāpnuyāt ||
ṛtsktā mayaju bhir mantrair
aparaiś cāśīrvādair upādhyāyabhiṣajā ś ca
sandhyayo rakṣāṃ ku ryuḥ ||
sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavanena ca |
dvirahna kārayed dhūpaṃ saptarātram atandritaḥ ||
chatrāticcha
tralāṅgulīñ jaṭilā
brahma cāriṇīṃ |
lakṣmīguhāmatiguhāvacāmativiṣān tathā || śatavīryā sahasravī ryā siddhārthāś cāpi dhārayet |
anena vidhinā yuktāmārād eva niśācarāḥ |
vanaṅkeśāriṇā krānta varjayanti mṛgā iva |
bālamū lakavārttākīpaṭolaiḥ
kāravellakaiḥ ||
sadāḍi mais sāmalakair
ghṛtapṛṣṭaiḥ sasendhavaiḥ ||
anyair eva guṇai ś cāpi śuṅga hīnaṃ
rasena vā |
divā na nidrāvasago nivātagṛhagocaraḥ ||
vraṇī vaidyavase tiṣṭhec chīghraṃ vraṇamapohati |
tau ca ruk ca divāsvāpāt tāś ca mṛtyuś ca
maithunāt ||
evaṃvṛttasamācāro vraṇī saṃpadyate sukhī |
āyuś ca dīrgham āpnoti dhanvantarivaco yathā || ||
athāto hitīhitīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yad vāyoḥ pathyaṃ tat pittasyāpathyam iti anena
hetunā na kiñci d dravyam ekāntena hitam ahitam vāstīti
kecid ācārya bruvate || taṃ tu na samyak | iha khalu dravyāṇi
svabhāvataḥ |
saṃyogataś ca ekāntahitāni ekāntāhitāni
hitāhitāni ca bhavanti |
tatra ekāntahitāni jātisātmya tvāt |
salilaghṛtadugdhodanaprabhṛtīni | ekāntāhitāni tu
dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyo gatasmṛ parāṇi viṣatulyāni bhavanti |
hitāhitāni tu yadvāyoḥ pathyan tatpittasyāpathyam |
ity etad vir vā
na
sarvavraṇinām ayam āhārthai varga upadiśyate |
raktaśāliṣaṣṭhikāṅgakamukundakapāṇḍukakalama nīvārakoddravoddālakasyāmākayavāḥ |
eṇahariṇakuraṅgamṛgamātṛkāśca
daṃṣṭrīkra karalāvatittirikapiñjalavarttīka varttakāḥ |
mudgavanamudgamaśū ramakuṣṭahareṇvāḍhakīśatīnāḥ
| cillīvāstūkasuniṣaṇṇakajīvantītaṇḍu
līyakamaṇḍūkaparṇṇiḥ | gavyaṃ ghṛtaṃ saindhavadāḍimāmalakam ity
eṣa vargāḥ | sarvavraṇibhyaḥ sāmānyata ḥ pathyatamāḥ ||
tathā
brahmacaryanivātaśaraṇoṣṇo dakā divāsvapnāvyāyāmādhūmasevā
ca ekāntaḥ pathyatamāni |
ahitā ni prāg upadiṣṭāni | hitāhitāni
tu yad vāyoḥ pathyan tat pittasyāpathyaṃm iti ||
saṃyogatas tv aparāṇi viṣatulyāni bhavanti |
vallīphalakavaka | karīra | āmlaphala | lavaṇa |
kulattha | piṇyāka | taila | śuṣkaśāka |
madyajāmba | jaṅgala | cilicimimatsya |
godhāvarāhānacaikadhyam aśnīyāt | payasā
prātprūya sonte vā payasaḥ ||
dravyaṃ necchanti bhiṣaja icchanti
svastharakṣaṇe ||
kapotāṃś ca sa rṣapatailasiddhāṃś ca
nāśnīyāt | kapiñjalamapū ralāvatittirigodhāś
cairaṇḍakāṣṭhasiddhā eraṇḍatailena nā
dyāt | madhughṛte
samadhṛte madhucāntarikṣo dapānaṃ | kānsabhājane
daśarātraparyuṣitaṃ sarpiḥ | madhunomlena vā
dadhimadyañ ca | pittena cāmamānsāni
surakṛ sarāyāpāyasāṃś ca
naike dhyam aśnīyāt | sauvīreṇa saha tila
saṃs kulī | takreṇa
madhughṛtadhānāpṛṣatamānsāniśodhāmmadhunā ||
kṣau drāsavenamatsyāṃ |
pṛṣatamānsamvā maireya
mādhvīkābhyāṃ |
matsyātu potakayāsahaikṣuvikṛtīś ca
sandhā ḥ |
guḍakākaśāc yāmadhunā mūlakāni ca | naikadhya madhunāvaśa haṃ || dadhnā
kurkuḍha ṃ | madyena valākaṃ ||
taratamayogayuktāṃś ca bhāvān
atislakṣa m atiśnigdham atyuṣṇam atiśītam
evamādīn vivarjayet || na madhunā uṣṇaṃ | noṣṇo
noṣnārtto | na madhunā tilakankenau petakāṃ ||
na pippalīmatsyavaśasayā
priyaṃścā nuliptena pāyasam aśnīyāt ||
bhavanti cātra |
viruddhāny evam ādīni vīryato yāni kānicit |
tāny ekāntā hitāny eva śeṣaṃ vidyād dhitāhitaṃ ||
vyādhim indriyadaurbalyaṃ maraṇam vā
niyacchati |
viruddharasavīryāṇi bhuñjāno nātmabhavān naraḥ ||
yatkiṃciddoṣamutkleśyaṃ bhuktaṅ kāyānna
nirharet |
rasādiṣu rasādiṣu rasārthatvāt tadvikārāya kalpa
te ||
viruddhāsanajān rogāṃ pratihanti virecanaṃ |
vamanaṃ śamanaś cāpi pūrvaṃ vāhitasevanam ||
sātymyato lpa tayā vāpi dīptāgne
taruṇasya ca |
snigdhāvyāyāmavalināṃ viruddhaṃ vi tathaṃ
bhaved iti ||
kṣāramagnijalāyuś ca
tathā so tavarṇṇanaṃ |
doṣadhātumalaś caiva karṇṇatāḍanam eva ca ||
āsapanke ṣaṇīyañ ca ālepanavidhin tathā |
ṇitopāsanīyañ ca viruddhānn eva viṅśa tiḥ
|| || dvitīyo daśaḥ || ||
athāto vraṇapraśnam adhyāya m vyākhyāsyāmaḥ
||
vātapittaśleṣmāṇa eva dehe sambhavahetavo
bhavanti | tair eva vyāpannair adhomadhyordhvasanniviṣṭaiḥ śarīram
i da dhāryate | agāram iva sthūṇābhir ataś ca tristhūṇam ity
āhur ity eke | ta eva ca vyāpannāḥ pralayahetavo bhava
nti tad ebhiḥ śoṇitacaturtthaiḥ sambhavasthitipralayeṣv apy
avirahitaṃ śarīram bhavati ||
bhava ti cātra ||
nartte dehaḥ kaphād asti na ca pittān na mārutāt |
śoṇitād api vā nityaṃ deham etais tu dhāryate ||
tatra vā gatigandhopādāne dhātuḥ | ta pa
santāpe śliṣa āliṅgane | eṣāṃ kṛtravihitaiḥ pratyayair
vātapittaśleṣmāna iti rūpāṇi bhavantinti |
teṣāṃ sthānānyi ata ūrddhvam vakṣyāmaḥ | tatra samāsena
vāyuḥ
śroṇīgudasaṃśrayaḥ || pakvāmāsayamadhyasthaṃ pitta sya |
āmāśayaḥ śleṣmaṇaḥ ||
ataḥ paraṃ pa ñcadhā vibhajyante | tatra vātasya vātavyādhike
vakṣyāmaḥ | pittasya yakṛtplīhānau hṛ dayaṃ dṛṣṭis tvag iti |
pūrvoktañ ca śleṣmaṇas tūrasaḥ kaṇṭhaḥ siraḥ sandhaya iti | etāni
khalu doṣa
sthānāny avyāpannānām bhavanti | pūrvvoktañ
ca ||
visargādānavikṣepaiḥ somasūryāda nilā yathā |
dhārayanti jagaddehaṅ kaphapittānilās
tathā ||
tatra jijñāsyate | kim pittavyatirekeṇānyo gnir
utāho pittam evāgnir iti | atrocya te || na khalu
pittavyatirekeṇānyo 'gnir upalabhyate | āgneyatvāt pitte
dahanapacanādiṣu pravartta
māne gnivad upacāraḥ kriyante
ragnir iti | kṣīṇe vāgniguṇe tatsamānadravyopayogād
atipravṛddhe śītakriyopayogād āgamāc ca paśyāmo na khalu
pittavyatirekeṇānyo gnir iti |
tatra dṛṣṭahetuke viśeṣeṇa
pakvāmā śayamadhyasthañ caturvvidham apy annam pacati
vivecayati ca doṣarasamūtrapurīṣāṇi | tatrastham eva cātma
śa ktyā
śeṣāṇām pittasthānānā śarīrasya cāgnikarmmaṇānugrahaṃ karoti |
tasmin pitte pācako gnir iti saṃ jñā || yakṛtplīhnoḥ pittaṃ
tasmin rañjako gnisaṃjñā sa rasyasya rāgakṛd uktaḥ | yat tu
hṛdistham pittaṃ śaktisādhako gnir iti saṃjñā
śo bhiprārthitamanorathasādhyakṛd uktaḥ | yat tu dṛṣṭyām
pittaṃ tasminn ālocako gnir iti sa rūpagrahaṇe dhikṛtaḥ
yat tu tvaci pittaṃ tasya bhrājako gnir iti saṃjñā so
'bhyaṅgapariṣekāvagāhālepanādīnā kriyādravyāṇāṃ pācayitā ||
bha vati cātra ||
bhavati cātra ||
pittaṃ tīkṣṇaṃ dravaṃ pūti nīlam pīttaṃ tathaiva ca
|
uṣṇaṃ kaṭurasaṃ caiva vidagdha tv amblam
iṣyate ||
ata ūrdhvaṃ śleṣma sthānāny anuvyākhyāsyāmaḥ || tatrāmāśayaḥ pittāśayasyopari
tatpratyanīkatvād ūrdhvagatitvāt tejasaś ca
ndrādityasya
sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇaiḥ |
praklinno bhinnasaṃghātaḥ sukhajaro bha vati ||
bha vati cātra ||
bhavati cātra ||
mādhuryāt picchilatvāc ca praklinnatvāt
tathaiva ca | āmāśaye sambhavati śleṣmā madhuraśītalaḥ ||
sa tatra sthitaḥ svaśaktyā śeṣāṇā
śleṣmasthānānā śarīrasya udakakarmonugrahaṅ karoti | urasthas tu
trikasandhāraṇa
m ātmavīryeṇānnarasasahitena
hṛdayāvalambanam varaṇañ ca karoti || kaṇṭhasthas tu
jihvendriyasya saumya tvāt samyagrasajñāne nivarttate |
śirasthas tu snehasantarpaṇādhikṛtatvād indriyāṇām
ātmavīryyeṇānugrahaṅ karoti || sandhistha s tu sandhiśleṣāt
sarvvasandhyanugrahaṅ karoti ||
bha vati cātra || śleṣmā śveto guru snigdhaḥ
picchila śīta eva ca |
madhuraś cāvidagdhaḥ syād vidagdho lavaṇa smṛtaḥ ||
śoṇitaṃ sthānaṃ prāgabhihitaṃ |
anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktañ ca
varṇataḥ |
śoṇitaṃ guru visraṃ syād vidāhaś cāsya
pittavat ||
etāni khalu doṣasthānāny atra sañcīyante doṣāḥ
prāk sañcayahetur uktaḥ || sañcitānāṃ khalu doṣāṇāṃ
taccaapūrṇṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravam
ālasyañ ceti¦
liṅgāni bhavanti | tatra
prathamakriyākālaḥ ||
ata ūrdhvaṃ prakopakāraṇāni vakṣyāmaḥ | tatra
baladvigrahā tivyavāyavyāyāmapratapanapradhāvanābhighātalaṅghanaplavanapratarpanajāgaraṇahayarathagajaprayāṇātikaṭukakaṣāyati ktalaghurūkṣaśītavīryaśuṣkasākavallūrakoradūṣasyāmākanīvāramudgamasūrāḍhakīhareṇuniṣpāvānasa
nādhyāsanavātamūtrapurīṣaśukrakṣavathūdgāracchardibāṣpavegavighātādibhiḥ
viśeṣair vāyuḥ prakopa m āpadyate ||
sa śītābhraprayāteṣu gharmārtte ca viśeṣataḥ
|
pratyūṣasy āparāhṇe ca jīrṇṇānte ca
prakupyati ||
krodhaśokabhayāyāso pavāsavidagdhamaithunopagamanakaṭvamblalavaṇoṣṇatīkṣṇarūṣṇalaghuvidāhitilatailapiṇyākakulatthasa
rṣapātasīharitaśākavarāhamatsyājāvikamāmsadadhimastutakrasauvīrakasurāmvlaphalakaṭvaraprabhṛ tibhir
vviśeṣaiḥ pittam prakopam āpadyate ||
taduṣṇe voṣṇakāle ca ghanānte ca viṣeśataḥ |
madhyāhne cārddharātre ca jīryyaty anne ca
ku pyati ||
divā
svapnavyāyāmālasyamadhurāmvlalavaṇasnigdhaśītgurupicchilābhiṣyandahāyanakayavanaiṣadho
tkaṭamāṣagodhūmatilapiṣṭavikṛtadugdhadadhikṛsarapāyasekṣuvikārānūpodakamāmsavasābisa mṛṇālakaserukaśṛṅgaṭakamadhuravallīphalasamaśanādhyasanaprabhṛtibhir
vviśeṣaiḥ śleṣmā prakopam āpadyate ||
sa sīte śītakā le ca vasante ca viśeṣataḥ
|
pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati
||
pittaprakopanair eva cābhīkṣṇan drava
snigdhagurubhiś cāhārair
divāsvapnakrodhānalātapaśramābhighātājīrṇṇaviruddhādhyasanaprabhṛtibhir
viśeṣair raktaṃ prakopam āpadyate |
yasmād rakto vinā doṣair na kadācit
prakupyati |
tasmāt tasya yathādoṣaṃ kālam vidyīt
prakopanaiḥ ||
teṣā n tu prakopāt
koṣṭhatodasañcarāṇāmvlīkādāhapipāsānnadveṣahṛdayotkledā bhavanti |
tatra dvitīyaḥ kriyākālaḥ ||
ata ūrdhvam prasaraṃ vakṣyāmaḥ || teṣām ebhir
ataṅkaviśeṣaiḥ prakupitānām piṣṭakiṇvodakasamavāya
ivā bhyudgatānā prasaro bhavati | teṣā vāyur gatimatvāt
prasaraṇāhetuḥ | saty apy ācaitanye sa hi rajobhūyiṣṭhaḥ | rajaś
ca pravarttakam bhāvānāṃ yathā mahān udakasañcayād
atipravṛddhatvāt | setum avadāryāparair udakair vvyāmiśra
sarvvataḥ pradhāvaty evan do
ṣāḥ | ekaikaśo dvandvaśaḥ
samastāḥ śoṇitasahitā vā || tatra vāta pittaṃ śleṣmā śoṇitaṃ
vātapitte vāta śleṣmaṇau pittaśleṣmāṇau | vātaśoṇite |
pittaśoṇite | śleṣmaśoṇite | vātapittaśoṇitāni |
vātaśleṣmaśoṇitāni | pittaśleṣmaśoṇitāni |
vātapittakaphāḥ | vātapittakaphaśoṇitānīti | evam pañcadaśadhā
prasaraṃ bhavati |
bha vati cātra ||
kṛtsne rdhe vayave cāpi dehasya kupito bhṛśam
|
doṣo vikārām bhajate megho vṛṣṭir ivāmbare ||
nātyarthaṅ kupitaś cāpi lī no mārggeṣb
tiṣṭhati |
niḥpratyanīkāḥ kālena hetum āsādya kupyati ||
tatra vāyoḥ pittasthānagatasya pitta
vat kriyā
| pittasya ca kaphasthānagatasya kaphavat | kaphasya ca
vātasthānagatasya vātavat kriyāvibhāgaḥ |
evam prakṣubhitānām prasaratām vimārgagamanam
āṭopo dhūmāyanam arocakaś charddir iti liṅgāni bhavanti | tatra
tṛtīyaḥ kriyā kālaḥ ||
ata ūrddhva sthānasaṃśrayam vakṣyāmaḥ | evaṃ
khalu prasṛtās tās tāñ ccharīrapradeśān āgamya tāṃs tāṃ vyā
dhīṃ janayanti | tam prati pratirogam vakṣyāmaḥ | yadā
eva sanniveśaṃ kurvvanti te
gulmavṛddhyudarāgnisaṅgānāhavi sūcikātīsāraprabhṛtīñ janayaṃti
|| bastigatāḥ pramehāṣmarī
ā mūtrāghātamūtradoṣaprabhṛtīn || gudagatās tu
bhagandarārśaḥprabhṛ tīn || meḍhragatās tu
parivarttikopadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatās tu
vṛṣaṇavṛddhīn || ūrddhvajatru
gatā
ūrddhvagāgalagaṇḍāpacīprabhṛtīn || tvakmānsaśoṇitagatāḥ
kṣudrarogāṃ kuṣṭhādīn visarpāś ca || mānsagatāḥ
granthiapacyarbudagalagaṇḍālajīprabhṛtīn || asthigatā
vidradhyanuśayīprabhṛta|n| pādagatāḥ
ślīpadavātaśoṇitaprabhṛ tīn || sarvvagatā
jvaraśukradoṣasarvāṃgarogaprabhṛtīn || evam anyeṣv api sthāneṣu
rogāṇā doṣaā sannive
jānīyāt || teṣām evam abhisanniviṣṭānām
pūrvvarūpaprādurbbhāvo bhavati || tatra caturthaḥ kriyākālaḥ ||
a ta ūrdhvam vyādhidarśanam vakṣyāmaḥ ||
śophābudagranthividradhivisarppādīnāṃ pravyaktalakṣaṇatā
jvarātīsāraprabhṛtīnāñ ca | tatra pa ñcamaḥ kriyākālaḥ ||
ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam
āpannasya ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāra
prabhṛtīnāñ
ca dīrghakālānubaddhaḥ tatrāpratikriyamāṇo 'sādhyatām upaiti ||
bha vati cātra ||
sañcayañ ca prakopa ñ ca prasaraṃ
sthānasaṃśrayaṃ |
vyaktim bhedañ ca yo vetti doṣāṇāṃ sa
bhū
a ve bhiṣak ||
sañcaye prahṛ tā doṣā
labhante nottarā gatīḥ |
teṣv uttarāsu gatiṣu bhavanti
balavattarāḥ ||
sarvvair bhāvais tribhir vāpi dvābhyām ekena
vā punaḥ |
saṃsarge kupita
kruddhaṃ doṣāṃ
doṣo nudhāvati ||
saṃsargge yo garīyāṃ syād upakramya sa vai
bhavet |
toḍa doṣāvirodhena
sannipāte tathaiva ca ||
vraṇe tu yasmād rūḍho pi vraṇavastu na
naśyati |
ādehadhāraṇāj jantor vraṇa tasmān nirucyata
iti || 21 ||
athāto vraṇāsrāvavijñānīyaṃ vyākhyāsyamaḥ ||
tvaṅmānsaśirāsnāyvasthisandhikauṣṭha marmāṇy aṣṭau
vraṇavastūni bhavanti | atra
sarva vraṇasannivesaḥ |
tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ
sū pacaraḥ |
seṣāsā srārva vijñeyāḥ |
ya evaṃ m uttiṣṭha vadīryante
ca ā yataś caturasro vṛttatripuṭaka iti vraṇā kṛtisamāsaḥ || vi śeṣatastu vikṛtākṛtayo
duru pakramā bhavanti ||
sarva eva vraṇāḥ kṣipraṃ
saṃrohatyātma vatāsubhiṣas bhi
ś copakrāntāḥ | anātmavatāmajñaiś copakrāntāḥ |
praduṣyanti pravṛddhatvād doṣāṇāṃ |
tatrānisamvṛto vivṛtaḥ
kaṭhinotimātramatimṛdurutsannovasannaḥ śītotyuṣṇaḥ
kṛṣṇaraktapītaśuklā divarṇṇeṣu ty
artha varṇṇaḥ
pūtimānsaśirāśnāyupra ti pūrṇṇaḥ
pratipūyāśrāvī
unmāgyu tsagya manojñadarśanagandho
tyarthavedanāvān
dāhapākaśa gakaṇḍūśo
phapiṭakopadrutatyarthamṣṇaśoṇitāśrāvī dīrghakālānuvī ndhī ceti duṣṭavraṇaliṅgāni ||
doṣocchrāya m avekṣya yathāsvaṃ
prakurvīta ||
atha sarvāśrāvam vakṣyāmaḥ ||
tatrāghṛṣṭāsuc chinnāsu vā tvaksu
tvaksphu ṭite bhinneva
dārite ṣu vā salila prakāśo
bhavaty āśrāvaḥ kiñcid visraḥ pītāvabhāsaś ca | mānsagate sarpiḥ
prakāśasāndra ḥ śve ta
picchilaś ca sirāgatas tu
sadyasthinnā susirāsu raktātipravṛttiḥ |
pakvā su ca to yanāḍībhir
ivā gamannapūyasya āsrāvas cātra tattra vicchinnaḥ |
saphenovṛ sāpratimaḥ
sarakta s ca |
snāyuvā tasū snigdho
ghanaḥ siṅghā nakapra timaḥ saraktas
ca | asthigatas tu asthiny abhihate sphuḍhite bhinne vadārite vā
doṣabhakṣitatvācchukti
dhautam
ivābhāti asthinissāras ca bhavati | āsrāvas cātra
tanivicchinnāmajjamiśraḥ sarudhiraśnigdhas ca |
sandhigatas tu pīḍyamāno na pravarttate | tathā kuñcanaprasāraṇo
nāma na vinamanocchāsanapradhāvanaiḥ ca sravati | āsrāvas cā tra tanu vicchinnaḥ
picchilaica lasvī sarudhironmathitas
ca bhavati | koṣṭhagatas tu sūtrapurīṣapūyarudhi
rodakāni sravati | mammagatas tu nocyate | tvagādiṣv
evāvaruddhatvāt ||
atha
sarvavraṇavedanānva kṣyā maḥ ||
todanabhedanacchedantāḍanāvamacchanāyāmanavikṣe paṇacu macumāyananirdarśanāvabhañ jasphoṭa navidāraṇo tpāṭa nakanpa navividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapanākuñcanātku sikāssa mbhavanti|
vividhāvāyatra muhumuhur yatra vedanā āgacchanti | tasvātikam iti
kin dyāt || ūṣācoṣapari dāhadhūmāyanāni yantrāgārāvakīrṇṇam iva vedanā
sarujaṃtīkṣṇasamyātipacyu te | yatra
coṣmābhivṛddhir bhavati kṣate kṣārāva siktavac ca yatra
vedanāviśeṣāḥ ghātātapaittikim iti vindyāt || pittavad
raktasamucchaṃ jānīyāt || vise
ṣoskuto doraktasrāvas ca bhavati |
kaṇḍū gurutvaṃ suptatā svedolpavedanaṃ
stambhaḥ śaityañ ca yatra taṃ śleṣmikami ti vidyāt ||
yatra sarvavedanāsamutpattis taṃ sānnipātikam iti vidyāt ||
ata ūrddhva sarvavarṇṇān
vakṣyāmaḥ || bhasmakapotāsthiva rṇṇaḥ paruṣoruṇavarṇṇaḥ
kṛṣṇa iti mārutajasya nīlasyāvoharitaḥ pītaḥ kṛṣṇo raktapiṅgala
iti |
pittaraktasamuttha yoḥ |
svetasnigdhaḥ pāṇḍur iti śleṣmajasya || sarvavarṇṇopetaḥ
sānnipātikaḥ ||
bhavati cātra ||
na kevalaṃ vraṇeṣūkto
vedanāvarṇṇasaṅgrahaḥ |
sarvaśophavikāreṣu vraṇavallakṣaye bhiṣag
iti || ||
athātaḥ kṛtyākṛtyavi dhim adhyāyaṃ
vyākhyāsyāmaḥ ||
tatra vayasthānāṃ dṛḍhānāṃ prāṇavatāṃ satvavatām
ātmavatāñ ca su tsyā vraṇā
bha
vanti | ekaikasmin vā puruṣe yatraitad
guṇapañcakam bhavati | tasya khalu sādhanīyatamāḥ | tatra
vayasthānāṃ pratyagradhātutvād āśu saṃroho bhavati |
dṛḍhānāṃ sthirabahumānsatvāc chastram
ava cāryamāṇaṃ śirāsnāyvā dīn
viseṣān na prāpno ti | prāṇavatāṃ
vedanāvighātāhārayantraṇābhir na glānir bhavati | satvavatāṃ
dāruṇair api kriyāviseṣai
r na
vyathā bhavati | ātmavatām punar
mitāhāravihārādibhir upadesair nānyathāmatiḥ pratipravarttate |
sa rvaṃ caiṣāṃ sādhur bhavati | tasmāt
su khasādhanīyatamāḥ |
ta eva viparītaguṇāḥ
vṛddhakṛśālpaprāṇabhīruṣva nātma vatsu
ca dra ṣṭavyāḥ ||
sphikpā yuprajananalalāṭa gaṇḍoṣṭhaphalakośo darajatrumu khābhyantarasaṃ sthāḥ
sukharopa
ṇīyā vraṇāḥ |
akṣidantanāsāvyā ṅgasrotranābhijaṭharasevanīnitambapāsvakukṣistanakakṣasandhi bhāgagatāḥ |
saphenapūyānilaraktavāhinontaḥsalyāduḥ cikitsyāḥ
| romāntopanakhamarmajaṃghāsthisaṃsritās ca bhaganta ram api cāntarmukhaṃ
sevanīkadyu pasthaṃ saṃsritam iti || bhavati
cātra ||
kuṣṭinā ṃ
vipa duṣṭānāṃ soṣi ṇāṃ
madhumehināṃ | vraṇāḥ kṛcchreṇa siddhyanti yeṣāṃ cāpi
vraṇe vraṇāḥ ||
avapāṭikāniruddhaprakasasaṃniruddha gudajaṭharagranthitka takṣamayaḥ |
pratisyāyajāḥ koṣṭhajās ca tvagdoṣiṇāṃ pramehiṇām vā ye
pratikṣateṣu dṛsyante sarkarāsikatā mehīvātakuṇḍalikāṣṭhīlā
dantaśarkaropakuśakaṇṭhaśālū kaniṣkaṣaṇadṛ ṣitādantaveṣṭā
viṣasarpā
sthikṣatoraḥkṣatayas ca yāpyāḥ ||
bhavanti cātra ||
sādhyā yāpyatvam āyānti yāpyāś cāsādhyatām iyuḥ ||
asādhyās cā dadu prāṇān narāṇām akriyāvatāṃ ||
evaṃ yāpyaṃ vijānīyāt kriyā dhārayate hitaṃ |
kriyāyān tu nivṛttāyāṃ sadya eva vinasyati ||
prāptā kriyā dhārayate yāpyavyādhikam āturaṃ |
prapantimivāgāraviṣkambhaḥ sādhuyojitaḥ ||
kri
yāyāṃ tu nivṛttāyāṃ sadya eva
vinasyati |
viṣkambhapatanād yadvad gṛhasya patanaṃ dhruvaṃ ||
ata ūrdham asādhyā m
upaṃ dekṣyāmaḥ || mānsapiṇḍavad udgatāḥ
prasekinontaḥpūyavedanāvantaḥ | aśvāpānavad udvṛtoṣṭhāḥ kecit
kaṭhinā gośṛṅgavadu gatāḥ mṛdumānsaprarohāḥ |
apare duṣṭarudhirasrāviṇaḥ | tanupicchilasrāviṇo vā
madhto nnatāḥ || ke
cid
avasannaśuṣiraparyantāḥ | śaṇatūlavat
snāyujālavanto durdarśanāḥ |
vasāmedomajjāmastuluṅgasrāvi ṇas ca |
doṣasa mutthāḥ
pītāsitamūtrapurīṣavātavāhinas ca koṣṭhaprāptāḥ || ta
evobhayatobhāgaṃ vraṇamukheṣu pū yaraktanirvār hiṇaḥ | kṣīṇamānsānāñ ca sarvato
gatayas tvaṇumukhā māṃsabudbudavantaḥ |
saśabda vātavāhinaś ca śiraḥkaṇṭha
sthāḥ kṣīṇamāṃsānāṃ ca pūyarudhiranirvāpinaḥ |
arocakāvipākakāsaśvāsopadravayuktāḥ bhinne ca śiraḥkapāle yatra mastuluṅgadarśanaṃ
tridoṣaliṅgaprādurbhāvaḥ| kāsaśvāsau vā yasye ti
||
bhavati cātra ślokaḥ ||
vasāmedo tha majjānam mastuluṃgañ
ca yaḥ ś ravet |
āgaṃtujo vraṇaḥ siddhyen na siddhyed
doṣasambhavaḥ ||
amanmopahite
deśe
śirāsaṃndhyasthivarjite |
vikāro yo nupary eti tad asādhyasya lakṣaṇaṃ
||
krameṇopayaṃ prāpto dhatūn
anugataḥ śanai ḥ |
na śakya munmūlayituṃ
vṛddho vṛkṣa ivāmayaḥ ||
sasthiratvān mahattvāc ca
dhātva ra nukrameṇe na ca |
nihanty auṣa dhavīryāṇi balavatvāt tathaiva ca ||
gū ḍhavarmānamagranthimasūnamarujaṃ vraṇaṃ |
tvakksu varṇṇasamatalaṃ
ato
yo vipaṛtaḥ syāt sukhasādhyaḥ sa ucyate ||
alandamūlakṣupako yadvad utpāṭane sukhaṃ ||
tribhir do ṣair aṇākrāntaḥ
syāvoṣṭhapiḍakīsamaḥ |
avedano nirāsrāvo vraṇaḥ śuddha iti smṛta ||
kapotavarṇṇapratimā
yasyāntākla da varjitāḥ |
sthirāś ca piṭako vanto
rohatīti tam ādiśet ||
gū ḍhavarmānamagranthimasūnaṃmarujaṃ vra
ṇaṃ |
tvaksavarṇṇasamatalaṃ
samyagrū ḍhaṃ vinirdiśet ||
doṣaprakopād vyāyāmād abhighātād ajīrṇṇataḥ
|
harṣāt krodhāt bhayād vāpi vraṇo
rū ḍho vidīryate || ||
athāto vyādhisamudde śīyam adhyāya vyākhyāmaḥ ||
dvivi dhā vyādhayaḥ sastrasādhyāḥ
snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na
pratiṣidhyate
snehādikriyāsādhyeṣu śastrakarma na
kriyate ||
asmiṃs tu śāstre sarvatra sāmānyāt || sarveṣāṃ
vyādhīnāṃ yathāsthaulye nāvarodhaḥ
kriyate | prāgabhihitan taddu ḥkhasaṃyogād
vyādhir iti || tacca duḥkhaṃ trividhaṃ ||
ādhyātmikam ādhibhau tikam ādhidaivikam iti |
tac ca duḥkhaṃ saptavidhe vyādhāv
upanipatati | saptavidhās tu vyādhayaḥ | tad yathā
ādi balapravṛttāḥ | janma balapravṛttāḥ | doṣabalapravṛttāḥ | saṃghātabalapravṛttāḥ |
daivabalapravṛttāḥ | svabhā vabalapravṛttāḥ | ti ||
tatrādibalapravṛttā nāma śukraśoṇitadoṣānvayāḥ
| kuṣṭhārśaprabhṛtayaḥ ||
te pi dvivi vidhā mātṛjāpitṛjāś ca |
janmabalapravṛttā nāma | ye mātur āpacā rāt |
paṅgujaḍajātyandhamūkadhabadhiraminminavāmanaprabhṛ tayo
jāyante | te dvividhā rasakṛtā
dauhṛ dāpacārakṛtāś ca |
doṣabalapravṛttā nāma | ye ātaṅkāpacārakṛtās te dvividhā | sārīrā
mānasāś ca ||
kālabalapravṛttā
nāma | ye
śītoṣṇava vātavarṣāprabhṛtti bhiḥ
samutapannās tepi vyāpannāś ca |
rikvakṛrta kā lakṛtaḥ | atra
sarvavyādhyuparodhaḥ
saṃghātabalapravṛttā nāma | ya
āgantave ādhibhautikās te dvividhāḥ |
durbala sya balavadvigrahāc
cha trādikṛtāś ca |
daivabalapravṛttā nāma | ya aupasargikā
dvividhā | ābhi
cārābhiṣāpābhi ṣaṅgajāḥ ||
svabhāvabalapravṛttā nāma | kṣutpipāsājarāmṛtyunidrāḥ prabhṛtaya
iti | te pi dvividhā rakṣa kṛtā
arakṣakṛtā | rakṣakṛta kālakṛta | arakṣakṛta akālakṛta | atra
sarvatra vyādhyuparodhaḥ |
sarveṣāṃ ca vyādhīnām
vā tapittaśleṣmāṇa eva mūlaṃ || talliṅgatvād
dṛṣṭaphalatvād āgamac ca paśyāmaḥ | yathā hi
kṛtsna vikā
rajātajātam
vaisvarūpe ṇa vyavasthitaṃ
| satva raja tamāṃsi avyaricya varttante | evam
e va kṛtsnaṃ vikārajātam vaisvarūpeṇāvasthitaṃ | ma
vyatiricya vātapittaśleṣmāṇo varttante | doṣadhātumalasaṃsargād
āyatana viśeṣān nimitta taś caiṣāṃ
vikalpo bhavati | doṣadūṣi teṣv atyarthañ ca
dhātuṣu saṃjñā bhavati ||
rasajo yaṃ raktajo yaṃ māśajo yaṃ medajo yaṃ asthijo
yaṃ majjajo yaṃ śukrajo yaṃ vyādhir iti ||
aśradvā rocakāpipāsāṅga marddajva rahṛ llāsatṛptigauravapāṇḍurogaśrā torodhokārsyavairasyāṅgaspada ḥ
|
akālapalitatimiradarśanarasado ṣajā vikārāḥ ||
kuṣṭhavisarppaviḍhakās tilakā
lakanaccha vyaṅśa masakanīlikākoṭhaplīhagulmavidradhyarśśā rbudāsūgū raraktapitta prabhṛtayo
raktadoṣā ||
gudamukhameḍhrapākāś
cādhimāṃśārbbudārsopajihvopakuśagalaśuṇḍikāmāṃ śasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo
māṃsadoṣāt || granthivṛddhiga
lagaṇḍārbbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo
medadoṣāt ||
adhya sthidantā sthitodaśū lādayosthidoṣajāt
||
tamodarśanamūrcchābhramopārśvagauravahṛcchū lasthūlasū larujāś
ti majjado ṣāt
|| klaibyam apraharṣaś ca śukradoṣāt ||
tvagdo ṣassaṅgātipravṛrttirvāmalānāṃ malā
yatanadoṣāt || indriyānāṃ mayaḥ ||
pravṛttir apravṛttir vvā indriyāyatanadoṣād ity eṣa samāso vistare
nimittāni cai ṣā pratiryogaṃn
vakṣyā maḥ ||
bhavati cātra || kupitānāṃ hi
hi doṣāṇā sarīroparidhāvatāṃ | yatra saṅgaḥ
savaiguṇyād vyādhis tatropajāyate ||
bhūyo 'tra jijñā sate | kim
vātapittaśleṣmāṇāṃ jvarātisārā dīnāṃ ca nityaṃ
saṃsleṣaḥ paricchedo veti | yadi hi nityaṃ saṃsleṣaḥ syān ity
āturā eva sarvaprāni naḥ syu |
athāpi anyathābhāvo vātādīnā jvarādīnāṃ cānyatra
varttamānasyānyasya liṅgaṃ na
bhavatīti | kṛtvā
vātādayau jvarādīyāṃ mūlānīti tan na ||
atrocyate || doṣāpratyākhyāya jvarādayo na bhava nti |
atha ca na nityasambaddhaḥ | yathā hi
vidyudvātāsanivarṣāṇyākāsapratyākhyāya na bhavanti |
satyapyā kāse kadācic ca na bhavanti | atha ca nimittato bhavanti | taraṅgabudbudādayaś
codake viseṣāḥ | evam vātādīnā jvarādīnāñ ca na nityasaṃ
sleṣo na vicchedaḥ sāsvatikaḥ | atha ca nimittataḥ | tebhya
evotpattir iti ||
vikāraparimāṇañ ca saṃkhyā cai ṣāṃ
pṛthak pṛthak |
vistareṇottare tantre sarvā bādhāṃ
pravakṣyuhare ti || ||
athātoṣṭavidhasastrakarmavidhiniścayaṃ
vyākhyā syāmaḥ |
che dyās tu
bhagandarāsau rbudaduṣṭavraṇanāḍīcarmakīlatilakālakamedogranthisleṣmanimittās
cā ma
s
la thā mānsasirāsnāyukothamānsakardīmānsāsthigatam
api ca śalyam uttavaḥ śataponako jatumaṇir va lmīkam
adhruṣodhimāṃsaḥ | māṃsaṃghātagalaśuṇḍikā ity evam ādayo
vikārāḥ |
bhedyās tu sarvajam ṛte vidrap ye
tuśayīpramehapi ḍhakā granthayaś ca visarpāś
cāditas tra yas trayo
vṛddha yaś ca
vidārikāvamanthau
puṣkarikānānyas ta na rogāś ca sahopa
dasaiḥ sohārsva sarvasarāḥ
prāyasaḥ kṣudrarogās tathā
tālapuppuḍha tuṇḍikerīgilāyuprabhṛtayo 'ntaḥ
pū yaśalyāḥ pañca medaḥ samutthā
asma rīheto vastikaś ca ||
lekhāś catasro rohiṇyā
vraṇametra varmāṇy adhijihvopajihve
māṃsocchrayaḥ ki lāso dantavaidarbhaḥ pañca medojāś
ca ||
vyedhyās tu sirodaravṛddhiprabhṛtayaḥ
|
eṣās tu gatimanto
vraṇā nānyaḥ śalyā
ni ca || āharttavyās tu
dantā ntaḥ
śarkarā śmarīmūḍhagarbhakarṇṇamalasalyāni
pādaśarkarā ca |
viśrāvyo vidra dhiḥ | sarvo bhavod anyatra
sar vajāta |
kuṣṭāni vāyuḥ sarujaḥ sophaś cāpy ekadeśajaḥ |
pālyāmayāślīpa dāni viṣaduṣṭañ ca soṇi taṃ |
arbudāni visarpāś ca granthayāś cāditaś ca ye
||
trayas trayas te viśrāṣcāsta narogās
tañ cai va ca ||
sauṣiraḥ kaṇṭha
śālūkaḥ
kaṇū kākṛmidantakaḥ |
dantaveṣṭaḥ sopakuśaḥ śītādo dantapuppaṭaḥ ||
pittāsṛkkaphajāś
cauṣṭhyā ḥ kṣudrarogāś ca
bhūyaśaḥ |
sīvyā medasamutthās tu bhitvā vilikhitaṃ tathā ||
kapṇa granthir alpapāliḥ karṇṇasadyo vraṇaś
ca yaḥ || śirolalā ṭākṣikṛṭa karṇṇeṣv
anāsāgaṇḍakṛkāṭikā|
bāhūdarasphiṃ kpāyuprajananamuṣkādiṣu pradeseṣv
acaleṣu mā nsavatsu ca śīvyet | jānukurparajaṃghādiṣu pracaleṣv alpamāṃseṣu
na sīvyet | vāyunirvāhinontu lohitaśalyā ḥ saviṣāṃś ca tatra vāsīvyaṃ vraṇam abhis
amīkṣya celāsthipāṃsutṛṇaromaśuṣkaraktādīny
apohotkṛtyākṛṣya yathāsthānaṃ sthāyayitvā snāyu sūtravālānāṃmanyatamena sīvyet |
saṇā ṣmantakamūrvātaśīnāṃ vā valkalaiḥ | sūcyas
tutisu upadiśyante | dvya
ṅgulā
trya ṅgulā dhanuvakrebhi |
tatra māṃsaleṣv avakāseṣu trya srāḥ
sīnvya sthiscalpamāṃseṣu ca dvyaṅgulā vṛttā
patkā mā samayor marma su ca
dhanuvaccakrārdhatṛtīyāṃ guleti | redha rsvā ṇakātūnasevanyāveṃ llitakaṃ
ra jagranthibandhañ ceti | samāsena
seca navika lpāḥ | teṣān nāmabhir
evākṛ tayaḥ prāyeṇa vyākhyātāḥ teṣāṃ
prahāram āsādyopayogāṃ vudvyā vekṣya na
cātisanni
kṛṣṭāṃ viprakṛṣṭām alpagrāhiṇīm vā
sūcīpro tayet | evaṃ vedanāvaluñcanam
bhavati ||
bhava ti cātra ślokaḥ |
dūre nipatitābādhaṃ sannikṛṣṭaviluñcanaṃ |
alpagrahān tadvad eva vraṇe kuryād atas tyajet |
samyak sīvitam avekṣya madhu ghṛtayutair
añjarane madhukalodhrapriyaṅgusallakīphalarasāñjanakṣaumamasīcūrṇṇaiḥ
pratisārya bandhenopacare
ta ||
bhavanti cātra || etad aṣṭavidhaṃ karma
samāsena prakīrttitaṃ |
cikitsiteṣu kārtsnyena vistaran tasya vakṣyate ||
hīnātiri kta
tiryakca gātrachedanam ātmanaḥ |
etāś catasroṣṭavidhe karmaṇi vyāpadasmṛtāḥ |
ajñānalobhāhitavākya yogair
bhayapramohair aparaiś ca bhā vaiḥ |
vaidyo yadā śastram abhiprayuñjan sa śeṣadoṣāṃ
kururute vikārān ||
taṃ kṣāraśastrāgnibhir oṣadhaiś ca bhūyo
bhiyuñjantam ayuktiyuktaṃ |
jijīviṣur dūrata eva vaidyaṃ vivarjayed ugraviṣāhitulyaṃ ||
tad eva yuktaṃ tv atimarmasa ndhīṃ
hinsyāt sirāsnāyum athāsthi caiva |
mūrkhaprayuktaṃ puruṣakṣaṇena prāṇair
viyuṃjya dathavā kadācit ||
bhramaḥ pralāpaḥ patanaṃ pra moho
viveṣṭanalīyanam uṣṇatā ca |
su ptāṅgatā mūrcchanam ūrddhvavātaḥ | tīvrā rujo
vātakṛtāś ca tās tāḥ ||
māṃso
dakābhaṃ rudhiraṃ ca gacchet
sarvendriyārthoparamas tathaiva |
daśārdhasaṃkhyeṣv atha vikṣateṣu sāmānyato marma su
liṅgam uktaṃ ||
surendragopapratimaṃ prabhūtaṃ | raktaṃ śravet
tat kṣaṇajañ ca vāyuḥ |
karoti rogāṃ vividhāṃ yathoktāṃ | śirāsucchinnāśv a tha
vikṣatāsu ||
kaubjaśarīrāvayavāvasādaḥ kriyāsvaśaktis
tumulā rujaś ca |
cirāt vraṇārohati yasya cā
pi taṃ śnāyuviddhaṃ manujaṃ
vyavasyet ||
śophātivṛddhis tumulā rujaś ca balakṣayaḥ
sarvata eva śophaḥ |
kṣate ṣu sandhiṣv acalācaleṣu syāt sarvakarmoparamaś ca
liṅgam ||
ghorā rujo yasya niśādineṣu sarvāsv avasthāsu
ca naiti śāntim |
bhiṣa gvipaścidbhividitārthasūtrantam tam asthividdhaṃ
manujaṃ vyavasyet ||
yathāsvam etāni vibhāvayec ca liṅgāni
marmasva bhitāḍiteṣu |
pāṇttā vivarṇṇaḥ sparśanna veti yo māṃsamarmaṇy
abhitāḍitaḥ saḥ |
ātmānamevātija ghanyakārī śastreṇa
yo hiṃsati karma kurvat |
tarkān mavānān mantradaṃ
kuvaidyaṃ vivarjayed āyurabhīpsamānaḥ ||
tiryakpra ṇihi te
śastre doṣāḥ purvam udāhṛtāḥ |
tasmāt pariharaṃ doṣāṃ kuruyāc chastranipātanam ||
mātaram pitaram pu
traṃ bāndhavān
api cāntaraḥ |
apy etāñ chaṅkate nityaṃ vaidye viśvāsam eti ca ||
visṛje tyātmanātmānan na cainaṃ pariśaṅkate |
tasmāt putravad eveha pālayed āturam bhiṣak ||
karmaṇā kaścid ekena dvābhyāṅkaś cittribhis
tathā |
vikāraḥ sādhya te kaścic caturbhir api karmabhiḥ ||
||
athātaḥ pranaṣṭasalyavijñānīyaṃ vyākhyāsyāmaḥ
||
athātaḥ pranaṣṭaśalyavijñānīyaṃ
vyākhyāsyāmaḥ ||
atha śalahinsāyāṃ dhatuḥ tasya yat pratyayasya
śalyam iti rū pam bhavati |
tat dvividhiṃ śārīram āgantukaś ca ||
śarīrāgabandha ś ca
sarvaśarīrābādhā ihopadṛśyanta ity ata ḥ salyasāstraṃ |
tatra śārīrāṇi dantanakharomādīni | dhātavo nna
malā doṣāś ca duṣṭāḥ āgaṃtrū ni śārīra
śalyavyatirekeṇa yāvanto bhāvāḥ | duḥkham utpādayanti ||
1.26.6.1
bhavati cātra ||
śarīre sarvaśalyānāṃ gatayaḥ pañca dhā smṛtāḥ |
dajdhā rātamavācīnaṃ tiryag
ūrdva madho gatam ||
tāni tuyā dāvegakṣayāt
pratīghātād vā tvagādiṣu vraṇavastuṣu tiṣṭhante |
dhamanīsrotosthipeśīvivaraprabhṛtiṣu vā śarīrapradeśeṣu
tat tu lakṣaṇam ucyamānam
upadhārayasra | śyā
vaṃ
piḍhakācitasophavedanāvantaṃ muhurmuhuḥ | śoṇitāsrāviṇaṃ
budbudavad udgataṃ mṛdumānsaṃ ca vraṇajānī yāt saśalyam
iti | sāmānyato lakṣaṇam uktam | viśeṣas tvaggate vivarṇṇāḥ śopho
bhavaty āyataḥ kaṭhinaś ca | māṃsagate śophā bhivṛddhir asaṃrohaḥ
pīḍyā nāśaṣṇa hitā
coṣaprapākau ca mānsānām paśyanta gatepyevaṃ coṣasoṣavarjaṃ
śirāgate cādhmānañ calañ ca | snāyugate
snāyujālavakṣepaṇam | srotye gato srotasāṃ
svakarmaguṇahāni ḥ | dhamanīgate saphenaṃ raktam
īrayan samī raṇaḥ saśabdo nirgacchaty
aṅgamarddapipāsāhṛllāsaś ca | asthigate vividhavedanāprā durbhāvaḥ saśophāś ca | asthivivaragate tvasthicūrṇṇapūrṇṇatā
saharṣovegā vāś ca |
sandhigatāṃsyeva
ceṣṭoparamaś ca
| koṣṭha gate āṭopānāhopurīṣāhāradarśanāni ca
vraṇamukhād bhavanti || marmagate tu marmaviddhavad
acakṣate | sūkṣmagatiṣu śalyeṣvetāny eva lakṣaṇāni vispaṣṭitāni
bhava nti |
mahānty alpāni vā
śu ddhadehānāṃ anulomasaṃniviṣṭāny
uparohanti | viśeṣataḥ
kaṇṭhagatasrotaḥsirātvakpeśyasthivi vareṣu
prakopavyāyāmād abhighā tāt | kṣatād api sthānāṃ
tu calitaṃ śalyaṃ punarābādhakaṃ bhavet |
tatra tva kpraṇaṣṭe
mṛdgomayacūrṇṇapramṛditāyāṃ tvaci yatra saṃrambho
vedanāvān bhavati | śalyam iti jānīyāt |
tatra styānaghṛtamṛtcandanakalkai rvā
pradigdhe salyoṣmaṇāśurcisarati ghṛtam upaśuṣyati
cā lepo yatra tatra śalya jānīyāt | mānsa
praṇaṣṭe snehādibhir āturam upapādayet |
karṣi tatu śithilīkṛtam anavabaddhaṃ
kṣubhyamāṇaṃ yatra sarambhī ve danāṃ janayati tatra
śalyaṃ jānīyāt kāṣṭhāsthisandhipesīvivareṣv avasthitam eva
parīkṣeta | śirādhamanīsrotassu ca | snāyupraṇaṣṭe kha ṇḍacakrasaṃyukte yātv āturaram āropyāśurviṣamedhvani yāyāt |
yatra saṃrambho vedanāvān bhavati tatra śa
lyaṃ jānīyāt
| asthipraṇaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ
bhṛśam upācaret | yatra saṃrambho vedanāvān bhavati |
tatra śalyañ jānīyāt | sandhipraṇaṣṭe snehasvedopapannāṃ
sandhīprasāraṇākuñcanabandhana pīḍanaiḥ bhṛśam
upācaret | yatra saṃrambho vedanāvān bhavati | tatra śalyam
vijānīyāt | marmapraṇaṣṭe tv ananyabhāvā
tmarmaṇāmuktaṃ
parīkṣaṇaṃ bhavati |
sāmānyalakṣaṇam api
hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadru tayānalaṅgha naplavanavyāyāmajṛmbhodgarakṣāvaṣuṣṭhīvanahasanaprāṇāyāmair
vātamūtrapurīṣasukrotsarggair vā yatra vedanā vā bhavati | tatra
śalyaṃ jānīyāt ||
bhavanti cātra | āturaś cāpi yaṃ deśam
abhīkṣṇaṃ pari rakṣati |
saṃvāhyamāno bahuśas tatra śalyaṃ vi
nirdiśet ||
alpatām apisūnañ ca nirujan nirupadravāṃ |
prasannamṛduparyantaṃ nirāghaṭṭam avedanam ||
eṣa ṇyā sarvato
dṛṣṭvā yathālābhaṃ cikitsakaḥ |
prasarākuñcane nūnaṃ niśalyam iti nicci śet ||
asthyātmakaṃ bhidyate tu
śalyamantaś ca sīryate |
prāyo nirbhujya te śāṅgam āyasañ
ceti niścayaḥ ||
vārkṣañ ca vaiṇavaṃ caiva
tāla cāpy anirhṛtam |
pacanti raktamā
nsañ ca kṣipram etāni dehināṃ |
kanakaṃ rajataṃ tāmraṃ
kṛṣṇā yatrapuśīsakaṃ |
cirasthānād vilīyante pittatejaḥ pratāpanāt |
svabhāvaśītā mṛdavo ye cānyepyevamādayaḥ |
dravībhūtāḥ śarīre 'sminn ekatvayānti dehibhiḥ |
viṣāṇadantakesāsthi veṇu dāropalāni tu |
śalyāni na viśīryante śarīre mṛnmayāni ceti ||
||
|| athātaḥ śalyāpa
nayanīyaṃ
vyākhyāsyāmaḥ |
tatra samāsena tv avabaddhaśalyoddharaṇārthān
nava hetūn vakṣyāmaḥ | tad ya thā | svabhāvaḥ pācanam
pramārjananirdhamanapratimarṣaḥ | pravāhaṇaṃ | ācūṣaṇaṃ
ayaskāntākarṣaṇaṃ harṣaṇam iti |
tatra śrukṣavathukā sodgāramūtrapurīṣānilaiḥ svabhāvapravṛttai nayanādibhyaḥ
prapatanti eṣa svabhāvo nāma || mānsāvagāḍham a
mavidahyamānaṃ pācayitvā prakothayet |
pūyasoṇitavaisvāṅgair acādhāyata ti etat pācanan nāma | aṇūny akṣiśalyāni pariṣecanopadhamanabālavastrapāṇibhiḥ
pramārjayed etat pramārjanaṃ nāma || āhāraśeṣaṃ kaṇṭha gataṃ seṣmagataṃ siṃghāṇakaṃ niśvāsotkāṣanābhyāṃ nirdhamed etaṃ
nirdhamanaṃ nāma || anyaśalyāni
tu
vamanāṅgulisparśanaprabhṛtibhiḥ pramṛsyoddhared
eśa pratimarśo
nāma || vātamūtrapurīṣagarbhasaṃge virecanair vā
pravāhaṇenoddhared etat pravāhanaṃ nāma ||
mārutodakastanyarudhiraviṣaśalyāny ācūṣaṇenoddhared āsyena
viṣāṇe na vā etad ācūṣaṇan nāma | anulomam
anavabaddham ākarṇṇam analpavraṇamukham ayaskāntenoddharet || hṛdy
ava
sthitam anekakāraṇenotpannaṃ sokaśalyaṃ harṣaṇeneti |
sarvaśalyānāṃ śarīragatānā mahatām aṇūnā ñ ca dvāv evāharaṇahetū bhavataḥ pratilomo nulomaś ca
||
tatra pratilomam avāṃcīnam apanayet |
anulomaṃ parācīnam utuṇḍi taṃ chitvā
nirghātayet |
cchedanīyamukhāny acchedanīyamukhāni
kakṣavakṣaḥ|paraśukāntaram patitāni ca
yathāmārgeṇāhartuṃ prayateta |
hastenāvāhartum aśakyam viśasya sastreṇāharet
||
bha bhavati
cātra ||
śītalena jalene nam mūrcchantam avasecayet |
saṃrakṣe cāsya marmāni muhur āśvāsayec ca taṃ |
tataḥ śalyam uddhṛtya nirlohitavraṇaṃ kṛtvā
svedārham agnipra bhṛtibhiḥ | svedayitvā
madhusarpirbhyāṃ badhvācārikam upadiśet |
hṛdayaganivarttamānaśalyaṃ śītajalādi
bhir udvejitasyodvignahṛdayasyāpahared yathāmārgadurāharaṇam
anyena parādhyamānaṃ pāṭayitvāpaharet |
asthivivarapraviṣṭam asthividañ cāvagṛhya
padbhyāṃ yaṃtreṇāpaharet | evam aśakyaṃ guṇair na pariveṣṭya
badhvāśvavaktrakaṭake | pañcā vṛkṣasākhāyāṃ vā
acchedyadeśottuṇḍitamaṣṭhīlāsmamudgarāṇām anyatamasya prahāreṇa
vicālya yathāmā
rgata eva
yantreṇa mṛditakarṇṇam akarṇṇaṃ ceti |
anābādhakarasotuṇḍitāni purastād eva |
jātuṣe tu kaṇṭhaśa kte kaṇṭhanāḍīṃ
praveśyāgnitaptāś ca śalākāntayā prāptā śītābhir adbhiḥ pariṣicya
sthirībhūtaṃ śalyam uddharet |
ajātuṣaṃ jatunā li ptayā
pūrvakalpenāsthiśalyam anyad vā tirya śaktām avekṣyañ ca
keśoṇḍuvaṃ dṛḍhaikadīrghāsūtrabandhanaṃ kṛtvā dravabhakto
pahitaṃ pāyayad ākaṇṭhāc ca pūrṇṇakoṣṭhaṃ
vāmayed vamataś ca śalyaikadeśaktaṃ sūtraṃ anyad vā sahasā tv
ākṣipet | mṛdunā dantadhāvanakūrccakenāharet | praṇuded
vāntaḥkṣatakaṇṭhaya ca madhusarpiloha prayacchet | triphalācūrṇṇam
vā madhuśarkarāmiśram u dakapūrṇṇam avāṃcchirasam
avapīḍayet | dhunuyād vāmayec ca grāsaśalye tu kaṇṭhaśakte
niḥśaṅkam anavabaddhaṃ skandhe muṣṭhino haret |
snehasukhodakam vā pāyayet ||
bhavanti bhavanti cātra ||
śalyākṛtiviśeṣāñ ca sthānañ cāvekṣya naikadhā |
tathā ya trapṛthaktvañ ca samyak śalyam athāharet ||
karṇṇavanti ca śalyāni duḥkhāny āharaṇe viduḥ
|
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
etai r upāyaiḥ śalyaṃ tu naiva
nirhāryate yadi |
matyā nipunayā vaidyo yantrayogaiś ca nirharet ||
śophapākau rujaś cogrā
kuryāc
chalyam inirhṛtam |
vaikalyaṃ maraṇaṃ cāpi tasmād yatnād vinirhared iti || 27 ||
athāto vipa rītavraṇavijñānīyaṃ
vyākhyāsyāmaḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
khyāpayanti bhaviṣyatvaṃ riṣṭāni maraṇan tathā ||
tāni saukṣmyāt pramadād vā tathaivāśu vyatikramāt |
gṛhyante nodgatāny ajñair mumūrṣor na tv asaṃbhavāt ||
dhruvaṃ hi riṣṭe ma
raṇaṃ brāhmaṇyais
tat kilāmalaiḥ |
rasāyanatapojāpyatatparair vā nivāryate ||
nakṣatrapīḍā bahudhā yathā kā lād
viparcyate |
riṣṭapākaṃ tathā kecit bruvate bahavo janāḥ ||
asiddhiṃ prāpnuyāl loke
pratikurvaṅ gatāyuṣaḥ |
tasmād yatnena riṣṭāni la kṣayet kuśalo bhiṣak ||
gandhavarṇṇarasādīnām viśeṣāṇāṃ svabhāvataḥ |
vaikṛtya yat tad ācaṣṭe vraṇina pakvapa
lakṣaṇam ||
kaṭus tīvraś ca viśraś ca
gandhas tu pavanādibhiḥ |
lohagandhis tu raktena vyāmiśra sānnipāti kaḥ ||
lājātasītailasamāḥ kiñcid viśrāś ca gandhataḥ
|
jñeyā prakṛtigandhā syur ato nyad gandhavaikṛtam ||
madyājyayoḥ sumanasāṃ padma candanayor api |
sugandhā divyagandhāś ca mumūrṣūṇām vraṇāḥ smṛtāḥ ||
śvavājimūṣikādhvāṃkṣapūtivallūra
maṃkuṇaiḥ |
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
kuṅkumadhyāmakaṃguṣṭhasavarṇṇāḥ pittajā ś ca ye |
na dahyante na śuṣyanti varjaye tām vicakṣaṇaḥ ||
kaṇḍūmantaḥ sthirāḥ snigdhāḥ | svetāḥ
kaphanimittajāḥ |
dahyante vedanāvanto bhi ṣak tān api varjayet ||
kṛṣṇā ye tv aruṇāśrā vātājā marmatāpinaḥ |
svalpām api na kurvanti rujan tān api
varjayet ||
kṣveḍanti ghurghurāyanti jvalantīva ca ye
vraṇāḥ |
tvaṅmānsasthā pavanaṃ saśabdaṃ visṛjanti ye ||
ye tv ma rmasvasaṃbhūtā bhavanty
atyarthavedanāḥ |
dahyante cāntaratyartham brahi śītāś ca ye vraṇāḥ ||
dahyante bahir atyartha bhavanty antaś ca
śītalāḥ |
śa ktikuntadhvajārathā
vājivāraṇā
a pakṣiṇaḥ |
yeṣu cāpy avabhāseyuḥ prāsādakṛtayas tathā |
cūrṇṇāvakī
rṇṇā iva ye bhānti cānavacūrṇṇitāḥ ||
prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhi rāḥ vraṇā yeṣāñ ca marmasu ||
kriyābhi samyag ārabdhā na siddhyanti ca ye vraṇāḥ
|
varjayed api tāṃ prājñaḥ sarakṣan ātmano yasaḥ || ||
28 ||
athāta viparītadūtasvapnadarśanīyaṃ vyākhyāmaḥ
||
dūtadarśanasambhāṣā veṣaceṣṭitam eva ca |
ṛkṣavelā tithiś caiva nimitta śakuno
'nilaḥ ||
gehe vaidyasya vāgdehamanasāñ ca viceṣṭitaṃ ||
kathayanty ātu ragataṃ śubham vā yadi vāśubhaṃ ||
pāṣaṇḍāśramavarṇṇānāṃ savarṇṇakarmmasiddhaye |
ta eva viparītā syur dūtāḥ
karmavipattaye ||
napunsakaḥ strī bahavo nyathā
kāryānusūyakāḥ |
gardabhoṣṭrarathārūḍhā rudantyaḥ sandhyayos tathā ||
vaidyaṃ ya upasarpanti
dūtās te cāpi
garhitāḥ |
pāṣadaṇḍāyudhadharāḥ śuklaitaranivāsanaḥ ||
ārddrajīrṇṇāvasavyekamalinodhva tavāsasaḥ |
nyūnādhikāṃgātikṛṣṇā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuravaktāras tv amaṅgalyābhidhāyinaḥ |
cchidanta tṛṇakāṣṭhāni spṛśanto nāsikāstanaḥ ||
vastrāntānāmikākeśanakharomadaśān spṛśan |
likhanto vā mahīṅ kiñcit muñcanto loṣṭabhedinaḥ |
tailakardamaliptāṅgā raktaśra ganulepanāḥ ||
phalam pakvam asāram vā gṛhītyada patadvidham |
nakhair nakhāṅkarañ cāpi kareṇa caraṇan tathā
||
upānacarmahastā vā vikṛtāḥ vyādhipīḍitāḥ |
vāmācārā rudanto vā śvāsino vivṛttekṣaṇāḥ ||
yāmyān diśaṃ prāñjalayo viṣam eka
pade sthitāḥ |
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ
||
dakṣiṇābhimukhan deśe maline krūrakarmi ṇaṃ |
bhūmau śayānan nagnam vā vegotsargeṣu vāśucim
||
prakīrṇṇakeśam abhyaktaṃ svinnam viklavam eva vā |
vaidyaṃ ya upasarpanti dūtās te cā pi garhitāḥ ||
pitrye vā bahukārye vā tathā cotpātadarśane |
madhyāhne cārddharātre vā sandhyayoḥ kṛttikāsu
vā ||
ārddrāśleṣāmaghāmūlāpūrvvāsu
bharaṇīṣu vā |
navamyām atha ṣaṣṭhyām vā pakṣasandhidineṣu vā
||
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
svi nnābhitaptā
madhyāhne jvalana samīpataḥ ||
garhitāḥ pittarogeṣu dūtā vaidyaṃ samāgatāḥ |
ta eva kapharogeṣu karmasiddhikarā smṛ tāḥ ||
etena śeṣaṃ vyākhyātaṃ svabuddhyā vibhajet bhiṣak ||
raktapittātisāreṣu prameheṣu tathaiva ca ||
ārddrāśleṣāmaghāmūlāpūrvvāsu bharaṇīṣu vā
|praśasto jalasaṃrodho vaidyāturasamāgamaḥ |
evam vi bhāgaṃ vijñāya śeṣam
budhyeta paṇḍitaḥ ||
śuklavāsāḥ śucigauraḥ syāmo vā priyadarśanaḥ |
svasyāñ jātau svagotro vā dūtaḥ
kāryeḥ karaḥ smṛtaḥ |
goyānenāgatas tuṣṭaḥ padbhyām vā kliṣṭaceṣṭitaḥ |
dhṛtimām̐ś ca vidhijñaś ca kālajñaḥ prati
pattimāṃ ||
alaṅkṛto maṅgalavāg dūtaḥ kāryakaraḥ smṛtaḥ |
svasthaṃ prāṅmukham āsīnaṃ same deśe śu cau śucim ||
upagacchanti ye vaidyan te ca kāryakarāḥ smṛtāḥ |
māṃsakumbhodakacchatravipravāraṇagovṛṣāḥ |
śuklavarṇṇāś ca pūjyante prasthā ne darśanāgatāḥ |
strī putriṇī savatsā gaur vardhamānam alakṛtāḥ
||
kanyā matsyāḥ phalañ cāmaṃ svastīkā modakā dadhi |
hiraṇyākṣatapātram vā ratnāni sumano nṛpaḥ |
apraśāntabalo vājī haṃsaś cāsaḥ sikhī tathā ||
brahmadundu bhipuṇyāhaḥ
śaṅkhaveṇurathasvanāḥ |
siṃhameghanidānāś ca heṣitaṃ gajabṛhitaṃ ||
śastaṃ haṃsarutan nṝṇām vācaś ca hṛdayapriyāḥ
|
āsthitā vā na veśmadhvajatoraṇavedikāḥ |
dikṣu śastāsu va
ktāro madhuraṃ
pṛṣṭhato nugāḥ |
vāmā vā dakṣiṇā vāpi śakunā karmmasiddhaye |
śuṣke sanihate patre vallīnaddhe sa kaṇṭake |
vṛkṣo tha vāśmabhasmāsthibhūtuṣāṅgārapāśuṣu ||
caityavalmīkaviṣamasthitā dīptakharasvaṇāḥ |
purato dikṣu dīptā su vaktāro nārthasādhakāḥ |
puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ
śubhāḥ |
dakṣiṇād vāmagamanam praśastañ ca śvaśṛgālayoḥ |
cāsakauśikayor e van nobhayaṃ
śasasarpayoḥ |
darśanam vā rutam vāpi na godhākṛkalāśayoḥ |
dūtair aṇiṣṭai tulyānām asastan darśanan nṛṇāṃ
|
ku latthatilakarpāsatuṣapāṣāṇabhasmanām |
pātran neṣṭan tathāṅgāratailakardamapūritaṃ |
vinā surā
m vā madyānāṃ pūrṇṇam vā raktasarsapaiḥ |
śavakāṣṭhapalāśānāṃ rūḍhānām pathi saṅgamāḥ |
neṣyante patitānta sthadīnāndharipavas tathā |
mṛduśīto nukūlaś ca sugandhiś cānilaḥ śubhaḥ |
kharoṣṇo niṣṭagandhaś ca pratilomo na sasyate |
granthyarbudā diṣu sadā cchedaśabdas
tu pūjitaḥ |
vidradhyudaragulmeṣu bhedaśabda tathaiva ca |
raktapittātisāreṣu ruddha śabda
praśasyate |
daurmanyasyañ ca vaidyasya yātrāyāṃ naiva pūjitaṃ |
praveśe py evam etat syād avekṣya ca
yathāturaṃ |
pratidvāre gṛhe cāsya idam bhū yo na pūjyate |
bhāṇḍā nāṃ saṅkarasthānāṃ
sthānasañcaraṇan tathā ||
nikhātotpāṭanam bhaṅgaḥ sastrāṇā nirgamas ta
thā |
vaidyāsanāvasādo vā āturo vāpy adhomukhaḥ |
vaidyaṃ saṃbhāṣate ṅgāni kūḍya m āstaraṇāni vā |
anusṛjya dhunuyād vā pragṛhītaśiras tathā |
hastam vākṛṣya vaidyasya nyasec chirasi corasi |
na sa sidhyati vaidyo pi gṛhe ya sya na pūjyate |
vaidyam muhurmuhuḥ pṛcchan māṣṭir vā cāṅgam
āturaḥ |
bhūya saṃpūjyate gṛhe vaidyaḥ sa
sidhyati |
śubhaṃ śubheṣu
dūtāni ṣv asubhaṃ hy aśubheṣu ca |
āturasya dhruvan tasmād dūtādīn samparīkṣayet
||
svapnān ataḥ pravakṣyāmi maraṇāya subhāya ca |
paśyantu suhṛdo yāṃs tu svapnān svayam athāpi
vā |
snehābhyaktaśarīrasya karabhavyāḍaga rdabhaiḥ |
varāhair mahiṣair vāpi yāyād dakṣiṇāmukhaṃ ||
kṛṣṇā raktāmbaradharā hasantī
mukta
mūrdhajāḥ |
yam vā karṣati badhvā strī
hasantan dakṣiṇāmukhaṃ |
ante nivāsibhir yo vā py ākṛṣyed dakṣiṇāmukhaṃ |
pariṣvajyeye yuñ cāpi pre tāḥ pravrajitās tathā |
āghrāyate yaś ca muhuḥ śvā padair
vi kṛtānanaiḥ |
piben madhu ca tailañ ca yo vā paṅke vasīdati |
paṅkapradigdhagātro vā nṛtyed vātha hasena vā |
nirambaraś ca yo raktāṃ dhārayec chirasā
srajaṃ |
yasya vaṃśo nalo vāpi vṛkṣo vorasi jāyate |
mastakādyaś ca tālo vā ucchritā vīṇuvīrudhaḥ
||
yam vā matsyo grased yo vā jvala pravise naraḥ
|
parvatāṅgrāt pated yo vā śvabhre vā tamasāvṛte |
hriyate srotasā yo vā yo vā moṇḍya m
avāpnuyāt ||
parājīyeta yuddhair vā kākādyair vābhibhūyate |
patanan tārakādīnāṃ praṇāso dīpaca
kṣuṣoḥ |
yaḥ paśyed devatānām vā prakampam patanan tathā |
yasya ccharddir vireko vā dasanāt prapatanti
vā |
śā lmaliṃ kiṃśukaṃ pūyam valmīkam pāribhadrakam ||
puṣpādyaṃ kovi dāram
vā citām vā yo dhirohati |
karpāsatailapiṇyākalohā ni lavanaṃ tilān |
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyu
gacchati |
yathāsvaṃ prakṛtisvapno vismṛto vi
hatas ta thā |
cintākṛto divā yaś ca bhavanty aphaladās tu te |
jvaritānāṃ śunā sakhyaṅ kapisakhyan tu śoṣiṇāṃ
|
unmāde rākṣasaiḥ pretair apasmāre tu narttanam |
mehātisāriṇān toyasnehapānaṃ tu kuṣṭhinaḥ |
gulme tu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji |
pipāsāsvāsayor adhvā cchardyāṃ
saṣkulibhakṣaṇaṃ |
hāridram bhojanam vāpi yad bhavet pā
ṇḍurogiṇaḥ |
raktapittī bhaved yaś ca śoṇitaṃ sa vinasyati |
devā dvijāṃ govṛṣabhāṃ jīvitaḥ suhṛdo nṛpāṃ |
samṛddham agni sā sādhūṃś ca
nirmalāni jalāni ca |
pasyet kalyānabhāvāya vyādher apagamāya ca |
māṃsaṃ matsyaṃ śrajaḥ svetā vāsāṃsi ca phalāni
ca |
labhate dhanalābhāya vyādher apagamāya ca |
nadīnadasamudrāṃś ca kṣubhitā nirmalodakāṃ |
tareta kalyāna
lābhāya vyādher apagamāya ca |
prāsādāṃ saphalāṃ vṛkṣāṃ vāraṇāṃ parvatāṃs
tathā |
āruhed dravyalābhāya vyādhe r
apagamāya ca |
īdṛgvidhāṃ cchubhāṃ nyonva
svapnāṃ pasyet sadāturaḥ |
sa dīrghāyur iti khyātas tasmai karma samācared iti || 29 ||
athātaḥ pañcendriyārthavipratipattim adhyāyaṃ
vyākhyāsyāmaḥ ||
śarīraśīlayo yasya prakṛtir vi
kṛtir
bhavet |
tadāriṣṭaṃ samāsena vyāsatas tu nibodha me ||
śṛṇoti vividhāṃ śabdāṃ yo vidyān asato ba hūn |
samudrapurameghānām asampattau ca tāṃ svanāṃ ||
tāṃ svanām vā na gṛhṇīte gṛhṇīte cānyaśabdavat
|
grāmāraṇyasvanāṃś cāpi gṛhṇā ti viparītavat |
dviṣacchabdena ramate suhṛcchabdena kupyati |
yac cākasmān na gṛhṇīte gatāsun tam praca
kṣate ||
yat tūṣṇam iti gṛhṇāti śītam uṣṇañ ca śītavat |
sañjātaśītapiḍhakau yaś ca dāhyena pīḍyate ||
uṣṇagātro 'tigātrañ ca yaḥ śītena pravepate |
prahāran nābhijānāti sa gaccheta yamālayaṃ ||
pāṃsunaivāvakīrṇṇāni yaś ca gātrā ṇi
manyate |
varṇṇānyatā vā rājye vā yasya gātre bhavanti hi ||
snātānulipta yañ cāpi bhajante nīlamakṣi
kāḥ ||
sugandho vāti cākasmāt ta bruvanti gatāyuṣaṃ ||
viparītena gṛhṇāti rasāṃ yaś copayojitāṃ |
kramopayuktāṃś ca rasāṃ yasya doṣābhivṛddhaye ||
yasya doṣāgnisāmyañ ca kuryu mithyopayojitā |
yo vā rasan na samveti tam bruvanti gatāyuṣam ||
surabhīn durabhim veti durabhin surabhīti ca |
yo vā gandhan na gṛhṇāti śānte ca dīpe ca mānavaḥ
divā jyotīṃṣi yaś cā jvalitānīva paśyati |
rātrau candraṃ jvalantam vā sūryam vā
candravarccasam |
amegho paplave yaś ca śakracāpataḍiguṇāṃ |
taḍidvato guṇān yac ca nirmale gagane ghanāṃ |
vimānayānaprāsādair yaś ca saṅkulam a mbaram |
yaś cāpy anirmalaṃ mūrttim antarikṣe
prapaśyati |
dhūmanīhāravāsobhir āvṛtām iva medinīm |
pra dīptam iva lokañ ca yo vāplutam
ivāmbhasā |
bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati |
yo vā mayūrakaṇṭhābham vidhū maṃ
vahnim īkṣate ||
dhruvam ākāśagaṅgām vā tam bruvanti ga
tāyuṣaṃ |
yo jyotsnādarśatoyeṣu svacchāyāṃ ca na paśyati |
paśyaty ekāṅgahīnam vā vikṛtām vānyasatvajāṃ |
śvakā kakaṅkagṛdhrāṇāṃ pretānāṃ
yakṣarākṣasāṃ |
piśācoraganāgānāṃ bhūtānāṃ vikṛtān api |
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyu
gacchati || 0 || vraṇapraśnaṃ vraṇāsrāvaṃ
kṛtyākṛtyavidhiṃ tathā |
vyādhyuddeśīyam adhyāyaṃ śa strakarmāṣṭakan ta
thā || praṇaṣṭaśalyavijñānaṃ śalyāpanayanam eva ca |
viparītavraṇajñānaṃ dūtasvapnaviparyayam |
pañce ndriyārthavibhrāntiṃ proktaṃ vai tṛtīyo daśaḥ
||
|| 30 ||
athātaḥ cchāyāvipratipattim adhyāyaṃ
vyākhyāsyāmaḥ ||
śyāvā lohitikā nī ḥ pī tikā vāpi dehinām |
abhidravanti yaṃ cchāyā sa parāsur asaṃsayaṃ ||
hrīr apakrāmati yataḥ kā
ntismṛtidhṛtiśriyaḥ |
akasmād yaṃ bhajante ca sa parāsur asaṃśayaṃ |
yasyādharauṣṭhaṃ patitaḥ kṣiptaś corddhan
tatho ttaraḥ |
ubhau vā jāmbavābhāsau sa parāsur asaṃśayam |
ā raktā daśanā yasya syāvā va syuḥ patanti vā |
khāñjanapratibhā vā pi taṅ gatāyuṣam ādiśet |
kṛṣṇā snigdhāvaliptā jihvā gunā ca yasya vai |
karkaśā ca bhaved yasya so
cirād vijahāty asūn |
kuṭilā sphuṭitā vāpi śūnā vā yasya nāsikā |
bhagnā vā sphurate vāpi sa pa rāsur asaṃsayaḥ |
saṃkṣipte viṣame stabdhe rakte supte ca locane
|
yasya syātāṃ śrute vāpi sa parāsu asaṃśayaṃ |
na dhārayati yaḥ śīrṣan nāharanty
annam āsyagaṃ |
ekāgradṛṣṭimūḍhātmā sa parāsu yasaṃśayaṃ |
balavān durbalo vāpi saṃ
mohaṃ yo
ddhi gacchati |
utthāpyamāno bahusaḥ sa
parāsur asaṃ śayaḥ |
uttānaḥ sarvadā śete pādau vikurute
ca yaḥ |
viprasāraṇaśīlo vā sa parāsur asaṃśayaḥ |
śītapādakarocchvāsaḥ cchinnāsvāsaś ca yo
bhavet |
kākocchvā saś ca yo martyaḥ sa parāsur asaṃśayaṃ |
nidrā na cchidyate yasya yo vā jāgartti
sarvadā |
muhyed vā vaktukā
maś ca pratyākhyeyaḥ sa jānatā |
parilihed uttaroṣṭham uṅgarāṃś ca karoti vā |
pretair vā bhāṣate sārdhaṃ sa parā sur asaṃśayaḥ |
khebhyaḥ saromakūpebhyo yasya raktaṃ
pravarttate |
puruṣasyāviṣārttasya sa parāsur asaṃśayaṃ |
vātāṣṭhīlā tu hṛdaye yasyorddham
anuyāyinī |
rujānnavidveṣakarī sa parāsur asaṃśayaṃ |
ananyopadravakṛtaḥ pā
daḥ
śophasamutthitaḥ |
puruṣaṃ hanti nārīñ ca mukhajo guhyajo dvayaṃ |
atīsāro jvaro dhmānañ chardiḥ sū nāṅgameḍhratā |
kāsina svāsino vāpi yasya taṃ kṣīṇam ādiśet |
svedo dāhaś ca balavāṃ hikkā svāsaś ca
mānavaṃ |
bala vantam api prāṇair viyujanti na saṃśayaṃ |
syāvā jihvā bhaved yasya savyañ cākṣi
nimajjati |
mukhañ ca
jāyate
pūtir yasya taṃ parivarjayet |
netre cāsyena pūryete svidyete caraṇau tathā |
cakṣuś cākulatāṃ yāti ya marāṣṭraṃ gamiṣyataḥ |
atimātra laghūni syur gātrāṇy atigurūṇi vā |
yasyākasmāt sa vijñeyo gantā caiva yamālayaṃ |
paṅkama tsyavasātailaghṛtagandhāṃś
ca ye narāḥ |
piṣṭagandhāṃś ca yo
e vānti gatās te yamasādanaṃ |
yūkā lalāṭam āyā
nti balin nāśnānti
vāyasāḥ |
yeṣāñ cāpi ratiṃ nāsti gatās te yamasādanaṃ |
jvarātīsāraśophā syur yasyā nyonyāvasādinaḥ |
prakṣīṇañ ca balaṃ yasya na sa śakya cikitsituṃ |
kṣīṇasya yasya kṣuttṛṣṇe hṛdyair mṛṣṭair
hitais tathā |
annapānai r na śāsyeta tasya mṛtyur upasthitaḥ |
pravāhikā śiraḥśūlaṅ koṣṭhaśūlaś ca dāruṇam |
pipāsā balahāniś ca
tasya mṛtyur upasthitaḥ |
viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ |
anityāc ca jaṃtūnāṃ jīvitan nidha nam vrajet |
pretā dūtā piśācāś ca rakṣāṃsi vividhāni ca |
maraṇīyan naran nityam upasarpanti sarvadā |
tāni bheṣajavīryāṇi prati nighnanti
sarvadā |
tasmāt mohā kriyā sarvā bhavantīha gatāyuṣam iti ||31 ||