namaḥ kamalahastāya ||
athāto vedotpattim
āadhyāyaṃ
vyākhyāsyāmaḥ|
atha khalu bhagavantam amaravaram
ṛṣigaṇaparivṛttam āśramasthaṃ kāśirājaṃ divodāsam
dhanvantarim aupadhenavaḥ
vaitaraṇorabhra puṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtaya ūcu
bhagavacchārīramānasāgantu
bhi vyādhibhir vi
dhavedanābhighātopadrutāṃ sanāthān
anāthavad viceṣṭamānān vikrośataś ca
mānavān am
abhisamīkṣya manasi naḥ pīḍābhavat
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārtham āyuśvedam icchāma upadiśyamānam atrāyattam
aihikam āmuṣmikañ ca śreyas tad bhagavantam
upasannā sma śiṣyatve
tān uvāca bhagavān svāgatam vaḥ sarva evāmīmāṃsyā a
dhyā
pyāś ca bhavaṃto vatsāḥ |
iha khalv āyurvedo nāma yam upāṅgam
atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca
kṛtavān svayambhūr alpāyuṣkālpamedhastvañ cālokya narāṇām
bhūyo 'ṣṭadhā praṇītavān tad yathā |
śalyaṃ śālākyaṃ kā
cikitsā bhūtavidyā
kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ
vyājīkaraṇatantram iti |
sya pratyekāṅgalakṣaṇasamāsas
tatra śaṃlyan nāma vividha tṛṇa kāṣṭha pāṣāṇa pāṃsu loha loṣṭāsthi bāla nakha pūyāsrāva duṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidh
nair iti |
śālākyatantran nāmordhvajatrugatānāṃ vikārāṇāṃ
śravaṇanayanavadanaghrāṇādisaṃsthitānāṃ vikārāṇām upaśamakaraṇārthaṃ
kāyacikītsā
nāma sarvaśarīrāvasthitānāñ ca vyādhīnām upaśamakaraṇārthaṃ
jvaraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca
|
bhūtavidyā nāma deva✗gandharva
kṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārthaṃ |
kaumārabhṛtyan nāma
kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca
vyādhīnām upaśamakaraṇārthaṃ |
agadatantran nāma
sarpakīṭadaṣṭaviṣavyañjanārthaṃ
vividhaviṣavego
śamanārthañ ca ||
rasāyanatantran nāma vapaśamakaraṇārthañ ca
|
vyājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ
śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajananārthañ
ca |
evam ayam āyurvedo 'ṣṭāṅga upadiśyate 'tra kasmai ki
śalyajñānam+m alaṃkṛ+ upadiśatu bhagavān iti
kaṃ sarveṣām evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantam prakṣyaty
asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
sa uvācaivam astv iti |
iha khalv āyurvedaprayojanaṃ
vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svasthara
kṣaṇañ
cāyur asmin viṃdanty
anena vāyur vindyata ity
āyurvedas tasyāṅgavaram āgamapratyakṣānunāmānopamānair aviruddham
ucyamānam upadhārayadhvam |
etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāg
abhihitatvād vraṇasaṃrohaṇakaratvād
yajñaśiraḥpradhānasandhānāc ca śrūyate hi
yathā
purā rudreṇa śiraś chinnam aśvibhyāṃ punaḥ sandhitam i
ty
aṣṭānām api cāyurvedatantrāṇām etad evādhikam
āśu
kriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt
sarvatantrasāmānyāc ca |
tad idaṃ śāśvataṃ puṇyaṃ svargaya
yaśasyam āyuṣyaṃ vṛttikarañ ca |
tad brahmā provāca tat prajāpatir adhijage
tasmād aśvināv aśvibhyām indraḥ indrād aḥaṃ mayā tv iha pradeyam
arthibhyaḥ prajā
hitahetoḥ |bhavanti
cātra|
bhavati cātra || ahaṃ hi
dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ |
lyam mahac chāstravaraṃ gṛhītvā prāpto
smi gāṃ bhūya ihopadeṣṭuṃ ||
tatrāsmin śāstre pañcamahābhūtaśarīrisamavāyaḥ
puruṣa ity ucyate | tasmin
kriyā so 'dhiṣṭhānaṃ kasmāt lokadvaividhyāl loko hi dvividhan
sthāvaro
jaṅgamaś ca dvividhātmaka evāgneyaḥ
saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvidho
bhūtagrāmaḥ saṃsvedajādrijajarāyujāṇḍajasaṃjñās tasmis
puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo
'dhiṣṭhāna
tadduḥkhasaṃyogā vyādhaya ity ucyante
te caturvidhā āgantavaḥ śārīrā mānasā
svābhāvi
kāś ceti |
teṣv āgantavo 'bhighātanimittā
śārīrās tv annamūlā
vātapittakaphaśoṇitavaiṣamyanimittāḥ
mānasās tu
krodhāśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya
icchādveṣanimittāḥ
svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ
ta ete manaḥśarīrādhi
bhavanti |
teṣāṃ
lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ
samyak prayuktā nigrahahetavo bhavanti
prāṇināṃ punar mūlam āhāro balavarṇaujasāñ ca
sa ṣaṭsu raseṣv āyattarasāḥ punar dravyāśrayinaḥ dravyāṇi
punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca |
tāsāṃ sthāvarāś caturvidhā
vanaspatayo vṛkṣā oṣadhyo vīrudha
iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā
vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ | pratānava vīrudha iti ||
jaṅgamāḥ khalv api catuvidhā |
jarāyujājasasvedajodbhidāḥ | iti | teṣām
paśumanuṣyavyālādayo jarāyujāḥ |
sṛpa
sarpā
s tv aṇḍajāḥ | kṛmi kuntha pipīlikā prabhṛtayaḥ saṃsvedajāḥ |
indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ
prayojanavantaḥ | jaṅgamebhyaś carmaromanakharudhirādayaḥ ||
pārthivas
tu suvarṇṇarajatādayaḥ ||
kālakṛtās tu
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ |
kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ
|
svabhāvata eva doṣāṇāṃ
sañcayaprakopopaśamapratīkārahetavo bhavanti |
prayojanavantaś ca ||
bhavanti cātra|| śārīrāṇāṃ
vikārāṇām e
ṣa vargaś catuvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rogās te dvidhā nipatanti ha|
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānāṃ tu śārīravad upakramaḥ |
mānasānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kā
la iti samāsena catuṣṭayaṃ vyākhyātam bhavati | tatra
puruṣagrahaṇāt tatsaṃbhavadravyasamūho bhūtādir uktaḥ |
tadaṅgapratyaṅgavikalpāś ca |
tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād
vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarva eva
vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dra
vyarasaguṇavīryavipākānām ādeśaḥ | kriyāgrahaṇāt snehādīni
cchedyādīni ca karmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt
sarva eva kriyākālādeśaḥ ||
bhavati cātra
bījañ cikitsitasyaitat samāsena prakīrtitam |
saviṃśam adhyāyaśatam asya
vyākhyā
bhaviṣyati ||
tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu
ceti || tatra ślokasthānanidānaśārī ibhajya uttare
vakṣyāmaḥ ||
bhavati cātra |
svayambhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||❈
athātaḥ śiṣyopanayanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||vrāhmaṇakṣatriyavaisyānām
anyatamam anvayaḥ | vayaḥra vinaya śakti vala medhā dhṛti smṛti pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ
prasannacittavākceṣṭaṃ kleśasahañ ca śiṣyam upanayet |
sa hi guṇavān tasmai deyam ato viparītaguṇaṃ nopanayet |
śūdram api guṇavantam anupanītam adhyāpayed ity
eke | upanayanīyan tu brāhmaṇaṃ praśasteṣu
tithikaraṇamuhūrttanakṣatreṣu praśastāyān diśi śucau deśe
gocarmamātraṃ sthaṇḍilam upalipya darbhasaṃstaraṇam ahitaṃ kṛtvā puṣpair gandhair dhūpair bhakṣyaiś ca pūjayitvā
palāśodumvarabilvānāṃ samidbhir ghṛtam a
thaktāni
dārvihaumikenāgnim upasamādhāyājyañ juhuyāt pratidevatam
ṛṣibhyaḥ śiṣyaṃ svāhākāraṃ kārayet
brāhmaṇas trayāṇāṃ rājanyo dvayasya vaiśyo
vaiśyasyaiva
tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyam
brūyāt |
kāmakrodhalobhamohamānāhaṅkarerṣyāmātsaryaparuṣapaiśunyānṛ
tālasyātyayaśasyāni hitvā kāṣāyavāsasā nīcanakharomṇā
trirātraṃ śucinā satyabrahmacaryābhivādanapareṇa
bhavitavyaṃ mamānumatasthānagamanaśayanāsanabhojanādhyāyanapareṇa
bhūtvā matpriyahiteṣu varttitavyam ato 'nyathā
varttamānasyādharmo bhavaty aphalā vidyā na ca prākāśyam prāpnuyāt
|
aham vā tvayi samyag varttamāne yady
ananyathādarśī syāt tadaiva na
saubhāgyavidyāphalabhāk ca bhaveyaṃ |
yasmād rogavatā dharmmārthakāmamokṣāḥ
prāpyante |
tasmād
dvijadaridrasādhvanāthābhyupagatapāṣaṇḍasthitānām ātmabāndhavānām iva ātmabheṣajaiḥ | pratikarttavyam evaṃ sādhu bhavati
| vyādhasākunikapatitayāpakarttṝ
ṇāñ ca na pratika
rttavyam
evaṃ vidyā prakāśate | mitra dharma kāma yaśansi
cāvāpnoti ||
bhavanti cātra || kṛṣṇāṣṭamī
ttannidhane 'hanī dve
śuklādaye 'py evam ahar dvisandhyaṃ |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
śmaśānayānādhyatanāhaveṣu
tathotsavotpātikadarśaneṣu |
nādhyeyam anyeṣu viprā
yate nāśucinā ca nityam
iti || ❈ ||
athāto dhyayanasampradānīyaṃ
vyākhyāsyāmaḥ ||
prāg abhihitaṃ saviṃśam adhyāyaśataṃ pañcasu
sthāneṣu ceti || tatra ślokasthāne
adhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍaśa
nidānāni | daśa śārīrāṇi | catvāriśac cikitsitāni | aṣṭau kalpāḥ || bhavaṃti cātra ||
vedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ
|
prabhāṣaṇāgraharaṇaḥ |
ṛtucaryātha yāntrikaḥ |
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanaṃ |
agnikarmajalaukākhyāv adhyāyau raktavarṇṇanaṃ |
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyatha āmapakvam ālepo vraṇitāsanaṃ |
hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ
smṛtaḥ |
kṛtyākṛtyavidhir vyādhisamuddeśīya eva ca |
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtir vraṇajñānaṃ dūtasvapnanidarśanaṃ |
paṃcendriyan tathā chāyā svabhāvād vaikṛtopi ca |
vāraṇo yuktasenīya āturakramamiśrakau |
bhūmibhāgo dravyagaṇāḥ saṃśuddhau śamane ca
yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyage paraḥ |
rasajñānaṃ vamanārtham adhyāyo re
canasya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ |
sūcanāt sūtraṇāc caiva sādhanāc
cārthasantateḥ |
ṣaṭcatvārimśad adhyāyaṃ sūtrasthānam pracakṣate ||
vātavyādhikam arśāmśi sāśmariś ca bhagandaraḥ
kuṣṭhamehodarā mūḍha vidradhyaḥ parisarpaṇaṃ |
granthivṛddhikṣudraśūkabhagnāś ca mukharaugikaṃ
|
hetulakṣaṇanirde
śān nidānānīti ṣoḍaśa ||
bhūtacintā rajaḥśuddhir garbhāvakrāntir eva ca |
garbhasya ca vyākaraṇaṃ śarīrasya ca yat smṛtaṃ |
pratyekam armanirdeśaḥ sirāvarṇṇanam eva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā |
nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇāṃ |
vijñānārthaṃ śarīrasya bhiṣajāṃ yoginā
m api ||
dvivraṇīyo vraṇe sadyo bhagnānāṃ vātarogikaṃ |
mahāvātikam arśānsi sāśmariś ca bhagandaraḥ |
kuṣṭhānāṃ mahatāñ cāpi maihikam paiḍikan tathā |
madhumehicikitsā ca tathā codariṇām api |
mūḍhagarbhacikitsā ca
vidrathīnām visarpiṇāṃ |
granthīnām vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ |
śūka
doṣacikitsā ca tathā ca
mukharogiṇāṃ |
śophasyānāgatānāñ ca niṣedho miśrakan tathā |
vyājīkarañ ca yatkṣīṇe sarvābādhaśamo pi ca |
medhāyuṣkaraṇañ cāpi svabhāvāc ca nivāraṇaṃ |
nivṛttasantāpakaraṃ kīrtitañ ca rasāyanaṃ |
snehopayogikaḥ svedāḥ vamane savirecane |
tayor vyāpac ci
nām
arthavaśāt teṣān tad vidyebhya eva vyākhyānastre sarvaśāstrāṇām avarodhaḥ
karttum̐ śakya iti || 6 ||
śāstram ekam adhīyāno na vidyāc chāstraniścayaṃ |
tasmād vahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ |
śāstraṃ gurumukhodgīrṇṇam ādāyopāsya cāsakṛt |
yaḥ karma kurute vaidyaḥ sa
vaidyo 'nye tu taskarāḥ ||
opadhenavam aurabhraṃ sauśrutam pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirddiśed iti || ❈ || 4 ||
athāto 'gropaharaṇīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
trividhaṃ karmma pūrvakarma
pradhānakamma paścātkarmeti | tad vyādhim pratyupadekṣyāmaḥ |
asya tu śāstrasya śastrakarmaprādhānyāt
pūrvaṃ śastrasambhārān evopadekṣyāmaḥ |
tac ca śastrakarmāṣṭavidham bhavati | tad yathā |
chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ
sīvyam it
yato 'nyat karma cikīrṣuṇā pūrvam
evopakalpayitavyāni bhavanti | tad yathā
yantraśastrakṣārāgniśalākāpicuplotapatrasūtraghṛtamadhupayastailatarpaṇakaṣāyālepanakalka
śītodakavyajanakaṭāhādīni
parikarmiṇaś ca snigdhā sthirā balavantaḥ |
tataḥ praśasteṣu
tithikaraṇamuhūrttanakṣatreṣu dadhyakṣatānnapānaratnair
viprāṃś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ bhuktavantam
āturaṃ prāṅmukham upaveśya yantrayitvā
marmasirāsnāyusandhyasthidhamanīḥ pariharan nanu lomaṃ śastran
nidadhyād āpūya
darśanāt sakṛd evopaharec chastram āśu
ca | mahatsv api ca pākeṣu dvyaṅgulatryaṅgulāntaram vā
śastrapadam uktaṃ ||
tatrāyato viśālaḥ samaḥ suvibhakta iti vraṇāḥ
||
ekena vā vraṇena na viśuddhyati tato 'parāṃ
buddhyāpekṣāntaraṃ vraṇāṅ kuryāt ||
bha
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
prāptakālakṛtaś caiva vraṇāḥ
karmaṇi śasyate ||
śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathuḥ
|
asammohaś ca vaidyasya śastrakarmaṇi pūjyate ||
yato yato gatiṃ vidyād utsaṅgo yatra yatra ca |
tatra tatra varṇaṃ kuryād yathā doṣo na tiṣṭhati ||
tatra
bhrūgaṇḍalalāṭākṣipuṭakakṣāvaṃkṣṇeṣu
tiryakcheda uktaḥ |
anyathā tu sirāsnāyukṣaṇanād atimā
traṃ | vedanācirāc ca vraṇasaṃroho māṃsakandīprādurbhāvaś ca
bhavati |
mūḍhagarbhodarāśmarībhagandaramukharāgeṣv
abhuktavatāṃ kurvītaḥ
tataḥ śastram avacārya śītābhir adbhipariṣicyar ātur amāśvāsya ca samantāt paripīḍyāṃgulyā vraṇam
abhimṛjya prakṣālya kaṣāyeṇa plotenodakam ādāya
tilakalkamadhu
gāḍhāṃ varttim praṇidhāya
patreṇācchādya kavalikān datvā bandhanopapādayet | vedanaārakṣoghnair dhūpayitvā
guggulva garu sarjjarasa vacā gaurasarpa lavaṇa nimba patrājya śeṣeṇa cāsya
prāṇāṃ samālabheta |
udakumbhāc cāpo gṛhītvā prokṣayan
rakṣākarmma kuryāt ||
kṛtyānām parirakṣārtha tathā rakṣobhayasya
ca
rakṣākarmma kariṣyāmi brahmā tad anumanyatāṃ |
nāgā piśācā gandharvā yakṣarakṣaṃsy atha grahāḥ
|
abhidravanti ye ye tvā brahmādyāḥ ghnantu tāṃ sadā |
pṛthivyām antarikṣe ca ye caranti niśācarāḥ |
dikṣu vāstuni ye cānye pāntu tvā te namaskṛtāḥ |
pāntu tvām ṛṣayo brahmavidyā rājarṣayas tathā |
parvatāś caiva nadyaś ca
sarvāḥ sarve ca sāgarāḥ |
agnī rakṣatu te jihvāṃ prāṇaṃ vāyus tathaiva ca
|
somo vyānam apānan te parjanyaḥ parirakṣatu |
udānam vidyutaḥ pāntu samānaṃ
stanayitnavaḥ |
balam indro balapatir matim vācaspatis tathā |
kāmān te pāntu gandharvās satvam
indro 'bhirakṣatu |
prajñān te varuṇo rājā samudro nābhimaṇḍalaṃ |
cakṣuḥ sūryo diśaḥ śrotraṃ candramā
pātu te manaḥ |
nakṣatrāṇi sadā rūpaṃ chāyām pātu niśā tava |
retas tv āpyāyayaṃ tv āpo romāṇy auṣadhayas tathā |
ākāśaṅ khāni te pātu dehan tava vasundharā |
vaiśvānaraḥ śiraḥ pātu viṣṇus tava
parākramaṃ |
pauruṣam puruṣaśreṣṭho brahmātmānaṃ bhruvau dhruvaḥ |
etā dehe viśeṣeṇa
tava nityā hi
devatāḥ |
etās tāḥ satataṃ pāntu diśantu ca nirāmayaṃ |
etair vedātmakair mantraiḥ |
kṛtyavyādhivināśanaiḥ |
mayaivaṃ kṛtarakṣas tvan dīrgham āyur avāpnuhi ||
tataḥ kṛtarakṣakarmam āturam agāram
praveśyācārikam upadiśet
tatas tṛtīye 'hani vimucyaivam eva badhnīyān na
cainaṃ tvaramāṇo paredyur mokṣaye
t
dvitīyadivasamokṣaṇād vigrathito vraṇaḥ cirād
upasaṃrohaty ugrarukta bhavati ||
ata urdhvaṃ doṣakālabalādīn avekṣya
kaṣāyālepanabandhāhārād vidadhyān
na cainaṃ tvaram āraṇaḥ sāntardoṣaṃ
rohayet | sa hy alpenāpy
apacāreṇābhyantaram utsaṅgaṅ kṛtvā bhūyo vikaroti |
tasmāt suśuddhaṃ bahirabhyantarataś ca vraṇaṃ
saṃro
hayet |
rūḍhe py ajīrṇṇavyāyām avyavāyādīn vivarjjayet ||
bhavati cātra ||
hemante ca vasante ca śiśire cāpi mokṣayet |
tryahā dvyahāc charadgrīṣmavarṣāsv api ca buddhimāṃ |
atipātiṣu rogeṣu nekṣetainaṃ vidhiṃ bhiṣak |
pradīptād gāravac chīghraṃ tatra kuryāt pratikriyāṃ |
yā vedanāśastranipātajātā tīvrā śarīre prata
noti jantoḥ |
ghṛtena sā śāntim upaiti neti ||
hya ||
athāto ṛtucaryaṃ vyākhyāsyāmaḥ ||
kālo hi bhagavāṃ svayambhur anādimadhyanidhano
'tra rasavyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām
āyatte ssa sūkṣmām api kalān na līyata iti kālaḥ | saṅkalayati
kalayati vā bhūtānīti kālaḥ |
tasya samvatsarātmano bhagavān ādityo
gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugapravibhāgaṃ
karoti |
tatra laghvakṣinipātamātro nimeṣaḥ |
pañcadaśa nimeṣā kāṣṭhā triṅśat kāṣṭhā kalā | viṅśati kalā
muhūrttaḥ kalāyāḥ daśa
bhāgaś ca | triṃśat muhūrttam
ahorātraṃ | pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś
ca tau māsaḥ |
tatra māghādayo dvādaśa māsāḥ samvatsaraḥ |
dvimāsikam ṛtuṅ kṛtvā ṣaḍ ṛtavo bhavanti || te
ca śiśiravasantagrīṣmavarṣāśaraddhemantāḥ | teṣān
tapastapasyau śiśiraḥ | madhumādhavau vasantaḥ | śuciśukrau
grīṣmaḥ
nabhonabhasyau varṣā | iṣorjau śarat |
sahassahasyau hemanta iti |
ta ete śītoṣṇavarṣavātalakṣaṇāḥ |
candrādityayoḥ kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam
uttarañ ca | tayor dakṣiṇam varṣāśaraddhemantāḥ teṣu bhagavān
āpyāyate somaḥ | āmlalavaṇamadhurāś ca rasā
balavanto bhavanti | uttarottarañ ca sarvaprāṇināṃ
balam abhivarddhate | uttaraṃ śiśiravasantagrīṣmāḥ | teṣu bhagavān
āpyāyate 'rkaḥ | kaṭutiktakaṣāyāś ca rasā balavattarā bhavanti |
uttarottaraāś ca prāṇinām balam parihīyate ||
bhabhavati cātra ||
somaḥ klodayate bhūmiṃ sūryaḥ śoṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
atha
khalv ayane yugapat samvatsasaro bhavati
| te dve ayane varṣasamvatsaraḥ parivatsaraḥ
iḍāvatsaraḥ vatsara ity evaṃ paṃca
pañca
varṣāni || te pañca yugam iti saṃjñā labhante sa eṣa
nimeṣādir yugaparyantaḥ kālaś cakravat parivarttamānaḥ
kālacakra ity ucyate |
evaṃ dakṣiṇāyane rātrir vyākhyātā ||
iha tu
varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti |
doṣopacayaprakopapraśamanimittaṃ | te tu
bhādra
padādyair dvimāsike naivaṃ
vyākhyātāḥ | tadyathā | bhadrapadāśvayujau varṣāḥ
kārttikamārgaśīrṣau śarat | pauṣamāghau hemantaḥ | phālgunacaitrau
vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ |
āṣāḍhaśrāvaṇau prāvṛḍ iti ||
tatra varṣāsv auṣadhyas taruṇyo lpavīryā
āhāratvam upagatā vidahyante | āpaś
cāpraśāntāḥ kṣitimalaprāyās tās tās tūpayujyamānā
nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ dehināṃ
śīta vāta varṣa
viṣṭambhitāgnīnāṃ vidahyante | sa vidāhāt pittasañcayam
āpādayanti | sa sañcayaḥ śaradi praviralameghe viyaty
upaśuṣyati paṅke rka kiraṇa pravilāyitaḥ
paittikāṃ vyādhīṃ janayati | tā evauṣadhyaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavanti | āpaś ca
praśāntāḥ snigdhā atyarthaṃ
gurvya
s tā upayujyamānāḥ mandakiraṇatvād
bhānos satuṣāraupa ṣṭambhita dehānāṃ dehinām
avidagdhāḥ snehād gauravād upalepitvāc ca śleṣmaṇas
sañcayam āpādayanti | sa saṃcayo vasante rka kiraṇa pravilāyitaḥ śleṣmikāṃ vyādhīṃ janayati | tā evauṣadhyau grīṣmaniḥsārā rūkṣā atimātralaghvyo
bhavaty āpaś ca tā upayujya
mānāḥ ( tatra
śaraddhemantayor madhyasamam ahorātraṃ yugapac
cādhimāsakau bhavataḥ | viṃśatikāṣṭhāś caikanimeṣārdhaś
ca dinaparivṛddhir uttarāyaṇe ) |
sūryapratāpopaśoṣitadehānān dehināṃ raukṣyāl
laghavāc ca vāyoḥ sañcayam
āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthaṃñ jalopaklinnāyāṃ
bhūmau cātiklinnadehā
nāṃ dehināṃ
śītavātavarṣerito vātikāṃ vyādhīṃñ janayati | evam eṣāṃ doṣāṇāṃ
sañcayaprakopahetur uktaḥ |
tatra varṣāhemantagrīṣmeṣu sañcitānān doṣāṇāṃ
śaradvasantaprāvṛṭsu ca prakupitānāṃ
nirharaṇaṃ |
tatra paittikānāṃ vyādhīnāṃ hemante
vyupaśamaḥ | śleṣmikāṇān nidāghe vātikānāṃ śaradi | svabhāvatas tv
e
te sañcayaprakopaśamā vyākhyātāḥ ||
tatra divasapūrvāhṇe vasantaliṅgaṃ | madhyāhne
grīṣmasya | aparāhṇe prāvṛḍliṅgaṃ | pradoṣe vārṣikaṃ |
śāradam ardharātre | pratyuṣasi haimanam
upalakṣayet | evam ahorātram api varṣam iva
śītoṣṇavarṣadoṣopacayaprakopopaśamair jānīyāt
tatrāvyāpane
tuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tās
tūpayayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti |
tāsām punar vyapado dṛṣṭakāritāni śītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr
vyāpādayanty āpaś ca |
tāsām upayogād vividha
rogaprādurbhāvo
marako vā bhavati |
śāparakṣaḥkrodhād adharmair uṣasyante janapadāḥ |
viṣauṣadhipuṣpagandhena vā vāyunopanītena |
kāsaśvāsapratiśyāyaśirorogajvarair upatapyante prajāḥ
grahanakṣatracaritair vā | śayanāsanayānavāhanamaṇiratnopa
karaṇagarhitalakṣaṇaprādurbhāvair vā
jāto 'tra | parityāga śānti prāyaścitta bali maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyam
evaṃ sādhu bhavati ||
bhavati
cātra
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā
kupyanty ṛtuṣu dehinām iti
|||| bhra ||
athāto yantravidhim adhyāyaṃ vyākhyā ||
tvahyaṃ sasandhiśrotaḥ
snāyvasthikoṣṭhagataśalyāddharaṇārtham upadiśyate |
yantraśatam ekottaram atra hastayantram eva
pradhānatamaṃ yantrāṇām avagaccha tadadhīnatvād
yantrakarmaṇāṃ |
tatra manaḥ śarīrābādhakarāṇi śalyāni teṣāmāha
raṇopāyo yantrāṇi
tāni ṣaṭprakārāṇi bhavanti | tadyathā |
svastikayantrāṇi | sandamśayantrāṇi | tāḍayantrāṇi |
nāḍīyantrāṇi | śalākāyantrāṇi | upayantrāṇi ceti ||
tatra caturvimśati svastikayantrāṇi | dve
sandamśayantre | dve eva tāḍayayantre ||
viṃśatirnāḍyaḥ aṣṭāviṃśati śalākāḥ |
pañcaviṃśa
ti rupayantrāṇīti |
tāni prāyaśo lohāni bhavanti | tat pratirūpakāṇi
vā tad alābhe
tatra nānāprakārāṇāṃ vyāḍānām mṛgapakṣiṇām
mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti | tasmāt
sārūpyād āgamād upadeśād anyatra darśanāt | yuktitaś ca
kārayet
samāhitāni yantrāṇi | kharaśla
kṣṇamukhāni ca |
sudṛḍhāni surūpāṇi | sugraāhāṇi ca kārayet ||
svastikayantrāṇyaṣṭādaśāṅgulāni |
siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervārukākakaṅkakuraracāsabhāsa
śaśaghātyulūkacīrillaśyenagṛddhrotkrosabhṛṅgarājāñjalikakarṇṇāvabhañjananandīmukhamukhāni
| masūrākṛtibhiḥ
kīlair avabaddhāni |
mūleṅkuśavadāvṛttavāraṅgāni | asthividaṣṭaśalyoddharaṇārtham
upadiśyante |
sanigrahānugrahau sandaṃśau ṣoḍaśāṅgulau |
tvaṅmānsasirāsnāyugataśalyoddharaṇārtham upadiśyete |
tāḍayantre dve |dvādaśāṅgule
matsyanālakavadekanāladvike
karṇṇanāsāsrotogataśalyoddharaṇārtham
|
nāḍīyantrāṇy anekaprakārāṇy
anekaprayojanāny anekatomukhāny ubhayatomukhāni | srotogatagalaśalyoddharaṇārthaṃ kriyāsaukaryārtham ācūṣaṇārthaṃ
rogadarśanārthañ ca | tāni srotodvārapariṇāhāni yathāyogadīrghāṇi bhavanti | tatra bhagandarārśor
budavraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhapraka
śasanniruddhagudayantrāṇy alābūśṛṅgayantrāṇi copariṣṭād
vakṣyāmaḥ |
śalākāyantrāṇy api nānāprakārāṇi
nānāprayojanāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṅ
gaṇḍūpadaśarapuṅkha | sarppahanu | baḍiśamukhe dve dve
| eṣaṇavyūhanacālanāharaṇārtham upadiśyante | masūradalamātramukhe
dve
kiñcid
ānatāgre srotogataśalyoddharaṇārtham ṣaṭkārppāsakṛtoṣṇīṣṇāṇi |
pramārjanakriyāsu | kṣārauṣadhapraṇidhānārthantrīṇi
darvyākṛtīni khallamukhāni | jāmbvaṃkuśavadanāny agnikarmāṇi trīṇi
triṇi | nāsārbudaharaṇārthamekaṃ kolāsthidalamātraṃ
khallatīkṣṇoṣṭhaṃ | añjanārthamekaṃ kalāyaparimaṇḍalamubha
yato mukulāgraṃ | mūtramārgaviśuddhyarthamekaṃ
mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalamiti ||
upayantrāṇy api
rajjuveṇikācarmāntarvalkalalatāvastrāṣṭhīlāṣmantakamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśmaśākhā
ṣṭhīvanapravāhaṇaharṣāmaskārttagatāni kṣārāgnibheṣajāni ceti
||
etāni
dehe sarvasmiṃ dehasyāvayave
tathā
sandhau koṣṭhe dhamanyā ca yathāyogaṃ prayojayet ||
yantrakarmāṇi tu
duṣṭavraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvaṇamārgaśodhanavikarṣaṇāharaṇāñchanonnamanavirecabhañjanonmathanacūṣaṇaiṣaṇadāraṇaṛjūkaraṇaprakṣālanapradha
manapramārjanāni caturviṃśati bhavanti ||
svabudhyā vibhajed yantrayantrakarmāṇi buddhimān |
asaṅkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
tatrātisthūlam asāram atidīrgham atihrasvam
agrāhivakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdupāśaṃ
mṛdumukham iti dvādaśayantradoṣāḥ ||
etair doṣer vimuktaṃ tu yantram aṣṭāda
śāṃgulaṃ |
praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet ||
dṛśyaṃ
siṃhamukhādyais tu gūḍhaṃ kaṅkamukhādibhiḥ |
śalyaṃ svastikayantrais tu nirharet tad bhiṣak chanaiḥ ||
vivarttate sādhvavagāhate ca gṛhṇāti
gṛhyoddharate ca yasmāt |
tasmāt smṛtaṅ kāṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣv avikāri yac
ceti || ❈ || 7 ||
athātaḥ
śastrāvacāraṇīyam adhyāyaṃ
vyākhyāsyāmaḥ
ekaviṃśati śastrāṇi bhavanti tad yathā |
maṇḍalāgrārdhamaṇḍalāgra| karapatra vṛddhipatra nakhaśastra mudrikotpalapatrakādhyardhadhāra| sūcī kuśapatrāṭāmukha śarārīmukhāntarmukha| trikurcaka| kuṭhārikā vrīhimukhārā vetrasapatra| baḍiśadanta śaṅkveṣaṇya
iti ||
tatra maṇḍalāgra
m
ardhamaṇḍalāgrakarapatrāṇi cchedane lekhane copadiśyante |
vṛddhipatra nakhaśastra mudrikotpalapatrakādhyardhadhārāṇi bhedane cchedane copayujyante |
sūcī kuṭhārikā vrīhimukhārā vetasapatrāṇi vedhane | eṣaṇy eṣaṇe | anulomāḥ
karīrāḥ śastravṛttāś ca | sūcī baḍiśadanta śaṅkuś
cāharaṇe | kuśapatrā
ṭāmukhaśarārimukhāntarmukhatrikurcakāni visrāvaṇe | sūcī sīvyana
ity aṣṭavidhaḥ śastrāṇāṃ karmaṇy upayogo vyākhyātaḥ |
teṣāṃ yathāyogaṃ grahaṇaṃ | karmasv eṣa
śastragrahaṇasamāsaḥ | vṛddhipatran tu vṛntaphalasādhāraṇe bhāge gṛhṇīyāt | bhedanāny evaṃ sarvāṇi | vṛddhipatravad
ardhamaṇḍalāgraṃ kiṃcid uttānapā
ṇinā lekhane bahuśo
vacārya vṛntāgreṇa visrāvaṇāni | viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ
rājamātrāṇāṃ vā trikurcakena visrāvayet |
talapracchādita vṛntāgram aṅguṣṭhapradeśinībhyāṃ
vrīhimukhaṃ |kuṭhārikāṃ vāmahastagṛhītapucchāṃ
dakṣiṇahastāṃguṣṭhāvaṣṭabdhayā madhyamayāṃgulyā nihanyāt tatra
karapatrārāvetasapatrabaḍiśadanta śakveṣaṇīr mūle pradeśinīprayuktaṃ
mudrikāsadṛśaṃ nakhākāraśastramukhañ
caturvedhanaṃ sūkṣma ḍorāvabaddhaṃ mudrikāśastraṃ teṣān
nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ |
tatra nakhavardhanaiṣaṇyāv
aṣṭāṃgulyau sūcyo vakṣyante | śeṣāṇi tu ṣaḍaṃgulāni tāni sugrahāṇi
sudhārāṇi surūpāṇi su
lohāniṇi
sudhautāni samāṃcitamukhāniṇi ceti śastrasampat |
tatra dhārā bhedanānāṃ māsūrī | lekhanānām ardhamāsūrī | vedhyānāṃ visrāvaṇānāñ ca kaiśikī |
cchedanānām ardhakaiśikī |
baḍiśadantaśaṃku cānatāgre |
tīkṣṇakaṇṭakaprathamayavapatramukhī yavapatrā eṣaṇī
gaṇḍūpadākāramukhī ceti |
tatra vakraṃ |
kuṇṭhaṃ khaṇḍaṃ
kharadhārātisthūlam atyalpam atidīrgham atihrasvam ity aṣṭau
śastradoṣāḥ | ato viparītaguṇam ādadyād anyatra
karapatrāt | tad dhi kharadhāram asthicchedanārtham |
teṣān nisānī ślakṣṇaśilikā dhārāsampādanārthaṃ śālmalīphalakaṃ ceti ||
bha
vanti cātra ||
yadā suniśitaṃ śastraṃ romavāhi susaṃsthitam
|
sugṛhītam pramāṇena tadā śastran
nipātayet ||
anuśastrāṇi tvakkṣāra sphaṭika kāca kuravinda jalaukāgni nakhapatrāṇi śiśūnāṃ
śastrabhīrūṇām anuśastrāṇi yojayet |
tvakkṣārādicaturvargaṃ bhedye cchedye ca buddhimāṃ |
āhārye cchedye bhedye ca nakhaṃ śakyeṣu yojayet |
vidhiḥ pravakṣyate paścād agnikṣārajalaukasāṃ |
ye syur mukhagatā rogā netravarmagatāś ca ye |
gojī śephālikā śākapatrair visrāvayet tu
tān ||
śastrāṇy etāni matimāṃ śuddhaśaikyāyasāni tu |
kārayet karaṇaprāptaḥ karmāraṃ karmakovida iti
|| ❈ || 8 ||
athāto yogyāsūtrīyamadhyāyaṃ vyā
||
adhigatasarvaśāstram api śiṣyaṃ yogyāṃ kārayet |
cchedyādiṣu sne
hādiṣu
karmapatham upadiśet | bahuśrutopyakṛtayogaḥ karmasvayogyo bhavati
|
tatra puṣpaphalālāvutrapuservārukaprabhṛtiṣu cchedyaviśeṣāṃ
darśayet | utkartanāpakarttanāni copadiśet |
dṛtibastiprasevakapūrṇeṣu
bhedyayogyāṃ | saromṇi carmātate lekhyasya |
mṛtapaśumahiṣāsvaśirāsūtpalanāleṣu ve
dhyasya |
ghuṇopahatakāṣṭhataveṇunalanāḍīśuṣkālābumukheṣveṣyasya
| panasabimbīphalamajjāmṛtapaśudanteṣvāhāryasya
sūkṣmaghanavastrāntamṛducarmāntayoḥ sīvyasya |
mṛduvadhramāṃsapesyutpalanāleṣu ca karṇṇasandhibandhanayogyām | pustamayapuruṣāṃgapratyaṅgeṣu bandhanayogyāṃ |
ghaṭālāvumukheṣu bastivraṇabastipī
ḍanayogyāṃ |
netrapraṇidhānabastipīḍanayor iti ||
bhavati cātra ||
evam ādiṣu medhāvī yogyākarmaṇy aśeṣataḥ |
yasya yasyeha sādharmyaṃ tatra yogyāñ ca
kārayet || ❈ || 9 ||
athāto viśikhānupraveśanīyaṃ
vyākhyāsyāmaḥ ||
adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā
kṛtayogyena śāstrārthannigadatā rājānujñātena
vaidyena
viśikhācaritavyā | nīcanakharomṇā śucinā śucivastraparihitena
chatravatā sopānatkenānuddhataveṣeṇa sumanasā
kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ sahāyavatā
|
tato dūtanimittaśakunamaṅgalānulomyenātura gṛham āgamyopaviśyāturam
abhipaśyet spṛśet pṛcchec ca tribhir etair vijñāno
pāyaiḥ | dīrgham āyuṣo lpāyuṣo veditavyāḥ |
tatra dṛṣṭvāyau varṇṇavaikṛticchāyāṃ cāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīṃ sparśaviśeṣā
viparītāviparītāṃ jvaraśophādīṃ | pṛṣṭvā deśaṃ
kālaṃ jātisāmyamātaṅkamutpatti vedanāsamucchrāyo
balābalamagniṃ vātamūtrapurīṣāṇāmapravṛttipravṛttiṃ ce
ti ||
bhavati cātra ||
mithyādṛṣṭvā vikārā hi dūś ca mohayeyuś cikitsakaṃ ||
tasmāt parīkṣyaḥ satataṃ bhiṣajā
siddhimicchatā |
yuktito vyādhayaḥ sarve pramāṇairdarśanādibhiḥ ||
evam abhisamīkṣya sādhyāṃ sādhayed
yāpyāṃ yāpayed asādhyānnopakrāmet | parivatsaroṣitāṃś ca
vikārām prāyaśaḥ parivarjjayet |
tatra sādhyā api vyādhayaḥ prāyaśo duścikitsā
bhavanti |
śrotriyanṛpatistrībālavṛddhabhīru durbala vaidyavidagdha vyādhigṛhaka daridra kṛpaṇa krodhanānātmavatāt
||
bhavanti cātra ||
strībhiḥ sahāsyaṃ saṃvāsa parihāsañ ca varjayet |
dattaṃ tābhir na gṛhṇīyād annā
d anyad bhiṣadeti || ❈ || 10
vedotpattiśiṣyadīkṣādānam adhyayanasya ca
|
prabhāṣaṇañ
cāgraharaṃṇaṃ ṛtucaryā tathaiva ca |
yantraṃ śastrāvacārañ ca yogyāsūtrīyam eva ca
|
viśikhānupraveśañ ca proktaṃ vai prathamo daśa || ❈ ||
athātaḥ kṣārapākavidhimadhyāyaṃ ||
anuśastrebhyaḥ kṣāraḥ pra
dhānatamo
bhavati | cchedyabhedyalekhyakaraṇādviśeṣakriyāvacāraṇāc ca |
tatra kṣaraṇātkṣaṇaṇādvā kṣāraḥ |
nānauṣadhisamavāyāttridoṣaghnaḥ | śuklatvāt
saumyas tasya saumyasyāpi sato dahanapacanadāraṇaśaktiraviruddhā | sakhalvāgneyauṣadhibhūyakaḥ | uṣṇastīkṣṇaḥ pācano vilāyanaḥ |
śodhano ropaṇaḥ
stambhanollekhanakrimyāmakaphaviṣamedasām upahantā puṃstvasya
cātisevitaḥ |
sa dvividhaḥ pratisāraṇīyaḥ | pānīyaś ca
tatra pratisāraṇīyaḥ | kuṣṭha kiṭibha dardru maṇḍala kilāsa bhagandarārśorbuda duṣṭa vraṇa nāḍī carma kīlatilakālakanaccha vyaṅga bāhya krimi viṣādiṣu
copadiśyate |
saptasu ca
mukharogeṣūpajihvopakuśadantavaidarbhamedajoṣṭhaprakopeṣu trisṛṣu
ca rohiṇīṣu eteṣv evānuśastra pātanam uktaṃ
||
pānīyas tu
gulmādarāgnisaṃgājīrṇṇānāhaśarkarāśmaryabhyantarakrimiviṣāśassu
copayujyate ||
tasya vistāro nyatra
arthatara cikīrṣuḥ | śaradiśucir upavasan
praśastadeśajāta
m anupahataṃ madhyamavayasaṃ
kālamuṣkakam adhivāsyāparedyuḥ pātayitvā kaṇḍasaḥ prakalpya nivātadeśe citiṅkṛtvā tilanālair ādīpayet |
yathopaśāntegnau tad bhasmapṛthag gṛhṇīyāt | bhasmaśarkarāś ca ||
athānenaivakalpena
kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkasnuhāpāmā
rganaktamālavṛṣakadalīcitrakendrayavṛkṣāsphotāśvamārakasaptacchadāgnimanthāḥ
| catasraḥ kośātakyaḥ samūlaphalaśākhāpatrāndahettataḥ
kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya mūtraiś ca yathoktairmahati
kaṭāhe śanaiśśanairdavyāvaghaṭṭayanvipacet sa yadā
bhavatyacchoraktastīkṣṇaḥ picchilaś ca tamādāyetaraṃ
saṃsṛjya punarapi pākāyādhiśrayet tata eva ca
kṣārodakakuḍavamadhyardha kṛtvā panayettataḥ
kaṭaśarkarābhasmaśarkarāś ca | kṣīrapakaśaṃkhanābhīragnivarṇṇāḥ
kṛtvāyase pātre tasmiṃ kṣārodakebhiṣicya | piṣṭvā tathaiva ca
pratīvāpo yathālābhaṃ
dantīcitrakalāṅgalīpūtīkapravāḍatālapatrīviḍasauvarcikāka
nakakṣīrīhiṃguvacātiviṣāśuktīḥ ślakṣṇacūrṇṇaṅkṛtvā
nidadhyāt |
satatam apramattaś ca darvyāvaghaṭāyaṃ vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā
prayateta | athainam āgatapākam avatāryānuguptam āyase
kumbhe nidadhyāt |
kṣīṇabale ca kṣārodakam āvaped balakaraṇārthaṃ
||
bhavati cātra ||
naivātitīkṣṇo
na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ |
atyuṣṇam atipaicchilyam atitaikṣṇyavisarpitā |
atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndram eva ca |
hīnauṣadhyavipakvatvaṃ kṣāradoṣā na ca smṛtāḥ ||
tatra kṣārasādhyavyādhiṃ vyādhitam upaveśya
nivātāsambādhe deśe agropa
haraṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamamavaghṛṣyāvalikhya
pracchayitvā vā śalākayā kṣāraṃ pratisārya
vākchatamātram upaikṣeta |
tasmiṃ nipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ
|
tatrāmlavargaḥ samanaḥ sarpirmadhusamāyutaḥ |
atha ca sthiramūlatvātkṣāradagdhanna dīryate |
idamālepanantatra śīghra samavacāra
yet |
amlakāñjikabījānāṃ tilām madhukameva ca |
prapiṣya samabhāgāni tenaivam anulepayet |
tilakalkaḥ samadhuko ghṛtākto vraṇalepanaḥ ||
rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca
|
āgneyenanāgni sadṛśaḥ kathaṃ kṣāra
praśāmyati |
evaṃ cen manyase vatsa procyamānaṃ śṛṇuṣva me |
amlavarjyā ra
sāṃ kṣāre sarvān eva vibhāvayet |
kaṭukathā |
amlena saha saṃyuktaḥ sutīkṣṇo
lavaṇo rasaḥ |
mādhūryam āśu vrajati tīkṣṇabhāvañ ca muñcati |
mādhūryayogānna dahedagniragnirivāplutaḥ ||
tatra samyagdagdhe vikāropaśamo
lāghavamanāsrāvaś ca | hīne todakaṇḍūjāḍyāni
vyādhi
vṛddhiś ca |
atidagdhe dāhapākaśramāṅgamadaklamāḥ | pipāsāmaraṇāñ ceti |
kṣāradagdhavraṇañ ca yathādoṣaṃ
yathāvyādhiṃ copakrameta |
athā kṣārakṛtyā bhavanti |
durbalabālasthivirabhīrusarvāṅgaśūnodarīgarbhiṇīṛtumatīpravṛddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā
uddhṛto
dvṛttaphalayonyaś ca
tathā
marmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarasepasrotaḥ
svalpamāṃsapradeśeṣv akṣṇoś ca na dadyād anyatra varmarogāt |
tatra kṣārasādhyeṣv api vyādhiṣu śūnagātram
asthiśūlinam annadveṣiṇaṃ
hṛdayasandhipīḍopadrutañ ca kṣāro na
sādhayati ||
bhavati cātra ||
viṣāgniśastrā
śanimṛtyutulyaḥ kṣāro bhavaty
alpamatiprayuktaḥ |
satvapramattena sadā prayukto rogān nihanyād acireṇa
ghorān iti || ❈ || 11 ||
athāgnikarmavidhiṃ ||
kṣārād agnir garīyāṃ kriyāsu
vyākhyātaās taddagdhānāṃ rogāṇām
apunarbhavāt | svedaśastrakṣārair asakyānāṃ tatsādhanāc ca |
athaimāni daha
nopakaraṇāni bhavanti |
pippalyajāśakṛdgodantaśaraśalākājamvvoṣṭhetaralohakṣaudraguḍasnehādīni | tatra pippalyajāśakṛdgodantaśaraśalākāḥ
stvaggatānāṃ | jamvvoṣṭhetaralohāḥ māṃsagatānāṃ | kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānā |
tatrāgnikarma sarvartuṣu kuryād anyatra
śaradgrīṣmābhyāṃ |
tatrāpyātyayikegnisādhye vyādhau
tatpratyanīkaṃ vidhiṃ kṛtvā
sarvavyādhiṣvṛtuṣu ca picchilamannambhuktavataḥ |
tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ
māṃsadagdhañ ca | iha tu sirāsnāyuṣu sandhyasthiṣv api na
pratiṣiddhogniḥ |
tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś
ca tvagdagdhe | kapotavarṇṇatālpaśvayathuvedanatā
śuṣkasaṃkucitavraṇatā ca māṃsadagdhe | kṛṣṇonnatavraṇatā
srāvasannirodhaśca sirāsnāyudagdhe
rūkṣatāruṇatākarkaśasthiravraṇatā ca sandhyasthidagdhe ||
tatra śirorogādhimanthayorbhrūlalāṭaśaṅkhadeśeṣu
dahedvartmarogeṣvārdranaktakapraticchannāndṛṣṭiṃ kṛtvā
vartmaromakūpāṃ |
tvaṅmāṃsasirāsnāyusandhyasthigatamugrarujau
vāyau |
duṣṭavraṇamucchitakaṭhinamāṃsagagranthyarbudāpacīgalagaṇḍagṛddhrasīmasakagulmodara
bhagandarārśasandhiślīpadacarmakīlatilakālakasirācchedanāḍīśoṇitātipravṛttiṣu
cāgnikarma kuryāt |
tatra valayabindurerekhāpratisāraṇāñ
ceti dahaṇaviśeṣāḥ ||
bhavati cātra ||
rogasya saṃsthānam avekṣya dhīmāṃnarasya ma
rmāṇi
balābalañ ca |
vyādhintathartuñ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma ||
tatra samyagdagdheṣu
madhusarpirabhyaṅgaḥ ||
athemāni pariharetpittaprakṛtimantaḥ śoṇitaṃ |
bhinnakoṣṭhamanuddhṛtaśalyaṃ bālavṛddhabhīrudurbalamanekavyādhipīḍitamasvedyāṃś ca ||
ata ūrddham itarathā dagdhaṃ vakṣyāmaḥ tatra
snigdhaṃ rūkṣañ cāśri
tyadravyam agnir dahati |
atisantapto hi snehaḥ sūkṣmamārgānusāritvāt
tvagādīnanupraviśyāśu dahati |
tasmātsnehadagdhedhikā rujā bhavati |
tatra pluṣṭaṃ durdagdhaṃ samyagdagdham
atidagdham iti caturvidham agnidagdham bhavati | tatra yadvivaṇṇamuṣyatetimātraṃ tatpluṣṭaṃ | yatrotptisphoṭanā tīvradāhadoṣavedanā cirāc copaśāmyati
taddu
rdagdhaṃ | samyagdagdham anavagāḍhaṃ
pakvatālavarṇṇaṃ susaṃsthitaṃ pūrvalakṣaṇasaṃyuktaṃ ca | atidagdhe
tu māṃsāvalaṃbanaṃ gātraviśleṣaḥ sandhivaiguṇyaṃ
sirāsnāyusandhyasthivyāpādanaṃ jvaradāhapipāsāmūrcchāś copadravā
bhavanti | sakrimiś cet vraṇaś cāsya cireṇoparohaty uparūḍhaś ca vivarṇṇo bhavati | tad
etac caturvidham agnidagdhalakṣaṇam ānupūrvyoktaṃ
pūrvakarma prasādhakaṃ bhavati ||
bhavati cātra ||
agninā kopitaṃ pittaṃ bhṛśañjantoḥ pradhāvati |
tatastenaiva vegena raktañcāpyupadīryate |
tulyaviryepyubhe hyete rasato dravyatastathā
|
tenāsya vedanāstīvrā prakṛtyā ca vidahyate |
sphoṭāḥ śīghraṃ prajāyante
jvarastṛṣṇā ca bādhate ||
dagdhasyopaśamārthāya cikitsā sampravakṣyate |
pluṣṭasyā
gnipratapanaṃ
kāryamuṣṇantathauṣadhaṃ |
śarīre svinnabhūyiṣṭhe svinaṃ bhavati śoṇitaṃ |
prakṛtyā hyudakaṃ śītaṃ
skandayatyathaśoṇitaṃ |
tasmāt sukhayati hyuṣṇa na tu śītaṃ
kathañcanaḥ |
śītāmuṣṇāñ ca ca durdagdhe kriyāṃ kuryāttataḥ
punaḥ |
ghṛtālepanasekāṃstu śītānevāsya kārayet ||
samyagdagdhe tu kākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sa
rpiṣāyuktairālepaṃ kārayedbhiṣak ||
grāmyānūpaiḥ sajalajaiḥ piṣṭair māṃsaiś ca
lepayet |
pittavidradhivaccainaṃ praśāntyoṣmāṇamācaret |
atidagdhe tu śīrṇṇāni māṃsāny uddhṛtya śītalāṃ
kriyāṅ kuryāc cūrṇṇakāle śālitaṇḍulakaṇḍanaiḥ |
tindukyās tv akkaṣāyair vā mṛdubhṛṣṭair
upācaret |
vraṇaṅ guḍūcīpatrair vā cchādayed athaco
dakaiḥ |
kriyāṅ kuryāc ca nikhilāṃ
bhiṣakpittavisarpavat ||
athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ |
śvasity ādhmāti cātyarthaṃ kāsatekṣavate bhṛśaṃ
|
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate |
sadhūmakaṃ niśvasiti ghreyam anyan
na veti ca |
tathaiva ca rasāṃ sarvāṃ smṛtiś cāsopahanyate |
tṛṣṇādāhajvaraś cetaḥ sīda
vat samyagvānteti |samyagvāntā salilasarake nyastā bhoktukāmā satī cared yā sīdati na ceṣṭate sā durvāntāṃ
punaḥ samyak vāmayet | durvāntāyās tu indrapado nāma vyādhir
asādhyo bhavati ||
aprahṛṣṭa śiraḥ
pānya kāyenodveṣṭate sakṛt |
yā coṣṇaṃ kurute toyaṃ tasyā
m idamadaḥ smṛtaḥ |
athaināṃ pūrvavat sannidadhyāt |
śoṇitasya ca yogāyogam avekṣya jalaukāmukhaṃ madhunāvaghaṭṭayet | badhnīta vā
kaśāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti ||
bhavati cātra ||
pītamātre jalaukābhir ghṛtena pariṣecayet |
śoṇitasthāpanīyaiś ca śoṇitam pariṣecayet ||
kṣetrāṇi graha
ṇañ cāpi poṣaṇaṃ
sāvacāraṇaṃ
jānīyād yo jalaukānāṃ sa rājñaḥ karttum arhati ||
athātaḥ śoṇitavarṇṇanīyaṃ
vyākhyāsyāmaḥ ||
pāñcabhautikasya caturvidhasyāhārasya
ṣaḍrasopetasya dvividhavīryasyāṣṭavidhavīryasya vā
anekaguṇopayuktasyāhārasya samyakpariṇatasya
yas tejoṇabhūtaḥ sāraḥ
paramasūkṣmaḥ sa rasa ity ucyate | tasya hṛdayaṃ sthānaṃ | sa
hṛdayāc caturviṃśatir dhamanīr anupraviśyordhvagā daśa
daśa cādhogāminyaś catasras tiryaggāḥ kṛtsnaṃ śarīram aharahas
tarpayati jīpavati
yāpayati vardhayati cādṛṣṭahetukena karmaṇā | tasya
śarīram anusarato numānād gatir upalakṣayitvā kṣayavṛddhīhetukī
||guṇa
tasmiṃ
sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kim ayaṃ
saumyas tejasa iti | sa khalu dravatvād anusaraṇe
snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ity avagamyate
|
sa khalv āpyo raso yakṛtplīhānau prāpya rāgam
upaiti ||
bhavati cātra ||
rañjitās tejasā tv āpaḥ śarīrasthena de
hināṃ |
avyāpannāḥ prasannena raktam ity eva tad viduḥ ||
rasād eva striyā raktam ṛtusaṃjñaṃ pravartate
dvādaśād vardhate varṣād yāti pañcāśataḥ kṣayaṃ |
ārttavaṃ śoṇitaṃ tv āgneyam āhuḥ ||
agnīṣomīyatvād garbhasya
pāñcabhautikatvam apare jīvaṃ raktam
āhur ācāryāḥ
|| bhavati cātra ||
visratā dravatā rāgaḥ spandanan tanutā tathā |
pṛthivyādiguṇāś cete dṛśyante śoṇite yataḥ |
rasād raktaṃ tato māṃsaṃ māṃsān medaḥ
pravarttate medaso 'sthi tato majjā majjā śukraṃ tataḥ
prajāḥ ||
tatraiṣān dhātūnāṃm annapānarasaḥ prīṇāyitā
bhavati || bhavati cātra ||
rasajaṃ puruṣaṃ vidyād rasaṃ rakṣeta
yatnataḥ | annapānaprayogena āhāreṇa suyantritaḥ ||
ta
tra rasa gato dhātur aharahar
gacchatīti rasaḥ |
pañcaviṃśati kalāmatāni | caturaśītim ca
nava ca kāṣṭhā ekaikasmin dhātāv avatiṣṭhante |
evam māsena rasaḥ śukrībhavati strīṇāñ cārttavam iti ||
bhavati cātra ||
aṣṭādaśasahasrāṇi saṅkhyā hy asmiṃ samuccaye | kalānān
navatiś cāpi svatantraparatantrataḥ ||
rase gativiśe
ṣo 'yaṃ mandāgner
evam ānikaḥ | anayaivoditāgneś ca vijñeyaḥ kālasaṃkhyayā ||
sa śabdārci jāla santānavad aṇunā viśeṣeṇānusaraty evaṃ
śarīraṃ kevalaṃ
vyājīkaraṇyas tv auṣadhyaḥ svaguṇabalātkarṣād
virecanavad upayuktāḥ
śukraṃ virecayanti ||
yathā hi puṣpamukulastho gandho na śakyam
ihāstīti vaktuṃ | naiva nāstīti
atha cāsti satāṃ bhāvānām utpattir
iti kṛtvā kevalaṃ tu saukṣmyān nābhivyajyate | sa eva vivṛte
keśare puṣpa kālāntareṇābhivyakto bhavati | evam
bālānām api vayaḥ pariṇāmāc śukraprādurbhāvo bhavati |
romarājyārttavādiś ca viśeṣo nārīṇāṃ |
sa evānnaraso 'bhivṛddhānāṃ paripakvaśarīratvād
aprīṇāno bhavati |
ta ete śa
rīdhāṇāraṇād dhātava ity
ucyante |
teṣāṃ kṣayavṛddhī śoṇitanimitte | tasmāt tad
adhikṛtya vakṣyāmaḥ|| tatra saphenilam aruṇaṃ kṛṣṇaṃ
paruṣaṃ tanu śīghragam askandi ca vātaduṣṭaṃ | nīlam pītaṃ haritaṃ
śyāvaṃ viśram aniṣṭaṃ pipīlikāmakṣikāṇāñ ca pittena |
gairikodakaprakāśaṃ snigdhaṃ śītaṃ vahalaṃ picchilaṃ viśrāvi
māṃsapeśīsamaprabhaṃ ca
śleṣmaṇā | sarvalakṣaṇayuktaṃ
sannipātena | pittavad raktenātikṛṣṇañ ca | dvidoṣaliṅgasaṃsṛṣṭaṃ
dvidoṣaṃ |
indragopakaprakāśam asaṃhatam avivarṇṇañ ca
prakṛtistham iti jānīyāt ||
visrāvyān anyatra vakṣyāmaḥ ||
athāvisrāvyāḥ sarvāṅgaśophaḥ
kṣīṇasya vā cāmlabhojananimittaḥ
pāṇḍurogyarśasyudariśoṣigarbhiṇī
nāñ ca svayathavaḥ
|
tatra ṛjv asaṃkīrṇṇaṃ sūkṣmaṃ samam anavagāḍham
anuttānam āśu śastrañ ca pātayet |
hṛdaya basti guda nābhi kakṣyavaṅkṣaṇākṣi kūṭa pāṇi pādatalāṃś ca varjayet
|
pūyagarbhāṃ punar yathoktair evopacaret |
tatra durvaddhe śītavātayor asvinne bhukte ca
skannatvāc choṇitaṃ na sravati | alpaṃ vā sravati ||
bha || cātra
vāta viṅ mūtrasaṃgeṣu madamūrcchāśrameṣu ca |
nidrābhibhūte śīte vā nṛṇān nāsṛk sraved iti ||
tad duṣṭaśoṇitam anirhriyamāṇaṃ
vyādhivṛddhiṃ karoti |
atyuṣṇātisvinnātividdheṣv ajñasrāvitam
atipravarttate | tad atipravṛttaṃ śirobhitāpam
āndhyatimiraprādurbhāvam dhātukṣayākṣepakasya pakṣāghātam
ekāṅgavikāraṃ hikkāṃ kāsaṃ śvāsaṃ
pāṇḍurogaṃ vāśu
karoti |
tan nātiśīte nātyuṣṇe nāsvinne nātitāpite
yavāgūṃ pratipītasya śoṇitaṃ mokṣayed bhiṣak ||
samyag gatvā yadā raktaṃ svayam evāvatiṣṭhate
śuddham evam vijānīyāt samyag visrāvitañ ca tat |
lāghavaṃ vedanāśāntir vyādhivegaparikṣayaḥ |
samyagvisrāvite liṅgaṃ prasādo manasas tathā |
tvagdoṣā granthayaḥ
śophā rogāḥ śoṇitajāś ca ye |
raktamokṣaṇaśīlānāṃ na bhavanti kadācana ||
atha khalv apravarttamāne | elā śītaśivaḥ
kuṣṭhatagarapāṭhābhadradāruviḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkāṅkunaktamālaphalai
yathālābhaṃ tribhiś caturbhiḥ |
samastair vā
lavaṇapragāḍhair vraṇamukha gharṣayed evaṃ
sādhu bhavati ||
athātipravṛtte
lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṃkhaśuktiyavamāṣagodhūmasarjarasacūrṇṇair
anārdrair vraṇamukham avacūrṇṇāṅgulyagreṇāvapīḍayet |
sālasarjārjunārimedagranthidhavadhanvanatvagbhi vā cūrṇṇīkṛtābhiḥ
kṣaumeṇa vadhyāsitena samudraphenena lākṣācūrṇṇair vā yathoktair
bandhanadravyair gāḍhaṃ bandhīyāt | vyadhānantaraṃ
punar vyadhayet | śītācchādanabhojanāgārapariṣekaiḥ śītair ālepaiḥ
pradahair vāpacared agninā vā dahed yathoktaṃ
kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pācayet | eṇahariṇor
abhraṃ mahiṣaśaśavarāhāṃ
ṇāṃ vā rudhiraṃ kṣīrayūṣaṃ
rasaiś cāśnīyāt | upadravāṃś ca yathoktān upacaret ||
bhavati cātra ||
dhātukṣayāt srute rakte mandaḥ sañjāyate 'nalaḥ |
pavanaś ca paraṅ kopaṃ yāti tasmāt prayatnataḥ |
tan nātiśītair laghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ | īṣad amlair anamlair vā bhojanaiḥ
samupācaret ||
caturvidhaṃ yad etad dhi rudhirasya ni
vāraṇaṃ | sandhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā ||
vraṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayate himaṃ | tathā sampācayed bhasma dāhaḥ saṅkocayet sirāṃ
||
askandamāne rudhire sandhānāni prayojayet |
sandhānaiḥr bhraśyamāne tu pācanaiḥ
samupācaret |
kalpair ebhis tribhir vaidyaḥ prayateta
yathāvidhiḥ |
asiddhimatsu caiteṣu dāha parama iṣyate
|
saśeṣadoṣe rudhire na vyādhir ativarttate |
na śeṣaṃ sthāpayet tasmān na ca
kuryād atikriyāṃ |
dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate |
tasmād rakṣed dhi rudhiraṃ rudhirañ
jīva ucyate |
śrutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile
śophaṃ satodaṃ koṣṇena sarpiṣā pari
ṣecayed iti || 14 || ❈ ||
athāto doṣadhātumalakṣayavṛddhiṃ
vyākhyāsyāmaḥ ||
doṣadhātumalamūlaṃ hi śarīraṃ |
tasmātphalalakṣaṇameteṣām upadhārayaś ca
|
tatra
spandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ
pañcadhā pravibhaktaḥ śarīrantantrayati |
rāgaḥ paktistejaūṣmakṛtpittaṃ |
sandhisaṃ
śleṣaṇasnehanaropaṇabṛṃhaṇaḥ śleṣmā |
rasaḥ prīṇayati | raktañjīvayati | māṃsaṃ lepayati medaḥ snehayati | asthi dhārayati | majjā
pūrayati | bījārthaharṣakṛc chukraṃ kledayati |
bastikle
da
kṛn mūtraṃ | prāṇavāyvagnidhāraṇāvaṣṭambhakṛt
purīśaṃ | svedaḥ kledayati |
garbhalakṣaṇa
mārttavaṃ |
stanyaṃ stanāpīnajananajīvanam iti |
tatra vidhivat parirakṣaṇaṃ kurvīta ||
ataḥ sarveṣāṃ kṣayalakṣaṇaṃ
vyākhyāsyāmaḥ | tatra vātakṣaye mandaceṣṭatā
alpavāktvamalpapraharṣo mūḍhasañjñatā ca | pittakṣaye
mandoṣmāgnitāniṣprabhatā ca | śleṣmakṣaye
rūkṣatāntardāha
āmāśayetarāśayaśūnyatāśirasaś ca
|
tatra svayonivardhanāny eva pratīkāraḥ ||
rasakṣaye hṛdayapīḍā kampaḥ
śoṣaḥ śūnyatā tṛṣṇā ca | śoṇitakṣaye
tvakpāruṣyam amlaśītaprārthanā sirāśaithilyañ
ca || māṃsakṣaye
sphiggaṇṇḍauṣṭhopasthoruvakṣaḥ kakṣaśuṣkatā
dhamanīnāñ ca śaithilyaṃ |
medakṣaye plīhābhivṛddhiḥ
sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca | asthikṣaye asthiśūlo dantanakhabhaṃgāraukṣyañ ca | majjākṣaye
lpaśukratā parvabhedo sthitodaḥ śūnyatā | śukrakṣaye
meḍhravṛṣaṇavedanāśaktir maithune cirād vā prasekaḥ
praseke cālpaśukraraktadarśanaṃ |
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca
vāyor ū
dhvagamanaṃ kukṣau sañcaraṇaṃ ca mūtrakṣaye
bastitodo lpamūtratā ca || atrāpi svayonivardhanadravyopayogaḥ || svedakṣaye stabdharomakūpatā sparśavaiguṇyaś ca
tatrābhyaṅga svedopayogaś ca ||
ārttavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca | tatra saṃśodhanamāgneyānāñ ca
dravyānām upayogaḥ || sta
nyakṣaye stanayo mlānatā
stanyāsambhavaś ca | tatra śleṣmavardhanadravyopayogaḥ ||
garbhakṣaye garbhāspandanamanunnatakukṣitā ca | tatra
prāptabastikālāyāḥ kṣīrabastiprayogo medhyān na prayogaś ca ||
ata ūrdhvamatipravṛddhānāṃ
doṣadhātūnāṃ lakṣaṇam upadekṣyāmaḥ tatra vātavṛddhau kārśyaṃ
kārṣṇyaṃ gātrasphuraṇatā
uṣṇakāmatā nidrānāśolpabalatvaṃ gāḍhavarcasvatā ca || pittavṛddhau
pītāvabhāsatā santāpaḥśītakāmitvam alpanidratā mūrcchā
balahāniḥ pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃ śaithyaṃ
sthairyaṃ gauravam agnisādas tandrā nidrā
sandhyati śliṣṭatā ca ||
rasotipravṛddho hṛdaye kledaṃ prasekañ
cāpādayati | raktaṃ raktāṅgākṣitāṃ ||
māṃsaṃ
sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāñ ca |
medaḥ snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāso
daurgandhyañ ca || asthyadhyasthīny adhidantāṃś ca || majjā
sarvāṅganetragauravaṃ || śukraṃ śukrāśmariti prādurbhāvaṃ ||
purīśamāṭopaḥ kukṣau śūlañ ca || mūtraṃ
muhurmuhuḥ pravṛttiṃ todañ ca || svedaḥ kaṇḍū
daurgandhyañ ca ||
stanyaṃ stanayor atipīnatvaṃ muhurmuhuḥ
pravṛttim atitodañ ca || ārttavam aṅgamardo daurbalyañ ca
+ teṣāṃ kṣapaṇam aviruddhaiḥ
kriyāviśeṣaiḥ kurvīta balakṣayaṃ
ata ūrdhvam anuvyākhyāsyāmaḥ ||
rasādīnāṃ śukrāntānāṃ dhātūnāṃ yat paran tejas tat khalv ojas
tad eva balam ity ucyate | śāstrasiddhāntāt
tatra balena sthiropacitamāṃsatā
sarvaceṣṭāsvapratighātaḥ svaravarṇṇaprasādo bāhyābhyantarāṇāṃ ca
karaṇānām ātmakāryapratipattir bhavati ||
bhavati cātra ||
ojaḥ somātmakaṃ snigdhaṃ śītaṃ ślakṣṇaṃ sthiraṃ saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prā
ṇāyatanam uttamaṃ ||
dehaḥ sāvayavas tena vyāpto bhavati dehinām
|
abhighātāt kṣayāt kopāddhyānācchokācchramāt kṣudhaḥ |
ojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥsṛtaṃ ||
tatra visraṃso vyāpatkṣaya iti liṅgāni
bhavanti | sandhiviśleṣo gātrāṇāṃ sadanaṃ
doṣacyavanakriyāsannirodhaś ca visraṃse | stabdhatā gurugātra
tā śopho varṇṇabhedo glānis tandrā nidrā vyāpanne |
māṃsakṣayo mohaḥ pralāpo maraṇam iti ca kṣīṇo |
tatra visraṃse vyāpanne ca
kriyāviśeṣairaviruddhairbalamadhyāyayet mūḍhasaṃjñamitarañ ca
varjjayet |
yasya dhātukṣayād vāyuḥ sañjñākarmma
vināśayet
prakṣīṇañ ca balaṃ yasya tau na śaktau cikitsituṃ ||
rasani
mittam eva sthaulyaṅ kārśyañ
ca | tatra śleṣmalāhārasevitodhyaśanaśīlasyāvyāyāmino divāsvapnaratasya āma evānnaraso madhurataraś ca śarīram
anukramamāṇotisnehān medo janayati | medaso tipravṛddhatvād
vāṭharyam āpādayati | tam ativaṭharaṃ
kṣudrasvāsapipāsākṣutsvapnasvedadaurgandhyakrathanagātrasādaga
gadatvāni kṣipram evāviśanti | saukumāryātmedasaḥ
sarvakriyāsvasamarthatvaṃ bhavati |
kaphaphamedo niruddhamārgatvāc cālpavyavāyo bhavati |
āvṛtamārgatvād eva ca śeṣā dhātavo nāpyāyante 'tyartham ato
lpaprāṇo bhavati | pramehapiḍakājvarabhagandaravidradhivātavikāṇārāmanyatamaṃ prāpya
maraṇam upayāti | sarva eva cā
sya rogā balavanto bhavanti | kasmād āvṛtamārgatvāt
srotasāmatas tasyotpattihetuṃ parihared utpanne tu
śilājatuguggulamūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ
virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivad upayogo
vyāyāmalekhanabastyupayogaś ceti ||
tatra punar vātalāhārasevinotivyavāyavyāyāmādhyayanacintābhayaśokarātrijāgaraṇapipāsākṣutkṣayālpāsanaprabhṛtibhir
upaśoṣito rasadhātuḥ śarīram anukramamāṇaulpatvān
na prīṇāyati tasmād atikārśyaṃ bhavati | sotikṛśaḥ
kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv
asahiṣṇurvātarogaprāyolpaprāṇaḥ kriyāsu ca bhavati | kā
plīhodarāgnisādagulmaraktapittānām anyatamaṃ prāpya maraṇam
upayāti sarva eva cāsya rogā balavanto bhavanti |
kasmād alpaprāṇatvād atas tasyotpattihetum pariharet | utpanne tu
payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsāṃ cauṣadhīnāṃ
vidhivadupayogaḥ | kṣīradadhighṛta
māṃsaśāliṣaṣṭikayavagodhūmānāṃ ca
divāsvapnabrahmacaryāvyāyāmabṛṃhaṇabastyupayogaś ceti
|
yaḥ punar ubhayasādhāraṇāny upasevate
tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhātūnupacinoti
samadhātutvān madhyaśarīro bhavati | sarvakriyāsu
ca samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho
balavāṃś ca bhavati saḥ |
satatamanupālayitavya iti ||
bhavati cātra ||
dvāv apy etau vigahitau sadā sthūlakṛśau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ sthūlā tu pūjitaḥ |
doṣaḥ prakupito dhātūṃ kṣapayaty āmatejasā |
iddhaḥ svatejasā vahnir ukhāgatam
ivodakaṃ ||
vailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva ca
|
doṣadhātumalā
nāṃ tu parimāṇān na vidyate |
eṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate |
na tat svāsthyād ṛte śakyaṃ vaktum anyena hetunā |
doṣādīnān tu samatām anumānena lakṣayet |
prasannātmendriyaṃ jñātvā puruṣantatra
buddhimāṃ |
kṣapayed bṛṃhayec cāpi
doṣadhātumalāṃ bhiṣak |
tāvad yāvad arogaḥ syād etat sāmyasya
lakṣaṇaṃ |
samadoṣaḥ samā
gniś ca
samadhātumalakriyaḥ |
prasannātmendriyamanāḥ svastha ity abhidhīyate || ṇḍohū || ❈ ||
15
athātaḥ karṇṇavyadha vidhiṃ
vyākhyāsyāmaḥ ||
rakṣābhūṣaṇanimittaṃ bālasya karṇṇau vyadhayet
| tau ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrttanakṣatreṣu kṛtamaṅgalaṃ svastivācanaṃ
dhātryaṅko kumāram upaveśyābhisāntvayamānaḥ
bhiṣag
vāmahastenākṛṣya karṇṇan daivakṛte chidre
dakṣiṇahastena ṛju vidhyet | pūrvan dakṣiṇaṃ kumārasya vāmaṅ
kanyāyāḥ | pratanuṃ sūcyā bahalam ārayā
śoṇita bahutve tivedanāyāṃ
cānyadeśaviddham iti jānīyāt | nirupadravatā taddeśaviddhaliṅgam
vātapittakaphaśoṇitasannipātāgantukaniraruṇaḥ kṛṣṇo vā paruṣo mṛdur anavasthitastodādayaś cātra vedanāviśeṣo
bhavanti | pittaśvayathuḥ pītaḥ sarakto vā
śīghrānusārīmṛdur dāhādayaś
cātra vedanāviśeṣo bhavanti | śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā
kaṭhinaḥ snigdho mandānu
sārī kaṇḍvādayaś cātra
vedanāviśeṣo bhavanti | sannipātaśvayathuḥ
sarvadoṣaliṅgaviśeṣopetaḥ | pittavac
choṇitajotikṛṣṇaś ca | pittaraktalakṣaṇaś cāgantur lohitāvabhāsaś
ca |
sa yadā bāhyābhyantaraiḥ kriyāviśeṣairna śakyate praśamayituṃ kriyāviparyayād bahutvād vā doṣāṇāṃ
pākaāyābhimukho bhavati tasyā
masya
pacyamānasya pakvasya ca lakṣaṇam ucyamānam upadhārayaś ca | tatra
mandoṣmatā tvaksāvarṇyan sthairyaṃm
alparujatālpaśophatā cāmalakṣaṇam uddiṣṭaṃ || sūcībhir iva
nistudyate daśyata iva ca pipīlikābhiś chidyate bhidyata iva ca
śastreṇa tāḍyata iva ca
daṇḍenabhiḥ pīḍyata iva ca pāṇinā ghaṭyata
iva cāṃgulyā dahyate pacyata
iva cāgnikṣārābhyāṃ mūṣā
coṣaparidāhāś ca bhavanti | vṛścikaviddha iva ca
sthānāsanaśayaneṣu na śāntim upaiti | ādhmātabastir
ivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaro
dāhaḥ pipāsā bhaktā ruciś ca pacyamānaliṅgaṃ ||
vedanopaśāntirnirlohitālpaśophatā ca
balīprādurbhāvaḥ tvakparipoṭanaṃ nimnada
rśanam
aṅgulyāvapīḍite bastāvivacodakasañcaraṇaṃ pūyasya prapīḍayaty ekam
antam ante cāvapīḍite muhur muhus todaḥ
kaṇḍūranunnatatā vyādher upadravaśāntir bhaktābhikāṅkṣā ca
paripakvaliṅgaṃ ||
kaphajeṣu khalu rogeṣu gambhīrānugatatvād abhighātajeṣu ca keṣucid asamastam pakvalakṣaṇaṃ dṛṣṭvā
pakvam apakvam iti manyamāno bhiṣa
ṅ moham upaiti |
tatra hi tvaksavarṇṇatā śītaśophatālparujatāśmavac ca ghanatā na
tatra moham upeyāt |
bhavati cātra ||
āmam vidahyamānañ ca samyak pakvañ ca yo bhiṣak |
jānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ ||
vātād ṛte nāsti rujā na pākaḥ pittād
ṛte nāsti kaphāc ca pūyaḥ |
tasmāt samastāḥ paripākakāle pacanti śophaṃ tra
ya eva
doṣāḥ ||
narte rujā vātam ṛte ca pittaṃ pākaḥ kaphaś
cāpivinā na pūyaḥ |
tasmād vipākaṃ paripākakāle
prayānti śophās tribhir eva doṣaiḥ ||
kālāntareṇābhyuditan tu pittaṃ kṛtvā vaśe
vātakaphau prasahya |
pacaty ataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ
dvitīyaḥ ||
dravyāṇāñ candanādīnāṃ dagdhānāṃ śvetatā yathā
|
tadvat pittoṣmaṇā dagdhaṃ rakta pūyam ihocyate
||
tatrāmacchede sirāsnāyuvyāpādanaṃ
śoṇitātipravṛttiḥ vedanāprādurbhāvovadaraṇam anekopadravadarśanaṃ
kṣatavidradhir vā bhavati | sa yadā tu bhayamohābhyāṃ
pakvam apakvam iti manyamānaḥ ciram upekṣate vyādhiṃ vaidyaḥ | sa
gambhīrānugato dvāram alabhamānaḥ pūyaḥ svamāśayam
avadāyotsaṅgaṅ kṛtvā nāḍīñ janayitvā bhavaty asādhyaḥ ||
bhavati cātra ||
yaśchi
natyāmamajñānādyaś ca pakvamupekṣate |
śvapacāv iva sasyaś cet tāva niścitakāriṇau
||
prākchastrakarmaṇaś ceṣṭaṃ bhojayed
āturaṃ bhiṣak |
pāneyaṃ pāyayet madyaṃ tīkṣṇaṃ yo vedanāsahaṃ ||
na mūrchaty annasaṃyogān mattaḥ śastraṃ na
budhyate |
tasmād avaśyam bhoktavyaṃ rogeṣūkteṣu karmaṇi ||
prāṇo hy ābhyantaro nṛṇām bāhyaprāṇa
guṇānvitaḥ |
dhārayaty avirodhena ucchrayam pāñcabhautikaṃ ||
yo hy utthitolpo yadi vā mahāṃbhyāt kriyāṃ vinā pākam upaiti śophaḥ |
viśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ
||
ālepavisrāvaṇaśodhanais tu samyakprayuktair yadi nopaśāmyet |
śīghraṃ vipacyet samam alpamūlaḥ sampiṇḍitaś coparicālpa
doṣaḥ
kakṣaṃ samāsādya yathā ca vahnir vāyv īritaḥ
sandahati prasahya |
tathaiva pūyopyaviniḥsṛto hi mānsaṃ sirāsnāyu ca
khādatīha ||
ādau vimlāpanaṃ kuryāt dvitīyam avasecanaṃ |
tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyāṃ |
pañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ
ropaṇam iṣyate |
ete kramā vraṇasyoktās saptamaṃ vaikṛtāpaham iti
|| 17 || ❈ ||
athāta ālepavraṇabandhavidhi vyākhyāsyāmaḥ ||
ālepana ādya upakrama eṣa sarvaśophānāṃ sāmānyataḥ pradhānatamaś ca tamprati pratirogam
vakṣyāmaḥ |
tatra pratilomam ālimpen
nānuloma | pratilome hi samyag
auṣadham avatiṣṭhate | praviśati ca romakūpais tasya pramāṇaṃ
māhiṣārdracarmāt sedham upadiśa
nti |
na ca śuṣkam upekṣitavyam anyatra pīḍayitavyāt |
śuṣkam apārthakaṃ rujākaraś ca bhavati |
ālepapradehayor antaram ālepaḥ śītas
tanur aviśoṣī viśoṣī vā | pradehas tūṣṇaḥ śīto vā bahalobahuviśoṣī
ca | tatra raktapittaprasādakṛdālepaḥ | śodhano ropaṇaḥ
śophavedanāpagamaś ca tasyopayogaḥ kṣatākṣateṣu yastu
kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate |
nirudhyālepanasaṃjñaḥ tenāsrāvam anirodho
mṛdupūtimāṃsāpakarṣaṇam antardoṣatā
śurvraṇaśuddhiś ca bhavati |
na cālepanaṃ rātrau prayuñjīta śaityāt tu
śleṣmaṇaḥ ūrdhvavivṛtaromakūpatvādūṣmānir eti ||
avidagdheṣu śopheṣu hitam ālepamanam bhavet |
yathā svadoṣaśa
manaṃ dāhakaṇḍūrujāpahaṃ ||
marmadeśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ |
saṃśodhanāya teṣān tukuryād ālepanaṃ bhiṣak ||
ata ūrdhvavraṇabandhanadravyāṇy upadekṣyāmaḥ |
kṣaumakārpāsikāvikadukūlakauśeyapatrorṇṇacīnapaṭṭacarmāntarbalkalalatāvidalarajjābālatūlasantānikālāhādīny
athāvyādhiṃ kālaś cāvekṣyopa
yogaḥ | pramāṇataś ceṣām
ādeśaḥ |
kośadāmaśākhāsu grīvāmeḍhramūtolīmaṇḍalasthavikāyamalakakhaṭvācīnavivandha vitānagophaṇāḥ
pañcāṅgī ceti caturdaśabandhaviśeṣāḥ | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ |
tatra kośaṃ
jaṅghāṅguliparvasu vidadhyāt | dāmam
asamvādheṅge sa
nagatasya
vātavat kriyāvibhāgaḥ ||
evaṃ prakṣubhitānāṃ prasaratāṃ vimārgagamanam
āṭopo dhūmāyanam arocakaś charddir iti liṅgāni bhavanti
| tatra tṛtīyaḥ kriyākālaḥ ||
ata ūrddhvaṃ sthānasaṃśrayam vakṣyāmaḥ | evaṃ
khalu prasṛtās tāṃs tāñ charīrapradeśān āgamya tāṃs
tān vyādhīñ janayanti | taṃ prati pratirogaṃ vakṣyāmaḥ | te yadodar
dhayaḥ sanniveśaṅ
kurvanti te gulmavṛdhyudarāgnisaṅgānāhavisūcikātīsāraprabhṛtīñ
janayanti || bastigatāḥ
pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn || gudagatās tu
bhagandarārsaprabhṛtīn || meḍhragatās tu parivarttikāpadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatā vṛṣaṇavṛddhīn ||
ūrddhvajatrugatā ūrddhvagā galaga
ṇḍāpacīprabhṛtīn ||
tvaṅmānsasoṇitagatāḥ kṣudrarogān kuṣṭhādīṃ visarpāṃś ca ||
māṃsagatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn ||
asthigatā vidradhyanuśayīprabhṛtīn || pādagatāḥ
ślīpadavātasoṇitaprabhṛtīn || sarvagatāḥ
jvaraśukradoṣasarvāṅgarogaprabhṛtīn || evam anyeṣv api sthāneṣu
rogāṇāṃ do
ṣasanniveśaṃ jānīyāt || teṣām evam
abhisanniviṣṭānām pūrvarūpaprādurbhāvo bhavati | tatra caturthaḥ kriyākālaḥ ||
ata ūrddhvaṃ vyādhidarsanam vakṣyāmaḥ ||
sophārbudagranthividradhivisarpādīnāṃ pravyaktalakṣaṇatā
jvarātīsāraprabhṛtīnāñ ca | tatra pañcamakriyākālaḥ
||
ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam
āpannasya
ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ
ca dī
rghakālānubandhaḥ | tatrāpratikriyamāṇo sādhyatām upaiti ||
bhavati cātra ||
sañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ |
vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣak ||
sañcaye pahṛtā doṣā labhante nottarā
gatīḥ |
te tūttarāsu gatiṣu bhavanti balavattarāḥ ||
sarvair bhāvai
s tṛbhir vāpi dvābhyām
ekena vā punaḥ |
saṃsarge kupita
ṃ
ḥ
kruddhaṃ doṣaṃ doṣo nudhāvati ||
saṃsarge yo garīyāṃ syād
upakramyaḥ sa vai bhavet |
śeṣadoṣāvirodhena sannipāte tathaiva c
ā
a
||
vraṇe tu yasmād rūḍhe pi vraṇavastu na naśyati
|
ādehadhāraṇāj janto
ḥ
r
vraṇas tasmān nirucyata iti || 21 || ❈ || ||
athāto vraṇāsrā
vavijñānīyam vyā ||
tvaṅmānsasirāsnāyvasthisandhikoṣṭhamarmāṇy aṣṭau
vraṇavastūni bhavanti | atra sarvavraṇasanniveśaḥ ||
tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacar
aḥ
o
bhavati
| śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭhanty avadīvyante ca |
āyataś caturasro vṛttas tripuṭaka iti
vraṇākṛtisamāsaḥ | viśeṣatas tu vikṛtākṛ
𑑛tayo
durupakramā bhavanti ||
sarva eva vraṇāḥ kṣipraṃ saṃrohayanty ātmavatāṃ subhiṣagbhiś
copakrāntāḥ | anātmavatāṃ majñaiś copakrāntāḥ praduṣyanti
pravṛdvatvād doṣāṇāṃ |
tatrātisamvṛto vivṛtaḥ kaṭhinotimātram atimṛdur utsannovasannaḥ śītotyuṣṇaḥ
kṛṣṇaraktapītaśuklādivarṇṇaiṣv apy arthavarṇṇaḥ pūtimāṃsa
𑑛 sirāsnāyupratipūrṇṇaḥ
pūtipūyāśrāvī ūnmārgy utsaṅgy amanojñadarśanagandhotyarthavedanāvān dāhapākarāgakaṇḍūśophapiṭakopadrutotyarthaduṣṭaśoṇitasrāvī dīrghakālānubandhī
ceti duṣṭavraṇaliṅgāni || tatra
doṣocchrāyam avekṣya yathāsvaṃ
prakurvīta ||
atha sarvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu chinnāsu
vā tvakṣu tvaksphuṭite
bhinnevadārite
vā salilaprakāśo bhavaty āsrāvaḥ kiñcid visr
ā
a
ḥ pītāvabhāsaś ca | māṃsagate tu sarpiḥ
prakāśaḥ sāndraḥ svetaḥ picchilaś ca | sirāgatas tu sadyaś
chinnāsu
sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir ivāgama
ṃ
naṃ
pūyasya āśrāvaś cātra tanur vicchinnaḥ sapheno
vasāpratimaḥ saraktaś ca | snāyuga
tas tu snigdho ghanaḥ
siṃghaṇakapratimaḥ saraktaś ca | asthigatas tu asthiny abhihate sphuṭite
bhinnevadārite vā doṣabhakṣitatvāc chuktidhautam
ivābhāti asthiniḥsāraś ca bhavati | āsrāvaś cātra tanur vicchinno
majjāmiśraḥ sarudhirasnigdhaś ca sandhigatas tu pīḍyamāno
na pravarttate |
tathākuñcanaprasāraṇonnāmanavināmanoskāsanapradhāvanaiḥ
sravati | āsrāvaś cātra tanur vicchinnaḥ picchilovalambī
sarudhironmathitaś ca bhavati | koṣṭhagatas tu mūtrapurīṣapūyarudhirodakāni sravati | marmagatas tu nocyate
tvagādiṣv evāvaruddhatvāt ||
atha sarvavraṇavedanām vakṣyāmaḥ ||
todanabhedanacchedanatāḍanāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanaspho
ṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanaśvapanākuñcanāṅkuśikāḥ sambhavanti | vividhā vā yatra muhurmuhur vedanā
āgacchanti tam vātikam iti vidyāt | ūṣācoṣaparidāhadhūmāyanāni yatrāṅgārāvakīrṇṇam iva vedanā sarujaṃ
tīkṣṇasampātipacyate yatra coṣmābhir vṛddhir bhavati kṣate
kṣārāvasiktavac ca yatra vedanāviśeṣāḥ ghotāt
ā
a
m paittik
ī
a
m iti viṃdyāt | pittavad raktasamutthañ jānīyāt
| viśeṣo raktado
raktasrāvaś ca bhavati | kaṇḍūrgurutvaṃ suptatā
svedolpavedanatvaṃ stambhaḥ śaityañ ca yatra taṃ ślaiṣmikam iti
vidyāt | yatra sarvavedanāsamutpattis taṃ sānnipātikam
iti vidyāt ||
ata ūrddhvaṃ sarvavarṇṇām vakṣyāmaḥ | bhasmakaposthivarṇṇaḥ
paruṣoruṇavarṇṇaḥ kṛṣṇa iti
mārutajasya | nīlaḥ śyāvo haritaḥ
pītaḥ kṛṣṇo raktaḥ piṅgala iti pittaraktasamutthayoḥ |
śvetasnigdhaḥ pāṇḍur iti śleṣmajasya | sarvavarṇṇopetaḥ
sānnipātikasya ||
bhavati cātra ślokaḥ ||
na kevalaṃ vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ
sarvaśophavikāreṣu vraṇaval lakṣayed bhiṣag iti
|| 22 || ❈ ||
athātaḥ kṛtyākṛtyavidhiṃ
vyākhyāsyāmaḥ ||
tatra vayasthānāṃ dṛḍhānāṃ prāṇavatāṃ
satvavatām ātmavatāñ ca sucikitsyā vraṇā bhavanti
|| ekaikasmin vā puruṣe yatraitad guṇapañcakaṃ bhavati tasya khalu
sādhanīyatamāḥ tatra vayasthānāṃ pratyagradhātutvād
āśu vraṇasaṃroho bhavati | dṛḍhānāṃ sthirabahumāṃsatvāc chastram
a
akālakṛtaḥ || atra
sarvavyādhyuparodhaḥ ||
sarveṣāñ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ | talliṅgatvād dṛṣṭaphalatvād āgamāc ca
paśyāmaḥ | yathā hi kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ
satva rajas tamāṃsy avyatiricya
varttaṃte | evam eva kṛtsnam
vikārajātaṃ vaiśvarūpyeṇāvasthitam avyatiricya
vātapittaśleṣmāṇo
varttante doṣadhātumalasaṃsargāyad
āyatanaviśeṣāḥn nimittataś caiṣāṃ vikalpo bhavati |
doṣadūṣiteṣv atyarthañ ca dhātuṣu
ji
saṃ
jñāsā bhavati |
so
rasa
jo yaṃ raktajo yaṃ māṃsajo
yaṃ medojo yaṃ asthijo yaṃ majjajo yaṃ śukrajo yaṃ
vyādhir iti ||
aśraddhārocakapipāsāṅgamardajvarahṛllās
a
ā
tṛpti
gauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ |
akālapalitatimiradarśanarasadoṣajā vikārāḥ
kuṣṭhavisarpapiṭakās
tilakālakanacchavyaṅgamasakanīlikākoṭhaplīhagulmavidradhyarsorbudāsṛgdararaktapittaprabhṛtayo raktadoṣāt ||
gudamukhameḍhrapākāś cādhimāṃsārbudārsopa
jihvopakuśagalaśuṇḍikāmāṃsasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo
māṃsadoṣāt |
granthivṛddhigalagaṇḍārbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo
medodoṣāt || adhyasthidantāsthitodaśūlādayosthidoṣāt ||
tamodarśamūrcchābhramapārśvagauravahṛcchūlasthūlamūloruṃjambheti majja
doṣāt ||
klaibyam apraharṣaś ca śukradoṣāt || tvagdoṣas saṃgo tipravṛttir
vā malānāṃ malāyatanadoṣāt || indriyāṇām ayathā
pravṛttir apravṛttir vā indriyāyatanadoṣād ity eṣa samāso
vistaraṃ nimittāni caiṣām pratirogam vakṣyāmaḥ ||
bhavati cātra ||
kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatāṃ
yatra sa
ṅgaḥ savaiguṇyād vyādhis tatropajāyate ||
bhūyo tra jijñāsyate | kim vātapittaśleṣmaṇāṃ
jvarātīsārādīnāñ ca nityaṃ saṃśleṣaḥ paricchedo
veti | yadi nityaṃ saṃśleṣaḥ syān nityāturā eva sarvaprāṇinaḥ syuḥ
| athāpy anyathābhāvo vātādīnāṃ jvarādīnāñ cānyatra
varttamānasyānyasya liṅgan na bhavatīti kṛtvā vā
tādayo jvarādīnāṃ mūlānīti tan naḥ ||
atrocyate || doṣāṃ pratyākhyāya jvarādayo na bhavanti
|| atha ca nityaṃ sambandhaḥ yathā hi vidyudvātāśanivarṣaṇyākāśaṃ
pratyākhyāya na bhavanti | saty apy ākāśe
kadācic ca na bhavanti | atha ca nimittato bhavanti
| taraṅgabudbudādayaś codakaviśeṣāḥ 𑑛
evam vātādīnāṃ jvarādīnāñ ca na
nityasaṃśleṣo na vicchedaḥ | śāśvatikaḥ | atha ca nimittataḥ tebhya evo
pa
t
pattir iti ||
vikāram parimāṇañ ca saṅkhyā caiṣām pṛthak
pṛthak |
vistareṇottare tantre sarvā bādhāṃm pracakṣmaha| iti
||
24 || ❈ ||
athāto
ṣṭavidhaśastrakarma𑑛
vidhiniścayam vyākhyāsyāmaḥ ||
chedyās tu
bhagandarārśorbudaduṣṭavraṇanāḍīcarmakīlatilakālakamedogranthiśleṣmanimittāś cāmas tathā
māṃsasirāsnāyukothamāṃsakandīmāṃsāsthigatam api ca śalyam uttavaḥ
śataponako jatumaṇir valmīkamadhūṣodhimāṃsaḥ
māṃsasaṃghātagalaśuṇḍikā ity evam ādayo vikārāḥ ||
bhedyās tu sarvajamṛte vidradhyanuśayī pramehapiṭakā
granthayaś ca visarpāś cāditas trayas trayo vṛddhayaś
ca vidārikāvamanthau puṣkarikānāḍyastanarogāś ca sahopadaṃśaiḥ
śophāś cāsarvasarāḥ prāyaśaḥ kṣudrarogās tathā tālupuppuṭatuṇḍikerīgilāyuprabhṛtayo ntaḥ pūyaśalyāḥ pañca
medaḥsamutthā aśmarīheto
r bastiś ca ||
lekhyāś catasro rohiṇyaḥ
vraṇanetravarmādyadhijihvopajihve māṃsocchrayaḥ kilāso
dantavaidarbhaḥ pañca medojāś ca ||
vedhyās tu sirodaravṛddhiprabhṛtayaḥ ||
eṣyās tu gatimanto vraṇā nāḍyaḥ śalyāni
ca || āharttavyās tu dantāntaḥ
śarkarāśmarīmūḍhagarbhakarṇṇamalaśalyāni pādaśarkarā ca ||
visrāvyo vidradhiḥ sarvo bhaved anyatra
sarvajāt ||
kuṣṭhāni vāyuḥ sarujaḥ śophaś cāpy ekadeśajaḥ
||
pālyāmayā ślīpadāni viṣaduṣṭaś ca śoṇitam |
arbudāni visarpāś ca granthayaś cāditaś ca ye
||
trayas trayas te viśrāvyā stanarogās tathaiva ca |
sauṣiraḥ kaṇṭhaśālūkāḥ kaṇṭakāḥ kṛmidantakaḥ
dantaveṣṭaḥ sopakuśaḥ śītādo dantapu
ppuṭaḥ |
pittāsṛkkaphajāś cyauṣṭhyāḥ kṣudrarogāś ca
bhūyaśaḥ ||
sīvyā medaḥsamutthās tu bhitvā vilikhitaṃ tathā |
kaphagranthir alpapāliḥ karṇṇasadyovraṇaś
ca yaḥ ||
śirolalāṭākṣikṛṭakarṇṇeṣv anāsāgaṇḍakṛkāṭikā | bāhūdarasphikṣāyuprajananamuṣkādiṣu pradeseṣv acaleṣu māṃsavatsu ca
śīvyet | janukurparajaṃghādiṣu
pracaleṣv alpamāṃseṣu na
sīvyet | vāyunirvāhino ntalohitaśalyāḥ saviṣāṃś ca tatra vāsīvyaṃ vraṇam abhisamīkṣya
celāsthipāṃsutṛṇaromaśuṣkaraktādīny apohotkṛtyākṛṣya yathāsthānaṃ
sthāyayitvā snāyusūtravālānāṃ manyatamena sīvyet |
saṇāśmantakamūrvātaśīnāṃ vavā valkalaiḥ | sūcyas tu tisra upadiśyante |
dvyaṅgulā tryaṅgulā dhanuvakreti | tatra
māṃsaleṣv avakāśeṣu tryasrāḥ satvāsthisv alpamāṃseṣu ca
dvyaṅgulā vṛttā yat kāmāsamayor marmasu ca dhanuvat cakrārdhaṃ
tṛtīyāṃguleti || phuṇi
kātūnasevanyāveṃllitakaṃ rajagranthibandhaṃ ceti | samāsena
sevanavikalpāḥ | teṣān nāmabhir e
vākṛtayaḥ prāyeṇa
vyākhyātāḥ teṣāṃ prahāram āsādyopayogāṃ budhyāvekṣya na
cātisannikṛṣṭāṃ viprakṛṣṭām alpagrāhiṇīm atibahu
grāhiṇīm vā sūcīm pātayet ||
bhavati cātra ||
dūre nipatitābādhaṃ sannikṛṣṭe viluñcanaṃ |
alpagrahāt tadvad eva vraṇe kuryād atas tyajet ||
samyak sīvitam avekṣya madhughṛtayutair añja
namadhukalodhrapriyaṅguśallakīphalarasāñjanakṣaumamasīcūrṇṇaiḥ
pratisārya bandhenopacaret | ||
bhavati cātra ||
etad aṣṭavidhaṃ karmma samāsena prakīrttitaṃ |
cikitsiteṣu kārtsnyena vistaras tasya
vakṣyate ||
hīnātiriktan tiryak ca gātracchedanam ātmanaḥ |
etāś catasro ṣṭavidhe karmmaṇi vyāpadaḥ smṛtāḥ ||
ajñānalobhāhitavā
kyayogair
bhayapramohair aparaiś ca bhāvaiḥ |
vaidyo yadā śastram abhiprayuñjan
saśeṣadoṣāṃ kurute vikārān || (etāś catasro ṣṭavidhe karmmaṇi vyāpadaḥ
smṛtāḥ || ( ajñānalobhāhitavākyayogair bhayapramohair
aparaiś ca bhāvaiḥ | vaidyo yadā śastram
abhiprayuñjan || )
taṃ kṣāraśastrāgnibhir auṣadhai
ś ca
bhūyo bhiyuñjan tam ayuktiyuktaṃ |
jijīviṣur dūrata eva vaidyam
vivarjayed ugraviṣāhitulyam ||
tad eva yuktaṃ tv atimarmasandhīṃ
hiṃsyāt sirā snāyum athāsthi caiva |
mūrkhaprayuktam puruṣaṃ kṣaṇena
prāṇair viyuñjyād atha vā kadācit ||
bhramaḥ pralāpaḥ patanam pramoho
viceṣṭanaṃ līyanam uṣṇatā ca |
suptāṅgatā mūrchanam ūrdhvavātaḥ |
tīvrā rujo vātakṛtāś ca tās tāḥ ||
māṃsodakābhaṃ rudhitañ ca gacchet
sarvendriyārthoparamas tathaiva |
daśārdhasaṃkhyeṣv atha vikṣateṣu
sāmānyato marmmasu liṅgam uktaṃ ||
surendragopapratimam prabhūtaṃ
raktaṃ sravet tatkṣatajaś ca vāyuḥ |
karoti rogāṃ vividhāṃ yathoktāṃ sirāsu chinnāsv atha vikṣatāsu ||
kaubjaṃ śarīrāvayavāvasā
daḥ
kriyāsv aśaktis tumulā rujaś ca |
cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ manujam vyavasyet ||
śophābhivṛddhis tumulā rujaś ca
balakṣayaḥ sarvata eva śophaḥ |
kṣateṣu sandhiṣv acalācaleṣu
syāt sarvakarmoparamaś ca liṅgaṃ ||
ghorā rujo yasya niśādineṣu
sarvāsv avasthāsu ca naiti śāntim |
bhiṣag vipaścid vi
ditārthasūtras
tam asthividdhaṃ manujaṃ vyavasyet ||
yathāsvam etāni vibhāvayec ca
liṅgāni marmasv abhitāḍiteṣu |
pāṇḍur vivarṇṇaḥ sparśan na veti
yo māṃsamarmāaṇy abhitāḍitaḥ saḥ ||
ātmānam evātijaghanyakārī
śastreṇa yo hiṃsati karmma kurvan |
tam ātmavān ātmanudaṅ kuvaidyaṃ
vivarjayed āyur abhīpsamānaḥ ||
tiryakpraṇihite śastre do
ṣāḥ purvam
udāhṛtāḥ |
tasmāt pariharaṃhaṃ doṣāṃ kuryāc
chastranipātanaṃ ||
mātaram pitaram putrām bāndhavān api cāturaḥ |
apy etāñ chaṅkate nityaṃ vaidye viśvāsam eti ca ||
visṛjaty ātmanātmānaṃ na cainam pariśaṅkate |
tasmāt putravad eveha pālayed āturam bhiṣak ||
karmmaṇā kaścid ekena dvābhyāṅ kaścit tribhis
tathā |
vikāraḥ sādhyate kaścic catu
rbhir api karmmabhiḥ || 25 || ❈ ||
athātaḥ pranaṣṭaśalyavijñānīyaṃ
vyākhyāsyāmaḥ ||
atha śala hiṃsāyāṃ dhātuḥ tasya yatpratyayasya śalyam iti
rūpam bhavati |
tad dvividhaṃ śārīram āgantukaś ca
śārīrāgantavaś ca sarvaśarīrābādhā
ihopadṛśyanta ity ataḥ śalyaśāstraṃ ||
tatra śārīrāṇi dantanakharomādīni | dhātavo
nnaṃ malā doṣāś ca duṣṭāḥ āga
ntūni
śarīraśalyavyatirekeṇa yāvanto bhāvāḥ duḥkhaṃ duḥkham utpādayanti ||
bhavati cātra || śarīre
sarvaśalyānāṃ gatayaḥ pañcadhā smṛtāḥ | ṛjvāgatam
avāñcīnaṃ tiryag ūrdhvam adhogataṃ ||
tāni tu yadā vegakṣayāt pratīghātād vā
tvagādiṣu vraṇavastuṣv atiṣṭhante |
dhamanīsrotosthipesīvivaraprabhṛtiṣu vā śarīrapradeśeṣu tatra
lakṣa
ṇam ucyamānam upadhārayasva | śyāvam
piṭakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇam
budbudavad udgatam mṛdumāṃsaṃñ ca vraṇañ jānīyāt saśalyo yam iti |
sāmānyato lakṣaṇam uktaṃ | viśeṣas tvaggate vivarṇṇāḥ śopho bhavanty āyataḥ kaṭhinaś ca | māṃsagate śophābhivṛddhir
asaṃrohaḥ pīḍanāsahiṣṇutā coṣaprapākau ca
māṃsānām
peśyantaragate py evaṃ coṣaśoṣavarjjaṃ | sirāgate cādhmānaṃ śūlañ
ca | snāyugate snāyujālāvakṣepaṇaṃ | srotogate
srotamīsāṃś ca karmaguṇahāniḥ |
dhamanīgate saphenaṃ saraktam īrayan
samīraṇaḥ saśabdo nirgacchaty aṅgamardapipāsā hṛllāsaś
ca | asthigate vividhavedanāprādurbhāvaḥ saśophaś ca |
asthivivaraga
𑑛te tv asthicūrṇṇapūrṇṇatā saṃharṣo vegavāṃś ca |
sandhigate py evaṃ ceṣṭoparamaś ca | koṣṭhagate tv
āṭopānāho purīśāhāradarśanāni ca vraṇamukhād bhavanti | marmagate
tu marmaviddhavad ācakṣate | sūkṣmagatiṣu śalyeṣv etāny
eva lakṣaṇāni vispaṣṭāni bhavanti |
mahānty alpāni vā śuddhade
𑑛ṣicya sthirībhūtaṃ śalyam uddharet ||
ajātuṣaṃ jatunā liptayā
pūrvakalpenāsthiśalyam anyad vā tirya saktam avekṣyañ ca
keśoṇḍuvaṃ dṛḍhaikadīrghasūtrabandhana kṛtvā
dravabhaktopahitaṃ pāyayed ākaṇṭhāc ca pūrṇṇakoṣṭham vāmayet
vamataś ca śalyaikadeśasaktaṃ sūtraṃ
anyad vā sahasā tv
ākṣipet | mṛdunā dantadhāvanakūrcakenāharet | praṇuded vāntaḥkṣatakaṇṭhāya ca
madhusarpirlehaṃ prayacchet triphalācūrṇṇam vā madhuśarkkarāmiśraṃ
udakapūrṇṇam avāñcchirasam avapīḍayet | dhunuyād
vāmayec ca grāsaśalye tu kaṇṭhasakte niḥśaṅkam anavabaddhaṃ
skandhe muṣṭino nihanyāt snehasukho
dakaṃ vā pāyayet ||
bhavati cātra ||
śalyākṛtiviśeṣāṃś ca sthānañ cāvekṣya naikadhā |
tathā yantrapṛthaktvañ ca samyak chalyam athāharet ||
karṇṇavanti ca śalyāni duḥkhāny āharaṇe viduḥ
|
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
etair upāyaiḥ śalyan tu naiva ni
hārya
te yadi |
matyā nipuṇayā vaidyo yantrayo
gaiś ca nirharet ||
śophapākau rujaś cogrāḥ
kuryāc chalyam anirhṛtam |
vaikalyaṃ maraṇaṃ cāpi tasmād yatnād vinirhared iti ||
27 || ❈ ||
athāto viparītavraṇavijñānīyaṃ
vyākhyāsyāmaḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
khyāpayanti bhaviṣyatvaṃ riṣṭāni
maraṇan tathā ||
tāni saukṣmyāt pramādād vā tathaivāśu
vyatikra
māt |
gṛhyante nodgatāny ajñair mumūrṣor na tv asambhavāt ||
dhruvaṃ hi riṣṭe maraṇaṃ brāhmaṇais tat kilāmalaiḥ |
rasāyanatapojapyatatparair vā nivāryate ||
nakṣatrapīḍā bahudhā yathā kālād vipacyate |
riṣṭapākan tathā kecit
bruvate bahavo janāḥ ||
asiddhim prāpnuyāl loke pratikurvaṅ gatāyuṣaḥ |
tasmād yatnena riṣṭā
ni lakṣayet kuśalo bhiṣak ||
gandhavarṇṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ ||
vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇaṃ ||
kaṭus tīvraś ca visraś ca gandhas tu
pavanādibhiḥ |
lohagandhis tu raktena vyāmiśraḥ sānnipā
ti
kaḥ ||
lājātasītailasamāḥ kiñcid visrāś ca gandhataḥ
|
jñeyāḥ prakṛtigandhā
ḥ syur a
to nyad gandha
vaikṛtam ||
madyājyayoḥ sumanasāṃ padmacandanayor api |
sugandhā divyagandhāś ca mumūrṣūṇām vraṇāḥ smṛtāḥ ||
śvavājimūṣikādhvāṃkṣapūtivallūramatkuṇaiḥ |
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
kuṃkumadhyāmakāaṃguṣṭhasavarṇṇāḥ
pittajāś ca ye
na dahyante na śuṣyanti varjayet tān vicakṣaṇaḥ ||
kaṇḍūmantaḥ sthi
rāḥ snigdhāḥ śvetāḥ
kaphanimittajāḥ |
dahyante vedanāvanto bhiṣak tān api varjayet ||
kṛṣṇā ye tv aruṇāsrāvā vātajā
marmatāpinaḥ |
svalpām api na kurvanti rujan tān api varjayet ||
kṣveḍanti ghurghurāyanti jvalantīva ca ye
vraṇāḥ
tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye ||
ye tv amarmasvasaṃbhūtā
bhavanty atyarthavedanāḥ |
dahyante cā
ntaratyarthaṃ bahiś śītāś ca ye vraṇāḥ ||
dahyante bahir atyarthaṃ bhavanty antaś ca
śītalāḥ |
śaktikuntadhvajarathā vājivāraṇapakṣiṇaḥ ||
yeṣu cāpy avabhāseyuḥ prāsādākṛtayas tathā |
cūrṇṇāvakīrṇṇā iva ye bhānti cānavacūrṇṇitāḥ ||
prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhirā vraṇā yeṣāñ ca marmasu ||
kriyābhiḥ
samyag ārabdhā na
siddhyanti ca ye vraṇāḥ |
varjayed api tāṃ prājñaḥ saṃrakṣann ātmano yaśaḥ || 28
|| ❈ ||
athāto viparītadūtasvapnadarśanīyam
vyākhyāsyāmaḥ ||
dūtadarśanasambhāṣā veśaceṣṭitam eva ca |
ṛkṣavelā tithiś caiva nimitta śakuno nilaḥ ||
gehe vaidyasya vāgdehamanasāṃ ca viceṣṭitaṃ |
kathayanty āturagataṃ śubham vā
yadi vāśubham ||
pāṣaṇḍāśramavarṇṇānāṃ savarṇṇāḥ karmmasiddhaye
|
ta eva viparītāḥ syu dūtāḥ karmavipattaye ||
napuṃsakaḥ strī bahavo nyathā kāryānusūyakāḥ |
gardabhoṣṭrarathārūḍhā rudantyaḥ sandhyaayos tathā ||
vaidyaṃ ya upasarpanti dūtās te cāpi
garhitāḥ |
pāṣadaṇḍāyudhadharā śuklaitaranivāsanaḥ ||
ārdrajīrṇṇāva
savyekamalinodhva
ta
vāsasaḥ |
nyūnādhikāṅgātikṛṣṇā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuravaktāras tv
amaṅgalyābhidhāyinaḥ |
chindantas tṛṇakāṣṭhāni spṛśanto nāsikāstanam ||
vastrāntānāmikākeśanakharoma
ṃ
daśāṃ
spṛśan |
likhanto vā mahīṃ kiṃcin muñcanto loṣṭabhedinaḥ |
tailakarddamadigdhāṅgā raktasraganulepanāḥ ||
phalaṃ pakvam asāram vā gṛhītvā
nyac ca
tadvidhaṃ |
nakhair nakhāṅkarañ cāpi kareṇa
caraṇan tathā |
upānaccarmahastā vā vikṛtāḥ vyādhipīḍitāḥ |
vāmācārā rudanto vā
śvāsino vikṛtekṣaṇāḥ ||
yāmyān diśaṃ prāñjalayo viṣam aikapadaiḥ sthitā |
vaidyaṃ ya upasarpanti dūtās te cāpi ga
rhitāḥ ||
dakṣiṇābhimukhaṃ deśe maline krūrakarmmiṇaṃ |
bhūmau śayānaṃ nagnaṃ vā vegotsargeṣu vāśuciṃ
||
prakīrṇṇakeśam abhyaktaṃ svinnam viklavam eva vā |
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ
pitrye vā bahukārye vā tathā cotpātadarśane |
madhyā
rdharātre vā sandhyayoḥ kṛttikāsu vā |
ārdrāśleṣāmaghāmūlāpūrvāsu bhara
ṇīṣu vā |
navamyām atha ṣaṣṭhyām vā pakṣasandhidineṣu vā |
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
svinnābhitaptā madhyāhne jvalanasya
samīpataḥ |
garhitāḥ pittarogeṣu dūtā vaidyaṃ samāgatāḥ |
ta eva kapharoge
ṣu
karmmasiddhikarāḥ smṛtāḥ |
etena śeṣa vyākhyātaṃ svabudhyā vibhajed bhiṣak |
raktapittātisāreṣu prameheṣu
tathaiva ca |
praśasto jalasaṃrodho vaidyāturasamāgamaḥ |
evam vibhāgam vijñāya śeṣam budhyeta paṇḍitaḥ |
śuklavāsāḥ śucigauraḥ śyāmo vā priyadarśanaḥ |
svasyāñ jātau svagotro vā dūtaḥ kārya
karaḥ smṛtaḥ |
goyānenāgatas tuṣṭaḥ padbhyām vā kliṣṭaceṣṭitaḥ |
dhṛtimāṃś ca vidhijñaś ca kālajñaḥ
pratipattimāṃ |
alaṅkṛto maṅgalavāg dūtaḥ kāryakaraḥ smṛtaḥ |
svastham prāṅmukha māsīnaṃ same deśe śucau
śuciṃ |
upagacchanti ye vaidyaṃ te ca kāryakarāḥ smṛtāḥ ||
māṃsakumbhodakacchattravipravāraṇa
govṛṣāḥ |
śuklavarṇṇāś ca pūjyante prasthāne darśanāgatāḥ |
strī putriṇīṃ savatsā gaur vardhamānam alaṅkṛtāḥ |
kanyā matsyāḥ phalañ
cā
maṃ svastīkā modakā dadhi |
hiraṇyākṣatapātram vā ratnāni sumano nṛpa |
apraśāntabalo vājī haṃsaś cāśaḥ śikhī tathā |
brahmadundubhipuṇyāhaḥ śaṅkhaveṇurathasvanāḥ |
siṃ
hameghaninādaiāś ca heṣitaṅ gajabṛṃhitaṃ
praśastaṃ haṃsa
ru
taṃ nṝṇām vācaś ca hṛdayaṃ priyāḥ |
āsthitā vā na
bho
veśmadhvajatoraṇavedikāḥ ||
dikṣu
śastā
su vaktāro madhuraṃ pṛṣṭhato nugāḥ |
vāmā vā dakṣiṇā vāpi śakunāḥ karmmasiddhaye |
śuṣke sanihate patre vallīna
ddhe
sakaṇṭake |
vṛkṣe tha vāśmabhasmāsthibhūtuṣāṃgārapāṃśuṣu |
caityavalmīkaviṣamasthitā dīptakharasvanāḥ |
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ |
puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā
dakṣiṇāḥ śubhāḥ |
dakṣiṇād vāmagamanaṃ praśastaṃḥ
śvasṛgālayoḥ |
cā
śakauśikayor evan nobhayaṃ
śasasarpayoḥ ||
darśanam vā rutam vāpi na godhākṛkalāsayoḥ
dūtair aniṣṭais tulyānām aśastaṃ darśanaṃ nṛṇāṃ |
kulatthatilakarpāsatuṣapāṣāṇabhasmanān |
pātraṃ neṣṭaṃ tathāṅgāratailakardamapūritaṃ |
vinā su
rayā
rām vā
madyānāṃ pūrṇṇaṃ vā raktasarṣapaiḥ |
śavakāṣṭhapalāṣānāṃ rūḍhānām pathi
saṅgamāḥ |
neṣyante patitāntasthadīnāndharipavas tathā |
mṛduḥ śīto nukūlaś ca
sugandhiś cānilaḥ śubhaḥ |
kharoṣṇo niṣṭhagandhaś ca pratilomo na śasyate |
graṃthyarbudādiṣu sadā
cchedaśabdas tu pūjitaḥ |
vidradhyudaragulmeṣu bhedaśabdas tathaiva ca |
raktapittātisāreṣu ruddhaśabdaḥ praśasyate
|𑑛
daurmanasyañ ca vaidyasya yātrāyāṃ naiva pūjitaṃ |
praveśy__e py evam
etat syād avekṣya ca yathāturaṃ |
pratidvāre gṛhe cāsya idam bhūyo na pūjyate ||
bhāṇḍānāṃ saṃkarasthānāṃ sthānasañcaraṇan
tathā |
nikhātotpāṭanam bhaṅgaḥ śastrāṇān nirga
mas tathā |
vaidyāsanāvasādo vā āturo vāpy adhomukhaḥ |
vaidyaṃ saṃbhāṣate ṅgāni kuḍyam āstaraṇāni vā |
anusṛjya dhunuyād vā pragṛhītaśiras tathā |
hastaṃ vākṛṣya vaidyasya nyasec chirasi corasi |
na sa sidhyati vaidyo pi gṛhe
yasya na pūjyate ||
vaidyam muhurmuhuḥ pṛcchan mārṣṭi vā svāṅgam āturaḥ |
bhūyaḥ sampūjyate ya
sya gṛhe
vaidyaḥ sa sidhyati |
śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca |
āturasya dhruvan tasmād dūtādīṃ
samparīkṣayet ||
svapnān ataḥ pravakṣyāmi maraṇāya śubhāya ca |
paśyanti suhṛdo yāṃs tu svapnāṃ svayam athāpi
vā |
snehābhyaktaśarīrasya karabhavyāḍagardabhaiḥ |
varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaṃ
|
kṛṣṇā ra
ktāmbaradharā hasantī muktamūrdhajāḥ |
yam vā karṣati badhvā strī hasantan
dakṣiṇāmukham |
ante nivāsibhir yo vā py ākṛṣyed dakṣiṇāmukhaṃ |
pariṣvajeyur
yaṃ cā
pi pretāḥ pravrajitā
n ta
s ta
thā |
āghrāyyate yaś ca muhuḥ śvāpadair vikṛtānanaiḥ |
piben madhu ca tailañ ca yo vā paṅke vasīdati
|
paṅkapradigdhagātro vā nṛtyed vātha haseta vā |
nirambaraś ca yo raktāṃ dhārayec chirasā srajaṃ |
yasya vaṃśo nalo vāpi vṛkṣo vorasi jāyate |
mastakādyaś ca tālo vā ucchritā
veṇuvīrudhaḥ |
yam vā matsyo grased yo vā jvalanaṃ pravise naraḥ |
parvatāṇgrāt pated yo vā svabhre vā tamasāvṛte |
hriyate srotasā yo vā
yo vā
mauṇḍyam avāpnuyāt ||
parājīyeta yuddhair vā
kādyair vābhibhūyate |
patanan tārakādīnāṃ praṇāśo dīpacakṣuṣoḥ |
yaḥ paśyed devatānām vā prakampam patanan tathā |
yasya ccharddir vireko vā daśanā prapatanti vā
|
śālmaliṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakaṃ |
puṣpāḍhyaṃ kovidāram vā citām vā yo dhirohati |
karpāsatailapiṇyākalohāni lavaṇaṃ ti
lān ||
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum
arcchati ||
yathāsvam prakṛtisvapno vismṛto vihatas tathā |
cintākṛto divā yaś ca bhavanty aphaladās tu te ||
jvaritānāṃ śunā sakhyaṃ kapisakhyan tu śoṣiṇāṃ
|
unmāde rākṣasaiḥ pretair apasmāre tu nartanaṃ |
mehātisāriṇān toyasnehapānan tu kuṣṭhinaḥ |
gulme tu
sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji |
pipāsāśvāsayor adhvā cchardyāṃ
śaṣkulibhakṣaṇaṃ |
haridraṃ bhojanam vāpi yad bhavet pāṇḍurogiṇaḥ |
raktapittī pibed yaś ca śoṇitaṃ sa vinaśyati |
devāṃ dvijāṃ govṛṣabhāṃ jīvataḥ suhṛdo nṛpāṃ |
samṛddham agniṃ sādhūṃś ca nirmalā
ni jalāni ca |
paśyet kalyāṇabhāvāya vyādher apagamāya ca |
māṃsam matsyaṃ srajaḥ śvetā vāsāṃsi
ca phalāni ca |
labhate dhanalābhāya vyādher apagamāya ca |
nadīnadasamudrāṃś ca kṣubhitāṃ nirmalodakāṃ |
taret kalyāṇalābhāya vyādher apagamāya ca |
prāsādāṃ saphalāṃ vṛkṣāṃ vāraṇāṃ parvatāṃs
tathā |
āruhed dravyalā
bhāya vyādher
apagamāya ca ||
īdṛgvidhāñ chubhān yo nvai svapnāṃ paśyet sadāturaḥ |
sa dīrghāyur iti khyātas tasmai karma samācared iti ||
29 || ❈ ||
athātaḥ paṃcendriyārthavipratipattiṃ
vyākhyāsyāmaḥ ||
śarīraśīlayor yasya prakṛtir vikṛtir
bhavet |
tad
a
ā
riṣṭaṃ samāsena vyāsatas tu nibodha me ||
śṛṇoti vi
vidhān śabdān yo vidyān
asato bahūn |
samudrapurameghānām asampattau ca tāṃ svanāṃ |
tāṃ svanām vā na gṛhṇīte gṛhṇīte
cānyaśabdavat |
grāmāraṇyasvanāṃś cāpi gṛhṇāti viparītavat |
dviṣacchabdena ramate suhṛcchabdena kupyati
yac cākasmān na gṛhṇīte gatāsun taṃ pracakṣate |
yat tūṣṇam iti gṛhṇāti śītam uṣṇañ ca
śītavat |
sañjātaśītapiṭako yaś ca dāhena pīḍyate |
uṣṇagātro tigātrañ ca yaḥ śītena pravepate |
prahārān nābhijānāti sa gacche
ta
t
tu
yamālayam |
pāṃsunaivāvakīrṇṇāni yaś ca gātrāṇi manyate |
varṇṇānyatā vā rājyo vā yasya gātre bhavanti hi ||
snātānuliptaṃ yaṃ cāpi bhajaṃte nīlamakṣikāḥ |
sugandho vāti cākasmāt taṃ
bru
vanti gatāyuṣaṃ |
viparītena gṛhṇāti rasāṃ yaś copayojitāṃ |
kramopayuktāṃś ca rasān yasya doṣābhivṛddhaye |
yasya doṣāgnisāmyañ ca kuryur mithyopayojitā |
yo vā rasaṃ na samvetti taṃ bruvanti
gatāyuṣaṃ |
surabhiṃ durabhiṃ vetti durabhiṃ
surabhīti ca |
yo vā gandhan na gṛhṇāti śānte dīpe ca mānavaḥ |
divā jyotīṃ
ṣi yaś cāpi jvalitānīva paśyati |
rātrau candraṃ jvalantaṃ vā sūryam vā
candravarccasaṃ |
ameghopaplave yaś ca
śakracāpataḍidguṇāṃ |
taḍidvato guṇān yac ca nirmale gagane ghanāṃ |
vimānayānaprāsādair yaś ca
saṃkulam ambaraṃ |
yaś cāpy anirmalaṃ mūrttim
antarikṣe prapaśyati |
dhūmanīhāravāsobhir āvṛtām iva medinīṃ |
pradīptam iva lokañ ca yo vāplutam
ivāmbhasā |
bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati |
yo vā mayūrakaṇṭhābhaṃ vidhūmam vahnim īkṣate
|
dhruvam ākāśagaṅgāṃ vā taṃ bruvanti gatāyuṣaṃ
|
yo
jyotsnā
darśatoyeṣu yaś ca cchāyāñ
cana
paśyati |
paśyaty ekāṅgahīnām vā vikṛtām vānyasatvajāṃ |
śvakākakaṅkagṛdhrāṇām pretānāṃ
yakṣarākṣasāṃ |
piśācoraganāgānāṃ bhūtānāṃ vikṛtān api |
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum
arcchati || ❈ ||
vraṇapraśnaṃ vraṇāsrāvaṃ kṛtyākṛtyavidhiṃ tathā |
vyādhyuddeśīyam adhyāyaṃ śastraka
rmāṣṭakaṃ tathā |
praṇaṣṭaśalyavijñānaṃ śalyāpanayanam eva
ca |
viparītavraṇajñānaṃ dūtasvapnaviparyayaṃ |
paṃcendriyārthavibhrāntiṃ proktaṃ vai tṛtīyo daśa || ❈ ||
athātaś cchāyāvipratipattim
vyākhyāsyāmaḥ ||
śyāvā lohitikā nīlāḥ
pītikā vāpi dehināṃ |
abhidravanti yañ chāyā sa parāsur asaṃśayaṃ |
hrīr apakrāmati yataḥ
kāntismṛtidhṛtiśriyaḥ |
akasmād yaṃ bhajante ca sa parāsur asaṃśayam |
yasyādharauṣṭhaḥ patitaḥ kṣiptaś
cordhan tathottaraḥ |
ubhau vā jāmbavābhāsau sa parāsur asaṃśayam |
āraktā daśanā yasya śyāvā vā syuḥ patanti vā |
khāñjanapratibho vāpi taṃ gatāyuṣam ādiśet |
kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai
|
karka
śā ca bhaved yasya so cirād vijahāty asūn |
kuṭilā sphuṭitā vāpi śūnā vā yasya nāsikā |
bhagnā vā sphurate vāpi sa parāsur asaṃśayaṃ |
saṃkṣipte viṣame stabdhe rakte supte ca locane
|
yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ |
na dhārayan__ti yaḥ śīrṣan nāharanty annam āsyagaṃ |
ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ |
balavān durbalo
vāpi sammohaṃ yo
dhigacchati |
utthāpyamāno bahuśaḥ sa parāsur asaṃśayaṃ |
uttānaḥ sarvadā śete | pādau vi
kurute ca ya
ḥ |
viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ |
śītapādakarocchvāsaḥ chinnaśvāsaś ca yo bhavet
|
kākocchvāsaś ca yo martyaḥ sa parāsur asaṃśayaṃ |
nidrā na cchidyate yasya yo vā jāgartti
sarvadā |
muhyed vā vaktu
kāmaś ca pratyākhyeyaḥ sa jānatā |
parilihed uttaroṣṭham uṅgarāṃś ca karoti vā |
pretair vā bhāṣate sārdhaṃ sa parāsur asaṃśayaṃ |
khebhyaḥ saromakūpebhyo yasya raktaṃ
pravarttate |
puruṣasyāviṣārttasya sa parāsur asaṃśayaṃ |
vātāṣṭhīlā tu hṛdaye yasyordhvam
anuyāyinī |
rujānnavidveṣakarī sa parāsur asaṃśayaṃ |
ananyopadrava
kṛtaḥ pādaḥ
śophaḥ samutthitaḥ
puruṣaṃ hanti nārīñ ca mukhajo guhyajo dvayaṃ |
atīsāro jvaro dhmānaṃ charddiḥ
śūnāṅgameḍhratā |
kāsina svāsino vāpi yasya taṃ kṣīṇam ādiśet |
svedo dāhaś ca balavāṃ hikkā śvāsaś ca mānavaṃ
|
balavantam api prāṇair viyuñjanti na saṃśayaṃ |
śyāvā jihvā bhaved yasya savyaṃ cākṣi
nimajjati
mukhaṃ ca
jāyate pūtir yasya taṃ parivarjayet |
netre cāmreṇa pūryete svidyete caraṇau tathā |
cakṣuś cākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ |
atimātraṃ laghūni syur gātrāṇy atigurūṇi vā |
yasyākasmāt sa vijñeyo gantā caiva yamālayaṃ |
paṅkamatsyavasātailaghṛtagandhāś ca ye narāḥ |
piṣṭagandhāṃś ca ye vānti
gatās te yamasā
danaṃ |
yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ |
yeṣāñ cāpi ratin nāsti gatās te yamasādanaṃ |
jvarātīsāraśophā syur yasyānyonyāvasādinaḥ |
prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ |
kṣīṇasya yasya kṣuttṛṣṇe hṛdyair
mṛṣṭair hitais tathā |
annapānair nna sāsyete tasya mṛtyur upasthitaḥ |
pravāhikā śiraḥśūlaṃ ko
ṣṭhaśūlaś ca dāruṇaḥ |
pipāsā balahāniś ca tasya mṛtyur upasthitaḥ |
viṣameṇopacāreṇa karmabhiś ca
purākṛtaiḥ |
anityatvāc ca jantūnāṃ jīvitaṃ nidhanam vrajet |
pretā dūtāḥ piśācāś ca rakṣāṃsi vividhāni ca |
maraṇīyan naran nityam upasarpanti sarvadā
tāni bheṣaja
vīryāṇi pratinighnanti sarvadā |
tasmān mohāḥ kriyās sarvā bhavantīha gatāyuṣam iti || 31 || ❈ ||