namaḥ kamalahastāya ||
athāto vedotpattim
āadhyāyaṃ vyākhyāsyāmaḥ|
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛttam
āśramasthaṃ kāśirājaṃ
divodāsam dhanvantarim
aupadhenavaḥ vaitaraṇorabhra puṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtaya
ūcu
bhagavacchārīramānasāgantu bhi vyādhibhir vi
dhavedanābhighātopadrutāṃ sanāthān anāthavad
viceṣṭamānān vikrośataś ca mānavān am
abhisamīkṣya manasi naḥ pīḍābhavat
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārtham āyuśvedam icchāma upadiśyamānam atrāyattam aihikam
āmuṣmikañ ca śreyas tad bhagavantam upasannā sma
śiṣyatve
tān uvāca bhagavān svāgatam vaḥ sarva evāmīmāṃsyā a
dhyā
pyāś ca bhavaṃto vatsāḥ |
iha khalv āyurvedo nāma yam upāṅgam atharvavedasyoktam anutpādyaiva ca
prajāḥ ślokaśatasahasram adhyāyasahasrañ
ca kṛtavān svayambhūr alpāyuṣkālpamedhastvañ cālokya narāṇām bhūyo
'ṣṭadhā praṇītavān tad yathā |
śalyaṃ śālākyaṃ kā
cikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ
rasāyanatantraṃ vyājīkaraṇatantram iti |
sya pratyekāṅgalakṣaṇasamāsas
tatra śaṃlyan nāma vividha tṛṇa kāṣṭha pāṣāṇa pāṃsu loha loṣṭāsthi bāla nakha pūyāsrāva duṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidh
nair iti
|
śālākyatantran nāmordhvajatrugatānāṃ vikārāṇāṃ
śravaṇanayanavadanaghrāṇādisaṃsthitānāṃ vikārāṇām
upaśamakaraṇārthaṃ
kāyacikītsā nāma
sarvaśarīrāvasthitānāñ ca vyādhīnām upaśamakaraṇārthaṃ
jvaraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca |
bhūtavidyā nāma deva✗gandharva
kṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārthaṃ |
kaumārabhṛtyan nāma
kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārthaṃ |
agadatantran nāma
sarpakīṭadaṣṭaviṣavyañjanārthaṃ
vividhaviṣavego
śamanārthañ ca ||
rasāyanatantran nāma vapaśamakaraṇārthañ ca |
vyājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ
śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajananārthañ ca |
evam ayam āyurvedo 'ṣṭāṅga upadiśyate 'tra kasmai ki
śalyajñānam+m
alaṃkṛ+ upadiśatu bhagavān iti
kaṃ sarveṣām evaikamatīnāṃ matam abhisamīkṣya
suśruto bhagavantam prakṣyaty asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ
|
sa uvācaivam astv iti |
iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭasya
vyādhiparimokṣaḥ svasthara
kṣaṇañ cāyur asmin viṃdanty
anena vāyur vindyata ity āyurvedas
tasyāṅgavaram āgamapratyakṣānunāmānopamānair aviruddham ucyamānam
upadhārayadhvam |
etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāg abhihitatvād
vraṇasaṃrohaṇakaratvād
yajñaśiraḥpradhānasandhānāc ca śrūyate hi
yathā
purā rudreṇa śiraś chinnam aśvibhyāṃ punaḥ sandhitam i
ty
aṣṭānām api cāyurvedatantrāṇām etad evādhikam
āśu kriyākaraṇād
yantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca |
tad idaṃ śāśvataṃ puṇyaṃ svargaya yaśasyam āyuṣyaṃ vṛttikarañ ca
|
tad brahmā provāca tat prajāpatir adhijage tasmād
aśvināv aśvibhyām indraḥ indrād aḥaṃ mayā tv iha pradeyam arthibhyaḥ
prajā
hitahetoḥ |bhavanti cātra|
bhavati cātra || ahaṃ hi
dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ |
lyam mahac chāstravaraṃ gṛhītvā prāpto smi gāṃ
bhūya ihopadeṣṭuṃ ||
tatrāsmin śāstre pañcamahābhūtaśarīrisamavāyaḥ
puruṣa ity ucyate | tasmin kriyā so
'dhiṣṭhānaṃ kasmāt lokadvaividhyāl loko hi dvividhan sthāvaro
jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā |
tatra caturvidho bhūtagrāmaḥ saṃsvedajādrijajarāyujāṇḍajasaṃjñās
tasmis puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo
'dhiṣṭhāna
tadduḥkhasaṃyogā vyādhaya ity ucyante
te caturvidhā āgantavaḥ śārīrā mānasā svābhāvi
kāś ceti |
teṣv āgantavo 'bhighātanimittā
śārīrās tv annamūlā
vātapittakaphaśoṇitavaiṣamyanimittāḥ
mānasās tu
krodhāśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya
icchādveṣanimittāḥ
svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ
ta ete manaḥśarīrādhi
bhavanti |
teṣāṃ
lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ samyak
prayuktā nigrahahetavo bhavanti
prāṇināṃ punar mūlam āhāro balavarṇaujasāñ ca sa ṣaṭsu
raseṣv āyattarasāḥ punar dravyāśrayinaḥ dravyāṇi punar oṣadhyaḥ | tā
dvividhā | sthāvarā jaṅgamāś ca |
tāsāṃ sthāvarāś caturvidhā
vanaspatayo vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā
phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ | phalapākaniṣṭhās
tv oṣadhyaḥ | pratānava vīrudha iti ||
jaṅgamāḥ khalv api catuvidhā | jarāyujājasasvedajodbhidāḥ | iti |
teṣām paśumanuṣyavyālādayo jarāyujāḥ |
sṛpa
sarpā
s tv aṇḍajāḥ | kṛmi kuntha pipīlikā prabhṛtayaḥ saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś
codbhidāḥ |
tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ |
jaṅgamebhyaś carmaromanakharudhirādayaḥ ||
pārthivas tu
suvarṇṇarajatādayaḥ ||
kālakṛtās tu
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ | kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
svabhāvata eva doṣāṇāṃ
sañcayaprakopopaśamapratīkārahetavo bhavanti | prayojanavantaś ca ||
bhavanti cātra|| śārīrāṇāṃ
vikārāṇām e
ṣa vargaś catuvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rogās te dvidhā nipatanti ha|
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānāṃ tu śārīravad upakramaḥ |
mānasānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kā
la
iti samāsena catuṣṭayaṃ vyākhyātam bhavati | tatra puruṣagrahaṇāt
tatsaṃbhavadravyasamūho bhūtādir uktaḥ | tadaṅgapratyaṅgavikalpāś ca |
tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād
vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarva eva vyādhayo
vyākhyātā bhavanti | oṣadhagrahaṇād dra
vyarasaguṇavīryavipākānām
ādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmāṇy upadiṣṭāni
bhavanti | kālagrahaṇāt sarva eva kriyākālādeśaḥ ||
bhavati cātra
/> bījañ cikitsitasyaitat samāsena prakīrtitam |
saviṃśam adhyāyaśatam asya
vyākhyā
bhaviṣyati ||
tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu
ceti || tatra ślokasthānanidānaśārī ibhajya
uttare vakṣyāmaḥ ||
bhavati cātra |
svayambhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||❈
athātaḥ śiṣyopanayanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||vrāhmaṇakṣatriyavaisyānām anyatamam
anvayaḥ | vayaḥra vinaya śakti vala medhā dhṛti smṛti pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ
prasannacittavākceṣṭaṃ kleśasahañ ca śiṣyam upanayet | sa hi
guṇavān tasmai deyam ato viparītaguṇaṃ nopanayet |
śūdram api guṇavantam anupanītam adhyāpayed ity eke |
upanayanīyan tu brāhmaṇaṃ praśasteṣu
tithikaraṇamuhūrttanakṣatreṣu praśastāyān diśi śucau deśe gocarmamātraṃ
sthaṇḍilam upalipya darbhasaṃstaraṇam ahitaṃ kṛtvā puṣpair
gandhair dhūpair bhakṣyaiś ca pūjayitvā palāśodumvarabilvānāṃ samidbhir
ghṛtam a
thaktāni dārvihaumikenāgnim upasamādhāyājyañ juhuyāt
pratidevatam ṛṣibhyaḥ śiṣyaṃ svāhākāraṃ kārayet
brāhmaṇas trayāṇāṃ rājanyo dvayasya vaiśyo vaiśyasyaiva
tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyam brūyāt |
kāmakrodhalobhamohamānāhaṅkarerṣyāmātsaryaparuṣapaiśunyānṛ
tālasyātyayaśasyāni hitvā kāṣāyavāsasā nīcanakharomṇā trirātraṃ
śucinā satyabrahmacaryābhivādanapareṇa bhavitavyaṃ
mamānumatasthānagamanaśayanāsanabhojanādhyāyanapareṇa bhūtvā matpriyahiteṣu
varttitavyam ato 'nyathā varttamānasyādharmo bhavaty aphalā
vidyā na ca prākāśyam prāpnuyāt |
aham vā tvayi samyag varttamāne yady ananyathādarśī syāt
tadaiva na saubhāgyavidyāphalabhāk ca
bhaveyaṃ |
yasmād rogavatā dharmmārthakāmamokṣāḥ prāpyante |
tasmād dvijadaridrasādhvanāthābhyupagatapāṣaṇḍasthitānām
ātmabāndhavānām iva ātmabheṣajaiḥ | pratikarttavyam evaṃ
sādhu bhavati | vyādhasākunikapatitayāpakarttṝ
ṇāñ ca na pratika
rttavyam evaṃ vidyā
prakāśate | mitra dharma kāma yaśansi cāvāpnoti ||
bhavanti cātra || kṛṣṇāṣṭamī ttannidhane
'hanī dve
śuklādaye 'py evam ahar dvisandhyaṃ |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
śmaśānayānādhyatanāhaveṣu
tathotsavotpātikadarśaneṣu |
nādhyeyam anyeṣu viprā
yate nāśucinā ca nityam
iti || ❈ ||
athāto dhyayanasampradānīyaṃ
vyākhyāsyāmaḥ ||
prāg abhihitaṃ saviṃśam adhyāyaśataṃ pañcasu sthāneṣu
ceti || tatra ślokasthāne adhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍaśa nidānāni | daśa śārīrāṇi | catvāriśac
cikitsitāni | aṣṭau kalpāḥ || bhavaṃti
cātra ||
vedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ |
prabhāṣaṇāgraharaṇaḥ | ṛtucaryātha
yāntrikaḥ |
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanaṃ |
agnikarmajalaukākhyāv adhyāyau raktavarṇṇanaṃ |
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyatha āmapakvam ālepo vraṇitāsanaṃ |
hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ |
kṛtyākṛtyavidhir vyādhisamuddeśīya eva ca |
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtir vraṇajñānaṃ dūtasvapnanidarśanaṃ |
paṃcendriyan tathā chāyā svabhāvād vaikṛtopi ca |
vāraṇo yuktasenīya āturakramamiśrakau |
bhūmibhāgo dravyagaṇāḥ saṃśuddhau śamane ca yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyage paraḥ |
rasajñānaṃ vamanārtham adhyāyo re
canasya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ |
sūcanāt sūtraṇāc caiva sādhanāc cārthasantateḥ |
ṣaṭcatvārimśad adhyāyaṃ sūtrasthānam pracakṣate ||
vātavyādhikam arśāmśi sāśmariś ca bhagandaraḥ
kuṣṭhamehodarā mūḍha vidradhyaḥ parisarpaṇaṃ |
granthivṛddhikṣudraśūkabhagnāś ca mukharaugikaṃ |
hetulakṣaṇanirde
śān nidānānīti ṣoḍaśa ||
bhūtacintā rajaḥśuddhir garbhāvakrāntir eva ca |
garbhasya ca vyākaraṇaṃ śarīrasya ca yat smṛtaṃ |
pratyekam armanirdeśaḥ sirāvarṇṇanam eva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā |
nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇāṃ |
vijñānārthaṃ śarīrasya bhiṣajāṃ yoginā
m api ||
dvivraṇīyo vraṇe sadyo bhagnānāṃ vātarogikaṃ |
mahāvātikam arśānsi sāśmariś ca bhagandaraḥ |
kuṣṭhānāṃ mahatāñ cāpi maihikam paiḍikan tathā |
madhumehicikitsā ca tathā codariṇām api |
mūḍhagarbhacikitsā ca vidrathīnām
visarpiṇāṃ |
granthīnām vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ |
śūka
doṣacikitsā ca tathā ca mukharogiṇāṃ |
śophasyānāgatānāñ ca niṣedho miśrakan tathā |
vyājīkarañ ca yatkṣīṇe sarvābādhaśamo pi ca |
medhāyuṣkaraṇañ cāpi svabhāvāc ca nivāraṇaṃ |
nivṛttasantāpakaraṃ kīrtitañ ca rasāyanaṃ |
snehopayogikaḥ svedāḥ vamane savirecane |
tayor vyāpac ci
nām
arthavaśāt teṣān tad vidyebhya eva vyākhyānastre sarvaśāstrāṇām avarodhaḥ karttum̐ śakya iti ||
6 ||
śāstram ekam adhīyāno na vidyāc chāstraniścayaṃ |
tasmād vahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ |
śāstraṃ gurumukhodgīrṇṇam ādāyopāsya cāsakṛt |
yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu
taskarāḥ ||
opadhenavam aurabhraṃ sauśrutam pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirddiśed iti || ❈ || 4 ||
athāto 'gropaharaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
trividhaṃ karmma pūrvakarma pradhānakamma
paścātkarmeti | tad vyādhim pratyupadekṣyāmaḥ |
asya tu śāstrasya śastrakarmaprādhānyāt
pūrvaṃ śastrasambhārān evopadekṣyāmaḥ |
tac ca śastrakarmāṣṭavidham bhavati | tad yathā | chedyaṃ
bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam it
yato 'nyat karma cikīrṣuṇā pūrvam evopakalpayitavyāni
bhavanti | tad yathā
yantraśastrakṣārāgniśalākāpicuplotapatrasūtraghṛtamadhupayastailatarpaṇakaṣāyālepanakalka
śītodakavyajanakaṭāhādīni
parikarmiṇaś ca snigdhā sthirā balavantaḥ |
tataḥ praśasteṣu tithikaraṇamuhūrttanakṣatreṣu
dadhyakṣatānnapānaratnair viprāṃś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ
bhuktavantam āturaṃ prāṅmukham upaveśya yantrayitvā
marmasirāsnāyusandhyasthidhamanīḥ pariharan nanu lomaṃ śastran nidadhyād
āpūya
darśanāt sakṛd evopaharec chastram āśu ca | mahatsv api
ca pākeṣu dvyaṅgulatryaṅgulāntaram vā śastrapadam uktaṃ ||
tatrāyato viśālaḥ samaḥ suvibhakta iti vraṇāḥ ||
ekena vā vraṇena na viśuddhyati tato 'parāṃ
buddhyāpekṣāntaraṃ vraṇāṅ kuryāt ||
bha
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
prāptakālakṛtaś caiva vraṇāḥ
karmaṇi śasyate ||
śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathuḥ |
asammohaś ca vaidyasya śastrakarmaṇi pūjyate ||
yato yato gatiṃ vidyād utsaṅgo yatra yatra ca |
tatra tatra varṇaṃ kuryād yathā doṣo na tiṣṭhati ||
tatra
bhrūgaṇḍalalāṭākṣipuṭakakṣāvaṃkṣṇeṣu tiryakcheda
uktaḥ |
anyathā tu sirāsnāyukṣaṇanād atimā
traṃ |
vedanācirāc ca vraṇasaṃroho māṃsakandīprādurbhāvaś ca bhavati |
mūḍhagarbhodarāśmarībhagandaramukharāgeṣv
abhuktavatāṃ kurvītaḥ
tataḥ śastram avacārya śītābhir adbhipariṣicyar ātur amāśvāsya ca samantāt
paripīḍyāṃgulyā vraṇam abhimṛjya prakṣālya kaṣāyeṇa plotenodakam ādāya
tilakalkamadhu
gāḍhāṃ varttim praṇidhāya patreṇācchādya kavalikān datvā
bandhanopapādayet | vedanaārakṣoghnair
dhūpayitvā
guggulva garu sarjjarasa vacā gaurasarpa lavaṇa nimba patrājya śeṣeṇa cāsya
prāṇāṃ samālabheta |
udakumbhāc cāpo gṛhītvā prokṣayan rakṣākarmma
kuryāt ||
kṛtyānām parirakṣārtha tathā rakṣobhayasya ca
rakṣākarmma kariṣyāmi brahmā tad anumanyatāṃ |
nāgā piśācā gandharvā yakṣarakṣaṃsy atha grahāḥ |
abhidravanti ye ye tvā brahmādyāḥ ghnantu tāṃ sadā |
pṛthivyām antarikṣe ca ye caranti niśācarāḥ |
dikṣu vāstuni ye cānye pāntu tvā te namaskṛtāḥ |
pāntu tvām ṛṣayo brahmavidyā rājarṣayas tathā |
parvatāś caiva nadyaś ca
sarvāḥ sarve ca sāgarāḥ |
agnī rakṣatu te jihvāṃ prāṇaṃ vāyus tathaiva ca |
somo vyānam apānan te parjanyaḥ parirakṣatu |
udānam vidyutaḥ pāntu samānaṃ
stanayitnavaḥ |
balam indro balapatir matim vācaspatis tathā |
kāmān te pāntu gandharvās satvam indro
'bhirakṣatu |
prajñān te varuṇo rājā samudro nābhimaṇḍalaṃ |
cakṣuḥ sūryo diśaḥ śrotraṃ candramā pātu te
manaḥ |
nakṣatrāṇi sadā rūpaṃ chāyām pātu niśā tava |
retas tv āpyāyayaṃ tv āpo romāṇy
auṣadhayas tathā |
ākāśaṅ khāni te pātu dehan tava vasundharā |
vaiśvānaraḥ śiraḥ pātu viṣṇus tava parākramaṃ |
pauruṣam puruṣaśreṣṭho brahmātmānaṃ bhruvau dhruvaḥ |
etā dehe viśeṣeṇa
tava nityā hi devatāḥ |
etās tāḥ satataṃ pāntu diśantu ca nirāmayaṃ |
etair vedātmakair mantraiḥ |
kṛtyavyādhivināśanaiḥ |
mayaivaṃ kṛtarakṣas tvan dīrgham āyur avāpnuhi ||
tataḥ kṛtarakṣakarmam āturam agāram praveśyācārikam
upadiśet
tatas tṛtīye 'hani vimucyaivam eva badhnīyān na cainaṃ
tvaramāṇo paredyur mokṣaye
t
dvitīyadivasamokṣaṇād vigrathito vraṇaḥ cirād upasaṃrohaty
ugrarukta bhavati ||
ata urdhvaṃ doṣakālabalādīn avekṣya
kaṣāyālepanabandhāhārād vidadhyān
na cainaṃ tvaram āraṇaḥ sāntardoṣaṃ
rohayet | sa hy alpenāpy apacāreṇābhyantaram
utsaṅgaṅ kṛtvā bhūyo vikaroti |
tasmāt suśuddhaṃ bahirabhyantarataś ca vraṇaṃ saṃro
hayet |
rūḍhe py ajīrṇṇavyāyām avyavāyādīn vivarjjayet ||
bhavati cātra ||
hemante ca vasante ca śiśire cāpi mokṣayet |
tryahā dvyahāc charadgrīṣmavarṣāsv api ca buddhimāṃ |
atipātiṣu rogeṣu nekṣetainaṃ vidhiṃ bhiṣak |
pradīptād gāravac chīghraṃ tatra kuryāt pratikriyāṃ |
yā vedanāśastranipātajātā tīvrā śarīre prata
noti jantoḥ |
ghṛtena sā śāntim upaiti neti ||
hya ||
athāto ṛtucaryaṃ vyākhyāsyāmaḥ ||
kālo hi bhagavāṃ svayambhur anādimadhyanidhano 'tra
rasavyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām āyatte ssa
sūkṣmām api kalān na līyata iti kālaḥ | saṅkalayati
kalayati vā
bhūtānīti kālaḥ |
tasya samvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugapravibhāgaṃ
karoti |
tatra laghvakṣinipātamātro nimeṣaḥ | pañcadaśa
nimeṣā kāṣṭhā triṅśat kāṣṭhā kalā | viṅśati kalā muhūrttaḥ kalāyāḥ daśa
bhāgaś ca | triṃśat muhūrttam ahorātraṃ | pañcadaśāhorātraḥ
pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ |
tatra māghādayo dvādaśa māsāḥ samvatsaraḥ | dvimāsikam ṛtuṅ
kṛtvā ṣaḍ ṛtavo bhavanti || te ca śiśiravasantagrīṣmavarṣāśaraddhemantāḥ | teṣān tapastapasyau śiśiraḥ |
madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ
nabhonabhasyau varṣā
| iṣorjau śarat | sahassahasyau hemanta iti |
ta ete śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ
kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam uttarañ ca | tayor
dakṣiṇam varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ |
āmlalavaṇamadhurāś ca rasā balavanto bhavanti |
uttarottarañ ca sarvaprāṇināṃ balam abhivarddhate | uttaraṃ
śiśiravasantagrīṣmāḥ | teṣu bhagavān āpyāyate 'rkaḥ | kaṭutiktakaṣāyāś
ca rasā balavattarā bhavanti |
uttarottaraāś ca prāṇinām balam parihīyate ||
bhabhavati cātra ||
somaḥ klodayate bhūmiṃ sūryaḥ śoṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
atha
khalv
ayane yugapat samvatsasaro bhavati | te dve ayane varṣasamvatsaraḥ parivatsaraḥ
iḍāvatsaraḥ vatsara ity evaṃ paṃca
pañca
varṣāni || te pañca yugam iti saṃjñā labhante sa eṣa nimeṣādir
yugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ity ucyate |
evaṃ dakṣiṇāyane rātrir vyākhyātā ||
iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ
ṣaḍṛtavo bhavanti | doṣopacayaprakopapraśamanimittaṃ | te tu bhādra
padādyair dvimāsike
naivaṃ vyākhyātāḥ | tadyathā | bhadrapadāśvayujau varṣāḥ
kārttikamārgaśīrṣau śarat | pauṣamāghau hemantaḥ | phālgunacaitrau vasantaḥ
| vaiśākhajyeṣṭhau grīṣmaḥ |
āṣāḍhaśrāvaṇau prāvṛḍ iti ||
tatra varṣāsv auṣadhyas taruṇyo lpavīryā
āhāratvam upagatā vidahyante | āpaś cāpraśāntāḥ
kṣitimalaprāyās tās tās tūpayujyamānā nabhasi meghāvatate
jalapraklinnāyāṃ bhūmau klinnadehānāṃ dehināṃ śīta vāta varṣa
viṣṭambhitāgnīnāṃ vidahyante | sa
vidāhāt pittasañcayam āpādayanti | sa sañcayaḥ śaradi
praviralameghe viyaty upaśuṣyati paṅke rka kiraṇa pravilāyitaḥ paittikāṃ vyādhīṃ janayati | tā evauṣadhyaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavanti | āpaś ca
praśāntāḥ snigdhā atyarthaṃ gurvya
s tā upayujyamānāḥ mandakiraṇatvād bhānos satuṣāraupa ṣṭambhita dehānāṃ dehinām avidagdhāḥ snehād
gauravād upalepitvāc ca śleṣmaṇas sañcayam āpādayanti | sa saṃcayo vasante
rka kiraṇa pravilāyitaḥ śleṣmikāṃ vyādhīṃ
janayati | tā evauṣadhyau grīṣmaniḥsārā rūkṣā atimātralaghvyo bhavaty āpaś
ca tā upayujya
mānāḥ ( tatra śaraddhemantayor madhyasamam
ahorātraṃ yugapac cādhimāsakau bhavataḥ | viṃśatikāṣṭhāś
caikanimeṣārdhaś ca dinaparivṛddhir uttarāyaṇe ) |
sūryapratāpopaśoṣitadehānān dehināṃ raukṣyāl laghavāc ca
vāyoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthaṃñ
jalopaklinnāyāṃ bhūmau cātiklinnadehā
nāṃ
dehināṃ śītavātavarṣerito vātikāṃ vyādhīṃñ janayati | evam eṣāṃ doṣāṇāṃ
sañcayaprakopahetur uktaḥ |
tatra varṣāhemantagrīṣmeṣu sañcitānān doṣāṇāṃ
śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ |
tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ
| śleṣmikāṇān nidāghe vātikānāṃ śaradi | svabhāvatas tv e
te
sañcayaprakopaśamā vyākhyātāḥ ||
tatra divasapūrvāhṇe vasantaliṅgaṃ | madhyāhne
grīṣmasya | aparāhṇe prāvṛḍliṅgaṃ | pradoṣe vārṣikaṃ | śāradam
ardharātre | pratyuṣasi haimanam upalakṣayet | evam
ahorātram api varṣam iva śītoṣṇavarṣadoṣopacayaprakopopaśamair
jānīyāt
tatrāvyāpane
tuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tās tūpayayujyamānāḥ
prāṇāyurbalavīryaujaskaryo
bhavanti |
tāsām punar vyapado dṛṣṭakāritāni śītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr vyāpādayanty
āpaś ca |
tāsām upayogād vividha
rogaprādurbhāvo
marako vā bhavati |
śāparakṣaḥkrodhād adharmair uṣasyante janapadāḥ |
viṣauṣadhipuṣpagandhena vā vāyunopanītena |
kāsaśvāsapratiśyāyaśirorogajvarair upatapyante prajāḥ
grahanakṣatracaritair vā | śayanāsanayānavāhanamaṇiratnopa
karaṇagarhitalakṣaṇaprādurbhāvair vā
jāto 'tra | parityāga śānti prāyaścitta bali maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyam evaṃ sādhu bhavati ||
bhavati cātra
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā
kupyanty ṛtuṣu dehinām iti |||| bhra ||
athāto yantravidhim adhyāyaṃ vyākhyā ||
tvahyaṃ sasandhiśrotaḥ
snāyvasthikoṣṭhagataśalyāddharaṇārtham upadiśyate |
yantraśatam ekottaram atra hastayantram eva pradhānatamaṃ
yantrāṇām avagaccha tadadhīnatvād yantrakarmaṇāṃ |
tatra manaḥ śarīrābādhakarāṇi śalyāni teṣāmāha
raṇopāyo yantrāṇi
tāni ṣaṭprakārāṇi bhavanti | tadyathā | svastikayantrāṇi |
sandamśayantrāṇi | tāḍayantrāṇi | nāḍīyantrāṇi | śalākāyantrāṇi |
upayantrāṇi ceti ||
tatra caturvimśati svastikayantrāṇi | dve
sandamśayantre | dve eva tāḍayayantre || viṃśatirnāḍyaḥ
aṣṭāviṃśati śalākāḥ | pañcaviṃśa
ti rupayantrāṇīti |
tāni prāyaśo lohāni bhavanti | tat pratirūpakāṇi vā tad
alābhe
tatra nānāprakārāṇāṃ vyāḍānām mṛgapakṣiṇām mukhair
mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti | tasmāt sārūpyād āgamād
upadeśād anyatra darśanāt | yuktitaś ca kārayet
samāhitāni yantrāṇi | kharaśla
kṣṇamukhāni ca |
sudṛḍhāni surūpāṇi | sugraāhāṇi ca kārayet ||
svastikayantrāṇyaṣṭādaśāṅgulāni |
siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervārukākakaṅkakuraracāsabhāsa
śaśaghātyulūkacīrillaśyenagṛddhrotkrosabhṛṅgarājāñjalikakarṇṇāvabhañjananandīmukhamukhāni
| masūrākṛtibhiḥ
kīlair avabaddhāni | mūleṅkuśavadāvṛttavāraṅgāni
| asthividaṣṭaśalyoddharaṇārtham upadiśyante |
sanigrahānugrahau sandaṃśau ṣoḍaśāṅgulau |
tvaṅmānsasirāsnāyugataśalyoddharaṇārtham upadiśyete |
tāḍayantre dve |dvādaśāṅgule
matsyanālakavadekanāladvike karṇṇanāsāsrotogataśalyoddharaṇārtham |
nāḍīyantrāṇy anekaprakārāṇy anekaprayojanāny
anekatomukhāny ubhayatomukhāni | srotogatagalaśalyoddharaṇārthaṃ
kriyāsaukaryārtham ācūṣaṇārthaṃ rogadarśanārthañ ca | tāni
srotodvārapariṇāhāni yathāyogadīrghāṇi bhavanti | tatra
bhagandarārśor
budavraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhapraka
śasanniruddhagudayantrāṇy alābūśṛṅgayantrāṇi copariṣṭād vakṣyāmaḥ |
śalākāyantrāṇy api nānāprakārāṇi
nānāprayojanāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṅ
gaṇḍūpadaśarapuṅkha | sarppahanu | baḍiśamukhe dve dve |
eṣaṇavyūhanacālanāharaṇārtham upadiśyante | masūradalamātramukhe dve
kiñcid ānatāgre
srotogataśalyoddharaṇārtham ṣaṭkārppāsakṛtoṣṇīṣṇāṇi | pramārjanakriyāsu | kṣārauṣadhapraṇidhānārthantrīṇi darvyākṛtīni khallamukhāni |
jāmbvaṃkuśavadanāny agnikarmāṇi trīṇi triṇi | nāsārbudaharaṇārthamekaṃ kolāsthidalamātraṃ khallatīkṣṇoṣṭhaṃ | añjanārthamekaṃ
kalāyaparimaṇḍalamubha
yato mukulāgraṃ |
mūtramārgaviśuddhyarthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalamiti ||
upayantrāṇy api
rajjuveṇikācarmāntarvalkalalatāvastrāṣṭhīlāṣmantakamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśmaśākhā
ṣṭhīvanapravāhaṇaharṣāmaskārttagatāni kṣārāgnibheṣajāni ceti ||
etāni
dehe sarvasmiṃ dehasyāvayave tathā
sandhau koṣṭhe dhamanyā ca yathāyogaṃ prayojayet ||
yantrakarmāṇi tu
duṣṭavraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvaṇamārgaśodhanavikarṣaṇāharaṇāñchanonnamanavirecabhañjanonmathanacūṣaṇaiṣaṇadāraṇaṛjūkaraṇaprakṣālanapradha
manapramārjanāni caturviṃśati bhavanti ||
svabudhyā vibhajed yantrayantrakarmāṇi buddhimān |
asaṅkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
tatrātisthūlam asāram atidīrgham atihrasvam agrāhivakraṃ
śithilam atyunnataṃ mṛdukīlaṃ mṛdupāśaṃ mṛdumukham iti
dvādaśayantradoṣāḥ ||
etair doṣer vimuktaṃ tu yantram aṣṭāda
śāṃgulaṃ
|
praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet ||
dṛśyaṃ siṃhamukhādyais tu
gūḍhaṃ kaṅkamukhādibhiḥ |
śalyaṃ svastikayantrais tu nirharet tad bhiṣak chanaiḥ ||
vivarttate sādhvavagāhate ca gṛhṇāti gṛhyoddharate ca
yasmāt |
tasmāt smṛtaṅ kāṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣv avikāri yac ceti || ❈
|| 7 ||
athātaḥ
śastrāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ
ekaviṃśati śastrāṇi bhavanti tad yathā | maṇḍalāgrārdhamaṇḍalāgra| karapatra vṛddhipatra nakhaśastra mudrikotpalapatrakādhyardhadhāra| sūcī kuśapatrāṭāmukha śarārīmukhāntarmukha| trikurcaka| kuṭhārikā vrīhimukhārā vetrasapatra| baḍiśadanta śaṅkveṣaṇya iti ||
tatra maṇḍalāgra
m ardhamaṇḍalāgrakarapatrāṇi
cchedane lekhane copadiśyante | vṛddhipatra nakhaśastra mudrikotpalapatrakādhyardhadhārāṇi bhedane cchedane
copayujyante | sūcī kuṭhārikā vrīhimukhārā vetasapatrāṇi vedhane | eṣaṇy eṣaṇe | anulomāḥ karīrāḥ
śastravṛttāś ca | sūcī baḍiśadanta śaṅkuś cāharaṇe | kuśapatrā
ṭāmukhaśarārimukhāntarmukhatrikurcakāni visrāvaṇe | sūcī sīvyana
ity aṣṭavidhaḥ śastrāṇāṃ karmaṇy upayogo vyākhyātaḥ |
teṣāṃ yathāyogaṃ grahaṇaṃ | karmasv eṣa
śastragrahaṇasamāsaḥ | vṛddhipatran tu vṛntaphalasādhāraṇe bhāge
gṛhṇīyāt | bhedanāny evaṃ sarvāṇi | vṛddhipatravad ardhamaṇḍalāgraṃ kiṃcid
uttānapā
ṇinā lekhane bahuśo vacārya vṛntāgreṇa visrāvaṇāni |
viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājamātrāṇāṃ vā trikurcakena visrāvayet |
talapracchādita vṛntāgram aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ
|kuṭhārikāṃ vāmahastagṛhītapucchāṃ
dakṣiṇahastāṃguṣṭhāvaṣṭabdhayā madhyamayāṃgulyā nihanyāt tatra
karapatrārāvetasapatrabaḍiśadanta śakveṣaṇīr mūle
pradeśinīprayuktaṃ
mudrikāsadṛśaṃ nakhākāraśastramukhañ
caturvedhanaṃ sūkṣma ḍorāvabaddhaṃ mudrikāśastraṃ teṣān nāmabhir
evākṛtayaḥ prāyeṇa vyākhyātāḥ |
tatra nakhavardhanaiṣaṇyāv aṣṭāṃgulyau sūcyo
vakṣyante | śeṣāṇi tu ṣaḍaṃgulāni tāni sugrahāṇi sudhārāṇi
surūpāṇi su
lohāniṇi
sudhautāni samāṃcitamukhāniṇi ceti śastrasampat |
tatra dhārā bhedanānāṃ māsūrī | lekhanānām
ardhamāsūrī | vedhyānāṃ visrāvaṇānāñ ca kaiśikī | cchedanānām ardhakaiśikī
|
baḍiśadantaśaṃku cānatāgre |
tīkṣṇakaṇṭakaprathamayavapatramukhī yavapatrā eṣaṇī gaṇḍūpadākāramukhī ceti
|
tatra vakraṃ |
kuṇṭhaṃ khaṇḍaṃ kharadhārātisthūlam
atyalpam atidīrgham atihrasvam ity aṣṭau śastradoṣāḥ | ato viparītaguṇam ādadyād anyatra karapatrāt | tad dhi kharadhāram
asthicchedanārtham |
teṣān nisānī ślakṣṇaśilikā dhārāsampādanārthaṃ
śālmalīphalakaṃ ceti ||
bhavanti cātra ||
yadā suniśitaṃ śastraṃ romavāhi susaṃsthitam |
sugṛhītam pramāṇena tadā śastran nipātayet ||
anuśastrāṇi tvakkṣāra sphaṭika kāca kuravinda jalaukāgni nakhapatrāṇi śiśūnāṃ śastrabhīrūṇām anuśastrāṇi yojayet |
tvakkṣārādicaturvargaṃ bhedye cchedye ca buddhimāṃ |
āhārye cchedye bhedye ca nakhaṃ śakyeṣu yojayet |
vidhiḥ pravakṣyate paścād agnikṣārajalaukasāṃ |
ye syur mukhagatā rogā netravarmagatāś ca ye |
gojī śephālikā śākapatrair visrāvayet tu
tān ||
śastrāṇy etāni matimāṃ śuddhaśaikyāyasāni tu |
kārayet karaṇaprāptaḥ karmāraṃ karmakovida iti || ❈ || 8 ||
athāto yogyāsūtrīyamadhyāyaṃ vyā ||
adhigatasarvaśāstram api śiṣyaṃ yogyāṃ kārayet |
cchedyādiṣu sne
hādiṣu
karmapatham upadiśet | bahuśrutopyakṛtayogaḥ karmasvayogyo bhavati |
tatra puṣpaphalālāvutrapuservārukaprabhṛtiṣu
cchedyaviśeṣāṃ darśayet | utkartanāpakarttanāni copadiśet |
dṛtibastiprasevakapūrṇeṣu bhedyayogyāṃ |
saromṇi carmātate lekhyasya | mṛtapaśumahiṣāsvaśirāsūtpalanāleṣu ve
dhyasya |
ghuṇopahatakāṣṭhataveṇunalanāḍīśuṣkālābumukheṣveṣyasya |
panasabimbīphalamajjāmṛtapaśudanteṣvāhāryasya
sūkṣmaghanavastrāntamṛducarmāntayoḥ sīvyasya |
mṛduvadhramāṃsapesyutpalanāleṣu ca karṇṇasandhibandhanayogyām |
pustamayapuruṣāṃgapratyaṅgeṣu bandhanayogyāṃ | ghaṭālāvumukheṣu
bastivraṇabastipī
ḍanayogyāṃ | netrapraṇidhānabastipīḍanayor
iti ||
bhavati cātra ||
evam ādiṣu medhāvī yogyākarmaṇy aśeṣataḥ |
yasya yasyeha sādharmyaṃ tatra yogyāñ ca kārayet || ❈ ||
9 ||
athāto viśikhānupraveśanīyaṃ
vyākhyāsyāmaḥ ||
adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā
kṛtayogyena śāstrārthannigadatā rājānujñātena
vaidyena
viśikhācaritavyā | nīcanakharomṇā śucinā śucivastraparihitena chatravatā
sopānatkenānuddhataveṣeṇa sumanasā
kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ sahāyavatā |
tato dūtanimittaśakunamaṅgalānulomyenātura gṛham āgamyopaviśyāturam abhipaśyet
spṛśet pṛcchec ca tribhir etair vijñāno
pāyaiḥ | dīrgham āyuṣo
lpāyuṣo veditavyāḥ |
tatra dṛṣṭvāyau
varṇṇavaikṛticchāyāṃ cāturasya
bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīṃ sparśaviśeṣā viparītāviparītāṃ
jvaraśophādīṃ | pṛṣṭvā deśaṃ kālaṃ jātisāmyamātaṅkamutpatti vedanāsamucchrāyo balābalamagniṃ
vātamūtrapurīṣāṇāmapravṛttipravṛttiṃ ce
ti ||
bhavati cātra ||
mithyādṛṣṭvā vikārā hi dūś ca mohayeyuś cikitsakaṃ ||
tasmāt parīkṣyaḥ satataṃ bhiṣajā siddhimicchatā |
yuktito vyādhayaḥ sarve pramāṇairdarśanādibhiḥ ||
evam abhisamīkṣya sādhyāṃ sādhayed yāpyāṃ
yāpayed asādhyānnopakrāmet | parivatsaroṣitāṃś ca
vikārām
prāyaśaḥ parivarjjayet |
tatra sādhyā api vyādhayaḥ prāyaśo duścikitsā bhavanti | śrotriyanṛpatistrībālavṛddhabhīru durbala vaidyavidagdha vyādhigṛhaka daridra kṛpaṇa krodhanānātmavatāt ||
bhavanti cātra ||
strībhiḥ sahāsyaṃ saṃvāsa parihāsañ ca varjayet |
dattaṃ tābhir na gṛhṇīyād annā
d anyad bhiṣadeti || ❈ || 10
vedotpattiśiṣyadīkṣādānam adhyayanasya ca |
prabhāṣaṇañ cāgraharaṃṇaṃ
ṛtucaryā tathaiva ca |
yantraṃ śastrāvacārañ ca yogyāsūtrīyam eva ca |
viśikhānupraveśañ ca proktaṃ vai prathamo
daśa || ❈ ||
athātaḥ kṣārapākavidhimadhyāyaṃ ||
anuśastrebhyaḥ kṣāraḥ pra
dhānatamo bhavati |
cchedyabhedyalekhyakaraṇādviśeṣakriyāvacāraṇāc ca |
tatra kṣaraṇātkṣaṇaṇādvā kṣāraḥ |
nānauṣadhisamavāyāttridoṣaghnaḥ | śuklatvāt saumyas tasya
saumyasyāpi sato dahanapacanadāraṇaśaktiraviruddhā |
sakhalvāgneyauṣadhibhūyakaḥ |
uṣṇastīkṣṇaḥ pācano vilāyanaḥ |
śodhano ropaṇaḥ
stambhanollekhanakrimyāmakaphaviṣamedasām upahantā puṃstvasya cātisevitaḥ |
sa dvividhaḥ pratisāraṇīyaḥ | pānīyaś ca
tatra pratisāraṇīyaḥ | kuṣṭha kiṭibha dardru maṇḍala kilāsa bhagandarārśorbuda duṣṭa vraṇa nāḍī carma kīlatilakālakanaccha vyaṅga bāhya krimi viṣādiṣu copadiśyate |
saptasu ca mukharogeṣūpajihvopakuśadantavaidarbhamedajoṣṭhaprakopeṣu trisṛṣu
ca rohiṇīṣu eteṣv evānuśastra pātanam uktaṃ ||
pānīyas tu
gulmādarāgnisaṃgājīrṇṇānāhaśarkarāśmaryabhyantarakrimiviṣāśassu copayujyate ||
tasya vistāro nyatra
arthatara cikīrṣuḥ | śaradiśucir upavasan
praśastadeśajāta
m anupahataṃ madhyamavayasaṃ kālamuṣkakam
adhivāsyāparedyuḥ pātayitvā kaṇḍasaḥ prakalpya nivātadeśe
citiṅkṛtvā tilanālair ādīpayet | yathopaśāntegnau tad bhasmapṛthag gṛhṇīyāt
| bhasmaśarkarāś ca || athānenaivakalpena
kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkasnuhāpāmā
rganaktamālavṛṣakadalīcitrakendrayavṛkṣāsphotāśvamārakasaptacchadāgnimanthāḥ
| catasraḥ kośātakyaḥ samūlaphalaśākhāpatrāndahettataḥ
kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya mūtraiś ca yathoktairmahati kaṭāhe
śanaiśśanairdavyāvaghaṭṭayanvipacet sa yadā bhavatyacchoraktastīkṣṇaḥ
picchilaś ca tamādāyetaraṃ
saṃsṛjya punarapi pākāyādhiśrayet tata
eva ca kṣārodakakuḍavamadhyardha kṛtvā panayettataḥ
kaṭaśarkarābhasmaśarkarāś ca | kṣīrapakaśaṃkhanābhīragnivarṇṇāḥ kṛtvāyase
pātre tasmiṃ kṣārodakebhiṣicya | piṣṭvā tathaiva ca
pratīvāpo yathālābhaṃ
dantīcitrakalāṅgalīpūtīkapravāḍatālapatrīviḍasauvarcikāka
nakakṣīrīhiṃguvacātiviṣāśuktīḥ ślakṣṇacūrṇṇaṅkṛtvā nidadhyāt |
satatam apramattaś ca darvyāvaghaṭāyaṃ
vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta |
athainam āgatapākam avatāryānuguptam āyase kumbhe nidadhyāt |
kṣīṇabale ca kṣārodakam āvaped balakaraṇārthaṃ ||
bhavati cātra ||
naivātitīkṣṇo
na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ |
atyuṣṇam atipaicchilyam atitaikṣṇyavisarpitā |
atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndram eva ca |
hīnauṣadhyavipakvatvaṃ kṣāradoṣā na ca smṛtāḥ ||
tatra kṣārasādhyavyādhiṃ vyādhitam upaveśya
nivātāsambādhe deśe agropa
haraṇīyoktopasaṃbhārasaṃbhṛtatanoḥ |
anyatamamavaghṛṣyāvalikhya pracchayitvā vā śalākayā kṣāraṃ
pratisārya vākchatamātram upaikṣeta |
tasmiṃ nipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ |
tatrāmlavargaḥ samanaḥ sarpirmadhusamāyutaḥ
|
atha ca sthiramūlatvātkṣāradagdhanna dīryate |
idamālepanantatra śīghra samavacāra
yet |
amlakāñjikabījānāṃ tilām madhukameva ca |
prapiṣya samabhāgāni tenaivam anulepayet |
tilakalkaḥ samadhuko ghṛtākto vraṇalepanaḥ ||
rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca |
āgneyenanāgni sadṛśaḥ kathaṃ kṣāra praśāmyati
|
evaṃ cen manyase vatsa procyamānaṃ śṛṇuṣva me |
amlavarjyā ra
sāṃ kṣāre
sarvān eva vibhāvayet |
kaṭukathā |
amlena saha saṃyuktaḥ sutīkṣṇo lavaṇo rasaḥ
|
mādhūryam āśu vrajati tīkṣṇabhāvañ ca muñcati |
mādhūryayogānna dahedagniragnirivāplutaḥ
||
tatra samyagdagdhe vikāropaśamo lāghavamanāsrāvaś ca |
hīne todakaṇḍūjāḍyāni vyādhi
vṛddhiś ca
| atidagdhe dāhapākaśramāṅgamadaklamāḥ | pipāsāmaraṇāñ ceti |
kṣāradagdhavraṇañ ca yathādoṣaṃ yathāvyādhiṃ
copakrameta |
athā kṣārakṛtyā bhavanti |
durbalabālasthivirabhīrusarvāṅgaśūnodarīgarbhiṇīṛtumatīpravṛddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā
uddhṛto
dvṛttaphalayonyaś ca
tathā
marmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarasepasrotaḥ
svalpamāṃsapradeśeṣv akṣṇoś ca na dadyād anyatra varmarogāt |
tatra kṣārasādhyeṣv api vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṃ hṛdayasandhipīḍopadrutañ ca
kṣāro na sādhayati ||
bhavati cātra ||
viṣāgniśastrā
śanimṛtyutulyaḥ kṣāro bhavaty alpamatiprayuktaḥ |
satvapramattena sadā prayukto rogān nihanyād acireṇa ghorān iti
|| ❈ || 11 ||
athāgnikarmavidhiṃ ||
kṣārād agnir garīyāṃ kriyāsu vyākhyātaās
taddagdhānāṃ rogāṇām apunarbhavāt | svedaśastrakṣārair
asakyānāṃ tatsādhanāc ca |
athaimāni daha
nopakaraṇāni bhavanti |
pippalyajāśakṛdgodantaśaraśalākājamvvoṣṭhetaralohakṣaudraguḍasnehādīni | tatra pippalyajāśakṛdgodantaśaraśalākāḥ stvaggatānāṃ |
jamvvoṣṭhetaralohāḥ māṃsagatānāṃ | kṣaudraguḍasnehāḥ
sirāsnāyusandhyasthigatānā |
tatrāgnikarma sarvartuṣu kuryād anyatra śaradgrīṣmābhyāṃ
|
tatrāpyātyayikegnisādhye vyādhau tatpratyanīkaṃ vidhiṃ
kṛtvā
sarvavyādhiṣvṛtuṣu ca picchilamannambhuktavataḥ
|
tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ
māṃsadagdhañ ca | iha tu sirāsnāyuṣu sandhyasthiṣv api na pratiṣiddhogniḥ |
tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca
tvagdagdhe | kapotavarṇṇatālpaśvayathuvedanatā
śuṣkasaṃkucitavraṇatā ca māṃsadagdhe | kṛṣṇonnatavraṇatā srāvasannirodhaśca
sirāsnāyudagdhe rūkṣatāruṇatākarkaśasthiravraṇatā ca
sandhyasthidagdhe ||
tatra śirorogādhimanthayorbhrūlalāṭaśaṅkhadeśeṣu
dahedvartmarogeṣvārdranaktakapraticchannāndṛṣṭiṃ kṛtvā
vartmaromakūpāṃ |
tvaṅmāṃsasirāsnāyusandhyasthigatamugrarujau
vāyau |
duṣṭavraṇamucchitakaṭhinamāṃsagagranthyarbudāpacīgalagaṇḍagṛddhrasīmasakagulmodara
bhagandarārśasandhiślīpadacarmakīlatilakālakasirācchedanāḍīśoṇitātipravṛttiṣu
cāgnikarma kuryāt |
tatra valayabindurerekhāpratisāraṇāñ ceti
dahaṇaviśeṣāḥ ||
bhavati cātra ||
rogasya saṃsthānam avekṣya dhīmāṃnarasya ma
rmāṇi
balābalañ ca |
vyādhintathartuñ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma ||
tatra samyagdagdheṣu madhusarpirabhyaṅgaḥ
||
athemāni pariharetpittaprakṛtimantaḥ śoṇitaṃ |
bhinnakoṣṭhamanuddhṛtaśalyaṃ bālavṛddhabhīrudurbalamanekavyādhipīḍitamasvedyāṃś ca ||
ata ūrddham itarathā dagdhaṃ vakṣyāmaḥ tatra snigdhaṃ
rūkṣañ cāśri
tyadravyam agnir dahati | atisantapto hi snehaḥ
sūkṣmamārgānusāritvāt tvagādīnanupraviśyāśu dahati |
tasmātsnehadagdhedhikā rujā bhavati |
tatra pluṣṭaṃ durdagdhaṃ samyagdagdham atidagdham iti
caturvidham agnidagdham bhavati | tatra yadvivaṇṇamuṣyatetimātraṃ
tatpluṣṭaṃ | yatrotptisphoṭanā tīvradāhadoṣavedanā
cirāc copaśāmyati taddu
rdagdhaṃ | samyagdagdham anavagāḍhaṃ
pakvatālavarṇṇaṃ susaṃsthitaṃ pūrvalakṣaṇasaṃyuktaṃ ca | atidagdhe tu
māṃsāvalaṃbanaṃ gātraviśleṣaḥ sandhivaiguṇyaṃ
sirāsnāyusandhyasthivyāpādanaṃ jvaradāhapipāsāmūrcchāś copadravā bhavanti |
sakrimiś cet vraṇaś cāsya
cireṇoparohaty uparūḍhaś ca vivarṇṇo bhavati | tad etac caturvidham
agnidagdhalakṣaṇam ānupūrvyoktaṃ
pūrvakarma prasādhakaṃ
bhavati ||
bhavati cātra ||
agninā kopitaṃ pittaṃ bhṛśañjantoḥ pradhāvati |
tatastenaiva vegena raktañcāpyupadīryate |
tulyaviryepyubhe hyete rasato dravyatastathā |
tenāsya vedanāstīvrā prakṛtyā ca vidahyate |
sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca
bādhate ||
dagdhasyopaśamārthāya cikitsā sampravakṣyate |
pluṣṭasyā
gnipratapanaṃ kāryamuṣṇantathauṣadhaṃ
|
śarīre svinnabhūyiṣṭhe svinaṃ bhavati śoṇitaṃ |
prakṛtyā hyudakaṃ śītaṃ skandayatyathaśoṇitaṃ
|
tasmāt sukhayati hyuṣṇa na tu śītaṃ kathañcanaḥ
|
śītāmuṣṇāñ ca ca durdagdhe kriyāṃ kuryāttataḥ punaḥ |
ghṛtālepanasekāṃstu śītānevāsya kārayet ||
samyagdagdhe tu kākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sa
rpiṣāyuktairālepaṃ kārayedbhiṣak ||
grāmyānūpaiḥ sajalajaiḥ piṣṭair māṃsaiś ca lepayet |
pittavidradhivaccainaṃ praśāntyoṣmāṇamācaret |
atidagdhe tu śīrṇṇāni māṃsāny uddhṛtya śītalāṃ
kriyāṅ kuryāc cūrṇṇakāle śālitaṇḍulakaṇḍanaiḥ |
tindukyās tv akkaṣāyair vā mṛdubhṛṣṭair upācaret |
vraṇaṅ guḍūcīpatrair vā cchādayed athaco
dakaiḥ |
kriyāṅ kuryāc ca nikhilāṃ bhiṣakpittavisarpavat ||
athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ
|
śvasity ādhmāti cātyarthaṃ kāsatekṣavate bhṛśaṃ |
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate |
sadhūmakaṃ niśvasiti ghreyam anyan na veti ca
|
tathaiva ca rasāṃ sarvāṃ smṛtiś cāsopahanyate |
tṛṣṇādāhajvaraś cetaḥ sīda
vat samyagvānteti |samyagvāntā salilasarake nyastā bhoktukāmā satī
cared yā sīdati na ceṣṭate sā durvāntāṃ punaḥ samyak vāmayet | durvāntāyās
tu indrapado nāma vyādhir asādhyo bhavati ||
aprahṛṣṭa śiraḥ pānya
kāyenodveṣṭate sakṛt |
yā coṣṇaṃ kurute toyaṃ tasyā
m idamadaḥ smṛtaḥ | athaināṃ
pūrvavat sannidadhyāt |
śoṇitasya ca yogāyogam avekṣya jalaukāmukhaṃ
madhunāvaghaṭṭayet | badhnīta vā kaśāyamadhurasnigdhaśītaiś ca pradehaiḥ
pradihyād iti ||
bhavati cātra ||
pītamātre jalaukābhir ghṛtena pariṣecayet | śoṇitasthāpanīyaiś
ca śoṇitam pariṣecayet ||
kṣetrāṇi graha
ṇañ cāpi poṣaṇaṃ sāvacāraṇaṃ
jānīyād yo jalaukānāṃ sa rājñaḥ karttum arhati ||
athātaḥ śoṇitavarṇṇanīyaṃ
vyākhyāsyāmaḥ ||
pāñcabhautikasya caturvidhasyāhārasya ṣaḍrasopetasya
dvividhavīryasyāṣṭavidhavīryasya vā
anekaguṇopayuktasyāhārasya samyakpariṇatasya yas tejoṇabhūtaḥ sāraḥ
paramasūkṣmaḥ sa rasa ity
ucyate | tasya hṛdayaṃ sthānaṃ | sa hṛdayāc caturviṃśatir dhamanīr
anupraviśyordhvagā daśa daśa cādhogāminyaś catasras tiryaggāḥ
kṛtsnaṃ śarīram aharahas tarpayati jīpavati yāpayati vardhayati cādṛṣṭahetukena
karmaṇā | tasya śarīram anusarato numānād gatir upalakṣayitvā
kṣayavṛddhīhetukī ||guṇa
tasmiṃ
sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kim ayaṃ saumyas
tejasa iti | sa khalu dravatvād anusaraṇe
snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ity avagamyate |
sa khalv āpyo raso yakṛtplīhānau prāpya rāgam upaiti ||
bhavati cātra ||
rañjitās tejasā tv āpaḥ śarīrasthena de
hināṃ |
avyāpannāḥ prasannena raktam ity eva tad viduḥ ||
rasād eva striyā raktam ṛtusaṃjñaṃ pravartate
dvādaśād vardhate varṣād yāti pañcāśataḥ kṣayaṃ |
ārttavaṃ śoṇitaṃ tv āgneyam āhuḥ || agnīṣomīyatvād
garbhasya
pāñcabhautikatvam apare jīvaṃ raktam āhur
ācāryāḥ
|| bhavati cātra ||
visratā dravatā rāgaḥ spandanan tanutā tathā |
pṛthivyādiguṇāś cete dṛśyante śoṇite yataḥ |
rasād raktaṃ tato māṃsaṃ māṃsān medaḥ pravarttate medaso 'sthi tato majjā majjā śukraṃ tataḥ prajāḥ ||
tatraiṣān dhātūnāṃm annapānarasaḥ prīṇāyitā bhavati ||
bhavati cātra ||
rasajaṃ puruṣaṃ vidyād rasaṃ rakṣeta yatnataḥ
| annapānaprayogena āhāreṇa suyantritaḥ ||
ta
tra rasa gato dhātur aharahar gacchatīti
rasaḥ |
pañcaviṃśati kalāmatāni | caturaśītim ca nava
ca kāṣṭhā ekaikasmin dhātāv avatiṣṭhante | evam māsena rasaḥ śukrībhavati
strīṇāñ cārttavam iti ||
bhavati cātra ||
aṣṭādaśasahasrāṇi saṅkhyā hy asmiṃ samuccaye | kalānān navatiś
cāpi svatantraparatantrataḥ ||
rase gativiśe
ṣo 'yaṃ mandāgner evam ānikaḥ | anayaivoditāgneś ca vijñeyaḥ
kālasaṃkhyayā ||
sa śabdārcijālasantānavad
aṇunā viśeṣeṇānusaraty evaṃ śarīraṃ kevalaṃ
vyājīkaraṇyas tv auṣadhyaḥ svaguṇabalātkarṣād
virecanavad upayuktāḥ śukraṃ
virecayanti ||
yathā hi puṣpamukulastho gandho na śakyam ihāstīti vaktuṃ
| naiva nāstīti
atha cāsti satāṃ
bhāvānām utpattir iti kṛtvā kevalaṃ tu saukṣmyān nābhivyajyate | sa eva
vivṛte keśare puṣpa kālāntareṇābhivyakto bhavati | evam bālānām
api vayaḥ pariṇāmāc śukraprādurbhāvo bhavati | romarājyārttavādiś ca viśeṣo nārīṇāṃ |
sa evānnaraso 'bhivṛddhānāṃ paripakvaśarīratvād aprīṇāno
bhavati |
ta ete śa
rīdhāṇāraṇād dhātava ity ucyante
|
teṣāṃ kṣayavṛddhī śoṇitanimitte | tasmāt tad adhikṛtya
vakṣyāmaḥ|| tatra saphenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu
śīghragam askandi ca vātaduṣṭaṃ | nīlam pītaṃ haritaṃ śyāvaṃ viśram aniṣṭaṃ
pipīlikāmakṣikāṇāñ ca pittena | gairikodakaprakāśaṃ snigdhaṃ
śītaṃ vahalaṃ picchilaṃ viśrāvi māṃsapeśīsamaprabhaṃ ca
śleṣmaṇā
| sarvalakṣaṇayuktaṃ sannipātena | pittavad raktenātikṛṣṇañ ca |
dvidoṣaliṅgasaṃsṛṣṭaṃ dvidoṣaṃ |
indragopakaprakāśam asaṃhatam avivarṇṇañ ca prakṛtistham
iti jānīyāt ||
visrāvyān anyatra vakṣyāmaḥ ||
athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya vā
cāmlabhojananimittaḥ
pāṇḍurogyarśasyudariśoṣigarbhiṇī
nāñ ca svayathavaḥ |
tatra ṛjv asaṃkīrṇṇaṃ sūkṣmaṃ samam anavagāḍham anuttānam
āśu śastrañ ca pātayet |
hṛdaya basti guda nābhi kakṣyavaṅkṣaṇākṣi kūṭa pāṇi pādatalāṃś ca varjayet |
pūyagarbhāṃ punar yathoktair evopacaret |
tatra durvaddhe śītavātayor asvinne bhukte ca skannatvāc
choṇitaṃ na sravati | alpaṃ vā sravati ||
bha || cātra
vāta viṅ mūtrasaṃgeṣu madamūrcchāśrameṣu ca |
nidrābhibhūte śīte vā nṛṇān nāsṛk sraved iti ||
tad duṣṭaśoṇitam anirhriyamāṇaṃ vyādhivṛddhiṃ
karoti |
atyuṣṇātisvinnātividdheṣv ajñasrāvitam atipravarttate |
tad atipravṛttaṃ śirobhitāpam āndhyatimiraprādurbhāvam
dhātukṣayākṣepakasya pakṣāghātam ekāṅgavikāraṃ hikkāṃ kāsaṃ śvāsaṃ
pāṇḍurogaṃ vāśu karoti |
tan nātiśīte nātyuṣṇe nāsvinne nātitāpite yavāgūṃ
pratipītasya śoṇitaṃ mokṣayed bhiṣak ||
samyag gatvā yadā raktaṃ svayam evāvatiṣṭhate śuddham
evam vijānīyāt samyag visrāvitañ ca tat |
lāghavaṃ vedanāśāntir vyādhivegaparikṣayaḥ |
samyagvisrāvite liṅgaṃ prasādo manasas tathā |
tvagdoṣā granthayaḥ śophā
rogāḥ śoṇitajāś ca ye | raktamokṣaṇaśīlānāṃ na
bhavanti kadācana ||
atha khalv apravarttamāne | elā śītaśivaḥ
kuṣṭhatagarapāṭhābhadradāruviḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkāṅkunaktamālaphalai
yathālābhaṃ tribhiś caturbhiḥ |
samastair vā
lavaṇapragāḍhair vraṇamukha gharṣayed evaṃ sādhu
bhavati ||
athātipravṛtte
lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṃkhaśuktiyavamāṣagodhūmasarjarasacūrṇṇair
anārdrair vraṇamukham avacūrṇṇāṅgulyagreṇāvapīḍayet |
sālasarjārjunārimedagranthidhavadhanvanatvagbhi vā cūrṇṇīkṛtābhiḥ
kṣaumeṇa
vadhyāsitena samudraphenena lākṣācūrṇṇair vā yathoktair bandhanadravyair
gāḍhaṃ bandhīyāt | vyadhānantaraṃ punar vyadhayet |
śītācchādanabhojanāgārapariṣekaiḥ śītair ālepaiḥ pradahair vāpacared agninā
vā dahed yathoktaṃ kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ
pācayet | eṇahariṇor abhraṃ mahiṣaśaśavarāhāṃ
ṇāṃ vā rudhiraṃ
kṣīrayūṣaṃ rasaiś cāśnīyāt | upadravāṃś ca yathoktān upacaret ||
bhavati cātra ||
dhātukṣayāt srute rakte mandaḥ sañjāyate 'nalaḥ | pavanaś ca
paraṅ kopaṃ yāti tasmāt prayatnataḥ |
tan nātiśītair laghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ | īṣad amlair anamlair vā bhojanaiḥ samupācaret ||
caturvidhaṃ yad etad dhi rudhirasya ni
vāraṇaṃ
| sandhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā ||
vraṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayate
himaṃ | tathā sampācayed bhasma dāhaḥ saṅkocayet sirāṃ ||
askandamāne rudhire sandhānāni prayojayet |
sandhānaiḥr bhraśyamāne tu pācanaiḥ samupācaret
|
kalpair ebhis tribhir vaidyaḥ prayateta yathāvidhiḥ |
asiddhimatsu caiteṣu dāha parama iṣyate |
saśeṣadoṣe rudhire na vyādhir ativarttate |
na śeṣaṃ sthāpayet tasmān na ca kuryād
atikriyāṃ |
dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate |
tasmād rakṣed dhi rudhiraṃ rudhirañ jīva ucyate |
śrutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile śophaṃ
satodaṃ koṣṇena sarpiṣā pari
ṣecayed iti || 14 || ❈ ||
athāto doṣadhātumalakṣayavṛddhiṃ
vyākhyāsyāmaḥ ||
doṣadhātumalamūlaṃ hi śarīraṃ |
tasmātphalalakṣaṇameteṣām upadhārayaś ca |
tatra spandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīrantantrayati |
rāgaḥ paktistejaūṣmakṛtpittaṃ |
sandhisaṃ
śleṣaṇasnehanaropaṇabṛṃhaṇaḥ śleṣmā
|
rasaḥ prīṇayati | raktañjīvayati | māṃsaṃ lepayati medaḥ snehayati | asthi dhārayati | majjā pūrayati |
bījārthaharṣakṛc chukraṃ kledayati |
bastikle
da
kṛn mūtraṃ | prāṇavāyvagnidhāraṇāvaṣṭambhakṛt purīśaṃ |
svedaḥ kledayati |
garbhalakṣaṇa
mārttavaṃ | stanyaṃ
stanāpīnajananajīvanam iti |
tatra vidhivat parirakṣaṇaṃ kurvīta ||
ataḥ sarveṣāṃ kṣayalakṣaṇaṃ vyākhyāsyāmaḥ |
tatra vātakṣaye mandaceṣṭatā alpavāktvamalpapraharṣo mūḍhasañjñatā ca |
pittakṣaye mandoṣmāgnitāniṣprabhatā ca |
śleṣmakṣaye rūkṣatāntardāha
āmāśayetarāśayaśūnyatāśirasaś ca |
tatra svayonivardhanāny eva pratīkāraḥ ||
rasakṣaye hṛdayapīḍā kampaḥ śoṣaḥ
śūnyatā tṛṣṇā ca | śoṇitakṣaye tvakpāruṣyam
amlaśītaprārthanā sirāśaithilyañ ca || māṃsakṣaye
sphiggaṇṇḍauṣṭhopasthoruvakṣaḥ kakṣaśuṣkatā dhamanīnāñ ca
śaithilyaṃ |
medakṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ
meduramāṃsaprārthanā ca | asthikṣaye asthiśūlo dantanakhabhaṃgāraukṣyañ ca |
majjākṣaye lpaśukratā parvabhedo sthitodaḥ śūnyatā | śukrakṣaye
meḍhravṛṣaṇavedanāśaktir maithune cirād vā prasekaḥ praseke
cālpaśukraraktadarśanaṃ |
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ū
dhvagamanaṃ kukṣau sañcaraṇaṃ ca mūtrakṣaye bastitodo lpamūtratā
ca || atrāpi svayonivardhanadravyopayogaḥ || svedakṣaye
stabdharomakūpatā sparśavaiguṇyaś ca tatrābhyaṅga svedopayogaś ca ||
ārttavakṣaye yathocitakālādarśanamalpatā vā
yonivedanā ca | tatra saṃśodhanamāgneyānāñ ca dravyānām upayogaḥ || sta
nyakṣaye stanayo mlānatā stanyāsambhavaś ca | tatra
śleṣmavardhanadravyopayogaḥ || garbhakṣaye garbhāspandanamanunnatakukṣitā ca | tatra prāptabastikālāyāḥ
kṣīrabastiprayogo medhyān na prayogaś ca ||
ata ūrdhvamatipravṛddhānāṃ doṣadhātūnāṃ
lakṣaṇam upadekṣyāmaḥ tatra vātavṛddhau kārśyaṃ kārṣṇyaṃ gātrasphuraṇatā
uṣṇakāmatā nidrānāśolpabalatvaṃ
gāḍhavarcasvatā ca || pittavṛddhau pītāvabhāsatā santāpaḥśītakāmitvam alpanidratā mūrcchā balahāniḥ pītaviṇmūtratvañ ca ||
śleṣmavṛddhau śauklyaṃ śaithyaṃ sthairyaṃ gauravam
agnisādas tandrā nidrā sandhyati śliṣṭatā ca ||
rasotipravṛddho hṛdaye kledaṃ prasekañ cāpādayati |
raktaṃ raktāṅgākṣitāṃ ||
māṃsaṃ
sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāñ ca | medaḥ
snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāso daurgandhyañ ca ||
asthyadhyasthīny adhidantāṃś ca || majjā sarvāṅganetragauravaṃ || śukraṃ
śukrāśmariti prādurbhāvaṃ ||
purīśamāṭopaḥ kukṣau śūlañ ca || mūtraṃ muhurmuhuḥ
pravṛttiṃ todañ ca || svedaḥ kaṇḍū daurgandhyañ ca ||
stanyaṃ stanayor atipīnatvaṃ muhurmuhuḥ pravṛttim
atitodañ ca || ārttavam aṅgamardo daurbalyañ ca
+ teṣāṃ kṣapaṇam aviruddhaiḥ kriyāviśeṣaiḥ
kurvīta balakṣayaṃ
ata ūrdhvam anuvyākhyāsyāmaḥ ||
rasādīnāṃ
śukrāntānāṃ dhātūnāṃ yat paran tejas tat khalv ojas tad eva balam ity ucyate
| śāstrasiddhāntāt
tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ
svaravarṇṇaprasādo bāhyābhyantarāṇāṃ ca karaṇānām ātmakāryapratipattir bhavati ||
bhavati cātra ||
ojaḥ somātmakaṃ snigdhaṃ śītaṃ ślakṣṇaṃ sthiraṃ saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prā
ṇāyatanam uttamaṃ ||
dehaḥ sāvayavas tena vyāpto bhavati dehinām |
abhighātāt kṣayāt kopāddhyānācchokācchramāt
kṣudhaḥ |
ojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥsṛtaṃ ||
tatra visraṃso vyāpatkṣaya iti liṅgāni bhavanti | sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanakriyāsannirodhaś ca
visraṃse | stabdhatā gurugātra
tā śopho varṇṇabhedo glānis tandrā
nidrā vyāpanne | māṃsakṣayo mohaḥ pralāpo maraṇam iti ca kṣīṇo
|
tatra visraṃse vyāpanne ca
kriyāviśeṣairaviruddhairbalamadhyāyayet mūḍhasaṃjñamitarañ ca varjjayet
|
yasya dhātukṣayād vāyuḥ sañjñākarmma vināśayet
prakṣīṇañ ca balaṃ yasya tau na śaktau cikitsituṃ ||
rasani
mittam eva sthaulyaṅ kārśyañ ca | tatra
śleṣmalāhārasevitodhyaśanaśīlasyāvyāyāmino divāsvapnaratasya āma
evānnaraso madhurataraś ca śarīram anukramamāṇotisnehān medo janayati |
medaso tipravṛddhatvād vāṭharyam āpādayati | tam ativaṭharaṃ
kṣudrasvāsapipāsākṣutsvapnasvedadaurgandhyakrathanagātrasādaga
gadatvāni kṣipram evāviśanti | saukumāryātmedasaḥ sarvakriyāsvasamarthatvaṃ bhavati | kaphaphamedo niruddhamārgatvāc cālpavyavāyo bhavati | āvṛtamārgatvād eva ca śeṣā
dhātavo nāpyāyante 'tyartham ato lpaprāṇo bhavati | pramehapiḍakājvarabhagandaravidradhivātavikāṇārāmanyatamaṃ prāpya maraṇam upayāti |
sarva eva cā
sya rogā
balavanto bhavanti | kasmād āvṛtamārgatvāt srotasāmatas tasyotpattihetuṃ
parihared utpanne tu
śilājatuguggulamūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ
virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivad upayogo
vyāyāmalekhanabastyupayogaś ceti ||
tatra punar vātalāhārasevinotivyavāyavyāyāmādhyayanacintābhayaśokarātrijāgaraṇapipāsākṣutkṣayālpāsanaprabhṛtibhir
upaśoṣito rasadhātuḥ śarīram anukramamāṇaulpatvān na
prīṇāyati tasmād atikārśyaṃ bhavati | sotikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv asahiṣṇurvātarogaprāyolpaprāṇaḥ kriyāsu ca bhavati |
kā
plīhodarāgnisādagulmaraktapittānām anyatamaṃ prāpya maraṇam upayāti sarva
eva cāsya rogā balavanto bhavanti | kasmād alpaprāṇatvād atas
tasyotpattihetum pariharet | utpanne tu
payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ
madhurāṇāṃ manyāsāṃ cauṣadhīnāṃ vidhivadupayogaḥ | kṣīradadhighṛta
māṃsaśāliṣaṣṭikayavagodhūmānāṃ ca
divāsvapnabrahmacaryāvyāyāmabṛṃhaṇabastyupayogaś ceti |
yaḥ punar ubhayasādhāraṇāny upasevate tasyānnarasaḥ
śarīram anukramamāṇaḥ samāndhātūnupacinoti samadhātutvān
madhyaśarīro bhavati | sarvakriyāsu ca samarthaḥ
kṣutpipāsāśītoṣṇavātavarṣātapasaho
balavāṃś ca bhavati saḥ | satatamanupālayitavya iti ||
bhavati cātra ||
dvāv apy etau vigahitau sadā sthūlakṛśau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ sthūlā tu pūjitaḥ |
doṣaḥ prakupito dhātūṃ kṣapayaty āmatejasā |
iddhaḥ svatejasā vahnir ukhāgatam ivodakaṃ
||
vailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva ca |
doṣadhātumalā
nāṃ tu parimāṇān na vidyate |
eṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate |
na tat svāsthyād ṛte śakyaṃ vaktum anyena hetunā |
doṣādīnān tu samatām anumānena lakṣayet |
prasannātmendriyaṃ jñātvā puruṣantatra buddhimāṃ |
kṣapayed bṛṃhayec cāpi doṣadhātumalāṃ bhiṣak
|
tāvad yāvad arogaḥ syād etat sāmyasya lakṣaṇaṃ |
samadoṣaḥ samā
gniś ca samadhātumalakriyaḥ |
prasannātmendriyamanāḥ svastha ity abhidhīyate || ṇḍohū || ❈ || 15
athātaḥ karṇṇavyadha vidhiṃ vyākhyāsyāmaḥ ||
rakṣābhūṣaṇanimittaṃ bālasya karṇṇau vyadhayet | tau
ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrttanakṣatreṣu kṛtamaṅgalaṃ svastivācanaṃ dhātryaṅko kumāram
upaveśyābhisāntvayamānaḥ
bhiṣag vāmahastenākṛṣya
karṇṇan daivakṛte chidre dakṣiṇahastena ṛju vidhyet | pūrvan dakṣiṇaṃ
kumārasya vāmaṅ kanyāyāḥ | pratanuṃ sūcyā bahalam
ārayā
śoṇita bahutve tivedanāyāṃ
cānyadeśaviddham iti jānīyāt | nirupadravatā taddeśaviddhaliṅgam
vātapittakaphaśoṇitasannipātāgantukaniraruṇaḥ kṛṣṇo vā paruṣo mṛdur
anavasthitastodādayaś cātra vedanāviśeṣo bhavanti | pittaśvayathuḥ pītaḥ
sarakto vā śīghrānusārīmṛdur dāhādayaś cātra
vedanāviśeṣo bhavanti | śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā kaṭhinaḥ snigdho
mandānu
sārī kaṇḍvādayaś cātra vedanāviśeṣo bhavanti |
sannipātaśvayathuḥ sarvadoṣaliṅgaviśeṣopetaḥ | pittavac
choṇitajotikṛṣṇaś ca | pittaraktalakṣaṇaś cāgantur lohitāvabhāsaś ca |
sa yadā bāhyābhyantaraiḥ kriyāviśeṣairna
śakyate praśamayituṃ kriyāviparyayād bahutvād vā doṣāṇāṃ
pākaāyābhimukho bhavati tasyā
masya pacyamānasya
pakvasya ca lakṣaṇam ucyamānam upadhārayaś ca | tatra mandoṣmatā
tvaksāvarṇyan sthairyaṃm alparujatālpaśophatā cāmalakṣaṇam
uddiṣṭaṃ || sūcībhir iva nistudyate daśyata iva ca pipīlikābhiś chidyate
bhidyata iva ca śastreṇa tāḍyata iva ca
daṇḍenabhiḥ pīḍyata iva ca pāṇinā ghaṭyata iva
cāṃgulyā dahyate pacyata
iva cāgnikṣārābhyāṃ mūṣā coṣaparidāhāś
ca bhavanti | vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim
upaiti | ādhmātabastir ivātataś ca śopho bhavati tvagvaivarṇyaṃ
śophābhivṛddhirjvaro dāhaḥ pipāsā bhaktā ruciś ca pacyamānaliṅgaṃ
|| vedanopaśāntirnirlohitālpaśophatā ca balīprādurbhāvaḥ
tvakparipoṭanaṃ nimnada
rśanam aṅgulyāvapīḍite
bastāvivacodakasañcaraṇaṃ pūyasya prapīḍayaty ekam antam ante cāvapīḍite muhur muhus todaḥ kaṇḍūranunnatatā vyādher upadravaśāntir
bhaktābhikāṅkṣā ca paripakvaliṅgaṃ ||
kaphajeṣu khalu rogeṣu gambhīrānugatatvād
abhighātajeṣu ca keṣucid asamastam pakvalakṣaṇaṃ dṛṣṭvā pakvam apakvam iti
manyamāno bhiṣa
ṅ moham upaiti | tatra hi tvaksavarṇṇatā
śītaśophatālparujatāśmavac ca ghanatā na tatra moham upeyāt |
bhavati cātra ||
āmam vidahyamānañ ca samyak pakvañ ca yo bhiṣak |
jānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ ||
vātād ṛte nāsti rujā na pākaḥ pittād ṛte nāsti
kaphāc ca pūyaḥ |
tasmāt samastāḥ paripākakāle pacanti śophaṃ tra
ya eva doṣāḥ
||
narte rujā vātam ṛte ca pittaṃ pākaḥ kaphaś cāpivinā na
pūyaḥ |
tasmād vipākaṃ paripākakāle prayānti śophās
tribhir eva doṣaiḥ ||
kālāntareṇābhyuditan tu pittaṃ kṛtvā vaśe vātakaphau
prasahya |
pacaty ataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ dvitīyaḥ ||
dravyāṇāñ candanādīnāṃ dagdhānāṃ śvetatā yathā |
tadvat pittoṣmaṇā dagdhaṃ rakta pūyam ihocyate ||
tatrāmacchede sirāsnāyuvyāpādanaṃ
śoṇitātipravṛttiḥ vedanāprādurbhāvovadaraṇam anekopadravadarśanaṃ
kṣatavidradhir vā bhavati | sa yadā tu bhayamohābhyāṃ pakvam
apakvam iti manyamānaḥ ciram upekṣate vyādhiṃ vaidyaḥ | sa gambhīrānugato
dvāram alabhamānaḥ pūyaḥ svamāśayam avadāyotsaṅgaṅ kṛtvā nāḍīñ
janayitvā bhavaty asādhyaḥ ||
bhavati cātra ||
yaśchi
natyāmamajñānādyaś ca pakvamupekṣate |
śvapacāv iva sasyaś cet tāva niścitakāriṇau ||
prākchastrakarmaṇaś ceṣṭaṃ bhojayed āturaṃ
bhiṣak |
pāneyaṃ pāyayet madyaṃ tīkṣṇaṃ yo vedanāsahaṃ ||
na mūrchaty annasaṃyogān mattaḥ śastraṃ na budhyate |
tasmād avaśyam bhoktavyaṃ rogeṣūkteṣu karmaṇi ||
prāṇo hy ābhyantaro nṛṇām
bāhyaprāṇa
guṇānvitaḥ |
dhārayaty avirodhena ucchrayam pāñcabhautikaṃ ||
yo hy utthitolpo yadi vā mahāṃbhyāt kriyāṃ
vinā pākam upaiti śophaḥ |
viśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ ||
ālepavisrāvaṇaśodhanais tu samyakprayuktair
yadi nopaśāmyet |
śīghraṃ vipacyet samam alpamūlaḥ sampiṇḍitaś coparicālpa
doṣaḥ
kakṣaṃ samāsādya yathā ca vahnir vāyv īritaḥ sandahati
prasahya |
tathaiva pūyopyaviniḥsṛto hi mānsaṃ sirāsnāyu ca khādatīha
||
ādau vimlāpanaṃ kuryāt dvitīyam avasecanaṃ |
tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyāṃ |
pañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ ropaṇam
iṣyate |
ete kramā vraṇasyoktās saptamaṃ vaikṛtāpaham iti
|| 17 || ❈ ||
athāta ālepavraṇabandhavidhi vyākhyāsyāmaḥ ||
ālepana ādya upakrama eṣa sarvaśophānāṃ
sāmānyataḥ pradhānatamaś ca tamprati pratirogam vakṣyāmaḥ |
tatra pratilomam ālimpen nānuloma |
pratilome hi samyag auṣadham avatiṣṭhate | praviśati ca
romakūpais tasya pramāṇaṃ māhiṣārdracarmāt sedham
upadiśa
nti |
na ca śuṣkam upekṣitavyam anyatra pīḍayitavyāt | śuṣkam
apārthakaṃ rujākaraś ca bhavati |
ālepapradehayor antaram ālepaḥ śītas tanur
aviśoṣī viśoṣī vā | pradehas tūṣṇaḥ śīto vā bahalobahuviśoṣī ca | tatra
raktapittaprasādakṛdālepaḥ | śodhano ropaṇaḥ
śophavedanāpagamaś ca tasyopayogaḥ kṣatākṣateṣu yastu
kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate | nirudhyālepanasaṃjñaḥ
tenāsrāvam anirodho mṛdupūtimāṃsāpakarṣaṇam antardoṣatā
śurvraṇaśuddhiś ca bhavati |
na cālepanaṃ rātrau prayuñjīta śaityāt tu śleṣmaṇaḥ
ūrdhvavivṛtaromakūpatvādūṣmānir eti ||
avidagdheṣu śopheṣu hitam ālepamanam bhavet |
yathā svadoṣaśa
manaṃ dāhakaṇḍūrujāpahaṃ ||
marmadeśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ |
saṃśodhanāya teṣān tukuryād ālepanaṃ bhiṣak ||
ata ūrdhvavraṇabandhanadravyāṇy upadekṣyāmaḥ |
kṣaumakārpāsikāvikadukūlakauśeyapatrorṇṇacīnapaṭṭacarmāntarbalkalalatāvidalarajjābālatūlasantānikālāhādīny athāvyādhiṃ
kālaś cāvekṣyopa
yogaḥ | pramāṇataś ceṣām ādeśaḥ |
kośadāmaśākhāsu grīvāmeḍhramūtolīmaṇḍalasthavikāyamalakakhaṭvācīnavivandha vitānagophaṇāḥ pañcāṅgī ceti
caturdaśabandhaviśeṣāḥ | teṣān nāmabhir evākṛtayaḥ prāyeṇa
vyākhyātāḥ |
tatra kośaṃ jaṅghāṅguliparvasu
vidadhyāt | dāmam asamvādheṅge sa
nagatasya vātavat kriyāvibhāgaḥ ||
evaṃ prakṣubhitānāṃ prasaratāṃ vimārgagamanam āṭopo dhūmāyanam
arocakaś charddir iti liṅgāni bhavanti | tatra tṛtīyaḥ kriyākālaḥ ||
ata ūrddhvaṃ sthānasaṃśrayam vakṣyāmaḥ | evaṃ khalu
prasṛtās tāṃs tāñ charīrapradeśān āgamya tāṃs tān vyādhīñ
janayanti | taṃ prati pratirogaṃ vakṣyāmaḥ
| te yadodar
dhayaḥ sanniveśaṅ kurvanti
te gulmavṛdhyudarāgnisaṅgānāhavisūcikātīsāraprabhṛtīñ janayanti || bastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn || gudagatās tu
bhagandarārsaprabhṛtīn || meḍhragatās tu parivarttikāpadaṃśaśūkadoṣaprabhṛtīn
|| vṛṣaṇagatā vṛṣaṇavṛddhīn || ūrddhvajatrugatā ūrddhvagā galaga
ṇḍāpacīprabhṛtīn || tvaṅmānsasoṇitagatāḥ kṣudrarogān kuṣṭhādīṃ visarpāṃś
ca || māṃsagatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn ||
asthigatā vidradhyanuśayīprabhṛtīn || pādagatāḥ ślīpadavātasoṇitaprabhṛtīn || sarvagatāḥ jvaraśukradoṣasarvāṅgarogaprabhṛtīn || evam
anyeṣv api sthāneṣu rogāṇāṃ do
ṣasanniveśaṃ jānīyāt || teṣām evam
abhisanniviṣṭānām pūrvarūpaprādurbhāvo bhavati | tatra caturthaḥ
kriyākālaḥ ||
ata ūrddhvaṃ vyādhidarsanam vakṣyāmaḥ ||
sophārbudagranthividradhivisarpādīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāñ ca | tatra pañcamakriyākālaḥ ||
ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam āpannasya
ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ ca dī
rghakālānubandhaḥ | tatrāpratikriyamāṇo sādhyatām upaiti ||
bhavati cātra ||
sañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ |
vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣak ||
sañcaye pahṛtā doṣā labhante nottarā gatīḥ |
te tūttarāsu gatiṣu bhavanti balavattarāḥ ||
sarvair bhāvai
s tṛbhir vāpi dvābhyām ekena vā
punaḥ |
saṃsarge kupita
ṃ
ḥ
kruddhaṃ doṣaṃ doṣo nudhāvati ||
saṃsarge yo garīyāṃ syād upakramyaḥ sa vai bhavet |
śeṣadoṣāvirodhena sannipāte tathaiva c
ā
a
||
vraṇe tu yasmād rūḍhe pi vraṇavastu na naśyati |
ādehadhāraṇāj janto
ḥ
r
vraṇas tasmān nirucyata iti || 21 || ❈ || ||
athāto vraṇāsrā
vavijñānīyam vyā ||
tvaṅmānsasirāsnāyvasthisandhikoṣṭhamarmāṇy aṣṭau
vraṇavastūni bhavanti | atra sarvavraṇasanniveśaḥ ||
tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacar
aḥ
o
bhavati
| śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭhanty avadīvyante ca |
āyataś caturasro vṛttas tripuṭaka iti vraṇākṛtisamāsaḥ |
viśeṣatas tu vikṛtākṛ
𑑛tayo durupakramā bhavanti ||
sarva eva vraṇāḥ kṣipraṃ saṃrohayanty ātmavatāṃ subhiṣagbhiś copakrāntāḥ | anātmavatāṃ
majñaiś copakrāntāḥ praduṣyanti pravṛdvatvād doṣāṇāṃ |
tatrātisamvṛto vivṛtaḥ kaṭhinotimātram atimṛdur
utsannovasannaḥ śītotyuṣṇaḥ kṛṣṇaraktapītaśuklādivarṇṇaiṣv apy
arthavarṇṇaḥ pūtimāṃsa
𑑛 sirāsnāyupratipūrṇṇaḥ
pūtipūyāśrāvī ūnmārgy utsaṅgy amanojñadarśanagandhotyarthavedanāvān dāhapākarāgakaṇḍūśophapiṭakopadrutotyarthaduṣṭaśoṇitasrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni || tatra doṣocchrāyam avekṣya
yathāsvaṃ prakurvīta ||
atha sarvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu chinnāsu
vā tvakṣu tvaksphuṭite
bhinnevadārite vā
salilaprakāśo bhavaty āsrāvaḥ kiñcid visr
ā
a
ḥ pītāvabhāsaś ca | māṃsagate tu sarpiḥ prakāśaḥ sāndraḥ
svetaḥ picchilaś ca | sirāgatas tu sadyaś chinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir ivāgama
ṃ
naṃ
pūyasya āśrāvaś cātra tanur vicchinnaḥ sapheno vasāpratimaḥ
saraktaś ca | snāyuga
tas tu snigdho ghanaḥ siṃghaṇakapratimaḥ
saraktaś ca | asthigatas tu
asthiny abhihate sphuṭite bhinnevadārite vā doṣabhakṣitatvāc
chuktidhautam ivābhāti asthiniḥsāraś ca bhavati | āsrāvaś cātra tanur
vicchinno majjāmiśraḥ sarudhirasnigdhaś ca sandhigatas tu pīḍyamāno na
pravarttate | tathākuñcanaprasāraṇonnāmanavināmanoskāsanapradhāvanaiḥ
sravati | āsrāvaś cātra tanur vicchinnaḥ picchilovalambī
sarudhironmathitaś ca bhavati | koṣṭhagatas tu mūtrapurīṣapūyarudhirodakāni sravati | marmagatas tu nocyate tvagādiṣv
evāvaruddhatvāt ||
atha sarvavraṇavedanām vakṣyāmaḥ ||
todanabhedanacchedanatāḍanāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanaspho
ṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanaśvapanākuñcanāṅkuśikāḥ sambhavanti | vividhā vā yatra muhurmuhur vedanā āgacchanti
tam vātikam iti vidyāt | ūṣācoṣaparidāhadhūmāyanāni
yatrāṅgārāvakīrṇṇam iva vedanā sarujaṃ tīkṣṇasampātipacyate yatra coṣmābhir
vṛddhir bhavati kṣate
kṣārāvasiktavac ca yatra vedanāviśeṣāḥ ghotāt
ā
a
m paittik
ī
a
m iti viṃdyāt | pittavad raktasamutthañ jānīyāt | viśeṣo raktado raktasrāvaś ca
bhavati | kaṇḍūrgurutvaṃ suptatā svedolpavedanatvaṃ stambhaḥ
śaityañ ca yatra taṃ ślaiṣmikam iti vidyāt | yatra sarvavedanāsamutpattis taṃ sānnipātikam iti vidyāt ||
ata ūrddhvaṃ sarvavarṇṇām vakṣyāmaḥ
| bhasmakaposthivarṇṇaḥ
paruṣoruṇavarṇṇaḥ kṛṣṇa iti mārutajasya | nīlaḥ śyāvo haritaḥ pītaḥ kṛṣṇo raktaḥ
piṅgala iti pittaraktasamutthayoḥ | śvetasnigdhaḥ pāṇḍur iti
śleṣmajasya | sarvavarṇṇopetaḥ sānnipātikasya
||
bhavati cātra ślokaḥ ||
na kevalaṃ vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ
sarvaśophavikāreṣu vraṇaval lakṣayed bhiṣag iti
|| 22 || ❈ ||
athātaḥ kṛtyākṛtyavidhiṃ
vyākhyāsyāmaḥ ||
tatra vayasthānāṃ dṛḍhānāṃ prāṇavatāṃ satvavatām ātmavatāñ ca sucikitsyā vraṇā bhavanti || ekaikasmin vā puruṣe
yatraitad guṇapañcakaṃ bhavati tasya khalu sādhanīyatamāḥ tatra
vayasthānāṃ pratyagradhātutvād āśu vraṇasaṃroho bhavati | dṛḍhānāṃ
sthirabahumāṃsatvāc chastram a
akālakṛtaḥ || atra sarvavyādhyuparodhaḥ ||
sarveṣāñ ca vyādhīnāṃ vātapittaśleṣmāṇa eva
mūlaṃ | talliṅgatvād dṛṣṭaphalatvād āgamāc ca paśyāmaḥ | yathā hi kṛtsnaṃ
vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ satva rajas tamāṃsy avyatiricya varttaṃte
| evam eva kṛtsnam vikārajātaṃ vaiśvarūpyeṇāvasthitam avyatiricya
vātapittaśleṣmāṇo
varttante doṣadhātumalasaṃsargāyad āyatanaviśeṣāḥn nimittataś caiṣāṃ vikalpo bhavati | doṣadūṣiteṣv atyarthañ ca dhātuṣu
ji
saṃ
jñāsā
bhavati |
so
rasa
jo yaṃ raktajo yaṃ māṃsajo yaṃ medojo
yaṃ asthijo yaṃ majjajo yaṃ śukrajo yaṃ vyādhir iti ||
aśraddhārocakapipāsāṅgamardajvarahṛllās
a
ā
tṛpti
gauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ |
akālapalitatimiradarśanarasadoṣajā vikārāḥ
kuṣṭhavisarpapiṭakās
tilakālakanacchavyaṅgamasakanīlikākoṭhaplīhagulmavidradhyarsorbudāsṛgdararaktapittaprabhṛtayo raktadoṣāt || gudamukhameḍhrapākāś
cādhimāṃsārbudārsopa
jihvopakuśagalaśuṇḍikāmāṃsasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo
māṃsadoṣāt |
granthivṛddhigalagaṇḍārbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo
medodoṣāt || adhyasthidantāsthitodaśūlādayosthidoṣāt ||
tamodarśamūrcchābhramapārśvagauravahṛcchūlasthūlamūloruṃjambheti majja
doṣāt || klaibyam
apraharṣaś ca śukradoṣāt || tvagdoṣas saṃgo tipravṛttir vā malānāṃ malāyatanadoṣāt || indriyāṇām ayathā pravṛttir apravṛttir vā
indriyāyatanadoṣād ity eṣa samāso vistaraṃ nimittāni caiṣām pratirogam vakṣyāmaḥ ||
bhavati cātra ||
kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatāṃ
yatra sa
ṅgaḥ savaiguṇyād vyādhis tatropajāyate ||
bhūyo tra jijñāsyate | kim vātapittaśleṣmaṇāṃ jvarātīsārādīnāñ ca nityaṃ saṃśleṣaḥ paricchedo veti | yadi nityaṃ
saṃśleṣaḥ syān nityāturā eva sarvaprāṇinaḥ syuḥ | athāpy
anyathābhāvo vātādīnāṃ jvarādīnāñ cānyatra varttamānasyānyasya liṅgan na
bhavatīti kṛtvā vā
tādayo jvarādīnāṃ mūlānīti tan naḥ || atrocyate
|| doṣāṃ pratyākhyāya jvarādayo na bhavanti || atha ca nityaṃ
sambandhaḥ yathā hi vidyudvātāśanivarṣaṇyākāśaṃ pratyākhyāya na bhavanti | saty apy ākāśe kadācic ca
na bhavanti | atha ca nimittato bhavanti | taraṅgabudbudādayaś codakaviśeṣāḥ
𑑛
evam vātādīnāṃ jvarādīnāñ ca na nityasaṃśleṣo na vicchedaḥ |
śāśvatikaḥ | atha ca nimittataḥ tebhya evo
pa
t
pattir iti ||
vikāram parimāṇañ ca saṅkhyā caiṣām pṛthak pṛthak |
vistareṇottare tantre sarvā bādhāṃm pracakṣmaha| iti ||
24 || ❈ ||
athāto ṣṭavidhaśastrakarma𑑛
vidhiniścayam vyākhyāsyāmaḥ ||
chedyās tu
bhagandarārśorbudaduṣṭavraṇanāḍīcarmakīlatilakālakamedogranthiśleṣmanimittāś cāmas tathā
māṃsasirāsnāyukothamāṃsakandīmāṃsāsthigatam api ca śalyam uttavaḥ śataponako
jatumaṇir valmīkamadhūṣodhimāṃsaḥ māṃsasaṃghātagalaśuṇḍikā ity evam ādayo vikārāḥ
||
bhedyās tu sarvajamṛte vidradhyanuśayī pramehapiṭakā granthayaś
ca visarpāś cāditas trayas trayo vṛddhayaś ca vidārikāvamanthau
puṣkarikānāḍyastanarogāś ca sahopadaṃśaiḥ śophāś cāsarvasarāḥ prāyaśaḥ
kṣudrarogās tathā tālupuppuṭatuṇḍikerīgilāyuprabhṛtayo ntaḥ
pūyaśalyāḥ pañca medaḥsamutthā aśmarīheto
r bastiś ca
||
lekhyāś catasro rohiṇyaḥ
vraṇanetravarmādyadhijihvopajihve māṃsocchrayaḥ kilāso
dantavaidarbhaḥ pañca medojāś ca ||
vedhyās tu sirodaravṛddhiprabhṛtayaḥ ||
eṣyās tu gatimanto vraṇā nāḍyaḥ śalyāni ca || āharttavyās tu dantāntaḥ śarkarāśmarīmūḍhagarbhakarṇṇamalaśalyāni
pādaśarkarā ca ||
visrāvyo vidradhiḥ sarvo bhaved anyatra sarvajāt ||
kuṣṭhāni vāyuḥ sarujaḥ śophaś cāpy ekadeśajaḥ ||
pālyāmayā ślīpadāni viṣaduṣṭaś ca śoṇitam |
arbudāni visarpāś ca granthayaś cāditaś ca ye ||
trayas trayas te viśrāvyā stanarogās tathaiva ca |
sauṣiraḥ kaṇṭhaśālūkāḥ kaṇṭakāḥ kṛmidantakaḥ
dantaveṣṭaḥ sopakuśaḥ śītādo dantapu
ppuṭaḥ |
pittāsṛkkaphajāś cyauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ ||
sīvyā medaḥsamutthās tu bhitvā vilikhitaṃ tathā |
kaphagranthir alpapāliḥ karṇṇasadyovraṇaś ca yaḥ ||
śirolalāṭākṣikṛṭakarṇṇeṣv anāsāgaṇḍakṛkāṭikā | bāhūdarasphikṣāyuprajananamuṣkādiṣu pradeseṣv acaleṣu māṃsavatsu ca śīvyet |
janukurparajaṃghādiṣu
pracaleṣv alpamāṃseṣu na sīvyet |
vāyunirvāhino ntalohitaśalyāḥ
saviṣāṃś ca tatra vāsīvyaṃ vraṇam
abhisamīkṣya celāsthipāṃsutṛṇaromaśuṣkaraktādīny apohotkṛtyākṛṣya
yathāsthānaṃ sthāyayitvā snāyusūtravālānāṃ manyatamena sīvyet |
saṇāśmantakamūrvātaśīnāṃ vavā valkalaiḥ | sūcyas tu tisra upadiśyante |
dvyaṅgulā tryaṅgulā dhanuvakreti | tatra māṃsaleṣv
avakāśeṣu tryasrāḥ satvāsthisv alpamāṃseṣu ca dvyaṅgulā vṛttā
yat kāmāsamayor marmasu ca dhanuvat cakrārdhaṃ tṛtīyāṃguleti ||
phuṇi kātūnasevanyāveṃllitakaṃ
rajagranthibandhaṃ ceti | samāsena sevanavikalpāḥ | teṣān nāmabhir e
vākṛtayaḥ prāyeṇa vyākhyātāḥ teṣāṃ prahāram āsādyopayogāṃ
budhyāvekṣya na cātisannikṛṣṭāṃ viprakṛṣṭām alpagrāhiṇīm atibahu
grāhiṇīm vā sūcīm pātayet ||
bhavati cātra ||
dūre nipatitābādhaṃ sannikṛṣṭe viluñcanaṃ |
alpagrahāt tadvad eva vraṇe kuryād atas tyajet ||
samyak sīvitam avekṣya madhughṛtayutair añja
namadhukalodhrapriyaṅguśallakīphalarasāñjanakṣaumamasīcūrṇṇaiḥ pratisārya
bandhenopacaret | ||
bhavati cātra ||
etad aṣṭavidhaṃ karmma samāsena prakīrttitaṃ |
cikitsiteṣu kārtsnyena vistaras tasya vakṣyate ||
hīnātiriktan tiryak ca gātracchedanam ātmanaḥ
|
etāś catasro ṣṭavidhe karmmaṇi vyāpadaḥ smṛtāḥ ||
ajñānalobhāhitavā
kyayogair
bhayapramohair aparaiś ca bhāvaiḥ |
vaidyo yadā śastram abhiprayuñjan
saśeṣadoṣāṃ kurute vikārān || (etāś
catasro ṣṭavidhe karmmaṇi vyāpadaḥ smṛtāḥ || (
ajñānalobhāhitavākyayogair bhayapramohair aparaiś ca bhāvaiḥ | vaidyo yadā śastram abhiprayuñjan || )
taṃ kṣāraśastrāgnibhir auṣadhai
ś ca
bhūyo bhiyuñjan tam ayuktiyuktaṃ |
jijīviṣur dūrata eva vaidyam
vivarjayed ugraviṣāhitulyam ||
tad eva yuktaṃ tv atimarmasandhīṃ
hiṃsyāt sirā snāyum athāsthi caiva |
mūrkhaprayuktam puruṣaṃ kṣaṇena
prāṇair viyuñjyād atha vā kadācit ||
bhramaḥ pralāpaḥ patanam pramoho
viceṣṭanaṃ līyanam uṣṇatā ca |
suptāṅgatā mūrchanam ūrdhvavātaḥ |
tīvrā rujo vātakṛtāś ca tās tāḥ ||
māṃsodakābhaṃ rudhitañ ca gacchet
sarvendriyārthoparamas tathaiva |
daśārdhasaṃkhyeṣv atha vikṣateṣu
sāmānyato marmmasu liṅgam uktaṃ ||
surendragopapratimam prabhūtaṃ
raktaṃ sravet tatkṣatajaś ca vāyuḥ |
karoti rogāṃ vividhāṃ yathoktāṃ sirāsu chinnāsv atha vikṣatāsu ||
kaubjaṃ śarīrāvayavāvasā
daḥ
kriyāsv aśaktis tumulā rujaś ca |
cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ manujam vyavasyet ||
śophābhivṛddhis tumulā rujaś ca
balakṣayaḥ sarvata eva śophaḥ |
kṣateṣu sandhiṣv acalācaleṣu
syāt sarvakarmoparamaś ca liṅgaṃ ||
ghorā rujo yasya niśādineṣu
sarvāsv avasthāsu ca naiti śāntim |
bhiṣag vipaścid vi
ditārthasūtras
tam asthividdhaṃ manujaṃ vyavasyet ||
yathāsvam etāni vibhāvayec ca
liṅgāni marmasv abhitāḍiteṣu |
pāṇḍur vivarṇṇaḥ sparśan na veti
yo māṃsamarmāaṇy
abhitāḍitaḥ saḥ ||
ātmānam evātijaghanyakārī
śastreṇa yo hiṃsati karmma kurvan |
tam ātmavān ātmanudaṅ kuvaidyaṃ
vivarjayed āyur abhīpsamānaḥ ||
tiryakpraṇihite śastre do
ṣāḥ purvam udāhṛtāḥ
|
tasmāt pariharaṃhaṃ doṣāṃ kuryāc
chastranipātanaṃ ||
mātaram pitaram putrām bāndhavān api cāturaḥ
|
apy etāñ chaṅkate nityaṃ vaidye viśvāsam eti ca ||
visṛjaty ātmanātmānaṃ na cainam pariśaṅkate |
tasmāt putravad eveha pālayed āturam bhiṣak ||
karmmaṇā kaścid ekena dvābhyāṅ kaścit tribhis tathā |
vikāraḥ sādhyate kaścic catu
rbhir api karmmabhiḥ || 25 || ❈ ||
athātaḥ pranaṣṭaśalyavijñānīyaṃ
vyākhyāsyāmaḥ ||
atha śala hiṃsāyāṃ dhātuḥ tasya yatpratyayasya śalyam iti rūpam
bhavati |
tad dvividhaṃ śārīram āgantukaś ca
śārīrāgantavaś ca sarvaśarīrābādhā ihopadṛśyanta ity ataḥ śalyaśāstraṃ ||
tatra śārīrāṇi dantanakharomādīni | dhātavo nnaṃ malā
doṣāś ca duṣṭāḥ āga
ntūni śarīraśalyavyatirekeṇa yāvanto bhāvāḥ
duḥkhaṃ duḥkham utpādayanti ||
bhavati cātra || śarīre sarvaśalyānāṃ gatayaḥ pañcadhā smṛtāḥ | ṛjvāgatam avāñcīnaṃ tiryag
ūrdhvam adhogataṃ ||
tāni tu yadā vegakṣayāt pratīghātād vā tvagādiṣu vraṇavastuṣv atiṣṭhante | dhamanīsrotosthipesīvivaraprabhṛtiṣu
vā śarīrapradeśeṣu tatra lakṣa
ṇam ucyamānam upadhārayasva |
śyāvam piṭakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇam
budbudavad udgatam mṛdumāṃsaṃñ ca vraṇañ jānīyāt saśalyo yam iti | sāmānyato
lakṣaṇam uktaṃ | viśeṣas tvaggate vivarṇṇāḥ śopho bhavanty āyataḥ
kaṭhinaś ca | māṃsagate śophābhivṛddhir asaṃrohaḥ pīḍanāsahiṣṇutā coṣaprapākau ca
māṃsānām peśyantaragate py evaṃ coṣaśoṣavarjjaṃ | sirāgate
cādhmānaṃ śūlañ ca | snāyugate snāyujālāvakṣepaṇaṃ | srotogate
srotamīsāṃś ca karmaguṇahāniḥ | dhamanīgate
saphenaṃ saraktam īrayan samīraṇaḥ saśabdo
nirgacchaty aṅgamardapipāsā hṛllāsaś ca | asthigate
vividhavedanāprādurbhāvaḥ saśophaś ca | asthivivaraga
𑑛te tv asthicūrṇṇapūrṇṇatā saṃharṣo
vegavāṃś ca | sandhigate py evaṃ ceṣṭoparamaś ca | koṣṭhagate tv
āṭopānāho purīśāhāradarśanāni ca vraṇamukhād bhavanti | marmagate tu
marmaviddhavad ācakṣate | sūkṣmagatiṣu śalyeṣv etāny eva
lakṣaṇāni vispaṣṭāni bhavanti |
mahānty alpāni vā śuddhade
𑑛ṣicya sthirībhūtaṃ śalyam uddharet ||
ajātuṣaṃ jatunā liptayā pūrvakalpenāsthiśalyam anyad
vā tirya saktam avekṣyañ ca keśoṇḍuvaṃ dṛḍhaikadīrghasūtrabandhana kṛtvā dravabhaktopahitaṃ pāyayed ākaṇṭhāc ca pūrṇṇakoṣṭham vāmayet vamataś ca
śalyaikadeśasaktaṃ sūtraṃ
anyad vā sahasā tv ākṣipet | mṛdunā
dantadhāvanakūrcakenāharet | praṇuded vāntaḥkṣatakaṇṭhāya ca madhusarpirlehaṃ prayacchet
triphalācūrṇṇam vā madhuśarkkarāmiśraṃ udakapūrṇṇam avāñcchirasam avapīḍayet
| dhunuyād vāmayec ca grāsaśalye tu kaṇṭhasakte niḥśaṅkam
anavabaddhaṃ skandhe muṣṭino nihanyāt snehasukho
dakaṃ vā pāyayet
||
bhavatibhavati cātra ||
śalyākṛtiviśeṣāṃś ca sthānañ cāvekṣya naikadhā |
tathā yantrapṛthaktvañ ca samyak chalyam athāharet ||
karṇṇavanti ca śalyāni duḥkhāny āharaṇe viduḥ |
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
etair upāyaiḥ śalyan tu naiva ni
hārya
te yadi |
matyā nipuṇayā vaidyo yantrayo
gaiś ca nirharet ||
śophapākau rujaś cogrāḥ kuryāc
chalyam anirhṛtam |
vaikalyaṃ maraṇaṃ cāpi tasmād yatnād vinirhared iti || 27 || ❈ ||
athāto viparītavraṇavijñānīyaṃ
vyākhyāsyāmaḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
khyāpayanti bhaviṣyatvaṃ riṣṭāni
maraṇan tathā ||
tāni saukṣmyāt pramādād vā tathaivāśu vyatikra
māt |
gṛhyante nodgatāny ajñair mumūrṣor na tv asambhavāt ||
dhruvaṃ hi riṣṭe maraṇaṃ brāhmaṇais tat kilāmalaiḥ |
rasāyanatapojapyatatparair vā nivāryate ||
nakṣatrapīḍā bahudhā yathā kālād
vipacyate |
riṣṭapākan tathā kecit
bruvate bahavo janāḥ ||
asiddhim prāpnuyāl loke pratikurvaṅ gatāyuṣaḥ |
tasmād yatnena riṣṭā
ni lakṣayet kuśalo bhiṣak ||
gandhavarṇṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ ||
vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇaṃ ||
kaṭus tīvraś ca visraś ca gandhas tu pavanādibhiḥ |
lohagandhis tu raktena vyāmiśraḥ sānnipā
ti
kaḥ ||
lājātasītailasamāḥ kiñcid visrāś ca gandhataḥ |
jñeyāḥ prakṛtigandhā
ḥ syur a
to nyad gandha
vaikṛtam ||
madyājyayoḥ sumanasāṃ padmacandanayor api |
sugandhā divyagandhāś ca mumūrṣūṇām vraṇāḥ smṛtāḥ ||
śvavājimūṣikādhvāṃkṣapūtivallūramatkuṇaiḥ |
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
kuṃkumadhyāmakāaṃguṣṭhasavarṇṇāḥ pittajāś ca ye
na dahyante na śuṣyanti varjayet tān vicakṣaṇaḥ ||
kaṇḍūmantaḥ sthi
rāḥ snigdhāḥ śvetāḥ kaphanimittajāḥ
|
dahyante vedanāvanto bhiṣak tān api varjayet ||
kṛṣṇā ye tv aruṇāsrāvā vātajā marmatāpinaḥ |
svalpām api na kurvanti rujan tān api varjayet ||
kṣveḍanti ghurghurāyanti jvalantīva ca ye vraṇāḥ
tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye ||
ye tv amarmasvasaṃbhūtā bhavanty
atyarthavedanāḥ |
dahyante cā
ntaratyarthaṃ bahiś śītāś ca ye vraṇāḥ ||
dahyante bahir atyarthaṃ bhavanty antaś ca śītalāḥ |
śaktikuntadhvajarathā vājivāraṇapakṣiṇaḥ ||
yeṣu cāpy avabhāseyuḥ prāsādākṛtayas tathā |
cūrṇṇāvakīrṇṇā iva ye bhānti cānavacūrṇṇitāḥ ||
prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhirā vraṇā yeṣāñ ca marmasu ||
kriyābhiḥ
samyag ārabdhā na siddhyanti ca ye
vraṇāḥ |
varjayed api tāṃ prājñaḥ saṃrakṣann ātmano yaśaḥ || 28
|| ❈ ||
athāto viparītadūtasvapnadarśanīyam
vyākhyāsyāmaḥ ||
dūtadarśanasambhāṣā veśaceṣṭitam eva ca |
ṛkṣavelā tithiś caiva nimitta śakuno nilaḥ ||
gehe vaidyasya vāgdehamanasāṃ ca viceṣṭitaṃ |
kathayanty āturagataṃ śubham vā
yadi vāśubham ||
pāṣaṇḍāśramavarṇṇānāṃ savarṇṇāḥ karmmasiddhaye |
ta eva viparītāḥ syu dūtāḥ karmavipattaye ||
napuṃsakaḥ strī bahavo nyathā kāryānusūyakāḥ |
gardabhoṣṭrarathārūḍhā rudantyaḥ sandhyaayos tathā ||
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ
|
pāṣadaṇḍāyudhadharā śuklaitaranivāsanaḥ ||
ārdrajīrṇṇāva
savyekamalinodhva
ta
vāsasaḥ |
nyūnādhikāṅgātikṛṣṇā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuravaktāras tv amaṅgalyābhidhāyinaḥ
|
chindantas tṛṇakāṣṭhāni spṛśanto nāsikāstanam ||
vastrāntānāmikākeśanakharoma
ṃ
daśāṃ
spṛśan |
likhanto vā mahīṃ kiṃcin muñcanto loṣṭabhedinaḥ |
tailakarddamadigdhāṅgā raktasraganulepanāḥ ||
phalaṃ pakvam asāram vā gṛhītvā
nyac ca
tadvidhaṃ |
nakhair nakhāṅkarañ cāpi kareṇa caraṇan tathā
|
upānaccarmahastā vā vikṛtāḥ vyādhipīḍitāḥ |
vāmācārā rudanto vā śvāsino
vikṛtekṣaṇāḥ ||
yāmyān diśaṃ prāñjalayo viṣam aikapadaiḥ sthitā |
vaidyaṃ ya upasarpanti dūtās te cāpi ga
rhitāḥ ||
dakṣiṇābhimukhaṃ deśe maline krūrakarmmiṇaṃ |
bhūmau śayānaṃ nagnaṃ vā vegotsargeṣu vāśuciṃ ||
prakīrṇṇakeśam abhyaktaṃ svinnam viklavam eva vā |
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ
pitrye vā bahukārye vā tathā cotpātadarśane |
madhyā
rdharātre vā sandhyayoḥ kṛttikāsu vā |
ārdrāśleṣāmaghāmūlāpūrvāsu bhara
ṇīṣu vā |
navamyām atha ṣaṣṭhyām vā pakṣasandhidineṣu vā |
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
svinnābhitaptā madhyāhne jvalanasya samīpataḥ
|
garhitāḥ pittarogeṣu dūtā vaidyaṃ samāgatāḥ |
ta eva kapharoge
ṣu karmmasiddhikarāḥ smṛtāḥ |
etena śeṣa vyākhyātaṃ svabudhyā vibhajed bhiṣak |
raktapittātisāreṣu prameheṣu tathaiva ca |
praśasto jalasaṃrodho vaidyāturasamāgamaḥ |
evam vibhāgam vijñāya śeṣam budhyeta paṇḍitaḥ
|
śuklavāsāḥ śucigauraḥ śyāmo vā priyadarśanaḥ |
svasyāñ jātau svagotro vā
dūtaḥ kārya
karaḥ smṛtaḥ |
goyānenāgatas tuṣṭaḥ padbhyām vā kliṣṭaceṣṭitaḥ |
dhṛtimāṃś ca vidhijñaś ca kālajñaḥ
pratipattimāṃ |
alaṅkṛto maṅgalavāg dūtaḥ kāryakaraḥ smṛtaḥ |
svastham prāṅmukha māsīnaṃ same deśe śucau śuciṃ |
upagacchanti ye vaidyaṃ te ca kāryakarāḥ smṛtāḥ ||
māṃsakumbhodakacchattravipravāraṇa
govṛṣāḥ |
śuklavarṇṇāś ca pūjyante prasthāne darśanāgatāḥ |
strī putriṇīṃ savatsā
gaur vardhamānam alaṅkṛtāḥ |
kanyā matsyāḥ phalañ
cā
maṃ svastīkā modakā dadhi |
hiraṇyākṣatapātram vā ratnāni sumano nṛpa |
apraśāntabalo vājī haṃsaś cāśaḥ śikhī tathā |
brahmadundubhipuṇyāhaḥ śaṅkhaveṇurathasvanāḥ |
siṃ
hameghaninādaiāś ca heṣitaṅ gajabṛṃhitaṃ
praśastaṃ haṃsa
ru
taṃ nṝṇām vācaś ca hṛdayaṃ priyāḥ |
āsthitā vā na
bho
veśmadhvajatoraṇavedikāḥ ||
dikṣu
śastā
su vaktāro madhuraṃ pṛṣṭhato nugāḥ |
vāmā vā dakṣiṇā vāpi śakunāḥ karmmasiddhaye |
śuṣke sanihate patre vallīna
ddhe sakaṇṭake |
vṛkṣe tha vāśmabhasmāsthibhūtuṣāṃgārapāṃśuṣu |
caityavalmīkaviṣamasthitā dīptakharasvanāḥ |
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ |
puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ
śubhāḥ |
dakṣiṇād vāmagamanaṃ praśastaṃḥ śvasṛgālayoḥ |
cā
śakauśikayor evan nobhayaṃ śasasarpayoḥ
||
darśanam vā rutam vāpi na godhākṛkalāsayoḥ
dūtair aniṣṭais tulyānām aśastaṃ darśanaṃ nṛṇāṃ |
kulatthatilakarpāsatuṣapāṣāṇabhasmanān |
pātraṃ neṣṭaṃ tathāṅgāratailakardamapūritaṃ |
vinā su
rayā
rām vā
madyānāṃ pūrṇṇaṃ vā raktasarṣapaiḥ |
śavakāṣṭhapalāṣānāṃ rūḍhānām pathi saṅgamāḥ |
neṣyante patitāntasthadīnāndharipavas tathā |
mṛduḥ śīto nukūlaś ca sugandhiś
cānilaḥ śubhaḥ |
kharoṣṇo niṣṭhagandhaś ca pratilomo na śasyate |
graṃthyarbudādiṣu sadā
cchedaśabdas tu pūjitaḥ |
vidradhyudaragulmeṣu bhedaśabdas tathaiva ca |
raktapittātisāreṣu ruddhaśabdaḥ praśasyate |𑑛
daurmanasyañ ca vaidyasya yātrāyāṃ naiva pūjitaṃ |
praveśy__e py evam etat syād
avekṣya ca yathāturaṃ |
pratidvāre gṛhe cāsya idam bhūyo na pūjyate ||
bhāṇḍānāṃ saṃkarasthānāṃ sthānasañcaraṇan tathā |
nikhātotpāṭanam bhaṅgaḥ śastrāṇān nirga
mas tathā |
vaidyāsanāvasādo vā āturo vāpy adhomukhaḥ |
vaidyaṃ saṃbhāṣate ṅgāni kuḍyam āstaraṇāni vā |
anusṛjya dhunuyād vā pragṛhītaśiras tathā |
hastaṃ vākṛṣya vaidyasya nyasec chirasi corasi |
na sa sidhyati vaidyo pi gṛhe yasya na
pūjyate ||
vaidyam muhurmuhuḥ pṛcchan mārṣṭi vā svāṅgam āturaḥ |
bhūyaḥ sampūjyate ya
sya gṛhe vaidyaḥ sa
sidhyati |
śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca |
āturasya dhruvan tasmād dūtādīṃ samparīkṣayet
||
svapnān ataḥ pravakṣyāmi maraṇāya śubhāya ca |
paśyanti suhṛdo yāṃs tu svapnāṃ svayam athāpi vā |
snehābhyaktaśarīrasya karabhavyāḍagardabhaiḥ |
varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaṃ |
kṛṣṇā ra
ktāmbaradharā hasantī muktamūrdhajāḥ |
yam vā karṣati badhvā strī hasantan dakṣiṇāmukham |
ante nivāsibhir yo vā py ākṛṣyed dakṣiṇāmukhaṃ |
pariṣvajeyur
yaṃ cā
pi pretāḥ pravrajitā
n ta
s ta
thā |
āghrāyyate yaś ca muhuḥ śvāpadair vikṛtānanaiḥ |
piben madhu ca tailañ ca yo vā paṅke vasīdati |
paṅkapradigdhagātro vā nṛtyed vātha haseta vā |
nirambaraś ca yo raktāṃ dhārayec chirasā srajaṃ |
yasya vaṃśo nalo vāpi vṛkṣo vorasi jāyate |
mastakādyaś ca tālo vā ucchritā
veṇuvīrudhaḥ |
yam vā matsyo grased yo vā jvalanaṃ pravise naraḥ |
parvatāṇgrāt pated yo vā svabhre vā tamasāvṛte |
hriyate srotasā yo vā
yo vā
mauṇḍyam avāpnuyāt ||
parājīyeta yuddhair vā
kādyair vābhibhūyate |
patanan tārakādīnāṃ praṇāśo dīpacakṣuṣoḥ |
yaḥ paśyed devatānām vā prakampam patanan tathā |
yasya ccharddir vireko vā daśanā prapatanti vā |
śālmaliṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakaṃ |
puṣpāḍhyaṃ kovidāram vā citām vā yo dhirohati |
karpāsatailapiṇyākalohāni lavaṇaṃ ti
lān ||
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum arcchati
||
yathāsvam prakṛtisvapno vismṛto vihatas tathā
|
cintākṛto divā yaś ca bhavanty aphaladās tu te ||
jvaritānāṃ śunā sakhyaṃ kapisakhyan tu śoṣiṇāṃ |
unmāde rākṣasaiḥ pretair apasmāre tu nartanaṃ |
mehātisāriṇān toyasnehapānan tu kuṣṭhinaḥ |
gulme tu
sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji |
pipāsāśvāsayor adhvā cchardyāṃ śaṣkulibhakṣaṇaṃ |
haridraṃ bhojanam vāpi yad bhavet pāṇḍurogiṇaḥ |
raktapittī pibed yaś ca śoṇitaṃ sa vinaśyati |
devāṃ dvijāṃ govṛṣabhāṃ jīvataḥ suhṛdo nṛpāṃ |
samṛddham agniṃ sādhūṃś ca nirmalā
ni jalāni
ca |
paśyet kalyāṇabhāvāya vyādher apagamāya ca |
māṃsam matsyaṃ srajaḥ śvetā vāsāṃsi ca
phalāni ca |
labhate dhanalābhāya vyādher apagamāya ca |
nadīnadasamudrāṃś ca kṣubhitāṃ nirmalodakāṃ |
taret kalyāṇalābhāya vyādher apagamāya ca |
prāsādāṃ saphalāṃ vṛkṣāṃ vāraṇāṃ parvatāṃs tathā |
āruhed dravyalā
bhāya vyādher apagamāya ca
||
īdṛgvidhāñ chubhān yo nvai svapnāṃ paśyet sadāturaḥ |
sa dīrghāyur iti khyātas tasmai karma samācared iti || 29 || ❈ ||
athātaḥ paṃcendriyārthavipratipattiṃ
vyākhyāsyāmaḥ ||
śarīraśīlayor yasya prakṛtir vikṛtir bhavet |
tad
a
ā
riṣṭaṃ samāsena vyāsatas tu nibodha me ||
śṛṇoti vi
vidhān śabdān yo vidyān asato bahūn |
samudrapurameghānām asampattau ca tāṃ svanāṃ |
tāṃ svanām vā na gṛhṇīte gṛhṇīte cānyaśabdavat
|
grāmāraṇyasvanāṃś cāpi gṛhṇāti viparītavat |
dviṣacchabdena ramate suhṛcchabdena kupyati
yac cākasmān na gṛhṇīte gatāsun taṃ pracakṣate |
yat tūṣṇam iti gṛhṇāti śītam uṣṇañ ca śītavat |
sañjātaśītapiṭako yaś ca dāhena pīḍyate |
uṣṇagātro tigātrañ ca yaḥ śītena pravepate |
prahārān nābhijānāti sa gacche
ta
t
tu
yamālayam |
pāṃsunaivāvakīrṇṇāni yaś ca gātrāṇi manyate |
varṇṇānyatā vā rājyo vā yasya gātre bhavanti hi ||
snātānuliptaṃ yaṃ cāpi bhajaṃte nīlamakṣikāḥ |
sugandho vāti cākasmāt taṃ bru
vanti gatāyuṣaṃ |
viparītena gṛhṇāti rasāṃ yaś copayojitāṃ |
kramopayuktāṃś ca rasān yasya doṣābhivṛddhaye |
yasya doṣāgnisāmyañ ca kuryur mithyopayojitā |
yo vā rasaṃ na samvetti taṃ bruvanti gatāyuṣaṃ |
surabhiṃ durabhiṃ vetti durabhiṃ surabhīti ca
|
yo vā gandhan na gṛhṇāti śānte dīpe ca mānavaḥ |
divā jyotīṃ
ṣi yaś cāpi jvalitānīva paśyati |
rātrau candraṃ jvalantaṃ vā sūryam vā candravarccasaṃ |
ameghopaplave yaś ca śakracāpataḍidguṇāṃ |
taḍidvato guṇān
yac ca nirmale gagane ghanāṃ |
vimānayānaprāsādair yaś ca saṃkulam
ambaraṃ |
yaś cāpy anirmalaṃ mūrttim antarikṣe
prapaśyati |
dhūmanīhāravāsobhir āvṛtām iva medinīṃ |
pradīptam iva lokañ ca yo vāplutam ivāmbhasā
|
bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati |
yo vā mayūrakaṇṭhābhaṃ vidhūmam vahnim īkṣate |
dhruvam ākāśagaṅgāṃ vā taṃ bruvanti gatāyuṣaṃ
|
yo
jyotsnā
darśatoyeṣu yaś ca
cchāyāñ cana paśyati |
paśyaty ekāṅgahīnām vā vikṛtām vānyasatvajāṃ |
śvakākakaṅkagṛdhrāṇām pretānāṃ yakṣarākṣasāṃ
|
piśācoraganāgānāṃ bhūtānāṃ vikṛtān api |
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum arcchati || ❈ ||
vraṇapraśnaṃ vraṇāsrāvaṃ kṛtyākṛtyavidhiṃ tathā |
vyādhyuddeśīyam adhyāyaṃ śastraka
rmāṣṭakaṃ
tathā |
praṇaṣṭaśalyavijñānaṃ śalyāpanayanam eva ca |
viparītavraṇajñānaṃ dūtasvapnaviparyayaṃ |
paṃcendriyārthavibhrāntiṃ proktaṃ vai tṛtīyo daśa || ❈ ||
athātaś cchāyāvipratipattim
vyākhyāsyāmaḥ ||
śyāvā lohitikā nīlāḥ pītikā vāpi
dehināṃ |
abhidravanti yañ chāyā sa parāsur asaṃśayaṃ |
hrīr apakrāmati yataḥ
kāntismṛtidhṛtiśriyaḥ |
akasmād yaṃ bhajante ca sa parāsur asaṃśayam |
yasyādharauṣṭhaḥ patitaḥ kṣiptaś cordhan
tathottaraḥ |
ubhau vā jāmbavābhāsau sa parāsur asaṃśayam |
āraktā daśanā yasya śyāvā vā syuḥ patanti vā |
khāñjanapratibho vāpi taṃ gatāyuṣam ādiśet |
kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai |
karka
śā ca bhaved yasya so cirād vijahāty asūn |
kuṭilā sphuṭitā vāpi śūnā vā yasya nāsikā |
bhagnā vā sphurate vāpi sa parāsur asaṃśayaṃ |
saṃkṣipte viṣame stabdhe rakte supte ca locane |
yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ |
na dhārayan__ti yaḥ
śīrṣan nāharanty annam āsyagaṃ |
ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ |
balavān durbalo
vāpi sammohaṃ yo dhigacchati
|
utthāpyamāno bahuśaḥ sa parāsur asaṃśayaṃ |
uttānaḥ sarvadā śete | pādau vi
kurute ca ya
ḥ |
viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ |
śītapādakarocchvāsaḥ chinnaśvāsaś ca yo bhavet |
kākocchvāsaś ca yo martyaḥ sa parāsur asaṃśayaṃ |
nidrā na cchidyate yasya yo vā jāgartti sarvadā |
muhyed vā vaktu
kāmaś ca pratyākhyeyaḥ sa jānatā |
parilihed uttaroṣṭham uṅgarāṃś ca karoti vā |
pretair vā bhāṣate sārdhaṃ sa parāsur asaṃśayaṃ |
khebhyaḥ saromakūpebhyo yasya raktaṃ pravarttate |
puruṣasyāviṣārttasya sa parāsur asaṃśayaṃ |
vātāṣṭhīlā tu hṛdaye yasyordhvam anuyāyinī |
rujānnavidveṣakarī sa parāsur asaṃśayaṃ |
ananyopadrava
kṛtaḥ pādaḥ śophaḥ
samutthitaḥ
puruṣaṃ hanti nārīñ ca mukhajo guhyajo dvayaṃ |
atīsāro jvaro dhmānaṃ charddiḥ śūnāṅgameḍhratā |
kāsina svāsino vāpi yasya taṃ kṣīṇam ādiśet |
svedo dāhaś ca balavāṃ hikkā śvāsaś ca mānavaṃ |
balavantam api prāṇair viyuñjanti na saṃśayaṃ |
śyāvā jihvā bhaved yasya savyaṃ cākṣi nimajjati
mukhaṃ ca
jāyate pūtir yasya taṃ parivarjayet |
netre cāmreṇa pūryete svidyete caraṇau tathā |
cakṣuś cākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ |
atimātraṃ laghūni syur
gātrāṇy atigurūṇi vā |
yasyākasmāt sa vijñeyo gantā caiva yamālayaṃ |
paṅkamatsyavasātailaghṛtagandhāś ca ye narāḥ |
piṣṭagandhāṃś ca ye vānti gatās
te yamasā
danaṃ |
yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ |
yeṣāñ cāpi ratin nāsti gatās te yamasādanaṃ |
jvarātīsāraśophā syur yasyānyonyāvasādinaḥ |
prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ |
kṣīṇasya yasya kṣuttṛṣṇe hṛdyair mṛṣṭair
hitais tathā |
annapānair nna sāsyete tasya mṛtyur upasthitaḥ |
pravāhikā śiraḥśūlaṃ ko
ṣṭhaśūlaś ca dāruṇaḥ |
pipāsā balahāniś ca tasya mṛtyur upasthitaḥ |
viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ |
anityatvāc ca jantūnāṃ jīvitaṃ nidhanam vrajet |
pretā dūtāḥ piśācāś ca rakṣāṃsi vividhāni ca
|
maraṇīyan naran nityam upasarpanti sarvadā
tāni bheṣaja
vīryāṇi pratinighnanti
sarvadā |
tasmān mohāḥ kriyās sarvā bhavantīha gatāyuṣam iti || 31 || ❈ ||